पृष्ठम्:न्यायमकरन्दः.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-हि दूषणम्” इति, नचात्रानवस्थितभेदाङ्गीका रेप्यास्ति मूलप्रयोजनपरिक्षयः । नच वाच्यं धर्मपक्षेपि धर्मिणो भेदेन प्रतिपन्नस्य प्रतियोगितायां तुल्यः परस्प राश्रयो दोषः, स्तम्भात्कुम्भस्य भद्रासदा कुम्भात्स्तम्भ स्य भेदसिद्धिरिति, अप्रतिपन्नभेदस्य प्रतियोगितायां तु दुष्परिहरः स्वात्मनेोपि तत्प्रसङ्ग इति । एकस्यामेव निर्विकल्पिकायां संविद् िभेदस्य भेदिनोश्च युगपदङ्गु लित्रयवद्वभासे सत्यकं भेदिनमवधिं कृत्वेतरस्माद्यं भिन्न इति सविकल्पकबोधोपपत्तेः, सविकल्पकज्ञान एव च प्रतियोग्यादिप्रतीतिपूर्वकभेदावभासाभ्युपगमाद् निर्विकल्पकबोधे तु युगपद्वभासोपपत्तावितरेतराश्रया भावाद्, अन्तरेण हि प्रतियोग्यादिप्रतिभासपूर्वतामय टी०-हंरति“नचव' इति, कोष्ठगत्या विद्यमानभेदस्य स्वरूपेण प्रति पन्नस्य प्रतियोगित्वान्नेतरेतराश्रयदोष इत्यभिप्रेत्थ हेतुमाह

  • एकस्याम्' इति । निर्विकल्पके पि कथं धर्मिप्रतियोगिज्ञान

मन्तरेण भेदावभास इति तत्राह-“सविकल्पकज्ञान एव' इति, भेदशानत्वाविशेषात्सविकल्पकेपि तदनपेक्षा किन्न स्यादित्यत आह-* अन्तरेण ” इति, सविकल्पकस्य वाचकशब्दप्रयोगेण

  • ननु न भेदेन प्रतिपन्नस्य प्रतियोगिता येनाय परस्पराश्रय प्रसज्येतापि तु स्वरू

पेण प्रतीतस्यति तत्राह--“अप्रतिपन्नभेदस्य ?' इति ।