पृष्ठम्:न्यायमकरन्दः.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादनिरासः । मू०-धाद्, अनभ्युपगमे चाश्रयासिडित्वाद्धेतोः, प्रति भासमानार्थापलापाभावाचास्मन्मते सिद्धसाधनत्वाद्, अ वाध्यतायाश्च साध्यत्वे वाधकप्रत्ययविरोधादित्यलं प्रप ञ्चन । (इसख्यातिवादनिरास') अपरेष्ठ पुनरन्यथाख्यातिं भ्रान्तिमाचक्षते, तथाहि रजताविवेकनिबन्धनायां पौरस्यवस्तुविषयायां प्रवृत्तौ प्रतिषिद्धरायामऽवश्यमाश्रयणीये च रजतारोपे सत्यत्यन्ता सतोऽर्थस्य प्रतिभासासम्भवाद् वाधविरोधाचात्यन्तिक सत्तानपपत्ता.ववश्यमाश्रयणीयमेतत-शक्तिशकलमेव का टी०-यथार्थत्वमपि प्रतिभासमानार्थत्वमुतावाध्यत्वमिति विक ल्प्य क्रमेण दूषयति-“प्रतिभासमान इति । (इखरख्यातिवादनिरासः) भवतु समारोपस्तथाप्यसद्धिषय एव किन्न स्यादित्यत आह--

  • अत्यन्तासत ' इति । तर्हि यथाप्रतिभासं सत्त्वमेव

किन्न स्यादिति तत्राह -* वाधांविरोधाच्च ?' इति । अन्यस्यान्या

  • एव विभ्रमसद्भावे साधित सम्प्रति तद्विभ्रमालम्बन क्रिमसदुत सत्व वा कि

वोभयात्मकमुतोभयविलक्षणमित्याकांक्षायां प्रथम सदवेत्यन्यथाख्यातिमतमाख्यातुमुप क्रमते-“अपरे पुनर्' इत्यादिना ॥