भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०१२

विकिस्रोतः तः

स्त्रीधर्मवर्णनम्

ब्रह्मोवाच
व्रीहीणां कोद्रवाणां च सारधर्ममुदारकः १ ।
कङ्गुकोद्रवयोर्ज्ञेयो वरटः पञ्चभागकः । । १
पञ्चभागान्प्रियङ्गूनां शालीनां च त्रयोऽष्ट च ।
चणकानां तृतीयांशः समक्षुण्णं त्रयं विदुः । । २
पानीययवगोधूमं२ पिष्टधान्यचतुष्टयम् ।
तुल्यमेवावगन्तव्यं मुद्गा माषास्तिला यवाः । । ३
पञ्चभागादिका घृष्टा गोधूमाः सक्तवस्तथा ।
कुल्माषाः पिष्टमांसं च सम्यगर्धादिकं भवेत् । । ४
सिद्धं तदेव द्विगुणं पुन्नाको यावकस्तथा ।
कङ्गुकोद्रवयोरन्नं चणकोदारकस्य च । । ५
द्विगुणं ४ चीनकानां च व्रीहीणां च चतुर्गुणम् ।
शालेः पञ्चगुणं विद्यात्पुराणे त्वतिरिच्यते । । ६
क्रियापाकविशेषास्तु वृद्धिरेवोपदिश्यते ।
निमित्तस्य वरान्नस्य तद्वृद्धिर्द्विगुणा भवेत् । । ७
तस्माद्भूयो विरूढस्य चतुर्भागो विवर्धते ।
लाजा धानाः कलायाश्च भृष्टाद्द्विगुणवृद्धयः । । ८
भ्रष्टव्यानामतोऽन्येषां पञ्चभागोऽधिको मतः ।
चापकानां च पिष्टानां पादहीनाः कलायजाः । । ९
मुद्गमाषमसूराणामर्धपादावरोभवेत् ।
क्लिन्नशुष्कवरान्नानां हानिर्वृद्धिर्विशिष्यते । । 1.12.१०
तयार्धेन तु शोध्यानामाढक्या मुद्गमाषयोः ।
मसूराणां च जानीयात्क्षयं पञ्चमभागकम् । । ११
षड्भागेनातसीतैलं सिद्धार्थककपित्थयोः ।
तथा निम्बकदम्बादौ १ विद्यात्पञ्चमभागकम् । । १२
तिलेङ्गुदीमधूकानां २ नक्तमालकुसुम्भयोः ।
जानीयात्पादकं तैलं खलमन्यत्प्रचक्षते । । १३
क्षेत्रकालक्रियादिभ्यः क्षयादेर्व्यभिचारतः ।
प्रत्यक्षीकृत्य तान्सम्यगनुमित्यावधारयेत् । । १४
क्षीरदोषे गवां ३ प्रस्थं महिषीणां च सर्पिषः ।
पादाधिकमजावीनामुत्पादं तद्विदो विदुः । । १५
सुभूमितृणकालेभ्यो वृद्धिर्वा क्षीरसर्पिषाम् ।
अतस्तेषां विधातव्यो ह्यर्थादेव ४ विनिश्चयः । । १६
प्रत्यक्षीकृत्य यत्नेन पक्षमासान्तरे तथा ।
पयोर्वृत्तैर्गवादीनां कुर्यात्सम्भवनिर्णयम् । । १७
कार्पास कृमिकोशौमौर्णक क्षौमादिकर्तनम् ।
कुणिपङ्ग्वन्धयोषाभिर्विधवाभिश्च कारयेत् । । १८
बालवृद्धान्धकार्पण्ये यत्कर्तव्यमवश्यतः ।
विनियोगं नयेत्सर्वं प्रियोपग्रहपूर्वकम् । । १९
कर्मणामन्तरालेषु प्रोषिते चापि भर्तरि ।
स्वयं वै तदनुष्ठेयं नित्यानां चाविरोधतः । । 1.12.२०
शूद्राणां स्थूलसूक्ष्मत्वं बहुत्वं च व्ययाव्ययौ ।
मत्वा विशेषं कुर्वीत चेतनप्रतिपत्तिषु । । २१
कारयेद्वस्त्रधान्यादि स्वाप्तवृद्धैरधिष्ठितम् १ ।
शूद्राणां क्षयवृद्ध्यादि मन्तव्यं वेतनानि च । । २२
क्षौमकार्पासयोर्विद्यात्सूत्रं पञ्चमभागकम् ।
देशकालादिभागात्तु प्रत्यक्षादेव निर्णयः । । २३
अवघातेन तूलस्य क्षयो विंशतिभागकः ।
छन्नां व्याप्तां तु वातेन तद्वदूर्णां प्रचक्षते । । २४
पञ्चाशद्भागिकीं हानिं सूत्रे कुर्वीत लक्षणात्२ ।
वृद्धिस्तु मण्डसम्पर्काद्दशकादशिका भवेत् । । २५
श्लक्ष्णमध्यमसूत्राणामर्धाधिकसमं भवेत् ।
स्थूलानां तु पुनर्मूल्यात्पादोनं बालचेतनम् । । २६
कर्मणो भूरिभेदत्वाद्देशकालप्रभेदतः ।
तद्विद्भ्य एव बोद्धव्यो बालचेतननिश्चयः । । २७
स्थूलं दिनत्रयं देयं मध्यमं च त्रिरात्रिकम् ।
सूक्ष्ममापक्षतो मृष्टं ४ मासात्तत्परिकर्मकम् । ।
यदत्र क्षत्रवृद्ध्यादि तदुत्सर्गात्प्रदर्शितम् । । २८
कालकर्त्रादिभेदेन व्यभिचारोऽपि दृश्यते ।
शय्यासनान्यनेकानि कम्बलाश्चतुराश्रिकाः । । २९
कम्बुकाश्चावकोषाश्च मध्या रक्ताश्च भूरिशः ।
गुरुबालादिवृद्धानामभ्यागतजनस्य च । । 1.12.३०
भोगायानुगतो भर्त्ता कुर्याद्विविधमात्रकम् ।
यदस्य श्वशुरादीनां कल्पितं शयनादिकम् । । ३१
भर्तुश्चैव विशेषण तदन्येन न कारयेत् ।
वस्त्रं माल्यमलङ्कारं विधृतं देवरादिभिः । । ३२
न धारयेन्न चैतेषामाक्रमेच्छयनानि वा ।
पिण्याकनककुट्टाश्च ३ कालरूक्षाणि यानि च । । ३३
हेयं पर्युषिताद्यन्नं गोभक्तेनोपयोजयेत् ।
कुलानां बहुधेनूनां गोध्यक्षव्रजजीविनाम् । । ३४
किलाटगविकादीनां भक्तार्थमुपयोजनम् ।
दध्नः समाहरेत्सर्पिर्दुहेद्वत्सान्न पीडयेत् । । ३५
वर्षाशरद्वसन्तेषु द्वौ कालावन्यदा सकृत् ।
तक्रं वाप्युपयुञ्जीत श्ववराहादिपोषणे । । ३६
पिण्याकक्लेदनार्थं वा विक्रेयं वा तदर्हयेत् ।
वृत्तिं धान्यहिरण्येन गोपादीनां प्रकल्पयेत् । । ३ ७
ते हि क्षीरव्रता लोभादुपहन्युस्तदन्वयान् ।
दोहकालं गवां दोग्धानीतिवर्तेत वै द्विजाः । । ३८
प्रसरोदकयोर्गोपा मन्थकस्य च मन्थकाः ।
मासमेकं यथा स्तन्यं मासमेकं स्तनद्वयम् । । ३९
सततं पाययेदूर्ध्वं स्तनमेकं स्तनद्वयम् ।
तिलपिष्टाभिः पिण्डाभिस्तृणेन लवणेन च । ।
वारिणा च यथाकालं पुष्णीयादिति वत्सकान् । ।1.12.४ ०
जरद्गुर्गर्भिणी धेनुर्वत्सा वत्सतरी तथा ।
पञ्चानां समभागेन घासं यूथे प्रकल्पयेत् । । ४१
एको गोपालकस्तस्य त्रयाणामथ वा द्वयम् ।
पञ्चानां वत्सकश्चैकः प्रवरास्तु पृथक्पृथक् । । ४२
गोचरस्यानयनार्थं व्यालानां त्रासनाय १ च ।
घण्टा कर्णेषु बध्नीयुः शोभारक्षार्थमेव च । । ४३
पशव्ये व्यालनिर्मुक्ते देशे भूरितृणोदके ।
अभूतदुष्टे वारण्ये सदा कुर्वीत गोकुलम् । । ४४
सगुप्तमटवीवासं नित्यं कुर्यादजाविकम् ।
ऊर्णां वर्षे द्विरादद्याच्चैत्राश्वयुजमासयोः । । ४५
यूथे मृषा दशैतासां चत्वारः पञ्च वा गवाम् ।
अश्वोष्ट्रमहिषाणां च यथा स्युः सुखसेविताः । । ५६
विद्यात्कृषीवलादीना योगं कृषिककर्मसु ।
भक्तवेतनलाभं च कर्मकालानुरूपतः । । ४७
क्षेत्रकेदारवाटेषु भृत्यानां कर्म कुर्वताम् ।
खलेषु च विजानीयात्क्रियायोगं प्रतिक्षणम् । । ४८
योग्यतातिशयं मत्वा कर्मयोगेषु कस्यचित् ।
ग्रासाच्छदशिरोभ्यङ्गैर्विशेषं तस्य कारयेत् । । ४९
पद्मशाकादिवापानां कन्दबीजादिजन्मनाम् ।
सङ्ग्रहः सर्वबीजानां काले वापः सुभूमिषु । । 1.12.५०
जातानां रक्षणं सम्यग्रक्षितानां च संग्रहः ।
तेषां च संगृहीतानां यथावन्निवपक्रिया । । ५१
गृहमूलं स्त्रियश्चैव धान्यमूलो गृहाश्रमः ।
तस्माद्धान्येषु भक्तेषु न कुर्यान्मुक्तहस्तताम् । । ५२
धान्यं तु सञ्चितं नित्यं मितो भक्तपरिव्ययः ।
न चान्ते मुक्तहस्तत्वं गृहिणीनां प्रशस्यते । । ५३
अल्पमित्येव नावज्ञां चरेदन्नेषु वै द्विजाः ।
मधुवल्मीकयोर्वृद्धिं क्षयं दृष्ट्वांजनस्य च । । ५४
ये केचिदिह निर्दिष्टा व्यापाराः पुरुषोचिताः ।
दाम्पत्योरैक्यमास्थाय तद्धिदानप्रसङ्गतः । । ५५
सन्त्येव पुरुषा लोके स्त्रीप्रधानाः सहस्रशः ।
तेषु तासां प्रयोक्तृत्वाददोष इति गृह्यताम् । । ५६
एवं योग्यतया युक्ता सौभाग्येनोद्यमेन च ।
सम्यगाराध्य भर्तारं तत्रैनं वशमानयेत् । । ५७

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मणे पर्वणि स्त्रीधर्मवर्णनं नाम द्वादशोऽध्याय । १२