पृष्ठम्:न्यायमकरन्दः.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-यश्चायं प्रयोगः–‘यथार्थाः सर्वे विवादास्पदी भूताः प्रत्ययाः प्रत्ययत्वात्सम्प्रतिपन्नसमीचीनप्रत्ययवद्' इति, सोप्यसाधुः, विवादविभूमाभ्युपगमे राडान्तविरो ट०-यथार्थत्वानुमाने किं पत्तीकृता विभ्रमाः स्वीक्रियन्ते न घेति विकल्प्य क्रमेण दूषयति-“सोप्यसाधुः' इति । अयथार्थव्यव हारहेतोरेव प्रत्ययस्य पक्षीकरणान्नोक्तदोष इति चेदू, न, इदमंशा विषयसत्यवृत्यङ्गीकरणेन मायावादिनं प्रति सिद्धसाधनत्वादू, आभासानाभासयोरुभयोरयथार्थव्यवहारजनकत्वाङ्गीकारात, ता शव्यवहारजनकेश्वरज्ञाने धम्र्यशज्ञाने च नैय्यायिकभाट्टयोरुक्तदो षादिति भावः ॥

  • इद् रजतमित्यत्रेदमशविषयस्य प्रत्ययस्याधिष्ठानविषयत्वेन वदान्तिभिर्येयाथैस्वाङ्गी

घकारादिति भावः, ननु रजतांशविषयवृत्तरयथार्थव्यवहारहतुत्वाभावात् तस्य पक्षान्त'- पातित्वाभावेन कथ सिद्धद्रसाधनतेति, तन्नाह-“ अमाभासानाभासयोर्'-इति । अमाभा सः = रजतविषयः प्रत्ययः, अनाभास=इम्मशविषय प्रत्ययः, तयारुभयापि ज्ञानै चक्यमादायावथार्थव्यवहारजनकस्वाङ्गीकारादित्यर्थः । यद्यपि इद् रजनमित्यत्रेदमिति सत्यात्मकोऽन्त.करणपरिणाम , रजतमितिस्वनृता स्मत्रका रजतरूपसस्कारानुरञ्जितश्मशावछिन्नात्माविद्यापरिणामः, तथापि सिद्धान्त तयेोरकसाक्षिवेद्यत्वेनैकफन्लत्वाश्कज्ञानत्वमेवोपेयत इति भवतीत्मशज्ञानेन सिद्धसाधन मितितत्त्वम् । “सर्व ज्ञान धर्मिण्यभ्रान्त प्रक्रार तु विपथ्र्यय ?” इति न्यायानुसारिणां नैयायिकानामपि समानमिदमशज्ञान सिद्धसाधनम्, एव भाद्वानामापि, एताशायनैवाह “धम्र्यशज्ञान चष नैनथ्यायिक्रभाट्टयोरुक्तदोषादू' इति ॥ (तादृशव्यवहारजनकेश्वरज्ञाने) इति तु केवलतार्किकाभिप्राय भाद्वैरीश्वरानङ्गीका रासू । तार्किकेहिं यथार्थस्येश्वरज्ञानस्य सर्वव्यवहारहेतुत्वाङ्गीकारेरणायथार्थव्यवहारं प्रत्यापि तस्य हतुत्वावश्यभावाद्यथार्थव्यवहारहेतोर्यथार्थत्वसाधने तन्नये परमात्मज्ञान मादाय सिद्धसाधनस्वस्य सुष्यक्तत्वादितिभाव' ।।