पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००९

विकिस्रोतः तः

नवमोऽध्यायः

कश्यप उवाच-
एवं संबोधितस्तत्र आत्मा ध्यानादिकैस्तदा ।
त्यक्तुकामः स तत्कार्यं पंचात्मकं स बुद्धिमान् १।
निमित्तान्येव पश्यैव प्राप्य तांस्तान्प्रयाति सः ।
विहाय कायं निर्लक्ष्यं पतितं नैव पश्यति २।
सहवर्द्धितयोर्नास्ति संबंधः प्राण देहयोः ।
धनपुत्रकलत्रैश्च संबंधः केन हेतुना ३।
एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा भज सुप्रिये ।
अयमेव परं ब्रह्म अयमेव सनातनः ४।
अयमात्मस्वरूपेण दैत्य देवेषु संस्थितः ।
अयं ब्रह्मा अयं रुद्रो ह्ययं विष्णुः सनातनः ५।
अयं सृजति विश्वानि अयं पालयते प्रजाः ।
संहरत्येष धर्मात्मा धर्मरूपी जनार्दनः ६।
अनेनोत्पादिता देवा दानवाश्चैव सुप्रिय ।
देवाश्चाधर्मनिर्मुक्ता धर्महीनाः सुतास्तव ७।
धर्मोयं माधवस्यांगं सर्वदैवैश्च पालितम् ।
धर्मं च चिंतयेद्देवि धर्मं चैव तु पालयेत् ८।
तस्य विष्णुः स धर्मात्मा सर्वदैव प्रसादवान् ।
धर्मेण वर्तिता देवाः सत्येन तपसा किल ९।
येषां विष्णुः प्रसन्नो वै धर्मस्तैरिह पालितः ।
विष्णोः कायमिदं धर्मं सत्यं हृदयमेव च १०।
यस्तौ पालयते नित्यं तस्य विष्णुः प्रसीदति ।
दूषयेद्यः सत्यधर्मौ पापमेव प्रपालयेत् ११।
तस्य विष्णुः प्रकुप्येत नाशयेदतिवीर्यवान् ।
वैष्णवैः पालितं धर्मं तपः सत्येन संस्थितैः १२।
तेषां प्रसन्नो धर्मात्मा रक्षामेवं करोति च ।
तव पुत्रा दनोः पुत्राः सैंहिकेयास्तथैव च १३।
अधर्मेणापि पापेन वर्तिताः पापचेतसः ।
सूदिता वासुदेवेन समरे चक्रपाणिना १४।
योसावात्मा मयोक्तः पूर्वमेव तवाग्रतः ।
सोयं विष्णुर्न संदेहो धर्मात्मा सर्वपालकः १५।
दैत्यकायेषु यः स्वस्थः पापमेव समास्थितः ।
जघ्निवान्दानवान्देवि स च क्रुद्धो महामतिः १६।
स बाह्याभ्यंतरे भूत्वा तव पुत्रा निपातिताः ।
येन चोत्पादिता देवि तेनैव विनिपातिताः १७।
नैषां मोहस्तु कर्तव्यो भवत्या वचनं शृणु ।
पापेन वर्तते योसौ स एव निधनं व्रजेत् १८।
तस्मान्मोहं परित्यज्य सदाधर्मं समाश्रय ।
दितिरुवाच-
एवमस्तु महाभाग करिष्ये वचनं तव १९।
कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता ।
संबोधिता सा मुनिना दुःखं संत्यज्य संस्थिता २०।

इति श्रीपद्मपुराणे भूमिखंडे देवासुरे दितिसंबोधनं नाम नवमोऽध्यायः ९।