पृष्ठम्:न्यायमकरन्दः.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रज्ञेभदनिरासः । कपालशुद्धतानुमानवद्, आगमस्य तु सिडेपि तत्वे प्रमाणभावमुपपादायष्यामः । कथं च सुखादीनां सहानवस्थानविरोधोऽधिगतः, अधिकरणभेदनियमोपलम्भाद्, इति चेत, तत्किमिदानीं सिडोऽधिकरणभेदःप्राग् व्यवस्थायाः, तथाच कृतमनन व्यवस्थानुपपत्त्युपन्यासदुव्यसन, कुतश्चाय प्रमाणात्प्रा कृस्द्वः, न तावत्प्रत्यक्षात, परपुरुषस्य प्रत्यक्षगाचवर भावानभ्युपगमाद्, नाप्युन्नीतानुमानकलापात, तस्याग्रे निराकरिष्यमाणत्वाद्,नचास्ति सम्भवः प्रमाणान्तरस्य । अनुमानवदू= नरकपालं शुद्धं प्राण्यङ्गत्वात शङ्खवद्, इत्य नुमानै ‘नारं * स्पृष्टाऽस्थि सखेन्नई सचैवलो जलमाविशेद् इतिस्मृत्यनुमितागमेन वाधितविषयं यथा नोदेति तद्वदित्यर्थः । ननु

  • तत्त्वमासि' इत्याद्यागमानांकाय्यै एवार्थे प्रामाण्यान्न सिद्धे ब्रह्म

ििण प्रामाण्यम, इति तत्राह -“आगमस्यतु' इति, (सिद्धार्थप्रा माण्यवादे ) इति शेषः । प्राहकप्रमाणाभावादपि सहानवस्थानं न संभवतीत्याह

  • ‘कथं च' इति, सिद्धत्वे दोषमाह-“तथाच” इति, मामा

न्तरतस्तत्सिद्धिरापि नास्तीत्याह-“कुतश्च' इति, न्यूनतापरि हारार्थमाह-*नचास्ति” इति ।

  • नार = नरकलेवरसबन्धि ।