पृष्ठम्:लघुभास्करीयम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः] उदग्गोलोदये शोध्या देया याम्ये विवस्वति । व्यत्ययोऽस्तस्थिते काय न मध्याह्नार्धरात्रयोः ।। २० ।। उदग्गोले द्विरभ्यस्तैश्चीयतेऽहश्चरासुभिः । निशाऽपचीयते तत्र गोले याम्ये विपर्ययः ।। २१ ।। भास्वद्भुजाफलाभ्यस्ता' मध्या भुक्तिर्निशाकृतः । रविवच्चक्रलिप्ताप्तमिन्दुमध्ये धनक्षयौ ।। २२ ।। चरप्राणै रवेर्हत्वा' स्फुटभुक्ति निशाकृतः । अहोरात्रासुभिश्छित्वा '* यत् फलं लिप्तिकादि तत्' ।। २३ ।। धनक्षयौ स्फुटे चन्द्रे भास्करस्य वशात्सदा । आदित्यकर्मणा तुल्यं शेषमिन्दोविधीयते ॥ २४ ॥ लिप्तीकृतो निशानाथः शतैर्भाज्योऽष्टभिः फलम् । अश्विन्यादीनि भानि स्युः षष्ट्या हत्वा गतागतम् ' * ॥ २५ ॥ गतगन्तव्यनाड्यस्ताः* स्फुटभुक्त्योदयावधैः । अर्कहीनो निशानाथो लिप्तीकृत्य विभज्यते ।। २६ ।। शून्याश्विपर्वतैर्लब्धास्तिथयो** या गताः क्रमात् । भुक्त्यन्तरेण लभ्यन्ते' षष्ट्या हत्वा'* गतागतम्' ।। २७ ।। तिथ्यर्धहारलब्धानि करणानि बवादित:** । विरूपाणि सिते पक्षे ** सरूपाण्यसिते* विदुः ।। २८ ।। सूर्येन्दुयोगे* चक्राधे व्यतीपातोऽथ वैधृतः । चक्र च ** मैत्रपर्यन्ते विज्ञेयः सार्पमस्तक :* ।। २८ ।।

  • व्यत्ययोस्तमिते A; व्यत्ययोऽन्तःस्थिते ID, P. २ ०भ्यस्ते हीयतेऽह' A; ०गोलैरि• B.

ॐ निशापिचीयते B; निशावचीयते D. ४ याम्ये गोले विपर्ययात् A; गोले याम्यविपर्ययः D, P. " "भ्यस्तो A. ६ मध्याभक्ति० (C . ७ मिन्दोर्मध्ये C. ८ रवेहृत्वा A. ९ स्फुटा भुक्तिर्नि" A; स्फुटभुक्तिनि• B. १००सुभिर्भक्त्या A; *भिहत्वा B; “त्रादिभिर्भक्ता (C. ११ “कादिका A. १२ गतागते A ; गतागतम् B. १ ३ गतगन्तव्यना• *******A; "नाड्यः स्युः B. १४०र्लब्धास्थितयो A. १ ६ गत्यन्तरेण नास्य स्युः A; गत्यन्तरेण ल" B. '* गत्वा B. १७ गतागते A, B. १८ बाधितः A. १ ५ पक्वे B. २० स्वरूपा० D. २१ अर्केन्दु D.

  • २२ .

चक्रेश A २3 सर्वम° A.