पृष्ठम्:न्यायमकरन्दः.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदानरासः । भू०-प्रत्यक्षेपि प्रतिक्षेत्रं भेदः पुंसां प्रमाणतः, प्रत्येतव्यगते भेदे न प्रमेत्यधुनोच्यते ॥ १॥ इह खलु नीलपीतभेदाध्यबसायस्य प्रत्यक्षादिप्रमा णाधीनतामङ्गीकुर्वोणाः केचिद् भेदनिराकरणपराणामा गमवचसां गौणार्थतामङ्गीकुर्वते, तत्रेदं पय्यैनुयुज्यते ठी०-वृत्तकथनपूर्वकमनन्तरवादस्य पातनिकामाह –“प्रत्य इति, ॥ यद्वा प्राचीनवादेनैवात्माद्वैतस्यसिद्धेः किमपरमवशिष्यते यदर्थ वादान्तरारम्भ इति शङ्का पराकरोति “प्रत्यक्षपे' इति अथ वा ‘सुखाद्वितीयवपुष' इत्यत्र सजातीयविजातीयस्वगतनाना त्वराहिल्यमुक्तं, तत्र प्रथमवादेन सजातीयनानात्वाभावं प्रसाध्य विजातीयनानात्वमपावकरोति –“प्रत्यक्षेपि ' इति, चिण्वदिटि लुङि प्रयोगः - प्रत्यक्षेपि = प्रतिक्षिप्तः-निराकृत इति यावद् । प्रत्येतव्यभेदं निराकर्तु भूमिकामारचयति “इहखलु” इति, । ननु “एकमेवाद्वितीयं, नेह नानास्ति किञ्चन” इति समस्तभेद स्य श्रुत्या स्पष्टमेव निराकृतत्वात्किमर्थवादारम्भ इति शङ्कां वारयति “इहखलु” इति, । ग्रावश्वनश्रुतिवत्प्रत्यक्षविरोधेनोपचरितार्थ

  • प्रतीतिकर्तृप्रमातृगत भत् प्रत्याख्याय प्रतीतिकर्मानात्मगत भेद प्रत्याख्यातुनु

पक्रमते-“प्रत्यव्यगते भेद'इति,-प्रलेयतव्यम् = ज्ञेय, यथा ज्ञातृगतेभे न कोपि यथा थर्थानुभव इत्यभिहितमव ज्ञेयगत भेदेपि न कोपि यथार्थानुभव इति साम्प्रतमभिधीयत इत्यर्थ, “मत्थतव्यगतो भेो न प्रमा (प्रमाणसिद्ध ) इति पाठन्तु सम्यञ्चव प्रतिपद्ये,-- प्रत्यक्षविरोधनेपचरितार्थत्वाशङ्कायां = थथा खल्वस्मिन्पत्तनेऽयमेक एवा द्वितीय पुरुष इत्यत्र शैयैौदार्यतिशयादिमानन्य. सजातीय पुरुष. प्रतिषिध्यत न