देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः २१

विकिस्रोतः तः

कंसेन देवकीप्रथमपुत्रवधवर्णनम्

व्यास उवाच
अथ काले तु सम्प्राप्ते देवकी देवरूपिणी ।
गर्भं दधार विधिवद्वसुदेवेन सङ्गता ॥ १ ॥
पूर्णेऽथ दशमे मासे सुषुवे सुतमुत्तमम् ।
रूपावयवसम्पन्नं देवकी प्रथमं यदा ॥ २ ॥
तदाऽऽह वसुदेवस्तां सत्यवाक्यानुमोदितः ।
भावित्वाच्च महाभागो देवकीं देवमातरम् ॥ ३ ॥
वरोरु समयं मे त्वं जानासि स्वसुतार्पणे ।
मोचिता त्वं महाभागे शपथेन मया तदा ॥ ४ ॥
इमं पुत्रं सुकेशान्ते दास्यामि भ्रातृसूनवे ।
(खले कंसे विनाशार्थं दैवे किं वा करिष्यसि ।) ॥
विचित्रकर्मणां पाको दुर्ज्ञेयो ह्यकृतात्मभिः ॥ ५ ॥
सर्वेषां किल जीवानां कालपाशानुवर्तिनाम् ।
भोक्तव्यं स्वकृतं कर्म शुभ वा यदि वाशुभम् ॥ ६ ॥
प्रारब्धं सर्वथैवात्र जीवस्य विधिनिर्मितम् ।
देवक्युवाच
स्वामिन् पूर्वं कृतं कर्म भोक्तव्यं सर्वथा नृभिः ॥ ७ ॥
तीर्थैस्तपोभिर्दानैर्वा किं न याति क्षयं हि तत् ।
लिखितो धर्मशास्त्रेषु प्रायश्चित्तविधिर्नृप ॥ ८ ॥
पूर्वार्जितानां पापानां विनाशाय महात्मभिः ।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ॥ ९ ॥
द्वादशाब्दव्रते चीर्णे शुद्धिं याति यतस्ततः ।
मन्वादिभिर्यथोद्दिष्टं प्रायश्चित्तं विधानतः ॥ १० ॥
तथा कृत्वा नरः पापान्मुच्यते वा न वानघ ।
विगीतवचनास्ते किं मुनयस्तत्त्वदर्शिनः ॥ ११ ॥
याज्ञवल्क्यादयः सर्वे धर्मशास्त्रप्रवर्तकाः ।
भवितव्यं भवत्येव यद्येवं निश्चयः प्रभो ॥ १२ ॥
आयुर्वेदः स मिथ्यैव मन्त्रवादास्तथाखिलाः ।
उद्यमस्तु वृथा सर्वमेवं चेद्दैवनिर्मितम् ॥ १३ ॥
भवितव्यं भवत्येव प्रवृत्तिस्तु निरर्थिका ।
अग्निष्टोमादिकं व्यर्थं नियतं स्वर्गसाधनम् ॥ १४ ॥
यदा तदा प्रमाणं हि वृथैव परिभाषितम् ।
वितथे तत्प्रमाणे तु धर्मोच्छेदः कुतो न हि ॥ १५ ॥
उद्यमे च कृते सिद्धिः प्रत्यक्षेणैव साध्यते ।
तस्मादत्र प्रकर्तव्यः प्रपञ्चश्चित्तकल्पितः ॥ १६ ॥
यथायं बालकः क्षेमं प्राप्नोति मम पुत्रकः ।
मिथ्या यदि प्रकर्तव्यं वचनं शुभमिच्छता ॥ १७ ॥
न तत्र दूषणं किञ्चित्पवदन्ति मनीषिणः ।
वसुदेव उवाच
निशामय महाभागे सत्यमेतद्‌ ब्रवीमि ते ॥ १८ ॥
उद्यमः खलु कर्तव्यः फलं दैववशानुगम् ।
त्रिविधानीह कर्माणि संसारेऽत्र पुराविदः ॥ १९ ॥
प्रवदन्तीह जीवानां पुराणेष्वागमेषु च ।
सञ्चितानि च जीर्णानि प्रारब्धानि सुमध्यमे ॥ २० ॥
वर्तमानानि वामोरु विविधानीह देहिनाम् ।
शुभाशुभानि कर्माणि बीजभूतानि यानि च ॥ २१ ॥
बहुजन्मसमुत्थानि काले तिष्ठन्ति सर्वथा ।
पूर्वदेहं परित्यज्य जीवः कर्मवशानुगः ॥ २२ ॥
स्वर्गं वा नरकं वापि प्राप्नोति स्वकृतेन वै ।
दिव्यं देहञ्च सम्प्राप्य यातनादेहमर्थजम् ॥ २३ ॥
भुनक्ति विविधान् भोगान्स्वर्गे वा नरकेऽथवा ।
भोगान्ते च यदोत्पत्तेः समयस्तस्य जायते ॥ २४ ॥
लिङ्गदेहेन सहितं जायते जीवसंज्ञितम् ।
तदैव सञ्चितेभ्यश्च कर्मभ्यः कर्मभिः पुनः ॥ २५ ॥
योजयत्येव तं कालं कर्माणि प्राक्कृतानि च ।
देहेनानेन भाव्यानि शुभानि चाशुभानि च ॥ २६ ॥
प्रारब्धानि च जीवेन भोक्तव्यानि सुलोचने ।
प्रायश्चित्तेन नश्यन्ति वर्तमानानि भामिनि ॥ २७ ॥
सञ्चितानि तथैवाशु यथार्थं विहितेन च ।
प्रारब्धकर्मणां भोगात्संक्षयो नान्यथा भवेत् ॥ २८ ॥
तेनायं ते कुमारो वै देयः कंसाय सर्वथा ।
न मिथ्या वचनं मेऽस्ति लोकनिन्दाभिदूषितम् ॥ २९ ॥
अनित्येऽस्मिंस्तु संसारे धर्मसारे महात्मनाम् ।
दैवाधीनं हि सर्वेषां मरणं जननं तथा ॥ ३० ॥
तस्माच्छोको न कर्तव्यो देहिना हि निरर्थकः ।
सत्यं यस्य गतं कान्ते वृथा तस्यैव जीवितम् ॥ ३१ ॥
इहलोको गतो यस्मात्परलोकः कुतस्ततः ।
अतो देहि सुतं सुभ्रु कंसाय प्रददाम्यहम् ॥ ३२ ॥
सत्यसंस्तरणाद्देवि शुभमग्रे भविष्यति ।
कर्तव्यं सुकृतं पुम्भिः सुखे दुःखे सति प्रिये ॥ ३३ ॥
(सत्यसंरक्षणाद्देवि शुभमेव भविष्यति) ॥
व्यास उवाच
इत्युक्तवति कान्ते सा देवकी शोकसंयुता ।
ददौ पुत्रं प्रसूतं च वेपमाना मनस्विनी ॥ ३४ ॥
वसुदेवोऽपि धर्मात्मा आदाय स्वसुतं शिशुम् ।
जगाम कंससदनं मार्गे लोकैरभिष्टुतः ॥ ३५ ॥

लोका ऊचुः
पश्यन्तु वसुदेवं भो लोका एवं मनस्विनम् ।
स्ववाक्यमनुरुध्यैव बालमादाय यात्यसौ ॥ ३६ ॥
मृत्यवे दातुकामोऽद्य सत्यवागनसूयकः ।
सफलं जीवितं चास्य धर्मं पश्यन्तु चाद्‌भुतम् ॥ ३७ ॥
यः पुत्रं याति कंसाय दातुं कालात्मनेऽपि हि ।
व्यास उवाच
इति संस्तूयमानस्तु प्राप्तः कंसालयं नृप ॥ ३८ ॥
ददावस्मै कुमारं तं जातमात्रममानुषम् ।
कंसोऽपि विस्मयं प्राप्तो दृष्ट्वा धैर्यं महात्मनः ॥ ३९ ॥
गृहीत्वा बालकं प्राह स्मितपूर्वमिदं वचः ।
धन्यस्त्वं शूरपुत्राद्य ज्ञातः पुत्रसमर्पणात् ॥ ४० ॥
मम मृत्युर्न चायं वै गिरा प्रोक्तस्तु चाष्टमः ।
न हन्तव्यो मया कामं बालोऽयं यातु ते गहम् ॥ ४१ ॥
अष्टमस्तु प्रदातव्यस्त्वया पुत्रो महामते ।
इत्युक्त्वा वसुदेवाय ददावाशु खलः शिशुम् ॥ ४२ ॥
गच्छत्वयं गृहे बालः क्षेमं व्याहृतवान्नृपः ।
तमादाय तदा शौरिर्जगाम स्वगृहं मुदा ॥ ४३ ॥
कंसोऽपि सचिवानाह वृथा किं घातये शिशुम् ।
अष्टमाद्देवकीपुत्रान्मम मृत्युरुदाहृतः ॥ ४४ ॥
अतः किं प्रथमं बालं हत्वा पापं करोम्यहम् ।
साधुसाध्विति तेऽप्युक्त्वा संस्थिता मन्त्रिसत्तमाः ॥ ४५ ॥
विसर्जितास्तु कंसेन जग्मुस्ते स्वगृहान्प्रति ।
गतेषु तेषु सम्प्राप्तो नारदो मुनिसत्तमः ॥ ४६ ॥
अभ्युत्थानार्घ्यपाद्यादि चकारोग्रसुतस्तदा ।
पप्रच्छ कुशलं राजा तत्रागमनकारणम् ॥ ४७ ॥
नारदस्तं तदोवाच स्मितपूर्वमिदं वचः ।
कंस कंस महाभाग गतोऽहं हेमपर्वतम् ॥ ४८ ॥
तत्र ब्रह्मादयो देवा मन्त्रं चक्रुः समाहिताः ।
देवक्यां वसुदेवस्य भार्यायां सुरसत्तमः ॥ ४९ ॥
वधार्थं तव विष्णुश्च जन्म चात्र करिष्यति ।
तत्कथं न हतः पुत्रस्त्वया नीतिं विजानता ॥ ५० ॥
कंस उवाच
अष्टमं च हनिष्येऽहं मृत्युं मे देवभाषितम् ।
नारद उवाच
न जानासि नृपश्रेष्ठ राजनीतिं शुभाशुभा । ५१ ॥
मायाबलं च देवानां न त्वं वेत्सि वदामि किम् ।
रिपुरल्पोऽपि शूरेण नोपेक्ष्यः शुभमिच्छता ॥ ५२ ॥
सम्मेलनक्रियायां तु सर्वे ते ह्यष्टमाः स्मृताः ।
मूर्खस्त्वमरिसन्त्यागः कृतोऽयं जानता त्वया ॥ ५३ ॥
इत्युक्त्वाशु गतः श्रीमान्नारदो देवदर्शनः ।
गतेऽथ नारदे कंसः समाहूयाथ बालकम् ।
पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥ ५४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां कंसेन देवकीप्रथमपुत्रवधवर्णनं नामैकविंशोऽध्यायः ॥ २१ ॥