पृष्ठम्:लघुभास्करीयम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ लघुभास्करीये केन्द्रकोटिभुजामौवीं तत्फलर्णघनादयः । भास्करादवबाद्धव्या ग्रहाणां मन्दशीघ्रयोः ।। ३० ।। क्रमोत्क्रमभवां* जीवां पदयोरोजयुग्मयोः । वृत्तान्तरेण संक्षुण्णां हरेद् व्यासदलेन ताम्' ।। ३१ ।। लब्धमूने क्षिपेद् वृत्ते शोध्यमभ्यधिके फलम् । स्फुटवृत्तमन्यथा स्यान्मण्डूकप्लुतिवद्गतिः ।। ३२ ।। मन्दोच्चफलचापार्ध प्राग्वन्मध्ये धनक्षयौ । कृत्वा शीघ्रोच्चतः शोध्यं शीघ्रकेन्द्रं तदुच्यते ।। ३३ ।। तस्माद् बाहुफलं हत्वा व्यासाधेन विभज्यते । कर्णेनाप्तस्य चापार्घ धनणे' मेषतौलितः ।। ३४ ।। शोधयित्वा ततो मन्दं बाहोः कृत्स्नं फलं ततः'। काष्ठितं' मध्यमे कुर्यात् स्फुटमध्यः स उच्यते ।। ३५ ।। शोधयित्वा' * तु तं'ॐ शीघ्राच्छीघ्रन्यायागतं फलम् । चापितं* सकलं कुर्यात् स्फुटमध्ये स्फुटो भवेत् ।। ३६ ।। कुजार्कसुतसूरीणामेवं** कर्म विधीयते । बुधभार्गवयोश्चाथ** प्रक्रिया परिकीत्र्यते ।। ३७ ।। प्रागेव चलकेन्द्रस्य फलचापदल' स्फुटम्'* । व्यस्तं*** स्वकीयमन्दोच्चे धनणें* परिकल्पयेत् ।। ३८ ।। तेन मन्देन यल्लब्धं सकलं तत् स्वमध्यमे । स्फुटमध्यश्चलोच्चेन* संस्कृतः स स्फुटो ग्रहः ।। ३८ ।। वर्तमानो ग्रहस्तुल्यः श्वस्तनेन यदा भवेत् । वक्रारम्भस्तदा तस्य निवृत्तिर्वाऽथ कीर्तिता ।। ४० ।। १ केन्द्रकोटि० P. २ त्क्रमभवा A, P. 3 जीवा P. ४ १० क्षुण्णा P. "ाः A, P. ६ मूनो A. ७ °मप्यधि० P. ८ "वृत्तमथान्ये च मण्डूक° A. * धनर्ण D. १० फलं तु तत् A; कृत्स्नफलंत० P. *** काष्ठिका A. १ २ पातयित्वा A. १3 कृतं B, P. १४ यापितं A . १५ कुजाकिंशुक्रसूरीणां एवं B. १६ "श्चापि A, D. १७ फलं चाप० D, P. *** स्मृतम् D)

  • * व्यक्तं A, B; यस्तं P . ** स्वकीये मन्दोच्चधनणें D, P. २१ स्फुटमध्यंचलो*

C, D.