भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२५

विकिस्रोतः तः

सौभाग्याष्टकवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम् ।।
सौभाग्यशयनं नाम यत्पुराणविदो विदुः ।। १ ।।
पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु ।।
सौभाग्यं सर्वलोकानामेकस्थमभवत्तदा ।। २ ।।
तच्च वैकुण्ठमासाद्य विष्णोर्वक्षस्थले स्थितम् ।।
ततः कालेन महता पुनः सर्गविधौ नृप ।। ३ ।।
अहंकारावृते लोके प्रधानपुरुषान्विते ।।
स्पर्द्धायां च प्रवृत्तायां कमलासनकृष्णयोः ।। ४ ।।
पिंगाकारा समुद्भूता ज्वाला वक्षस्थली तदा ।।
तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम् ।। ५ ।।
यद्वक्षस्थलमाश्रित्य विष्णोः सौभाग्यमास्थितम् ।।
रसरूपतया तावत्प्राप्नोति वसुधातलम् ।। ६ ।।
उत्क्षिप्तमन्तरिक्षस्थं ब्रह्मपुत्रेण धीमता ।।
दक्षेण पीतमात्रं तु रूपलावण्यकारणम् ।। ७ ।।
बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः ।।
शेषं यदपतद्भूमावष्टधा तदजायत ।। ८ ।।
इक्षवस्तवराजं च निष्पावाजाजिधान्यकम् ।।
विकारवच्च गोक्षीरं कुसुम्भं कुंकुमं तथा ।।
लवणं चाष्टमं तत्र सौभाग्याष्टकमुच्यते ।। ९ ।।
पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा तथा ।।
दुहितास्याभवत्तस्माद्या सतीत्यभिधीयते ।।
लोकानतीत्य लालित्याल्ललिता तेन चोच्यते ।। 4.25.१० ।।
त्रैलोक्यसुंदरीमेनामुपयेमे पिनाकधृक् ।।
त्रिविश्वसौभाग्यमयी भुक्ति मुक्तिफलप्रदा ।। ११ ।।
आराध्य तामुमां भक्त्या स्त्री राजन्किन्न विन्दति ।। १२ ।।
।। युधिष्ठिर उवाच ।। ।।
कथमाराधनं तस्या जगद्धात्र्या जनार्दन ।।
यद्विधानं च तत्सर्वं जगन्नाथ वदस्व मे ।। १३ ।।
।। श्रीकृष्ण उवाच ।। ।।
वसंतमासमासाद्य तृतीयायां युधिष्ठिर ।।
शुक्लपक्षस्य पूर्वाह्ने तिलैः स्नानं समाचरेत् ।। १४ ।।
तस्मिन्नहनि सा देवी किल विश्वात्मना सती ।।
पाणिग्रहणकैर्मन्त्रैरुद्वाह्या वरवर्णिनी।।१५।।
तथा सहैव देवेशं तृतीयायामथार्चयेत् ।।
फलैर्नानाविधैर्धूपदीपनैवेद्यसंयुतैः ।। १६ ।।
पञ्चगव्येनानुमासं तथा गंधोदकेन च ।।
स्नपयित्वा र्चयेद्गौरीमिन्दुशेखरसंयुताम् ।। १७ ।।
पाटलां शंभुसहितां पादयोस्तु प्रपूजयेत् ।।
त्रियुगां शिवसंयुक्तां गुल्फयोरुभयोरपि ।। १८ ।।
भद्रेश्वरेण सहितां विजयां जानुनोर्युगे ।।
ईशानीं हरिकेशं च कट्यां संपूजयेद्बुधः ।। १९ ।।
कोटनीं शूलिनं कुक्षौ मंगलां शर्वसंयुताम् ।।
उदरे पूजयेद्राज न्नुमां रुद्रं कुचद्वये ।। 4.25.२० ।।
अनंतां त्रिपुरघ्रं च पूजयेत्करसंपुटे ।।
कंठे भवं भवानीं च मुखे गौरीं हरं तथा ।। २१ ।।
सर्वात्मना च सहितां ललितां मस्तकोपरि ।।
ओंकारपूर्वकैरेतैर्न्नमस्कारांतयोजितैः ।।
पूजयेद्भक्तिसहितो गन्धमाल्यानुलेपनैः ।। २२ ।।
एवमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः ।।
स्थापयेत्स्विन्ननिष्पावान्कुसुंभं क्षीरजीरकम् ।। २३ ।।
तवराजेक्षुलवणं कुंकुमं च तथाष्टमम् ।।
दत्तं सौभाग्यकं यस्मात्सौभाग्याष्ट कमुच्यते ।। २४ ।।
एवं निवेद्य तत्सर्वं शिवयोः प्रीयतामिति ।।
चैत्रे शृंगोदकं प्राश्य स्वप्याद्भूमावरिंदम ।।२५ ।।
ततः प्रातः समुत्थाय कृतप्राण जयः शुचिः ।।
संपूज्य द्विजदांपत्यं माल्यवस्त्रविभूषणैः ।।
सौभाग्याष्टकसंयुक्तं सौवर्णचरणद्वयम् ।। २६ ।।
प्रीयतामत्र ललिता ब्राह्मणाय निवे दयेत्।।
एवं संवत्सरं यावत्तृतीयायां सदा नृप ।। २७ ।।
प्राशने नाममंत्रे च विशेषोऽयं निबोध मे ।।
गोशृंगोदकमाद्ये स्याद्वैशाखे गोमयं पुनः ।। २८ ।।
ज्येष्ठे मंदारपुष्पं च बिल्वपत्रं शुचौ स्मृंतम् ।।
श्रावणे दधि संप्राश्यं नभस्ये च कुशोदकम् ।। २९ ।।
क्षीरमाश्वयुजे तद्वत्कार्तिके पृष दाज्यकम् ।।
मृगोत्तमांगे गोमूत्रं पौषे संप्राशयेद्घृतम् ।।4.25.३०।।
माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने ।।
ललिता विजया भद्रा भवानी कुमुदा श्रिता ।।३१।।
वासुदेवी तथा गौरी मङ्गला कमला सती ।।
उमा च दानकाले तु प्रीयतामिति कीर्तयेत् ।।३२।।
मल्लिकाशोककमलकदंबोत्पलमालति ।।
कुड्मलं करवीरं च बाणमम्लानकुंकुमम् ।।
सिंदुवारं च मासेषु सर्वेषु क्रमशः स्मृतम् ।। ३३ ।।
जपाकुसुंभकुसुमं मालती शतपत्रिका ।।
यथालाभं प्रदेयानि करवीरं च सर्वदा ।। ३४ ।।
एवं संवत्सरं यावदुपोष्य विधिवन्नरः ।।
स्त्री नक्ते तु कुमारी वा शिवामभ्यर्च्य शक्तितः ।।
व्रतांते शयनं दद्यात्सर्वोपस्करसंयुतम् ।। ३५ ।।
उमामहेश्वरं हैमं वृषभं च गवा सह ।।
स्थापयित्वा तु शयने ब्राह्मणाय निवेदयेत् ।। ३६।।
अन्यान्यपि यथाशक्ति मिधुनान्यंबरादिभिः ।।
धान्यालंकरणैर्दानैरन्यैश्च धनसंचयैः ।।
वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः ।। ३७ ।।
एवं करोति यः सम्यक्सौभाम्यशयनव्रतम् ।।
सर्वान्कामानवाप्नोति पदं चानन्त्यमश्नुते ।। ३८ ।।
सौभाग्यारोग्यरूपायुर्वस्त्रालंकारभूषणैः ।।
न वियुक्तो भवेद्राजन्वर्षायुतशतत्रयम् ।। ३९ ।।
यस्तु द्वादश वर्षाणि सौभाग्यशयनं व्रतम् ।।
करोति सप्त चाष्टौ वा श्रीकण्ठभुवनेश्वरैः ।।
पूज्यमानो भवेत्सम्य ग्यावत्कल्पायुतत्रयम् ।। 4.25.४० ।।
नारी वा कुरुते या तु कुमारी वा नरेश्वर ।।
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ।। ४१ ।।
शृणुयादपि यश्चैतत्प्रदद्यादथ वा मतिम् ।।
सोऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ।। ४२ ।।
इदमिह मदनेन पूर्वमिष्टं चरितमिदं शशबिंदुना व्रतं वै ।।
सुरपतिधनदेशवायुसोमैश्चरितदिदं करुणेन बंदिना च ।। ४३ ।।
यानीह दत्तानि पुरा नरेंद्रैर्दानानि धर्मार्थयशस्कराणि ।।
निर्माल्यवंति प्रतिमानि तानि स नाम साधुः पुनराददानः ।। ४४ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि सौभाग्याष्टकतृतीयाव्रतं नाम पचविंशतितमोऽ ध्यायः ।। २५ ।।