पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/36

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

té विधीकरायाक्किम I एर्व समाधिप्रकारमुक्त्वा तत्परिपाकफलभूततत्त्वप्ताक्षात्कारप्रकार्र दर्शयति Samskritabharatibot (सम्भाषणम्)= एबै समाहितो योगी श्रद्धाभक्तिसमन्वितः । जितेन्द्रियो जितक्रोधः पश्येदात्मानमद्वयम् ।। ५३ ।। एवमिति । एवमुक्तप्रकारेण समाहितः समाधियुक्तो योगी तत्परेपाकानन्तरं अद्वयमात्मानं पश्येन् ! ज्ञाने विध्यसंभश्चात् साक्षात्करोतील्यर्थः । ज्ञाने विध्यसंभत्रे तादृशसाक्षात्कारोत्पल्यथै समाधिकालेsपि श्रद्धाभक्तीन्द्रियजयक्रोधजयादीनामावश्यकतां दर्शयति श्रद्धेत्यादिना ।५३। ननु लौकिकं व्यापारं बिहाय सर्वदा तत्वनिष्टाश्रूपसमाधिः कर्तुं न शक्यत इत्याशङ्क्ष्याधिकारिविशेषणीभूतवैराग्यसैत्र दाढ्य समाधिदशायामपेि वैराग्यै दर्शयति--- आदिमध्यावसानेषु दुःखं सर्वमेदं यतः । तस्मात्सर्वे परित्यज्य तत्त्वनिष्ठो भवेत्सदा ॥ ५४ ॥ आदीति। आदौ भोगसाधनीभूतद्रव्याजैने दुःखै, मध्ये तपरिपालने दुःखै, अवसाने तलाशे दुःखमयेवैप्रकारेण सर्वमपि सर्वदा दुखहेतुरेव । एर्व ब्रह्मलोकान्तलोकसाधनकर्माद्याजैनमपि दुःखहेतुरेवेति निश्चित्य सातिशयानित्यफलसाधर्न सर्वै परिल्यज्य नित्यनिरतिशयपुरुषार्थसिद्धयर्थे सर्वदा तत्त्वनिष्ठारूपसमाधिमान् भवेदित्यर्थः ॥ ५४ ॥ एर्व समाधिनिष्ठय तत्त्वसाक्षात्करलमे किं फर्ल भवतीलार्शक्य कृतकृत्यता भवतील्याह यः पश्येत्सर्वगं शान्तमानन्दात्मानमद्वयम् । न तेन किंचिदासव्यं ज्ञातव्यं वावशिष्यते ॥ ५५ ॥