पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ पद्मपुराणम्
अध्यायः १६
वेदव्यासः
अध्यायः १७ →


भीष्म उवाच।
यदेतत्कथितं ब्रह्मंस्तीर्थमाहात्म्यमुत्तमम्।
कमलस्याभिपातेन तीर्थं जातं धरातले१।
तत्रस्थेन भगवता विष्णुना शंकरेण च।
यत्कृतं मुनिशार्दूल तत्सर्वं परिकीर्त्तय२।
कथं यज्ञो हि देवेन विभुना तत्र कारितः।
के सदस्या ऋत्विजश्च ब्राह्मणाः के समागताः३।
के भागास्तस्य यज्ञस्य किं द्रव्यं का चदक्षिणा।
का वेदी किं प्रमाणं च कृतं तत्र विरंचिना४।
यो याज्यः सर्वदेवानां वेदैः सर्वत्र पठ्यते।
कं च काममभिध्यायन्वेधा यज्ञं चकार ह५।
यथासौ देवदेवेशो ह्यजरश्चामरश्च ह।
तथा चैवाक्षयः स्वर्गस्तस्य देवस्य दृश्यते६।
अन्येषां चैव देवानां दत्तः स्वर्गो महात्मना।
अग्निहोत्रार्थमुत्पन्ना वेदा ओषधयस्तथा७।
ये चान्ये पशवो भूमौ सर्वे ते यज्ञकारणात्।
सृष्टा भगवतानेन इत्येषा वैदिकी श्रुतिः८।
तदत्र कौतुकं मह्यं श्रुत्वेदं तव भाषितम्।
यं काममधिकृत्यैकं यत्फलं यां च भावनां९।
कृतश्चानेन वै यज्ञः सर्वं शंसितुमर्हसि।
शतरूपा च या नारी सावित्री सा त्विहोच्यते१०।
भार्या सा ब्रह्मणः प्रोक्ताः ऋषीणां जननी च सा।
पुलस्त्याद्यान्मुनीन्सप्त दक्षाद्यांस्तु प्रजापतीन्११।
स्वायंभुवादींश्च मनून्सावित्री समजीजनत्।
धर्मपत्नीं तु तां ब्रह्मा पुत्रिणीं ब्रह्मणः प्रियः१२।
पतिव्रतां महाभागां सुव्रतां चारुहासिनीं।
कथं सतीं परित्यज्य भार्यामन्यामविंदत१३।
किं नाम्नी किं समाचारा कस्य सा तनया विभोः।
क्व सा दृष्टा हि देवेन केन चास्य प्रदर्शिता१४।
किं रूपा सा तु देवेशी दृष्टा चित्तविमोहिनी।
यां तु दृष्ट्वा स देवेशः कामस्य वशमेयिवान्१५।
वर्णतो रूपतश्चैव सावित्र्यास्त्वधिका मुने।
या मोहितवती देवं सर्वलोकेश्वरं विभुम्१६।
यथा गृहीतवान्देवो नारीं तां लोकसुंदरीं।
यथा प्रवृत्तो यज्ञोसौ तथा सर्वं प्रकीर्तय१७।
तां दृष्ट्वा ब्रह्मणः पार्श्वे सावित्री किं चकार ह।
सावित्र्यां तु तदा ब्रह्मा कां तु वृत्तिमवर्त्तत१८।
सन्निधौ कानि वाक्यानि सावित्री ब्रह्मणा तदा।
उक्ताप्युक्तवती भूयः सर्वं शंसितुमर्हसि१९।
किं कृतं तत्र युष्माभिः कोपो वाथ क्षमापि वा।
यत्कृतं तत्र यद्दृष्टं यत्तवोक्तं मया त्विह२०।
विस्तरेणेह सर्वाणि कर्माणि परमेष्ठिनः।
श्रोतुमिच्छाम्यशेषेण विधेर्यज्ञविधिं परं२१।
कर्मणामानुपूर्व्यं च प्रारंभो होत्रमेव च।
होतुर्भक्षो यथाऽचापि प्रथमा कस्य कारिता२२।
कथं च भगवान्विष्णुः साहाय्यं केन कीदृशं।
अमरैर्वा कृतं यच्च तद्भवान्वक्तुमर्हति२३।
देवलोकं परित्यज्य कथं मर्त्यमुपागतः।
गार्हपत्यं च विधिना अन्वाहार्यं च दक्षिणम्२४।
अग्निमाहवनीयं च वेदीं चैव तथा स्रुवम्।
प्रोक्षणीयं स्रुचं चैव आवभृथ्यं तथैव च२५।
अग्नींस्त्रींश्च यथा चक्रे हव्यभागवहान्हि वै।
हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि२६।
भागार्थं यज्ञविधिना ये यज्ञा यज्ञकर्मणि।
यूपान्समित्कुशं सोमं पवित्रं परिधीनपि२७।
यज्ञियानि च द्रव्याणि यथा ब्रह्मा चकार ह।
विबभ्राज पुरा यश्च पारमेष्ठ्येन कर्मणा२८।
क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च।
मुहूर्तास्तिथयो मासा दिनं संवत्सरस्तथा२९।
ऋतवः कालयोगाश्च प्रमाणं त्रिविधं पुरा।
आयुः क्षेत्राण्यपचयं लक्षणं रूपसौष्ठवम्३०।
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः।
त्रैकाल्यं त्रीणि कर्माणि त्रयो वर्णास्त्रयो गुणाः३१।
सृष्टा लोकाः पराः स्रष्ट्रा ये चान्येनल्पचेतसा।
या गतिर्धर्मयुक्तानां या गतिः पापकर्मणां३२।
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता।
चतुर्विद्यस्य यो वेत्ता चतुराश्रमसंश्रयः३३।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः।
यः परं परतः प्राह परं यः परमात्मवान्३४।
सेतुर्यो लोकसेतूनां मेध्यो यो मेध्यकर्मणाम्।
वेद्यो यो वेदविदुषां यः प्रभुः प्रभवात्मनाम्३५।
असुभूतश्च भूतानामग्निभूतोग्निवर्चसाम्।
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम्३६।
विनयो नयवृत्तीनां तेजस्तेजस्विनामपि।
इत्येतत्सर्वमखिलान्सृजन्लोकपितामहः३७।
यज्ञाद्गतिं कामन्वैच्छत्कथं यज्ञे मतिः कृता।
एष मे संशयो ब्रह्मन्नेष मे संशयः परः३८।
आश्चर्यः परमो ब्रह्मा देवैर्दैत्यैश्च पठ्यते।
कर्मणाश्चर्यभूतोपि तत्त्वतः स इहोच्यते३९।
पुलस्त्य उवाच।
प्रश्नभारो महानेष त्वयोक्तो ब्रह्मणश्च यः।
यथाशक्ति तु वक्ष्यामि श्रूयतां तत्परं यशः४०।
सहस्रास्यं सहस्राक्षं सहस्रचरणं च यम्।
सहस्रश्रवणं चैव सहस्रकरमव्ययम्४१।
सहस्रजिह्वं साहस्रं सहस्रपरमं प्रभुं।
सहस्रदं सहस्रादिं सहस्रभुजमव्ययम्४२।
हवनं सवनं चैव हव्यं होतारमेव च।
पात्राणि च पवित्राणि वेदीं दीक्षां चरुं स्रुवम्४३।
स्रुक्सोममवभृच्चैव प्रोक्षणीं दक्षिणा धनम्।
अद्ध्वर्युं सामगं विप्रं सदस्यान्सदनं सदः४४।
यूपं समित्कुशं दर्वी चमसोलूखलानि च।
प्राग्वंशं यज्ञभूमिं च होतारं बन्धनं च यत्४५।
ह्रस्वान्यतिप्रमाणानि प्रमाणस्थावराणि च।
प्रायश्चित्तानि वाजाश्च स्थंडिलानि कुशास्तथा४६।
मंत्रं यज्ञं च हवनं वह्निभागं भवं च यं।
अग्रेभुजं होमभुजं शुभार्चिषमुदायुधं४७।
आहुर्वेदविदो विप्रा यो यज्ञः शाश्वतः प्रभुः।
यां पृच्छसि महाराज पुण्यां दिव्यामिमां कथां४८।
यदर्थं भगवान्ब्रह्मा भूमौ यज्ञमथाकरोत्।
हितार्थं सुरमर्त्यानां लोकानां प्रभवाय च४९।
ब्रह्माथ कपिलश्चैव परमेष्ठी तथैव च।
देवाः सप्तर्षयश्चैव त्र्यंबकश्च महायशाः५० 1.16.50।
सनत्कुमारश्च महानुभावो मनुर्महात्मा भगवान्प्रजापतिः।
पुराणदेवोथ तथा प्रचक्रे प्रदीप्तवैश्वानरतुल्यतेजाः५१।
पुरा कमलजातस्य स्वपतस्तस्य कोटरे।
पुष्करे यत्र संभूता देवा ऋषिगणास्तथा५२।
एष पौष्करको नाम प्रादुर्भावो महात्मनः।
पुराणं कथ्यते यत्र वेदस्मृतिसुसंहितं५३।
वराहस्तु श्रुतिमुखः प्रादुर्भूतो विरिंचिनः।
सहायार्थं सुरश्रेष्ठो वाराहं रूपमास्थितः५४।
विस्तीर्णं पुष्करे कृत्वा तीर्थं कोकामुखं हि तत्।
वेदपादो यूपदंष्ट्रः क्रतुहस्तश्चितीमुखः५५।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः।
अहोरात्रेक्षणो दिव्यो वेदांगः श्रुतिभूषणः५६।
आज्यनासः स्रुवतुंडः सामघोषस्वनो महान्।
सत्यधर्ममयः श्रीमान्कर्मविक्रमसत्कृतः५७।
प्रायश्चित्तनखो धीरः पशुजानुर्मखाकृतिः।
उद्गात्रांत्रो होमलिंगो फलबीजमहौषधिः५८।
वाय्वंतरात्मा मंत्रास्थिरापस्फिक्सोमशोणितः।
वेदस्कंधो हविर्गंधो हव्यकव्यातिवेगवान्५९।
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरर्चितः।
दक्षिणाहृदयो योगी महासत्रमयो महान्६०।
उपाकर्मेष्टिरुचिरः प्रवर्ग्यावर्तभूषणः।
छायापत्नीसहायो वै मणिशृंगमिवोच्छ्रितः६१।
सर्वलोकहितात्मा यो दंष्ट्रयाभ्युज्जहारगाम्।
ततः स्वस्थानमानीय पृथिवीं पृथिवीधरः६२।
ततो जगाम निर्वाणं पृथिवीधारणाद्धरिः।
एवमादिवराहेण धृत्वा ब्रह्महितार्थिना६३।
उद्धृता पुष्करे पृथ्वी सागरांबुगता पुरा।
वृतः शमदमाभ्यां यो दिव्ये कोकामुखे स्थितः६४।
आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैः सह।
रुद्रैर्विश्वसहायैश्च यक्षराक्षसकिन्नरैः६५।
दिग्भिर्विदिग्भिः पृथिवी नदीभिः सह सागरैः।
चराचरगुरुः श्रीमान्ब्रह्मा ब्रह्मविदांवरः६६।
उवाच वचनं कोकामुखं तीर्थं त्वया विभो।
पालनीयं सदा गोप्यं रक्षा कार्या मखे त्विह६७।
एवं करिष्ये भगवंस्तदा ब्रह्माणमुक्तवान्।
उवाच तं पुनर्ब्रह्मा विष्णुं देवं पुरः स्थितम्६८।
त्वं हि मे परमो देवस्त्वं हि मे परमो गुरुः।
त्वं हि मे परमं धाम शक्रादीनां सुरोत्तम६९।
उत्फुल्लामलपद्माक्ष शत्रुपक्ष क्षयावह।
यथा यज्ञेन मे ध्वंसो दानवैश्च विधीयते७०।
तथा त्वया विधातव्यं प्रणतस्य नमोस्तु ते।
विष्णुरुवाच।
भयं त्यजस्व देवेश क्षयं नेष्यामि दानवान्७१।
ये चान्ते विघ्नकर्तारो यातुधानास्तथाऽसुराः।
घातयिष्याम्यहं सर्वान्स्वस्ति तिष्ठ पितामह७२।
एवमुक्त्वा स्थितस्तत्र साहाय्येन कृतक्षणः।
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश७३।
सुप्रभाणि च ज्योतींषि चंद्रं चक्रुः प्रदक्षिणम्।
न विग्रहं ग्रहाश्चक्रुः प्रसेदुश्चापि सिंधवः७४।
नीरजस्का भूमिरासीत्सकला ह्लाददास्त्वपः।
जग्मुः स्वमार्गं सरितो नापि चुक्षुभुरर्णवाः७५।
आसन्शुभानींद्रियाणि नराणामंतरात्मनाम्।
महर्षयो वीतशोका वेदानुच्चैरवाचयन्७६।
यज्ञे तस्मिन्हविः पाके शिवा आसंश्च पावकाः।
प्रवृत्तधर्मसद्वृत्ता लोका मुदितमानसाः७७।
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः।
ततो देवाः समायाता दानवा राक्षसैस्सह७८।
भूतप्रेतपिशाचाश्च सर्वे तत्रागताः क्रमात्।
गंधर्वाप्सरसश्चैव नागा विद्याधरागणाः७९।
वानस्पत्याश्चौषधयो यच्चेहेद्यच्च नेहति।
ब्रह्मादेशान्मारुतेन आनीताः सर्वतो दिशः८०।
यज्ञपर्वतमासाद्य दक्षिणामभितोदिशम्।
सुरा उत्तरतः सर्वे मर्यादापर्वते स्थिताः८१।
गंधर्वाप्सरसश्चैव मुनयो वेदपारगाः।
पश्चिमां दिशमास्थाय स्थितास्तत्र महाक्रतौ८२।
सर्वे देवनिकायाश्च दानवाश्चासुरागणाः।
अमर्षं पृष्ठतः कृत्वा सुप्रीतास्ते परस्परम्८३।
ऋषीन्पर्यचरन्सर्वे शुश्रूषन्ब्राह्मणांस्तथा।
ऋषयो ब्रह्मर्षयश्च द्विजा देवर्षयस्तथा८४।
राजर्षयो मुख्यतमास्समायाताः समंततः।
कतमश्च सुरोप्यत्र क्रतौ याज्यो भविष्यति८५।
पशवः पक्षिणश्चैव तत्र याता दिदृक्षवः।
ब्राह्मणा भोक्तुकामाश्च सर्वे वर्णानुपूर्वशः८६।
स्वयं च वरुणो रत्नं दक्षश्चान्नं स्वयं ददौ।
आगत्यवरुणोलोकात्पक्वंचान्नंस्वतोपचत्८७।
वायुर्भक्षविकारांश्च रसपाची दिवाकरः।
अन्नपाचनकृत्सोमो मतिदाता बृहस्पतिः८८।
धनदानं धनाध्यक्षो वस्त्राणि विविधानि च।
सरस्वती नदाध्यक्षो गंगादेवी सनर्मदा८९।
याश्चान्याः सरितः पुण्याः कूपाश्चैव जलाशयाः।
पल्वलानि तटाकानि कुंडानि विविधानि च९०।
प्रस्रवाणि च मुख्यानि देवखातान्यनेकशः।
जलाशयानि सर्वाणि समुद्राः सप्तसंख्यकाः९१।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम्।
सप्तलोकाः सपातालाः सप्तद्वीपाः सपत्तनाः९२।
वृक्षा वल्ल्यः सतृणानि शाकानि च फलानि च।
पृथिवीवायुराकाशमापोज्योतिश्च पंचमम्९३।
सविग्रहाणि भूतानि धर्मशास्त्राणि यानि च।
वेदभाष्याणि सूत्राणि ब्रह्मणा निर्मितं च यत्९४।
अमूर्तं मूर्तमत्यन्तं मूर्तदृश्यं तथाखिलम्।
एवं कृते तथास्मिंस्तु यज्ञे पैतामहे तदा९५।
देवानां संनिधौ तत्र ऋषिभिश्च समागमे।
ब्रह्मणो दक्षिणे पार्श्वे स्थितो विष्णुः सनातनः९६।
वामपार्श्वे स्थितो रुद्रः पिनाकी वरदः प्रभुः।
ऋत्विजां चापि वरणं कृतं तत्र महात्मना९७।
भृगुर्होतावृतस्तत्र पुलस्त्योध्वर्य्युसत्तमः।
तत्रोद्गाता मरीचिस्तु ब्रह्मा वै नारदः कृतः९८।
सनत्कुमारादयो ये सदस्यास्तत्र ते भवन्।
प्रजापतयो दक्षाद्या वर्णा ब्राह्मणपूर्वकाः९९।
ब्रह्मणश्च समीपे तु कृता ऋत्विग्विकल्पना।
वस्त्रैराभरणैर्युक्ताः कृता वैश्रवणेन ते१०० 1.16.100।
अंगुलीयैः सकटकैर्मकुटैर्भूषिता द्विजाः।
चत्वारो द्वौ दशान्ये च त षोडशर्त्विजः१०१।
ब्रह्मणा पूजिताः सर्वे प्रणिपातपुरःसरम्।
अनुग्राह्यो भवद्भिस्तु सर्वैरस्मिन्क्रताविह१०२।
पत्नी ममैषा सावित्री यूयं मे शरणंद्विजाः।
विश्वकर्माणमाहूय ब्रह्मणः शीर्षमुंडनं१०३।
यज्ञे तु विहितं तस्य कारितं द्विजसत्तमैः।
आतसेयानि वस्त्राणि दंपत्यर्थे तथा द्विजैः१०४।
ब्रह्मघोषेण ते विप्रा नादयानास्त्रिविष्टपम्।
पालयंतो जगच्चेदं क्षत्रियाः सायुधाः स्थिताः१०५।
भक्ष्यप्रकारान्विविधिन्वैश्यास्तत्र प्रचक्रिरे।
रसबाहुल्ययुक्तं च भक्ष्यं भोज्यं कृतं ततः१०६।
अश्रुतं प्रागदृष्टं च दृष्ट्वा तुष्टः प्रजापतिः।
प्राग्वाटेति ददौ नाम वैश्यानां सृष्टिकृद्विभुः१०७।
द्विजानां पादशुश्रूषा शूद्रैः कार्या सदा त्विह।
पादप्रक्षालनं भोज्यमुच्छिष्टस्य प्रमार्जनं१०८।
तेपि चक्रुस्तदा तत्र तेभ्यो भूयः पितामहः।
शूश्रूषार्थं मया यूयं तुरीये तु पदे कृताः१०९।
द्विजानां क्षत्रबन्धूनां बन्धूनां च भवद्विधैः।
त्रिभ्यश्शुश्रूषणा कार्येत्युक्त्वा ब्रह्मा तथाऽकरोत्११०।
द्वाराध्यक्षं तथा शक्रं वरुणं रसदायकम्।
वित्तप्रदं वैश्रवणं पवनं गंधदायिनम्१११।
उद्योतकारिणं सूर्यं प्रभुत्वे माधवः स्थितः।
सोमः सोमप्रदस्तेषां वामपक्ष पथाश्रितः११२।
सुसत्कृता च पत्नी सा सवित्री च वरांगना।
अध्वर्युणा समाहूता एहि देवि त्वरान्विता११३।
उत्थिताश्चाग्नयः सर्वे दीक्षाकाल उपागतः।
व्यग्रा सा कार्यकरणे स्त्रीस्वभावेन नागता११४।
इहवै न कृतं किंचिद्द्वारे वै मंडनं मया।
भित्त्यां वैचित्रकर्माणि स्वस्तिकं प्रांगणेन तु११५।
प्रक्षालनं च भांडानां न कृतं किमपि त्विह।
लक्ष्मीरद्यापि नायाता पत्नीनारायणस्य या११६।
अग्नेः पत्नी तथा स्वाहा धूम्रोर्णा तु यमस्य तु।
वारुणी वै तथा गौरी वायोर्वै सुप्रभा तथा११७।
ऋद्धिर्वैश्रवणी भार्या शम्भोर्गौरी जगत्प्रिया।
मेधा श्रद्धा विभूतिश्च अनसूया धृतिः क्षमा११९।
गंगा सरस्वती चैव नाद्या याताश्च कन्यकाः।
इंद्राणी चंद्रपत्नी तु रोहिणी शशिनः प्रियाः१२०।
अरुंधती वसिष्ठस्य सप्तर्षीणां च याः स्त्रियः।
अनसूयात्रिपत्नी च तथान्याः प्रमदा इह१२१।
वध्वो दुहितरश्चैव सख्यो भगिनिकास्तथा।
नाद्यागतास्तु ताः सर्वा अहं तावत्स्थिता चिरं१२२।
नाहमेकाकिनी यास्ये यावन्नायांति ता स्त्रियः।
ब्रूहि गत्वा विरंचिं तु तिष्ठ तावन्मुहूर्तकम्१२३।
सर्वाभिः सहिता चाहमागच्छामि त्वरान्विता।
सर्वैः परिवृतः शोभां देवैः सह महामते१२४।
भवान्प्राप्नोति परमां तथाहं तु न संशयः।
वदमानां तथाध्वर्युस्त्यक्त्वा ब्रह्माणमागतः१२५।
सावित्री व्याकुला देव प्रसक्ता गृहकर्माणि।
सख्यो नाभ्यागता यावत्तावन्नागमनं मम१२६।
एवमुक्तोस्मि वै देव कालश्चाप्यतिवर्त्तते।
यत्तेद्य रुचितं तावत्तत्कुरुष्व पितामह१२७।
एवमुक्तस्तदा ब्रह्मा किंचित्कोपसमन्वितः।
पत्नीं चान्यां मदर्थे वै शीघ्रं शक्र इहानय१२८।
यथा प्रवर्तते यज्ञः कालहीनो न जायते।
तथा शीघ्रं विधित्स्व त्वं नारीं कांचिदुपानय१२९।
यावद्यज्ञसमाप्तिर्मे वर्णे त्वां मा कृथा मनः।
भूयोपि तां प्रमोक्ष्यामि समाप्तौ तु क्रतोरिह१३०।
एवमुक्तस्तदा शक्रो गत्वा सर्वं धरातलं।
स्त्रियो दृष्टाश्च यास्तेन सर्वाः परपरिग्रहाः१३१।
आभीरकन्या रूपाढ्या सुनासा चारुलोचना।
न देवी न च गंधर्वी नासुरी न च पन्नगी१३२।
न चास्ति तादृशी कन्या यादृशी सा वरांगना।
ददर्श तां सुचार्वंगीं श्रियं देवीमिवापराम्१३३।
संक्षिपन्तीं मनोवृत्ति विभवं रूपसंपदा।
यद्यत्तु वस्तुसौंदर्याद्विशिष्टं लभ्यते क्वचित्१३४।
तत्तच्छरीरसंलग्नं तन्वंग्या ददृशे वरम्।
तां दृष्ट्वा चिंतयामास यद्येषा कन्यका भवेत्१३५।
तन्मत्तः कृतपुण्योन्यो न देवो भुवि विद्यते।
योषिद्रत्नमिदं सेयं सद्भाग्यायां पितामहः१३६।
सरागो यदि वा स्यात्तु सफलस्त्वेष मे श्रमः।
नीलाभ्र कनकांभोज विद्रुमाभां ददर्श तां१३७।
त्विषं संबिभ्रतीमंगैः केशगंडे क्षणाधरैः।
मन्मथाशोकवृक्षस्य प्रोद्भिन्नां कलिकामिव१३८।
प्रदग्धहृच्छयेनैव नेत्रवह्निशिखोत्करैः।
धात्रा कथं हि सा सृष्टा प्रतिरूपमपश्यता१३९।
कल्पिता चेत्स्वयं बुध्या नैपुण्यस्य गतिः परा।
उत्तुंगाग्राविमौ सृष्टौ यन्मे संपश्यतः सुखं१४०।
पयोधरौ नातिचित्रं कस्य संजायते हृदि।
रागोपहतदेहोयमधरो यद्यपि स्फुटम्१४१।
तथापि सेवमानस्य निर्वाणं संप्रयच्छति।
वहद्भिरपि कौटिल्यमलकैः सुखमर्प्यते१४२।
दोषोपि गुणवद्भाति भूरिसौंदर्यमाश्रितः।
नेत्रयोर्भूषितावंता वाकर्णाभ्याशमागतौ१४३।
कारणाद्भावचैतन्यं प्रवदंति हि तद्विदः।
कर्णयोर्भूषणे नेत्रे नेत्रयोः श्रवणाविमौ१४४।
कुंडलांजनयोरत्र नावकाशोस्ति कश्चन।
न तद्युक्तं कटाक्षाणां यद्द्विधाकरणं हृदि१४५।
तवसंबंधिनोयेऽत्र कथं ते दुःखभागिनः।
सर्वसुंदरतामेति विकारः प्राकृतैर्गुणैः१४६।
वृद्धे क्षणशतानां तु दृष्टमेषा मया धनम्।
धात्रा कौशल्यसीमेयं रूपोत्पत्तौ सुदर्शिता१४७।
करोत्येषा मनो नॄणां सस्नेहं कृतिविभ्रमैः।
एवं विमृशतस्तस्य तद्रूपापहृतत्विषः१४८।
निरंतरोद्गतैश्छन्नमभवत्पुलकैर्वपुः।
तां वीक्ष्य नवहेमाभां पद्मपत्रायतेक्षणाम्१४९।
देवानामथ यक्षाणां गंधर्वोरगरक्षसाम्।
नाना दृष्टा मया नार्यो नेदृशी रूपसंपदा१५० 1.16.150।
त्रैलोक्यांतर्गतं यद्यद्वस्तुतत्तत्प्रधानतः।
समादाय विधात्रास्याः कृता रूपस्य संस्थितिः१५१।
इंद्र उवाच।
कासि कस्य कुतश्च त्वमागता सुभ्रु कथ्यताम्।
एकाकिनी किमर्थं च वीथीमध्येषु तिष्ठसि१५२।
यान्येतान्यंगसंस्थानि भूषणानि बिभर्षि च।
नैतानि तव भूषायै त्वमेतेषां हि भूषणम्१५३।
न देवी न च गंधर्वी नासुरी न च पन्नगी।
किन्नरी दृष्टपूर्वा वा यादृशी त्वं सुलोचने१५४।
उक्ता मयापि बहुशः कस्माद्दत्से हि नोत्तरम्।
त्रपान्विता तु सा कन्या शक्रं प्रोवाच वेपती१५५।
गोपकन्या त्वहं वीर विक्रीणामीह गोरसम्।
नवनीतमिदं शुद्धं दधि चेदं विमंडकम्१५६।
दध्ना चैवात्र तक्रेण रसेनापि परंतप।
अर्थी येनासि तद्ब्रूहि प्रगृह्णीष्व यथेप्सितम्१५७।
एवमुक्तस्तदा शक्रो गृहीत्वा तां करे दृढम्।
अनयत्तां विशालाक्षीं यत्र ब्रह्मा व्यवस्थितः१५८।
नीयमाना तु सा तेन क्रोशंती पितृमातरौ।
हा तात मातर्हा भ्रातर्नयत्येष नरो बलात्१५९।
यदि वास्ति मया कार्यं पितरं मे प्रयाचय।
स दास्यति हि मां नूनं भवतः सत्यमुच्यते१६०।
का हि नाभिलषेत्कन्या भर्तांरं भक्तिवत्सलम्।
नादेयमपि ते किंचित्पितुर्मे धर्मवत्सल१६१।
प्रसादये तं शिरसा मां स तुष्टः प्रदास्यति।
पितुश्चित्तमविज्ञाय यद्यात्मानं ददामि ते१६२।
धर्मो हि विपुलो नश्येत्तेन त्वां न प्रसादये।
भविष्यामि वशे तुभ्यं यदि तातः प्रदास्यति१६३।
इत्थमाभाष्यमाणस्तु तदा शक्रोऽनयच्च ताम्।
ब्रह्मणः पुरतः स्थाप्य प्राहास्यार्थे मयाऽबले१६४।
आनीतासि विशालाक्षि मा शुचो वरवर्णिनि।
गोपकन्यामसौ दृष्ट्वा गौरवर्णां महाद्युतिम्१६५।
कमलामेव तां मेने पुंडरीकनिभेक्षणाम्।
तप्तकांचनसद्भित्ति सदृशा पीनवक्षसम्१६६।
मत्तेभहस्तवृत्तोरुं रक्तोत्तुंग नखत्विषं।
तं दृष्ट्वाऽमन्यतात्मानं सापि मन्मनथचरम्१६७।
तत्प्राप्तिहेतु क धिया गतचित्तेव लक्ष्यते।
प्रभुत्वमात्मनो दाने गोपकन्याप्यमन्यत१६८।
यद्येष मां सुरूपत्वादिच्छत्यादातुमाग्रहात्।
नास्ति सीमंतिनी काचिन्मत्तो धन्यतरा भुवि१६९।
अनेनाहं समानीता यच्चक्षुर्गोचरं गता।
अस्य त्यागे भवेन्मृत्युरत्यागे जीवितं सुखम्१७०।
भवेयमपमानाच्च धिग्रूपा दुःखदायिनी।
दृश्यते चक्षुषानेन यापि योषित्प्रसादतः१७१।
सापि धन्या न संदेहः किं पुनर्यां परिष्वजेत्।
जगद्रूपमशेषं हि पृथक्संचारमाश्रितम्१७२।
लावण्यं तदिहैकस्थं दर्शितं विश्वयोनिना।
अस्योपमा स्मरः साध्वी मन्मथस्य त्विषोपमा१७३।
तिरस्कृतस्तु शोकोयं पिता माता न कारणम्।
यदि मां नैष आदत्ते स्वल्पं मयि न भाषते१७४।
अस्यानुस्मरणान्मृत्युः प्रभविष्यति शोकजः।
अनागसि च पत्न्यां तु क्षिप्रं यातेयमीदृशी१७५।
कुचयोर्मणिशोभायै शुद्धाम्बुज समद्युतिः।
मुखमस्य प्रपश्यंत्या मनो मे ध्यानमागतम्१७६।
अस्यांगस्पर्शसंयोगान्न चेत्त्वं बहु मन्यसे।
स्पृशन्नटसि तर्हि न त्वं शरीरं वितथं परम्१७७।
अथवास्य न दोषोस्ति यदृच्छाचारको ह्यसि।
मुषितः स्मर नूनं त्वं संरक्ष स्वां प्रियां रतिम्१७८।
त्वत्तोपि दृश्यते येन रूपेणायं स्मराधिकः।
ममानेन मनोरत्न सर्वस्वं च हृतं दृढम्१७९।
शोभा या दृश्यते वक्त्रे सा कुतः शशलक्ष्मणि।
नोपमा सकलं कस्य निष्कलंकेन शस्यते१८०।
समानभावतां याति पंकजं नास्य नेत्रयोः।
कोपमा जलशंखेन प्राप्ता श्रवणशंङ्खयोः१८१।
विद्रुमोप्यधरस्यास्य लभते नोपमां ध्रुवम्।
आत्मस्थममृतं ह्येष संस्रवंश्चेष्टते ध्रुवम्१८२।
यदि किंचिच्छुभं कर्म जन्मांतरशतैः कृतम्।
तत्प्रसादात्पुनर्भर्ता भवत्वेष ममेप्सितः१८३।
एवं चिंतापराधीना यावत्सा गोपकन्यका।
तावद्ब्रह्मा हरिं प्राह यज्ञार्थं सत्वरं वचः१८४।
देवी चैषा महाभागा गायत्री नामतः प्रभो।
एवमुक्ते तदा विष्णुर्ब्रह्माणं प्रोक्तवानिदम्१८५।
तदेनामुद्वहस्वाद्य मया दत्तां जगत्प्रभो।
गांधर्वेण विवाहेन विकल्पं मा कृथाश्चिरम्१८६।
अमुं गृहाण देवाद्य अस्याः पाणिमनाकुलम्।
गांधेर्वेण विवाहेन उपयेमे पितामहः१८७।
तामवाप्य तदा ब्रह्मा जगादाद्ध्वर्युसत्तमम्।
कृता पत्नी मया ह्येषा सदने मे निवेशय१८८।
मृगशृंगधरा बाला क्षौमवस्त्रावगुंठिता।
पत्नीशालां तदा नीता ऋत्विग्भिर्वेदपारगैः१८९।
औदुंबेरण दंडेन प्रावृतो मृगचर्मणा।
महाध्वरे तदा ब्रह्मा धाम्ना स्वेनैव शोभते१९०।
प्रारब्धं च ततो होत्रं ब्राह्मणैर्वेदपारगैः।
भृगुणा सहितैः कर्म वेदोक्तं तैः कृतं तदा।
तथा युगसहस्रं तु स यज्ञः पुष्करेऽभवत्१९१।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गायत्रीसंग्रहोनाम षोडशोऽध्यायः१६।