भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००६

विकिस्रोतः तः

स्त्रीलक्षणसद्वृत्तवर्णनम्

शतानीकउवाच
सद्वृत्तं श्रोतुमिच्छामि देवस्त्रीणां सुविस्तरात् ।
उत्तमाधममध्यं च सम्बन्धे स्त्रीकृते यथा । । १
सुमन्तुरुवाच
शतानीक महाबाहो ब्रह्मलोके पितामहः ।
उक्त्वा स लक्षणं स्त्रीणां सद्वृत्तं चोक्तवान्पुनः १ । । २
यथोक्तं ब्रह्मणां तेषामृषीणां कुरुनन्दन ।
स प्रेयो वचनं श्रुत्वा ब्रह्मा वचनमब्रवीत् । । ३
शृणुध्वं द्विजशार्दूलाः स्त्रीणां सद्वृत्तमादितः ।
वक्ष्ये युष्मानशेषं वै लोकानुग्रहकाम्यया । । ४
त्रिवर्गप्राप्तये वक्ष्ये स्त्रीवृत्तं गृहमेधिनाम् ।
प्राग्विद्यादीनुपादाय तैरर्थांश्च यथाक्रमम् । ।
विन्देत सदृशीं भार्यां शास्त्रदृष्टेन कर्मणा । । ५
गृहाश्रमो हि निःस्वानां महत्येषा विडम्बना ।
तस्मात्पूर्वमुपादेयं वित्तमेव गृहैषिणा । । ६
वरं सोढा मनुष्येण तीव्रा नरकवेदना ।
न त्वेव च गृहे दृष्टं पुत्रदारक्षुधार्दितम् । । ७
असम्भवे शिशुं दृष्ट्वा रुदन्तं प्रार्थनापरम् ।
वज्रसारमयं मन्ये हदयं यन्न दीर्यते । । ८
साध्वीं भार्यां प्रियां दृष्ट्वा कुचैलां क्षुत्कृशीकृताम् ।
अस्य दुःखस्य तन्नास्ति सुखं यत्समतां व्रजेत् । । ९
रूक्षान्विवर्णान्क्षुधितान्भूमिप्रस्तरशायिनः ।
पुत्रदारान्निजान्दृष्ट्वा किमकार्यं भवेन्नृणाम् । । 1.6.१०
बाहूत्तरीयं क्षुत्क्षामं दृष्ट्वा दीनमुखं सुतम् ।
मृत्युरेवोत्सवः पुंसां व्यसनं जीवितं द्विजाः । । ११
परिसीदत्स्वपत्येषु दृष्ट्वा दीनमुखो प्रियाम् ।
वज्रकार्यशरीरास्ते ये न यान्ति सहस्रधा । । १२
तस्मादर्थविहीनस्य पुंसो दारपरिग्रहात् ।
कुतस्त्रिवर्ग संसिद्धिर्यातनैव हि तस्य सा । । १३
अभार्यस्याधिकारोऽस्ति न द्वितीयाश्रमे यथा ।
तद्वदर्थविहीनानां सर्वत्र नाधिकरिता । । १४
केचित्त्वपत्यमेवाहुस्त्रिवर्गावाप्तिसाधनम् ।
पुंसामर्थः कलत्रं च येऽन्ये नीतिविदो विदुः । । १५
धर्मोऽपि द्विविधो यस्मादिष्टापूर्तक्रियात्मकः ।
स च दारात्मकः सर्वं ज्ञेयमर्थैकसाधनम् । । १६
निजेनापि १ दरिद्रेण लोको लज्जति बन्धुना ।
परोऽपि हि मनुष्याणामैश्वर्यात्स्वजनायते । । १७
न दरिद्रं समीपेऽपि स्थितवन्तं प्रपश्यति ।
दूरस्थमपि वित्ताढ्यमादराद्भजते जनः । । १८
तस्मात्प्रयत्नतः पूर्वमर्थमेव प्रसाधयेत ।
स हि मूलं त्रिवर्गस्य गुणानां गौरवस्य च । । १९
सर्वेऽपि हि गुणा विद्याकुलशीलादयो नृणाम् ।
सन्ति तस्मिन्नसन्तोऽपि सन्ति सन्तोऽपि नासति । । 1.6.२०
शास्त्रं शिल्पं कलाः कर्म यच्चान्यदपि चेष्टितम् ।
साधनं सर्वमर्थानामर्था धर्मादिसाधनाः । । २१
साधनानां त्रिवर्गोऽस्ति तं विना केवलं नृणाम् ।
अजागलस्तनस्येव निधनायैव संभवः । । २२
प्राक्पुण्यैर्विपुला सम्पद्धर्मकामादिहेतुजा ।
भूयो धर्मेण सामुत्र तया३ ताविति ४ च क्रमः. । । २३
एकचक्रकमेतद्धि प्रोक्तमन्योन्यहेतुकम् ।
पूर्वपश्चिमबाहुभ्यामुत्तराधरमध्यमाः । । २४
विज्ञाय मतिमानेवं यस्त्रिवर्गं निषेवते ।
संख्याशतसमायुक्तैरवाप्नोत्युत्तरोत्तरम् । । २५
नाभार्यस्याधिकारोऽस्ति त्रिवर्गे निर्धनस्य वा ।
ना भार्यायामतः पूर्वमर्थमैव प्रसाधयेत् । । २६
तस्मात्क्रमागतैरर्थेः स्वयं वाधिगतैर्युतः ।
क्रियायोग्यैः समर्थश्च कुर्याद्दारपरिग्रहम् । । २७
अनुरूपे कुले जातां श्रुतवित्तक्रियादिभिः ।
लभेतानिन्दितां कन्यां मनोज्ञां धर्मसाधनाम् । । २८
पुमानर्धपुमांस्तावद्यावद्भार्यां न विदन्ति ।
तस्माद्यथाक्रमं काले कुर्याद्दारपरिग्रहम् । । २९
एकचक्रो रथो यद्वदेकपक्षो यथा खगः ।
अभार्योऽपि १नरस्तद्वदयोग्यः सर्वकर्मसु । । 1.6.३०
पत्नीपरिग्रहाद्धर्मस्तथार्थो बहुलाभतः ।
सत्प्रीतियोगात्कामोऽपि त्रयमस्यां विदुर्बुधाः । । ३१
त्रिधा विवाहसम्बन्धो हीनतुल्याधिकैः सह ।
तुल्यैः सह समस्तेषामितरौ नीचमध्यमौ । । ३२
असमैर्निन्द्यते सद्भिरुत्तमैः परिभूयते ।
तुल्यैः प्रशस्यते यस्मात्तस्मात्साधुतमो मतः । । ३३
कृत्वैवाधिकसम्बन्धमपमानं समश्नुते ।
न चैषामानतिं गच्छेन्नैव नीचैः सहेष्यते२ । । ३४
उत्तमोऽपि च सम्बन्धो नीचैस्तत्समतां व्रजेत् ।
अतस्तं वर्जयेद्धीमान्निन्दितं सदृशोत्तमैः । । ३५
विजातीयैश्च सम्बन्धं सहेच्छन्ति न सूरयः ।
उभयोर्भ्रश्यते तेन यथा कोकिलया शुकः । । ३६
तद्भाति कुलबाह्यत्वादवश्यं चावमानतः ।
प्रतिपत्तेरशक्यत्वाच्चोत्तमोऽपि न शस्यते । । ३७
एकेऽपि परिहर्तव्या अन्ये परिहरन्त्युत ।
तस्माद्द्वावपि नैवेष्टौ सम्बन्धावधमोत्तमौ । । ३८
एकपात्रादिभिर्येषामुपचारैः परस्परम् ।
प्रत्यहं वर्धते स्नेहः सम्बन्धः सोऽभिधीयते । । ३९
यत्रावाहविवाहादावन्योऽन्याः प्रतिपत्तयः ।
स्पर्धयैव प्रवर्धन्ते तं सम्बन्धं विदुर्बुधाः । । 1.6.४०
य्यसनेऽभ्युदये वापि येषां प्राणैर्धनैरपि ।
सहैकप्रतिपत्तित्वं सम्बन्धानां स उत्तमः । । ४१
स्नेहव्यक्तौ मनुष्याणां द्वावेव निकषोपलौ ।
तथा कृतज्ञतायां च व्यसनाभ्युदयागमौ । ।४२
स च स्नेहो नृणां प्रायः समेष्वेव१ हि दृश्यते ।
साम्यं चाप्युपगन्तव्यं वित्तशीलकुलादिभिः । ।४ ३
तस्माद्विवाहसम्बन्धं संख्यमेकान्तकारिणाम् ।
सदृशैरेव कुर्वीत नोत्तमेनाप्यनुत्तमैः२ । । ४४

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि स्त्रीलक्षणसद्वृत्तवर्णनं नाम षष्ठोऽध्यायः । ६ ।