भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०६०

विकिस्रोतः तः
← अध्यायः ०५९ भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०६०
अज्ञातलेखकः
अध्यायः ०६१ →

रथयात्रावर्णनम्

सुमन्तुरुवाच
इत्युक्त्वा स जगामाशु सुरज्येष्ठं त्रिलोचनम् ।
रथयात्रा महाबाहो सूर्यस्येत्यमितौजसः । । १
शतानीक उवाच
यमाराध्य जगन्नाथं मम पूर्वपितामहाः ।
तुष्ट्यर्थं ब्राह्मणानां तु अन्नमापुश्चतुर्विधम् । । २
तस्य देवस्य माहात्म्यं श्रुतं च बहुशो मया ।
देवर्षिसिद्धमनुजैः स्तुतस्य हि दिनेदिने । । २
कः स्तोतुमीशस्तमजं१ यस्यैतत्सचराचरम् ।
अव्ययस्याप्रमेयस्य विबुध्येतोदयाज्जगत् । । ४
कराभ्यां यस्य देवेशौ कविष्णू लोकपूजितौ ।
उत्पन्नौ द्विजशार्दूल ललाटात्त्रिपुरान्तकः । । ५
तस्य देवस्य कैः शक्या वक्तुं सर्वा विभूतयः ।
सोऽहमिच्छामि देवस्य तस्य सर्वात्मना द्विज । । ६
श्रोतुमाराधनं येन निस्तरेयं भवार्णवम् ।
केनोपायेन मन्त्रैर्वा रहस्यैः परिचर्यया । । ७
दानैर्वृतोपवासैर्वा होमैर्जाप्यैरथापि वा ।
आराधितः समस्तानां क्लेशानां हानिदो भवेत् । । ८
सैका विद्या हि विद्यानां यया तुष्यति सर्वकृत् ।
श्रुतानामपि तत्पुण्यं यत्र भानोः प्रकीर्तनम् । । ९
रहस्यानां रहस्यं तद्येन हंसः प्रसीदति ।
एकः श्रेष्ठतमो मंत्रस्तदेकं परमं व्रतम् । । 1.60.१०
उपोषितं च तच्छ्रेष्ठं येन भानुः प्रसीदति ।
सा चैका रसना धन्या मार्तण्डं स्तौति या सदा । । ११
तदेकं निर्मलं चित्तं १यद्गतं सततं रवौ ।
श्लाघ्यानामपि तौ श्लाघ्याविह लोके परत्र च । । १२
यो सदा द्विजशार्दूल भानोः पूजाकरौ करौ ।
तदेकं केवलं धन्यं शरीरं सर्वजन्तुषु । । १३
यदेव पुलकोद्भासि भानोर्नामानुकीर्तने ।
सा जिह्वा कण्ठतालूकमथ वा प्रतिजिह्विका । । १४
अथ वा सापरो रोगो या न वक्ति रवेर्गुणम् ।
नवद्वाराणि सन्त्यस्मिन्पुरे पुरुषसत्तम । । १५
प्राकारैस्त्वावृते विष्वग्वृथा तानि विदुर्बुधाः ।
दत्त्वावधानं यच्छब्दे विनैव रविसंस्तुतिम् । । १६
श्रेयसां न हि. सम्प्राप्तौ पुरुषाणां विचेष्टितम् ।
जन्मन्यविफला सेवा कृता याश्रित्य भास्करम् । । १७
दुर्गसंसारकांतारमपारमभिधावताम् ।
एको भानुनमस्कारः संसारार्णवतारकः । । १८
रत्नानामाकरो मेरुः सर्वाश्चर्यमयं नभः ।
तीर्थानामाश्रयो गंगा देवानामाश्रयो रविः । । १९
एवमादिगुणो भोगो भानोरमिततेजसः ।
श्रुतो मे बहुशः सिद्धैर्गीयमानैस्तथामरैः । । 1.60.२०
सोऽहमिच्छामि तं देवं सप्तलोकपरायणम् ।
दिवाकरमशेषस्य जगतो हृद्यवस्थितम् । । २१
आराधयितुमीशेशं भास्करं चामितौजसम् ।
मार्तण्डं भुवनाधारं स्मृतमात्राघदारिणम् । । २२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे सूर्यपरिचर्यावर्णनं नाम षष्टितमोऽध्यायः । ६० ।