पद्मपुराणम्/खण्डः ५ (पातालखण्डः)/अध्यायः ०९९

विकिस्रोतः तः
← अध्यायः ०९८ पद्मपुराणम्
अध्यायः ०९९
वेदव्यासः
अध्यायः १०० →

यम उवाच-
बभूव भूपतिः पूर्वं ख्यातो नाम्ना महीरथः ।
पूर्वपुण्यफलावाप्त प्रभूतैश्वर्यसंपदः १।
केवलं कामकलना ललना ललितस्थितः ।
तदेकव्यसनासक्तिर्न धर्मार्थ व्यवस्थितः २।
मंत्रिणि न्यस्य राज्यश्रीर्बुभुजे विषयान्नृपः ।
स कामिनी सहचरो राज्यकार्यपराङ्मुखः ३।
न प्रजा न धनं धर्मं नार्थं कार्यं च पश्यति ।
केवलं कामिनीकेलि कलनोचितवासनः ४।
अथ कालेन महता पुरोधास्तस्य कश्यपः ।
वचः प्रोवाच तं धर्म्यमिति चेतस्यचिंतयत् ५।
न वारयति यो मोहादधर्मान्नृपतिं गुरुः ।
सोपि तत्पापभुक्तस्माद्बोधनीयः पुरोधसा ६।
बोधितोऽप्यवजानाति स चेद्वाक्यं पुरोधसः ।
पुरोधास्तत्र निर्दोषो राजा स्यात्सर्वदोषभाक् ७।
शृणु राजन्मम गुरोर्वचो धर्मार्थसंहितम् ।
अभिन्नार्थमुपेतार्थमिच्छारागादि वर्जितम् ८।
अयमेव परो धर्मो यद्गुरोर्वचसि स्थितिः ।
गुर्वाज्ञायालवो राज्ञामायुः श्री सौख्यवर्द्धनः ९।
न विप्रास्तर्पिता दानैर्विष्णुर्नाराधितस्त्वया ।
न व्रतं न तपः किंचिन्न तीर्थं हि कृतं त्वया १०।
हरिनाम त्वया कामवशगेन न चिंतितम् ।
हा त्वया भीरुसंगत्या न विद्वत्संगतिः कृता ११।
स्मरचामरवाहिन्यो वल्लभाः कस्य न प्रियाः ।
किंतु ताः पवनोल्लोलकदलीदलवच्चलाः १२।
तरंगतरलैरर्थैर्भोगैर्भ्रूभंगभंगुरैः ।
मुहूर्तपेयैस्तारुण्यैर्न तृप्यंते महाशयाः १३।
किं विद्यया च तपसा किं त्यागेन नयेन वा ।
किं विविक्तेन मनसा स्त्रीभिर्यस्य हृतं मनः १४।
एक एव सुहृद्धर्मो निधनेष्वनुयाति यः ।
सर्वमन्यच्छरीरेण समं नाशं गमिष्यति १५।
धर्मं शनैः संचिनुयाद्वल्मीकमिव पुत्तिकाः ।
धर्मेण हि सहायेन तमस्तरति दुस्तरम् १६।
अनिलोल्लासितोत्ताल जलकल्लोल चंचलम् ।
किं न जानासि राजेंद्र नृणां जीवित विभ्रमम् १७।
विनयो रत्नमुकुटः सत्यधर्मौ च कुंडले ।
त्यागश्च कंकणो येषां किं तेषां जडमंडनैः १८।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं भुवि ।
विमुखा बांधवा यांति धर्मस्तमनुगच्छति १९।
गम्यमानेषु सर्वेषु क्षीयमाणे तथायुषि ।
जीविते लुप्यमाने च किमुत्थाय न धावसि २०।
कुटुंबं पुत्रदारादि शरीरं द्रव्यसंचयः ।
पारक्यमध्रुवं किंतु स्वीये सुकृतदुष्कृते २१।
यदा सर्वं परित्यज्य गंतव्यमवशेन ते ।
अनर्थे किं प्रसक्तस्त्वं स्वधर्मं नानुतिष्ठसि २२।
अविश्राममनालंबमपाथेयमदेशिकम् ।
मृतः कांतारमध्वानं कथमेको गमिष्यसि २३।
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां यास्यंतमनुयास्यति २४।
श्रुतिस्मृत्युदितं कर्म कुलदेशोचितं हितम् ।
धर्ममूलं निषेवस्व सदाचारमतंद्रितः २५।
परित्यजेदर्थकामौ स्यातां चेद्धर्मवर्जितौ ।
धर्मेण प्राप्यते सर्वमर्थकामादिकं सुखम् २६।
इंद्रियाणां जयं योगं समातिष्ठेद्दिवानिशम् ।
जितेंद्रियो हि शक्नोति पथि स्थापयितुं प्रजाः २७।
अतिप्रगल्भ ललना कटाक्ष चपलाश्रियः ।
विनये प्रणिधानेन चिरं तिष्ठंति भूभुजाम् २८।
कामदर्पादिशीलानामविचारित कारिणाम् ।
आयुषा सह नश्यंति संपदो मूढचेतसाम् २९।
भूतिभिर्नष्टदृष्टाभिर्नृत्यंते न महाशयाः ।
नागताभिर्न याताभिर्नदीभिश्चीयतेंबुधिः ३०।
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
व्यसन्यधोधो व्रजति स्वर्गाम्यव्यसनी नृपः ३१।
व्यसनानि दुरंतानि कामजानि विशेषतः ।
त्यज तस्मान्महाराज कामं धर्मविरोधिनम् ३२।
जडानामविवेकानामसुराणां दुरात्मनाम् ।
भाग्यभोग्यानि राज्यानि संत्यनीतिमतामपि ३३।
नैव स्थिराणि तानीह दुरितैरनुसेवितैः ।
विलीयंते यथा वह्निसंसर्गेणेंधनानि च ३४।
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
न विचारपरं चेतो यस्यासौ मृत एव सः ३५।
उपदेष्टा श्रुतवतां गुरुरित्युच्यते यतः ।
किंतु त्वासन्नविपदामुपदेशाः शिरोरुहाः ३६।
विषयज्वरमुत्सृज्य समया स्वस्थया धिया ।
युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते ३७।
अशुभाच्चलितं याति शुभं तस्मादपीतरम् ।
जंतोश्चित्तं च शिशुवत्तस्मात्तच्चालयेद्बलात् ३८।
उपधार्य मतिं राजन्वृद्धानां धर्मदर्शिनाम् ।
नियच्छेत्परया बुद्ध्या चित्तमुत्पथगामि यत् ३९।
न धनान्युपकुर्वंति न मित्राणि न बांधवाः ।
न हस्तपादचलनं न देशांतरसंगतम् ४०।
न कायक्लेशवैधुर्यं न तीर्थायतनाश्रयः ।
केवलं तन्मनस्कस्य जपेनासाद्यते पदम् ४१।
विषये वर्तमानस्य तस्माच्चित्तस्य संयमे ।
यत्नं कुर्याद्बुधो राजन्ध्रुवं यंतेव वाजिनाम् ४२।
तत्तत्कुर्याद्यतो राजन्भवता येन वंचितः ।
मुनिभिश्च फलैस्तैस्तैरतोप्याकर्णयाधुना ४३।
मुह्यतापि मनुष्येण प्रष्टव्याः सुहृदो बुधाः ।
ते च पृष्टा यथा ब्रूयुस्तत्कर्त्तव्यं यथोचितम् ४४।
सर्वोपायेन कर्त्तव्यो निग्रहः कामकोपयोः ।
श्रेयोऽर्थिना यतस्तौ हि श्रेयोघातार्थमुद्यतौ ४५।
कामो हि बलवान्राजञ्छरीरस्थो रिपुर्महान् ।
न तस्य वशगो भूयाज्जनः श्रेयोभिलाषुकः ४६।
यः कामो देवदेवेन पुरा तेनैव शूलिना ।
ललाटवह्निना दग्धः कृतोनंग इति स्थितिः ४७।
यदा वांछत्यसौ नारीं निहंतुं समनोभवः ।
पुंसां कायं समाश्रित्य स्वरूपं दर्शयत्यसौ ४८।
चिंत्यमानस्य वै पुंसो नार्या रूपं पुनःपुनः ।
तमदृष्टं समाश्रित्य नरमुन्मादयत्यसौ ४९।
तथैवोन्मादयत्येष योषिदंगं न संशयः ।
स्मरः संस्मरणान्नाम जातं तस्य ततो नृप ५०।
यादृशस्तादृशो रंगो वस्त्रं वीरसमाश्रयेत् ।
आत्मतेजः प्रकाशात्सोऽश्रुधारा पेयतां व्रजेत् ५१।
नार्यारूपं समारुह्य धीरं तमपि मोहयेत् ।
पुरुषं तु समाश्रित्य द्रावयत्येष योषितम् ५२।
स एव सहजो राजन्नशरीरी शरीरगः ।
शरीरकस्यापि विभो कथं पापं विधीयते ५३।
यं प्राप्यातिपवित्राणि पंचगव्यहवींषि च ।
अशुचित्वं क्षणं यांति कोऽन्य स्यादशुचिस्ततः ५४।
जिघ्रन्नपि स्वदुर्गंधं पश्यन्नपि मलं स्वकम् ।
न विरज्यति लोकोऽयं पीडयन्नपि नासिकाम् ५५।
हृद्यान्नमन्नपानानि यं प्राप्य सुरभीणि च ।
अशुचित्वं प्रयांत्याशु कोऽन्यस्यादशुचिस्ततः ५६।
यस्योदरगतं चान्नं स्वं हि रूपं परित्यजेत् ।
कृमिमिश्रममेध्यत्वं शीघ्रं प्रज्ञायते किल ५७।
तथापि देहे भूपाल निजरूपं परित्यजेत् ।
शुनतां याति वै पश्चात्कृमिदुर्गंधिसंकुले ५८।
जायंते तत्र वै यूकाः कृमयो वा न संशयः ।
सकृमिः कुरुते स्फोटं कंडूश्च परिदारुणः ५९।
व्यथामुत्पादयेद्भूयः सर्वांगं परिचालयेत् ।
नखाग्रैर्घृष्यमाणा सा कंडूः शांता प्रजायते ६०।
तद्वत्सुखं भवत्येव सुरतस्य न संशयः ।
भुंजत्येवं रसान्मर्त्यः सुभक्षान्पिबते पुनः ६१।
तत्रस्थं पचते वह्निरपाने पातयेन्मलम् ।
सारभूतो रसस्तत्र उद्रिक्तस्तु प्रजायते ६२।
निर्मलः शुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च ।
आकृष्टः स समानेन नीतस्तेनापि वायुना ६३।
स्थानं न लभते वीर्यं चंचलत्वेन वर्तते ।
प्राणिनां हि कपालेषु कृमयः संति पंच वै ६४।
द्वावेतौ कर्णमूले तु नेत्रस्थाने ततः पुनः ।
कनिष्ठांगुलिमानेन रक्तपुच्छाश्च भूपते ६५।
नवनीतस्य वर्णेन कृष्णपुच्छा न संशयः ।
तेषां नामानि भद्रं ते मत्तो निगदतः शृणु ६६।
पिङ्गली शृंगली नाम द्वौ कृमी कर्णमूलयोः ।
शृंगली जंगली चान्यौ नेत्रयोरंतरस्थितौ ६७।
कृमीणां शतपंचाशत्तादृग्भूता न संशयः ।
ललाटांतः स्थिताः सर्वे राजिकायाः प्रमाणतः ६८।
कपालरोगिणः सर्वे कुर्वंति न संशयः ।
अन्यमेवं प्रवक्ष्यामि प्राजापत्यो महाकृमिः ६९।
सतंडुलप्रमाणेन तद्वद्वर्णेन संशयः ।
केशद्वयं मुखे तस्य विद्यते शृणु भूपते ७०।
प्राणिनां संक्षयाबुद्धिस्तत्क्षणाद्धि न संशयः ।
स्वस्थाने संस्थितस्यापि प्राजापत्यस्य वै मुखे ७१।
तद्वीर्यं रसरूपेण पतते नात्र संशयः ।
सुखेन पिबते वीर्यं तेन मत्तः प्रजायते ७२।
तालुस्थानं प्रभेद्यैव चंचलत्वेन वर्त्तते ।
इडा च पिंगला नाडी सुषुम्ना तत्र संस्थिताः ७३।
स्वबलेनापि तस्यैव कंपिता नाडिका क्षणम् ।
कामकंडूर्भवेद्राजन्सर्वेषां प्राणिनां किल ७४।
नरस्य स्फुटते लिगं नार्या योनिश्च भूपते ।
स्त्रीनरौ च प्रमत्तौ तौ गच्छतः संगमं ततः ७५।
कायेन कायं संघृष्य मैथुनेन हि जायते ।
क्षणमात्रं सुखं तत्र पुनः कंडूश्च तादृशी ७६।
सर्वत्र दृश्यते वीर भाव एवंविधः किल ।
विरसः परिपाकोऽयं विषयस्य न संशयः ७७।
धर्म एव पुनः श्रेयान्विधिना समनुष्ठितः ।
धैर्यमालंब्य च ततो धर्ममेव समाचर ७८।
श्वास एष चपलः क्षणमध्ये यो गतागत शतानि विधत्ते ।
जीवितं तनुभृतां तदधीनं कः समाचरति धर्मविलंबम् ७९।
दशमीमपि यातस्य चेतो नाद्यापि भूपते ।
विषयेभ्यो निषिद्धेभ्यो हाहा न विरमेच्चलम् ८०।
न जातुकामः कामानामुपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ८१।
पुंश्चल्यापहृतं चित्तं कश्चान्यो मोचितुं क्षमः ।
आत्मारामेश्वरमृते भगवंतं च माधवम् ८२।
तस्मात्सर्वं निष्फलत्वं प्रयातं कामकश्मलात् ।
वयस्तेऽप्यधुना भूप समाचर हितं निजम् ८३।
वदाम्यहं तव नृपहितं सर्वोत्तमोत्तमम् ।
पुरोहितो यतस्तेऽहं सदसत्कर्मभागपि ८४।
एकतः सर्वपुण्यानि पापनाशाय पापिनाम् ।
एकतो माधवे मासो माधवस्यप्रियः सदा ८५।
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ।
महांति पातकान्येव कीर्तितानि मुनीश्वरैः ८६।
तत्र यन्मनसा काये व्रतेनापि कृतं नरैः ।
नाशयेन्माधवो मासः सर्वं पापतमो महत् ८७।
दिवाकर इव ध्वांतं नाशयेन्नृपसर्वशः ।
तथा श्री माधवोमासस्तमाचर विधानतः ८८।
आजन्मनोऽपि विहितानि महांति राजन्घोराणि तानि दुरितानि विहाय मर्त्याः ।
वैशाखमासविहिताचरणप्रभाव पुण्येन ते हरिपुरं मुदिता लभंते ८९।
यद्येकमपि वैशाखमाचरंति विधानतः ।
भावतः पापिनोऽप्यंते प्रयांति हरिमंदिरम् ९०।
तस्मात्त्वमपि राजेंद्र मासेऽस्मिन्माधवेधुना ।
प्रातःस्नात्वा विधानेन समर्चय मधुद्विषम् ९१।
तंडुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।
नश्यंति क्रियया वीर पुरुषस्य तथा मलः ९२।
जीवस्य तंडुलस्येव सहजोऽपि मलो महान् ।
नश्यत्येव न संदेहस्तस्मात्कर्मोदितं कुरु ९३।

इति श्रीपद्मपुराणे पातालखंडे वैशाखमाहात्म्ये नवनवतितमोऽध्यायः ९९।