पृष्ठम्:न्यायमकरन्दः.djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्देखें मू०-जीवात्मनस्तत्वतो व्यतिरिच्यत इत्यापादितमं धस्ताद् । एवं चादित्यवर्णाद्यागमदृष्टान्तः प्रत्यूढः । अपि वाणुपरिमाणपक्षे निखिलशरीरव्यापिवेद्नान सन्धानानुपपत्तेः, शरीरपरिमाणत्वे तु सावयवतयाऽनि त्यतापत्तेश्च परममहत्त्वे पुरुषस्यावश्याश्रयणीये तत्तत्कर्ण शष्कुलीमण्डलावच्छिन्नस्य नभसस्तत्र तत्र श्रोत्रभाववतः टी०-“एवं च' इति, उक्तरीत्योपन्यस्तप्रमाणानामाभासीकृतत्वान्न तद्विरोधेन श्रुतेतरन्यपरत्वं प्रकृतेपि कल्पनीयम् 'आदित्यवर्ण तमसः परस्तादू’ इत्यस्य तु परविद्याप्रकरणस्थत्वेन रूपवत्वप्रतिपादना सामथ्र्यदू आदित्यवर्ण = प्रकाशरुपम्, इत्यपि योजयितुं शक्य त्वाद् अरूपानुमानमेव तत्र प्रवलमिति वैषम्यमित्यर्थः । कल्पनागौरवप्रसङ्गादण्यात्मभेदो निराकरणीय इति दर्शययितुं पक्षान्तरनिराकरणनात्मनः सर्वगतत्वं साधयति * अपि च' ' इति, भेदे कल्पनागौरवमाह--“तत्तद्?' इति ॥ प्रतीतिसिद्धत्वादू भेदस्य तत्कल्पनैव नास्ति कुतस्तर गौरव मिति प्रभाकरमतमुत्थापयति “यत्पुनर् ' इत्यादिना “तद्

  • यथा स्वकर्णपुटपरिच्छिन्नगगने नादेोपलम्भे भागान्तरवर्त्तिवियति नासानुपलम्भ

। एवमत्राप्यवच्छेदृकभेवास्सुखदु'खाद्युपलम्भानुपलम्भौ, नचात्मभव कर्णपुटानां तत्त हींवत्वनियामकववेकात्मवावें सर्वदेहानां स्वीयस्वन तत्तीयत्वनियमाभावेन व्यवस्था नुपपत्तिरिति वाच्य, तवात्मभदनवावच्छेत्काज्ञानादिभेदेन मम व्यवस्थेपपत्त,-अ- त्रत् बेोष्य- शरीररूपेोपाधिभेदस्याननुसन्धानप्रयोजकत्वेऽभ्युपगम्यमाने वाल्यानुभू तस्य यौवने, ब्रातिस्मरेण पूर्वञ्जन्मानुभूतस्य, योगिीता. नानाशारीीरानुभूतस्य च्ष स्मद्दण न स्यात्तोऽन्त करणरूपोपाधिभद्मज्ञानभे वा ऽननुसन्धानप्रयोजकमास्थेय नेतरत्र नच चक्षुरादिकरणभेदेप्यनुसन्धानत्र्शनान्नान्त:करणभेोऽननुसन्धानप्रयोजक इति नुसन्धानमयोजकन्वस्य कल्पनादिति दिग