पृष्ठम्:न्यायमकरन्दः.djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रज्ञभेदनिरासः । मू ०--तत्तद्भगायतनाद्यवच्छेदलब्धजीवभावभेदस्य तत्र तत्र भोगेोपपत्तौ किमनेकात्मकल्पनादव्यैसनेनन । यत्पुनरिदं कैश्चिदुच्यते-‘यस्तावत्प्रतिपत्ता परायत नस्वामिनं स्वप्रयत्न्नपर्विकात्मीयशरीरसमवेतचेष्टासमान चेष्टादर्शनादनुमानतः परिछिन्नति नासौiतै ग्राहकैकरसं स्वात्मभूततया किन्तु ग्राह्यकोटिनिविष्टमनात्मभूतमेवः तेन प्रतीतिसिद्धत्वाद्वेदस्य * अलमात्मभेदाभ्युपगमेन. टी०-प्यसमीक्षिताभिधानम्' इत्यन्तेन ग्रन्थेन । 'परायतनस्वा मिन=परशरीरस्वामिनम्’,अनुमानतः परिछिलात्तीत्यन्वय , अनुमीयत इत्यनुमानै=लिङ्गम, अनुमितिपरत्वे पुनस्तदूव्यतिरिक्तव्यापकपरेि चच्छेदस्याभावादौपचारिक एव प्रयोगः स्यादिति । लिङ्गमेवदर्शयति

  • स्वप्रयत्रे 'ति । स्वप्रयतॆपूर्विको याऽऽत्मीयशारीरसमवेतचेष्टा

समानचेष्टायाः परशरीरे दर्शनादिति यावद् , *इयं शरीरचेष्टा प्रयखपूर्विका, स्वतन्त्रचेष्टात्वान् मदीयचेष्टावढू' इत्यनुमानेनात्मा ऽनुमीयत इत्यर्थः । भवत्वात्मानुमानं तथापि कथं प्रतीतिसिद्धो भेद नासैौ ?” इति, ग्राहकैकरसं=ग्राहकस्वभावं, तदे कस्वभावत्वेन ग्राह्यतां निवर्तयति । (कल्पनागौरवप्रसङ्गादलमात्म भेदाभ्युप्रगमेन) इति यन्मायावादिनो मतं तदकिंचित्करं भेदस्य प्रतीतिसिद्धत्वादित्यर्थः । नन्वात्मत्वादनुमीयमानस्यापि ग्राहकत्वेनैवावगमः किंशस्यादि भाव । + असौ = अबुम्ाता, त स्वात्मभूततया न परिश्छिन्नति किन्तु स्वात्मभिन्नतयति