सुश्रुतसंहिता/उत्तरतन्त्रम्/अध्याय २१-४०

विकिस्रोतः तः
एकविंशतितमोऽध्यायः
अथातः कर्णगतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
सामान्यं कर्णरोधेषु घृतपानं रसायनम्
अव्यायामोऽशिरःस्नानं ब्रह्मचर्यमकत्थनम् ३
कर्णशूले प्रणादे च बाधिर्यक्ष्वेडयोरपि
चतुर्णामपि रोगाणां सामान्यं भेषजं विदुः ४
स्निग्धं वातहरैः स्वेदैर्नरं स्नेहविरेचितम्
नाडीस्वेदैरुपचरेत्पिण्डस्वेदैस्तथैव च ५
बिल्वैरण्डार्कवर्षाभूदधित्थोन्मत्तशिग्रुभिः
बस्तगन्धाश्वगन्धाभ्यां तर्कारीयववेणुभिः ६
आरनालशृतैरेभिर्नाडीस्वेदः प्रयोजितः
कफवातसमुत्थानं कर्णशूलं निरस्यति ७
मीनकुक्कुटलावानां मांसजैः पयसाऽपि वा
पिण्डैः स्वेदं च कुर्वीत कर्णशूलनिवारणम् ८
अश्वत्थपत्रखल्लं वा विधाय बहुपत्रकम्
तदङ्गारैः सुसंपूर्णं निदध्याच्छ्रवणोपरि ९
यत्तैलं च्यवते तस्मात् खल्लादङ्गारतापितात्
तत् प्राप्तं श्रवणस्रोतः सद्यो गृह्णाति वेदनाम् १०
क्षौमगुग्गुल्वगुरुभिः सघृतैर्धूपयेच्च तम्
भक्तोपरि हितं सर्पिर्वस्तिकर्म च पूजितम् ११
निरन्नो निशि तत्सर्पिः पीत्वोपरि पिबेत् पयः
मूर्धवस्तिषु नस्ये च मस्तिष्के परिषेचने १२
शतपाकं बलातैलं प्रशस्तं चापि भोजने
कण्टकारीमजाक्षीरे पक्त्वा क्षीरेण तेन च १३
विपचेत् कुक्कुटवसां कर्णयोस्तत्प्रपूरणम्
तण्डुलीयकमूलानि फलमङ्कोलजं तथा १४
अहिंस्राकेन्दुकान्मूलं सरलं देवदारु च
लशुनं शृङ्गवेरं च तथा वंशावलेखनम् १५
कल्कैरेषां तथाऽम्लैश्च पचेत् स्नेहं चतुर्विधम्
वेदनायाः प्रशान्त्यर्थं हितं तत्कर्णपूरणम् १६
लशुनार्द्र कशिग्रूणां मुरङ्ग्या मूलकस्य च
कदल्याः स्वरसः श्रेष्ठः कदुष्णः कर्णपूरणे १७
शृङ्गवेररसः क्षौद्रं सैन्धवं तैलमेव च
कदुष्णं कर्णयोर्देयमेतद्वा वेदनापहम् १८
वंशावलेखनायुक्ते मूत्रे चाजाविके भिषक्
सर्पिः पचेत्तेन कर्णं पूरयेत् कर्णशूलिनः १९
महतः पञ्चमूलस्य काण्डमष्टादशाङ्गुलम्
क्षौमेणावेष्ठ्य संसिच्य तैलेनादीपयेत्ततः २०
यत्तैलं च्यवते तेभ्यो धृतेभ्यो भाजनोपरि
ज्ञेयं तद्दीपिकातैलं सद्यो गृह्णाति वेदनाम् २१
कुर्यादेवं भद्र काष्ठे कुष्ठे काष्ठे च सारले
मतिमान् दीपिकातैलं कर्णशूलनिबर्हणम् २२
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तान् लवणान्वितान्
सन्निदध्यात् स्नुहीकाण्डे कोरिते तच्छदावृते २३
पुटपाकक्रमस्विन्नान् पीडयेदारसागमात्
सुखोष्णं तद्र सं कर्णे दापयेच्छूलशान्तये २४
कपित्थमातुलुङ्गाम्लशृङ्गवेररसैः शुभैः
सुखोष्णैः पूरयेत् कर्णं तच्छूलविनिवृत्तये २५
कर्णं कोष्णेन चुक्रेण पूरयेत् कर्णशूलिनः
समुद्र फेनचूर्णेन युक्त्या चाप्यवचूर्णयेत् २६
अष्टानामिह मूत्राणां मूत्रेणान्यतमेन तु
कोष्णेन पूरयेत् कर्णं कर्णशूलोपशान्तये २७
मूत्रेष्वम्लेषु वातघ्ने गणे च क्वथिते भिषक्
पचेच्चतुर्विधं स्नेहं पूरणं तच्च कर्णयोः २८
एता एव क्रियाः कुर्यात् पित्तघ्नैः पित्तसंयुते
काकोल्यादौ दशक्षीरं तिक्तं चात्र हितं हविः २९
क्षीरवृक्षप्रवालेषु मधुके चन्दने तथा
कल्कक्वाथे परं पक्वं शर्करामधुकैः सरैः ३०
इङ्गुदीसर्षपस्नेहौ सकफे पूरणे हितौ
तिक्तौषधानां यूषाश्च स्वेदाश्च कफनाशनाः ३१
सुरसादौ कृतं तैलं पञ्चमूले महत्यपि
मातुलुङ्गरसः शुक्तं लशुनार्द्र कयो रसः ३२
एकैकः पूरणे पथ्यस्तैलं तेष्वपि वा कृतम्
तीक्ष्णा मूर्धविरेकाश्च कवलाश्चात्र पूजिताः ३३
कर्णशूलविधिः कृत्स्नः पित्तघ्नः शोणितावृते
शूलप्रणादबाधिर्यक्ष्वेडानां तु प्रकीर्तितम् ३४
सामान्यतो विशेषेण बाधिर्ये पूरणं शृणु
गवां मूत्रेण बिल्वानि पिष्ट्वा तैलं विपाचयेत् ३५
सजलं च सदुग्धं च बाधिर्ये कर्णपूरणम्
सितामधुकबिम्बीभिः सिद्धं वाऽजे पयस्यपि ३६
बिम्बीक्वाथे विमथ्योष्णं शीतीभूतं तदुद्धृतम्
पुनः पचेद्दशक्षीरं सितामधुकचन्दनैः ३७
बिल्वाम्बुगाढं तत्तैलं बाधिर्ये कर्णपूरणम्
वक्ष्यते यः प्रतिश्याये विधिः सोऽप्यत्र पूजितः ३८
वातव्याधिषु यश्चोक्तो विधिः स च हितो भवेत्
कर्णस्रावे पूतिकर्णे तथैव कृमिकर्णके ३९
समानं कर्म कुर्वीत योगान् वैशेषिकानपि
शिरोविरेचनं चैव धूपनं पूरणं तथा ४०
प्रमार्जनं धावनं च वीक्ष्य वीक्ष्यावचारयेत्
राजवृक्षादितोयेन सुरसादिगणेन वा ४१
कर्णप्रक्षालनं कार्यं चूर्णैरेषां च पूरणम्
क्वाथं पञ्चकषायं तु कपित्थरसयोजितम् ४२
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह
सर्जत्वक्चूर्णसंयुक्तः कार्पासीफलजो रसः ४३
योजितो मधुना वाऽपि कर्णस्रावे प्रशस्यते
लाक्षा रसाञ्जनं सर्जश्चूर्णितं कर्णपूरणम् ४४
सशैवलं महावृक्षजम्ब्वाम्रप्रसवायुतम्
कुलीरक्षौद्र मण्डूकीसिद्धं तैलं च पूजितम् ४५
तिन्दुकान्यभया रोध्रं समङ्गाऽमलकं मधु
पूरणं चात्र पथ्यं स्यात्कपित्थरसयोजितम् ४६
रसमाम्रकपित्थानां मधूकधवशालजम्
पूरणार्थं प्रशंसन्ति तैलं वा तैर्विपाचितम् ४७
प्रियङ्गुमधुकाम्बष्ठाधातकीशिलपर्णिभिः
मञ्जिष्ठालोध्रलाक्षाभिः कपित्थस्य रसेन वा ४८
पचेत्तैलं तदास्रावमवगृह्णाति पूरणात्
घृतं रसाञ्जनं नार्याः क्षीरेण मधुसंयुतम् ४९
तत्प्रशस्तं चिरोत्थेऽपि सास्रावे पूतिकर्णके
निर्गुण्डीस्वरसस्तैलं सिन्धुर्धूमरजो गुडः ५०
पूरणः पूतिकर्णस्य शमनो मधुसंयुतः
कृमिकर्णकनाशार्थं कृमिघ्नं योजयेद्विधिम् ५१
वार्ताकुधूमश्च हितः सार्षपस्नेह एव च
कृमिघ्नं हरितालेन गवां मूत्रयुतेन च ५२
गुग्गुलोः कर्णदौर्गन्ध्ये धूपनं श्रेष्ठमुच्यते
छर्दनं धूमपानं च कवलस्य च धारणम् ५३
कर्णक्ष्वेडे हितं तैलं सार्षपं चैव पूरणम्
विद्र धौ चापि कुर्वीत विद्र ध्युक्तं चिकित्सितम् ५४
प्रक्लेद्य धीमांस्तैलेन स्वेदेन प्रविलाय्य च
शोधयेत्कर्णविट्कं तु भिषक् सम्यक् शलाकया ५५
नाडीस्वेदोऽथ वमनं धूमो मूर्धविरेचनम्
विधिश्च कफहृत्सर्वः कर्णकण्डूमपोहति ५६
अथ कर्णप्रतीनाहे स्नेहस्वेदौ प्रयोजयेत्
ततो विरिक्तशिरसः क्रियां प्राप्तां समाचरेत् ५७
कर्णपाकस्य भैषज्यं कुर्यात्पित्तविसर्पवत्
कर्णच्छिद्रे वर्तमानं कीटं क्लेदमलादि वा ५८
शृङ्गेणापहरेद्धीमानथवाऽपि शलाकया
शेषाणां तु विकाराणां प्राक् चिकित्सितमीरितम् ५९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे कर्णगतरोगप्रतिषेधो नामैकविंशोऽध्यायः २१


द्वाविंशतितमोऽध्यायः
अथातो नासागतरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अपीनसः पूतिनस्यं नासापाकस्तथैव च
तथा शोणितपित्तं च पूयशोणितमेव च ३
क्षवथुर्भ्रंशथुर्दीप्तो नासानाहः परिस्रवः
नासाशोषेण सहिता दशैकाश्चेरिता गदाः ४
चत्वार्यर्शांसि चत्वारः शोफाः सप्तार्बुदानि च
प्रतिश्यायाश्च ये पञ्च वक्ष्यन्ते सचिकित्सिताः
एकत्रिंशन्मितास्ते तु नासारोगाः प्रकीर्तिताः ५
आनह्यते यस्य विधूप्यते च प्रक्लिद्यते शुष्यति चापि नासा
न वेत्ति यो गन्धरसांश्च जन्तुर्जुष्टं व्यवस्येत्तमपीनसेन ६
तं चानिलश्लेष्मभवं विकारं ब्रूयात् प्रतिश्यायसमानलिङ्गम्
दोषैःर्विदग्धैर्गलतालुमूले संवासितो यस्य समीरणस्तु ७
निरेति पूतिर्मुखनासिकाभ्यां तं पूतिनासं प्रवदन्ति रोगम्
घ्राणाश्रितं पित्तमरूंषि कुर्याद्यस्मिन् विकारे बलवांश्च पाकः ८
तं नासिकापाकमिति व्यवस्येद्विक्लेदकोथावपि यत्र दृष्टौ
चतुर्विधं द्विप्रभवं द्विमार्गं वक्ष्यामि भूयः खलु रक्तपित्तम् ९
दोषैर्विदग्धैरथवाऽपि जन्तोर्ललाटदेशेऽभिहतस्य तैस्तु
नासा स्रवेत् पूयमसृग्विमिश्रं तं पूयरक्तं प्रवदन्ति रोगम् १०
घ्राणाश्रिते मर्मणि संप्रदुष्टे यस्यानिलो नासिकया निरेति ११
कफानुयातो बहुशः सशब्दस्तं रोगमाहुः क्षवथुं विधिज्ञाः
तीक्ष्णोपयोगादतिजिघ्रतो वा भावान् कटूनर्कनिरीक्षणाद्वा १२
सूत्रादिभिर्वा तरुणास्थिमर्मण्युद्धाटितेऽन्य क्षवथुर्निरेति
प्रभ्रश्यते नासिकयैव यश्च सान्द्रो विदग्धो लवणः कफस्तु १३
प्राक् संचितो मूर्धनि पित्ततप्तस्तं भ्रंशथुं व्याधिमुदाहरन्ति
घ्राणे भृशं दाहसमन्विते तु विनिःसरेद्धूम इवेह वायुः १४
नासा प्रदीप्तेव च यस्य जन्तोर्व्याधिं तु तं दीप्तमुदाहरन्ति
कफावृतो वायुरुदानसंज्ञो यदा स्वमार्गे विगुणः स्थितः स्यात् १५
घ्राणं वृणोतीव तदा स रोगो नासाप्रतीनाह इति प्रदिष्टः
अजस्रमच्छं सलिलप्रकाशं यस्याविवर्णं स्रवतीह नासा १६
रात्रौ विशेषेण हि तं विकारं नासापरिस्रावमिति व्यवस्येत्
घ्राणाश्रिते श्लेष्मणि मारुतेन पित्तेन गाढं परिशोषिते च १७
समुच्छ्वसित्यूर्ध्वमधश्च कृच्छ्राद्यस्तस्य नासापरिशोष उक्तः
दोषैस्त्रिभिस्तैः पृथगेकशश्च ब्रूयात्तथाऽशासि तथैव शोफान् १८
शालाक्यसिद्धान्तमवेक्ष्य चापि सर्वात्मकं सप्तममर्बुदं तु
रोगः प्रतिश्याय इहोपदिष्टः स वक्ष्यते पञ्चविधः पुरस्तात् १९
नासास्रोतोगता रोगास्त्रिंशदेकश्च कीर्तिताः
स्रोतःपथे यद्विपुलं कोशवच्चार्बुदं भवेत् २०
शोफास्तु शोफविज्ञाना नासास्रोतोव्यवस्थिताः
निदानेऽशासि निर्दिष्टान्येवं तानि विभावयेत् २१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगविज्ञानीयो
नाम द्वाविंशोऽध्यायः २२


त्रयोविंशतितमोऽध्यायः
अथातो नासागतरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
पूर्वोद्दिष्टे पूतिनस्ये च जन्तोः स्नेहस्वेदौ छर्दनं स्रंसनं च
युक्तं भक्तं तीक्ष्णमल्पं लघु स्यादुष्णं तोयं धूमपानं च काले ३
हिङ्गु व्योषं वत्सकाख्यं शिवाटी लाक्षा बीजं सौरभं कट्फलं च
उग्रा कुष्ठं तीक्ष्णगन्धा विडङ्गं श्रेष्ठं नित्यं चावपीडे करञ्जम् ४
एतैर्द्र व्यैः सार्षपं मूत्रयुक्तं तैलं धीमान्नस्यहेतोः पचेत
नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च ५
हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेका योजनीयाश्च लेपाः
वक्ष्याम्यूर्ध्वं रक्तपित्तोपशान्तिं नाडीवत्स्यात् पूयरक्ते चिकित्सा ६
वान्ते सम्यक् चावपीडं वदन्ति तीक्ष्णं धूमं शोधनं चात्र नस्यम्
क्षेप्यं नस्यं मूर्धवैरेचनीयैर्नाड्या चूर्णं क्षवथौ भ्रंशथौ च ७
कुर्यात् स्वेदान् मूर्ध्नि वातामयघ्नान् स्निग्धान् धूमान् यद्यदन्यद्धितं च
दीप्ते रोगे पैत्तिकं संविधानं कुर्यात् सर्वं स्वादु यच्छीतलं च ८
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम्
बलातैलं सर्वथैवोपयोज्यं वातव्याधावन्यदुक्तं च यद्यत् ९
नासास्रावे घ्राणतश्चूर्णमुक्तं नाड्या देयं योऽवपीडश्च तीक्ष्णः
तीक्ष्णं धूमं देवदार्वग्निकाभ्यां मांसं वाऽज युक्तमत्रादिशन्ति १०
नासाशोषे क्षीरसर्पिः प्रधानं सिद्धं तैलं चाणुकल्पेन नस्यम्
सर्पिःपानं भोजनं जाङ्गलैश्च स्नेहः स्वेदः स्नैहिकश्चापि धूमः ११
शेषान् रोगान् घ्राणजान् सन्नियच्छेदुक्तं तेषां यद्यथा संविधानम् १२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे नासागतरोगप्रतिषेधो
नाम त्रयोविंशोऽध्यायः २३


चतुर्विंशतितमोऽध्यायः
अथातः प्रतिश्यायप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नारीप्रसङ्गः शिरसोऽभितापो धूमो रजः शीतमतिप्रतापः
संधारणं मूत्रपुरीषयोश्च सद्यः प्रतिश्यायनिदानमुक्तम् ३
चयं गता मूर्धनि मारुतादयः पृथक् समस्ताश्च तथैव शोणितम्
प्रकोप्यमाणा विविधैः प्रकोपणैर्नृणां प्रतिश्यायकरा भवन्ति हि ४
शिरोगुरुत्वं क्षवथोः प्रवर्तनं तथाऽङ्गमर्दः परिहृष्टरोमता
उपद्र वाश्चाप्यपरे पृथग्विधा नृणां प्रतिश्यायपुरःसराः स्मृताः ५
आनद्धा पिहिता नासा तनुस्रावप्रवर्तिनी
गलताल्वोष्ठशोषश्च निस्तोदः शङ्खयोस्तथा ६
स्वरोपघातश्च भवेत् प्रतिश्यायेऽनिलात्मके
उष्णः सपीतकः स्रावो घ्राणात् स्रवति पैत्तिके ७
कृशोऽतिपाण्डुः सन्तप्तो भवेत्तृष्णानिइ!भिपिई!डितः
सधूमं सहसा वह्निं वमतीव च मानवः ८
कफः कफकृते घ्राणाच्छुक्लः शीतः स्रवेन्मुहुः
शुक्लावभासः शूनाक्षो भवेद्गुरुशिरोमुखः ९
शिरोगलौष्ठतालूनां कण्डूयनमतीव च
भूत्वा भूत्वा प्रतिश्यायो योऽकस्माद्विनिवर्तते १०
संपक्वो वाऽप्यपक्वो वा स सर्वप्रभवः स्मृतः
लिङ्गानि चैव सर्वेषां पीनसानां च सर्वजे ११
रक्तजे तु प्रतिश्याये रक्तास्रावः प्रवर्तते
ताम्राक्षश्च भवेज्जन्तुरुरोघातप्रपीडितः १२
दुर्गन्धोच्छ्वासवदनस्तथा गन्धान्न वेत्ति च
मूर्च्छन्ति चात्र कृमयः श्वेताः स्निग्धास्तथाऽणवः १३
कृमिमूर्धविकारेण समानं चास्य लक्षणम्
प्रक्लिद्यति पुनर्नासा पुनश्च परिशुष्यति १४
मुहुरानह्यते चापि मुहुर्विव्रियते तथा
निःश्वासोच्छ्वासदौर्गन्ध्यं तथा गन्धान्न वेत्ति च १५
एवं दुष्टप्रतिश्यायं जानीयात् कृच्छ्रसाधनम्
सर्व एव प्रतिश्याया नरस्याप्रतिकारिणः १६
कालेन रोगजनना जायन्ते दुष्टपीनसाः
बाघिर्यमान्ध्यमघ्राणं घोरांश्च नयनामयान्
कासाग्निसादशोफांश्च वृद्धाः कुर्वन्ति पीनसाः १७
नवं प्रतिश्यायमपास्य सर्वमुपाचरेत् सर्पिष एव पानैः
स्वेदैर्विचित्रैर्वमनैश्च युक्तैः कालोपपन्नैरवपीडनैश्च १८
अपच्यमानस्य हि पाचनार्थं स्वेदो हितोऽम्लैरहिमं च भोज्यम्
निषेव्यमाणं पयसाऽद्र कं वा संपाचयेदिक्षुविकारयोगैः १९
पक्वं घनं चाप्यवलम्बमानं शिरोविरेकैरपकर्षयेत्तम्
विरेचनास्थापनधूमपानैरवेक्ष्य दोषान् कवलग्रहैश्च २०
निवातशय्यासनचेष्टनानि मूर्ध्नो गुरूष्णं च तथैव वासः
तीक्ष्णा विरेकाः शिरसः सधूमा रूक्षं यवान्नं विजया च सेव्या २१
शीताम्बुयोषिच्छिशिरावगाहचिन्तातिरूक्षाशनवेगरोधान्
शोकं च मद्यानि नवानि चैव विवर्जयेत् पीनसरोगजुष्टः २२
छर्द्यङ्गसादज्वरगौरवार्तमरोचकारत्यतिसारयुक्तम्
विलङ्घनैः पाचनदीपनीयैरुपाचरेत् पीनसिनं यथावत् २३
बहुद्र वैर्वातकफोपसृष्टं प्रच्छर्दयेत् पीनसिनं वयःस्थम्
उपद्र वाश्चापि यथोपदेशं स्वैर्भेषजैर्भोजनसंविधानैः
जयेद्विदित्वा मृदुतां गतेषु प्राग्लक्षणेषूक्तमथादिशेच्च २४
वातिके तु प्रतिश्याये पिबेत् सर्पिर्यथाक्रमम्
पञ्चभिर्लवणैः सिद्धं प्रथमेन गणेन च २५
नस्यादिषु विधिं कृत्स्नमवेक्षेतार्दितेरितम्
पित्तरक्तोत्थयोः पेयं सर्पिर्मधुरकैः शृतम् २६
परिषेकान् प्रदेहांश्च कुर्यादपि च शीतलान्
श्रीसर्जरसपत्तङ्गप्रियङ्गुमधुशर्कराः २७
द्रा क्षामधूलिकागोजीश्रीपर्णीमधुकैस्तथा
युज्यन्ते कवलाश्चात्र विरेको मधुरैरपि २८
धवत्वक्त्रिफलाश्यामातिल्वकैर्मधुकेन च
श्रीपर्णीरजनीमिश्रैः क्षीरे दशगुणे पचेत् २९
तैलं कालोपपन्नं तन्नस्यं स्यादनयोर्हितम्
कफजे सर्पिषा स्निग्धं तिलमाषविपक्वया ३०
यवाग्वा वामयेद्वान्तः कफघ्नं क्रममाचरेत्
उभे बले बृहत्यौ च विडङ्गं सत्रिकण्टकम् ३१
श्वेतामूलं सदाभद्रा ं! वर्षाभूं चात्र संहरेत्
तैलमेभिर्विपक्वं तु नस्यमस्योपकल्पयेत् ३२
सरलाकिणिहीदारुनिकुम्भेङ्गुदिभिः कृताः
वर्तयश्चोपयोज्याः स्युर्धूमपाने यथाविधि ३३
सर्पींषि कटुतिक्तानि तीक्ष्णधूमाः कटूनि च
भेषजान्युपयुक्तानि हन्युः सर्वप्रकोपजम् ३४
रसाञ्जने सातिविषे मुस्तायां भद्र दारुणि
तैलं विपक्वं नस्यार्थे विदध्याच्चात्र बुद्धिमान् ३५
मुस्ता तेजोवती पाठा कट्फलं कटुका वचा
सर्षपाः पिप्पलीमूलं पिप्पल्यः सैन्धवाग्निकौ ३६
तुत्थं करञ्जबीजं च लवणं भद्र दारु च
एतैः कृतं कषायं तु कवले संप्रयोजयेत् ३७
हितं मूर्धविरेके च तैलमेभिर्विपाचितम्
क्षीरमर्धजले क्वाथ्यं जङ्गलैर्मृगपक्षिभिः ३८
पुष्पैर्विमिश्रं जलजैर्वातघ्नैरौषधैरपि
हिमे क्षीरावशिष्टेऽस्मिन् घृतमुत्पाद्य यत्नतः ३९
सर्वगन्धसितानन्तामधुकं चन्दनं तथा
आवाप्य विपचेद्भूयो दशक्षीरं तु तद्घृतम् ४०
नस्ये प्रयुक्तमुद्रि क्तान् प्रतिश्यायाम् व्यपोहति
यथास्वं दोषशमनैस्तैलं कुर्याच्च यत्नतः ४१
समूत्रपित्ताश्चोद्दिष्टाः क्रियाः कृमिषु योजयेत्
यापनार्थं कृमिघ्नानि भेषजानि च बुद्धिमान् ४२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे प्रतिश्यायप्रतिषेधो नाम चतुर्विंशतितमोऽध्यायः २४


पञ्चविंशतितमोऽध्यायः
अथातः शिरोरोगविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शिरो रुजति मर्त्यानां वातपित्तकफैस्त्रिभिः
सन्निपातेन रक्तेन क्षयेण क्रिमिभिस्तथा ३
सूर्यावर्तानन्तवातार्धावभेदकशङ्खकैः
एकादशप्रकारस्य लक्षणं संप्रवक्ष्यते ४
यस्यानिमित्तं शिरसो रुजश्च भवन्ति तीव्रा निशि चातिमात्रम्
बन्धोपतापैश्च भवेद्विशेषः शिरोभितापः स समीरणेन ५
यस्योष्णमङ्गारचितं यथैव दह्येत धूप्येत शिरोक्षिनासम्
शीतेन रात्रौ च भवेद्विशेषः शिरोभितापः स तु पित्तकोपात् ६
शिरोगलं यस्य कफोपदिग्धं गुरु प्रतिष्टब्धमथो हिमं च
शूनाक्षिकूटं वदनं च यस्य शिरोभितापः स कफप्रकोपात् ७
शिरोभितापे त्रितयप्रवृत्ते सर्वाणि लिङ्गानि समुद्भवन्ति
रक्तात्मकः पित्तसमानलिङ्गः स्पर्शासहत्वं शिरसो भवेच्च ८
वसाबलासक्षतसंभवानां शिरोगतानामिह संक्षयेण
क्षयप्रवृत्तः शिरसोऽभितापः कष्टो भवेदुग्ररुजोऽतिमात्रम् ९
संस्वेदनच्छर्दनधूमनस्यैरसृग्विमोक्षैश्च विवृद्धिमेति
निस्तुद्यते यस्य शिरोऽतिमात्रं संभक्ष्यमाणं स्फुटतीव चान्तः १०
घ्राणाच्च गच्छेत्सलिलं सरक्तं शिरोभितापः कृमिभिः स घोरः
सूर्योदयं या प्रति मन्दमन्दमक्षिभ्रुवं रुक् समुपैति गाढम् ११
विवर्धते चांशुमता सहैव सूर्यापवृत्तौ विनिवर्तते च
शीतेन शान्तिं लभते कदाचिदुष्णेन जन्तुः सुखमाप्नुयाच्च १२
तं भास्करावर्तमुदाहरन्ति सर्वात्मकं कष्टतमं विकारम्
दोषास्तु दुष्टास्त्रय एव मन्यां संपीड्य घाटासु रुजां सुतीव्राम् १३
कुर्वन्ति साक्षिभ्रुवि शङ्खदेशे स्थितिं करोत्याशु विशेषतस्तु
गण्डस्य पार्श्वे तु करोति कम्पं हनुग्रहं लोचनजांश्च रोगान् १४
अनन्तवातं तमुदाहरन्ति दोषत्रयोत्थं शिरसो विकारम्
यस्योत्तमाङ्गार्धमतीव जन्तोः संभेदतोदभ्रमशूलजुष्टम् १५
पक्षाद्दशाहादथवाऽप्यकस्मात्तस्यार्धभेदं त्रितयाद्वयवस्येत्
शङ्खाश्रितो वायुरुदीर्णवेगः कृतानुयात्रः कफपित्तरक्तैः १६
रुजः सुतीव्राः प्रतनोति मूर्ध्नि विशेषतश्चापि हि शङ्खयोस्तु
सुकष्टमेनं खलु शङ्खकाख्यं महर्षयो वेदविदः पुराणाः १७
व्याधिं वदन्त्युद्गतमृत्युकल्पं भिषक्सहस्रैरपि दुर्निवारम् १८
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगविज्ञानीयो
नाम पञ्चविंशोऽध्यायः २५


षड्विंशतितमोऽध्यायः
अथातः शिरोरोगप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
वातव्याधिविधिः कार्यः शिरोरोगेऽनिलात्मके
पयोनुपानं सेवेत घृतं तैलमथापि वा ३
मुद्गान् कुलत्थान्माषांश्च खादेच्च निशि केवलान्
कटूष्णांश्च ससर्पिष्कानुष्णं चानु पयः पिबेत् ४
पिबेद्वा पयसा तैलं तत्कल्कं वाऽपि मानवः
वातघ्नसिद्धैः क्षीरैश्च सुखोष्णैः सेकमाचरेत् ५
तत्सिद्धैः पायसैर्वाऽपि सुखोष्णैर्लेपयेच्छिरः
स्विन्नैर्वा मत्स्यपिशितैः कृशरैर्वा ससैन्धवैः ६
चन्दनोत्पलकुष्ठैर्वा सुश्लक्ष्णैर्मगधायुतैः
स्निग्धस्य तैलं नस्यं स्यात् कुलीररससाधितम् ७
वरुणादौ गणे क्षुण्णे क्षीरमर्धोदकं पचेत्
क्षीरशेषं च तन्मथ्यं शीतं सारमुपाहरेत् ८
ततो मधुरकैः सिद्धं नस्ये तत् पूजितं हविः
तस्मिन् विपक्वे क्षीरे तु पेयं सर्पिः सशर्करम् ९
धूमं चास्य यथाकालं स्नैहिकं योजयेद्भिषक्
पानाभ्यञ्जननस्येषु बस्तिकर्मणि सेचने १०
विदध्यात्त्रैवृतं धीमान् बलातैलमथापि वा
भोजयेच्च रसैः स्निग्धैः पयोभिर्वा सुसंस्कृतैः ११
पित्तरक्तसमुत्थानौ शिरोरोगौ निवारयेत्
शिरोलेपैः ससर्पिष्कैः परिषेकैश्च शीतलैः १२
क्षीरेक्षुरसधान्याम्लमस्तुक्षौद्र सिताजलैः
नलवञ्जुलकह्लारचन्दनोत्पलपद्मकैः १३
वंशशैवलयष्ट्याह्वमुस्ताम्भोरुहसंयुतैः
शिरःप्रलेपैः सघृतैर्वैसर्पैश्च तथाविधैः १४
मधुरैश्च मुखालेपैर्नस्यकर्मभिरेव च
आस्थापनैर्विरेकैश्च पथ्यैश्च स्नेहबस्तिभिः १५
क्षीरसर्पिर्हितं नस्यं वसा वा जाङ्गला शुभा
उत्पलादिविपक्वेन क्षीरेणास्थापनं हितम् १६
भोजनं जाङ्गलरसैः सर्पिषा चानुवासनम्
मधुरैः क्षीरसर्पिस्तु स्नेहने च सशर्करम् १७
पित्तरक्तघ्नमुद्दिष्टं यच्चान्यदपि तद्धितम्
कफोत्थितं शिरोरोगं जयेत् कफनिवारणैः १८
शिरोविरेकैर्वमनैस्तीक्ष्णैर्गण्डूषधारणैः
अच्छं च पाययेत्सर्पिः स्वेदयेच्चाप्यभीक्ष्णशः १९
शिरो मधूकसारेण स्निग्धं चापि विरेचयेत्
इङ्गुदस्य त्वचा वाऽपि मेषशृङ्गस्य वा भिषक् २०
आभ्यामेव कृतां वर्तिं धूमपाने प्रयोजयेत्
घ्रेयं कट्फलचूर्णं च कवलाश्च कफापहाः २१
सरलाकुष्ठशार्ङ्गेष्टादेवकाष्ठैः सरोहिषः
क्षारपिष्टैः सलवणैः सुखोष्णैर्लेपयेच्छिरः २२
यवषष्टिकयोश्चान्नं व्योषक्षारसमायुतम्
पटोलमुद्गकौलत्थैर्मात्रावद्भोजयेद्र सैः २३
शिरोरोगे त्रिदोषोत्थे त्रिदोषघ्नो विधिर्हितः
सर्पिःपानं विशेषेण पुराणं वा दिशन्ति हि २४
क्षयजे क्षयमासाद्य कर्तव्यो बृंहणो विधिः
पाने नस्ये च सर्पिः स्याद्वातघ्नमधुरैः शृतम् २५
क्षयकासापहं चात्र सर्पिः पथ्यतमं विदुः
कृमिभिर्भक्ष्यमाणस्य वक्ष्यते शिरसः क्रिया २६
नस्ये हि शोणितं दद्यात्तेन मूर्च्छन्ति जन्तवः
मत्ताः शोणितगन्धेन समायान्ति यतस्ततः २७
तेषां निर्हरणं कार्यं ततो मूर्धविरेचनैः
ह्रस्वशिग्रुकबीजैर्वा कांस्यनीलीसमायुतैः २८
कृमिघ्नैरवपीडैश्च मूत्रपिष्टैरुपाचरेत्
पूतिमत्स्ययुतान् धूमान् कृमिघ्नांश्च प्रयोजयेत् २९
भोजनानि कृमिघ्नानि पानानि विविधानि च
सूर्यावर्ते विधातव्यं नस्यकर्मादिभेषजम् ३०
भोजनं जाङ्गलप्रायं क्षीरान्नविकृतिर्घृतम्
तथाऽधभेदके व्याधौ प्राप्तमन्यच्च यद्भवेत् ३१
शिरीषमूलकफलैरवपीडोऽनयोर्हितः
वंशमूलककर्पूरैरवपीडं प्रयोजयेत् ३२
अवपीडो हितश्चात्र वचामागधिकायुतः
मधुकेनावपीडो वा मधुना सह संयुतः ३३
मनःशिलावपीडो वा मधुना चन्दनेन वा
तेषामन्ते हितं नस्यं सर्पिर्मधुरसान्वितम् ३४
सारिवोत्पलकुष्ठानि मधुकं चाम्लपेषितम्
सर्पिस्तैलयुतो लेपो द्वयोरपि सुखावहः ३५
एष एव प्रयोक्तव्यः शिरोरोगे कफात्मके
अनन्तवाते कर्तव्यः सूर्यावर्तहरो विधिः ३६
सिराव्यधश्च कर्तव्योऽनन्तवातप्रशान्तये
आहारश्च विधातव्यो वातपित्तविनाशनः ३७
मधुमस्तकसंयावघृतपूरैश्च भोजनम्
क्षीरसर्पिः प्रशंसन्ति नस्ये पाने च शङ्खके ३८
जाङ्गलानां रसैः स्निग्धैराहारश्चात्र शस्यते
शतावरीं तिलान् कृष्णान् मधुकं नीलमुत्पलम् ३९
दूर्वां पुनर्नवां चैव लेपे साध्ववचारयेत्
महासुगन्धामथवा पालिन्दीं चाम्लपेषिताम् ४०
शीतांश्चात्र परीषेकान् प्रदेहांश्च प्रयोजयेत्
अवपीडश्च देयोऽत्र सूर्यावर्तनिवारणः ४१
कृमिक्षयकृतौ हित्वा शिरोरोगेषु बुद्धिमान्
मधुतैलसमायुक्तैः शिरांस्यतिविरेचयेत् ४२
पश्चात्सर्षपतैलेन ततो नस्यं प्रयोजयेत्
न चेच्छान्तिं व्रजन्त्येवं स्निग्धस्विन्नांस्ततो भिषक् ४३
पश्चादुपाचरेत्सम्यक् सिराणामथ मोक्षणैः
षट्सप्ततिर्नेत्ररोगा दशाष्टादश कर्णजाः ४४
एकत्रिंशद् घ्राणगताः शिरस्येकादशैव तु
इति विस्तरतो दृइ!दिष्टिआः! सलक्षणचिकित्सिताः ४५
संहितायामभिहिताः सप्तषष्टिर्मुखामयाः
एतावन्तो यथास्थूलमुत्तमाङ्गगता गदाः
अस्मिञ्छास्त्रे निगदिताः सङ्ख्यारूपचिकित्सितैः ४६
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते शालाक्यतन्त्रे शिरोरोगप्रतिषेधो
नाम षडिंवशोऽध्यायः २६


सप्तविंशतितमोऽध्यायः
अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बालग्रहाणां विज्ञानं साधनं चाप्यनन्तरम्
उत्पत्तिं कारणं चैव सुश्रुतैकमनाः शृणु ३
स्कन्दग्रहस्तु प्रथमः स्कन्दापस्मार एव च
शकुनी रेवती चैव पूतना चान्धपूतना ४
पूतना शीतनामा च तथैव मुखमण्डिका
नवमो नैगमेषश्च यः पितृग्रहसंज्ञितः ५
धात्रीमात्रोः प्राक्प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान्
त्रस्तान् हृष्टांस्तर्जितान् ताडितान् वा पूजाहेतोर्हिंस्युरेते कुमारान् ६
एश्वर्यस्थास्ते न शक्या विशन्तो देहं द्र ष्टुं मानुषैर्विश्वरूपाः
आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लिङ्गान्येषां यानि देहे भवन्ति ७
शूनाक्षः क्षतजसगन्धिकः स्तनद्विड् वक्रास्यो हतचलितैकपक्ष्मनेत्रः
उद्विग्नः सुलुलितचक्षुरल्परोदी स्कन्दार्तो भवति च गाढमुष्टिवर्चाः ८
निःसंज्ञो भवति पुनर्भवेत्ससंज्ञः संरब्धः करचरणैश्च नृत्यतीव
विण्मूत्रे सृजति विनद्य जृम्भमाणः फेनं च प्रसृजति तत्सखाभिपन्नः ९
स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः संस्राविव्रणपरिपीडितः समन्तात्
स्फोटैश्च प्रचिततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या १०
रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुखपाकवेदनार्तः
रेवत्या व्यथिततनुश्च कर्णनासं मृद्नाति ध्रुवमभिपीडितः कुमारः ११
स्रस्ताङ्गः स्वपिति सुखं दिवा न रात्रौ विड् भिन्नं सृजति च काकतुल्यगन्धिः
छर्द्याऽतो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृहीतः १२
यो द्वेष्टि स्तनमतिसारकासहिक्कच्छर्दीभिर्ज्वरसहिताभिरर्द्यमानः
दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं ब्रूयुर्भिषज इहान्धपूतनार्तम् १३
उद्विग्नो भृशमतिवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः
विस्राङ्गो भृशमतिसार्यते च यस्तं जानीयाद्भिषगिह शीतपूतनार्तम् १४
म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो बह्वाशी कलुषसिरावृतोदरो यः
सोद्वेगो भवति च मूत्रतुल्यगन्धिः स ज्ञेयः शिशुरिह वक्त्रमण्डिकार्तः १५
यः फेनं वमति विनम्यते च मध्ये सोद्वेगं विलपति चोर्ध्वमीक्षमाणः
ज्वर्येत प्रततमथो वसासगन्धिर्निःसंज्ञो भवति हि नैगमेषजुष्टः १६
प्रस्तब्धो यः स्तनद्वेषी मुह्यते चाविशन्मुहुः
तं बालमचिराद्धन्ति ग्रहः संपूर्णलक्षणः १७
विपरीतमतः साध्यं चिकित्सेदचिरार्दितम्
गृहे पुराणहविषाऽभ्यज्य बालं शुचौ शुचिः १८
सर्षपान् प्रकिरेत्तेषां तैलैर्दीपं च कारयेत्
सदा सन्निहितं चापि जुहुयाद्धव्यवाहनम् १९
सर्वगन्धौषधीबीजैर्गन्धमाल्यैरलङ्कृतम्
अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संततम् २०
नमः स्कन्दाय देवाय ग्रहाधिपतये नमः
शिरसा त्वाऽभिवन्देऽह प्रतिगृह्णीष्व मे बलिम्
नीरुजो निर्विकारश्च शिशुर्मे जायतां द्रुतम् २१
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेनवग्रहाकृतिविज्ञानीयो नाम
प्रिथमोऽध्यायः आदितःइ! सप्तविंशोऽध्यायः २७


अष्टाविंशतितमोऽध्यायः
अथातः स्कन्धग्रहप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्कन्दग्रहोपसृष्टानां कुमाराणां प्रशस्यते
वातघ्नद्रुमपत्राणां निष्क्वाथः परिषेचने ३
तेषां मूलेषु सिद्धं च तैलमभ्यञ्जने हितम्
सर्वगन्धसुरामण्डकैडर्यावापमिष्यते ४
देवदारुणि रास्नायां मधुरेषु द्रुमेषु च
सिद्धं सर्पिश्च सक्षीरं पानमस्मै प्रयोजयेत् ५
सर्षपाः सर्पनिर्मोको वचा काकादनी घृतम्
उष्ट्राजाविगवां चैव रोमाण्युद्धूपनं शिशोः ६
सोमवल्लीमिन्द्र वल्लीं शमीं बिल्वस्य कण्टकान्
मृगादन्याश्च मूलानि ग्रथितान्येव धारयेत् ७
रक्तानि माल्यानि तथा पताका रक्ताश्च गन्धा विविधाश्च भक्ष्याः
घण्टा च देवाय बलिर्निवेद्यः सुकुक्कुटः स्कन्दग्रहे हिताय ८
स्नानं त्रिरात्रं निशि चत्वरेषु कुर्यात् पुरं शालियवैर्नवैस्तु
अद्भिश्च गायत्र्! यभिमन्त्रिताभिः प्रज्वालनं व्याहृतिभिश्च वह्नेः ९
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम्
अहन्यहनि कर्तव्या या भिषग्भिरतन्द्रि तैः १०
तपसां तेजसां चैव यशसां वपुषां तथा
निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ११
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः
देवसेनारिपुहरः पातु त्वां भगवान् गुहः १२
देवदेवस्य महतः पावकस्य च यः सुतः
गङ्गोमाकृत्तिकानां च स ते शर्म प्रयच्छतु १३
रक्तमाल्याम्बरः श्रीमान् रक्तचन्दनभूषितः
रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः १४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे स्कन्दप्रतिषेधो नामा
द्वितीयोऽध्यायः आदितोष्टिआ!विंशोऽध्यायः २८


एकोनत्रिंशत्तमोऽध्यायः
अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बिल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः
परिषेके प्रयोक्तव्यः स्कन्दापस्मारशान्तये ३
सर्वगन्धविपक्वं तु तैलमभ्यञ्जने हितम्
क्षीरवृक्षकषाये च काकोल्यादौ गणे तथा ४
विपक्तव्यं घृतं चापि पानीयं पयसा सह
उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् ५
गृध्रोलूकपुरीषाणि देशा हस्तिनखा घृतम्
वृषभस्य च रोमाणि योज्यान्युद्धूपनेऽपि च ६
अनन्तां कुक्कुटीं बिम्बीं मर्कटीं चापि धारयेत्
पक्वापक्वानि मांसानि प्रसन्ना रुधिरं पयः ७
भूतौदनो निवेद्यश्च स्कन्दापस्मारिणेऽवटे
चतुष्पथे च कर्तव्यं स्नानमस्य यतात्मना ८
स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा
विशाखसंज्ञश्च शिशोः शिवोऽस्तु विकृताननः ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेस्कन्दापस्मारप्रतिषेधो नाम तिऋ!तीयोऽध्यायः आदितःइ! एकोनत्रिंशोऽध्यायः २९


त्रिंशत्तमोऽध्यायः
अथातः शकुनीप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
शकुन्यभिपरीतस्य कार्यो वैद्येन जानता
वेतसाम्रकपित्थानां निष्क्वाथः परिषेचने ३
कषायमधुरैस्तैलः कार्यमभ्यञ्जने शिशोः
मधुकोशीरह्रीबेरसारिवोत्पलपद्मकैः ४
रोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्
व्रणेषूक्तानि चूर्णानि पथ्यानि विविधानि च ५
स्कन्दग्रहे धूपनानि तानीहापि प्रयोजयेत्
शतावरीमृगैर्वारुनागदन्तीनिदिग्धिकाः ६
लक्ष्मणं सहदेवां च बृहतीं चापि धारयेत्
तिलतण्डुलकं माल्यं हरितालं मनःशिला ७
बलिरेष करञ्जेषु निवेद्यो नियतात्मना
निष्कुटे च प्रयोक्तव्यं स्नानमस्य यथाविधि ८
स्कन्दापस्मारशमनं घृतं चापीह पूजितम्
कुर्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः ९
अन्तरीक्षचरा देवा सर्वालङ्कारभूषिता
अयोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु १०
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा
लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शकुनीप्रतिषेधो नाम
चितुर्थोऽध्यायः आदितःइ! त्रिंशोऽध्यायः ३०


एकत्रिंशत्तमोऽध्यायः
अथातो रेवतीप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अश्वगन्धा च शृङ्गी च सारिवा सपुनर्नवा
सहे तथा विदारी च कषायाः सेचने हिताः ३
तैलमभ्यञ्जने कार्यं कुष्ठे सर्जरसेऽपि च
पलङ्कषायां नलदे तथा गिरिकदम्बके ४
धवाश्वकर्णककुभधातकीतिन्दुकीषु च
काकोल्यादिगणे चैव पानीयं सर्पिरिष्यते ५
कुलत्थाः शङ्खचूर्णं च प्रदेहः सार्वगन्धिकः
गृध्रोलूकपुरीषाणि यवा यवफलो घृतम् ६
सन्ध्ययोरुभयोः कार्यमेतदुद्धूपनं शिशोः
वरुणारिष्टकमयं रुचकं सैन्दुकं तथा ७
सततं धारयेच्चापि कृतं वा पौत्रजीविकम्
शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा ८
बलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना
सङ्गमे च भिषक् स्नानं कुर्याद्धात्रीकुमारयोः ९
नानावस्त्रधरा देवी चित्रमाल्यानुलेपना
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु १०
उपासते यां सततं देव्यो विविधभूषणाः
लम्बा कराला विनता तथैव बहुपुत्रिका
रेवती शुष्कनामा या सा ते देवी प्रसीदतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे रेवतीप्रतिषेधो नाम
पिञ्चमोऽध्यायः आदितःइ! एकत्रिंशोऽध्यायः ३१


द्वात्रिंशत्तमोऽध्यायः
अथातः पूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपोतवङ्काऽरलुको वरुणः पारिभद्र कः
आस्फोता चैव योज्याः स्युर्बालानां परिषेचने ३
वचा वयःस्था गोलोमी हरितालं मनःशिला
कुष्ठं सर्जरसश्चैव तैलार्थे वर्ग इष्यते ४
हितं घृतं तुगाक्षीर्यां सिद्धं मधुरकेषु च
कुष्ठतालीशखदिरचन्दनस्यन्दने तथा ५
देवदारुवचाहिङ्गुकुष्ठं गिरिकदम्बकः
एला हरेणवश्चापि योज्या उद्धूपने सदा ६
गन्धनाकुलिकुम्भीके मज्जानो बदरस्य च
कर्कटास्थि घृतं चापि धूपनं सर्षपैः सह ७
काकादनीं चित्रफलां बिम्बीं गुञ्जां च धारयेत्
मत्स्यौदनं च कुर्वीत कृशरां पललं यथा
शरावसंपुटे कृत्वा बलि शून्यगृहे हरेत् ८
उच्छिष्टेनाभिषेकेण शिशोः स्नपनमिष्यते
पूज्या च पूतना देवी बलिभिः सोपहारकैः ९
मलिनाम्बरसंवीता मलिना रूक्षमूर्धजा
शून्यागाराश्रिता देवी दारकं पातु पूतना १०
दुर्दर्शना सुदुर्गन्धा कराला मेघकालिका
भिन्नगाराश्रया देवी दारकं पातु पूतना ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे षिष्ठोऽध्यायः आदितः द्वात्रिंशोऽध्यायः ३२


त्रयस्त्रिंशत्तमोऽध्यायः
अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
तिक्तकद्रुमपत्राणां कार्यः क्वाथोऽवसेचने
सुरा सौवीरकं कुष्ठं हरितालं मनःशिलाः ३
तथा सर्जरसश्चैव तैलार्थमुपदिश्यते
पिप्पल्यः पिप्पलीमूलं वर्गो मधुरको मधु ४
शालपर्णी बृहत्यौ च घृतार्थमुपदिश्यते
सर्वगन्धैः प्रदेहश्च गात्रेष्वक्ष्णोश्च शीतलैः ५
पुरीषं कौक्कुटं केशांश्चर्म सर्पत्वचं तथा
जीर्णां च भिक्षुसंघाटीं धूमनायोपकल्पयेत् ६
कुक्कुटीं मर्कटीं शिम्बीमनन्तां चापि धारयेत्
मांसमामं तथा पक्वं शोणितं च चतुष्पथे ७
निवेद्यमन्तश्च गृहे शिशो रक्षानिमित्ततः
शिशोश्च स्नपनं कुर्यात् सर्वगन्धोदकैः शुभैः ८
कराला पिङ्गला मुण्डा कषायाम्बरवासिनी
देवी बालमिमं प्रीता संरक्षत्वन्धपूतना ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रेऽन्धपूतनाप्रतिषेधो नाम
सप्तमोऽध्यायः आदितः त्रयस्त्रिंशोऽध्यायः ३३
चतुस्त्रिंशत्तमोऽध्यायः
अथातः शीतपूतनाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपित्थं सुवहां बिम्बीं तथा बिल्वं प्रचीबलम्
नन्दीं भल्लातकं चापि परिषेके प्रयोजयेत् ३
बस्तमूत्रं गवां मूत्रं मुस्तं च सुरदारु च
कुष्ठं च सर्वगन्धांश्च तैलार्थमवचारयेत् ४
रोहिणीसर्जखदिरपलाशककुभत्वचः
निष्क्वाथ्य तस्मिन्निष्क्वाथे सक्षीरं विपचेद्घृतम् ५
गृध्रोलूकपुरीषाणि बस्तागन्धामहेस्त्वचः
निम्बपत्राणि मधुकं धूपनार्थं प्रयोजयेत् ६
धारयेदपि लम्बां च गुञ्जां काकादनीं तथा
नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् ७
देव्यै देयश्चोपहारो वारुणी रुधिरं तथा
जलाशयान्ते बालस्य स्नपनं चोपदिश्यते ८
मुद्गौदनाशना देवी सुराशोणितपायिनी
जलाशयालया देवी पातु त्वां शीतपूतना ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे शीतपूतनाप्रतिषेधो नाम इ!अष्टमोऽध्यायः आदितःइ! चतुस्त्रिंशोऽध्यायः ३४


पञ्चत्रिंशत्तमोऽध्यायः
अथातो मुखमण्डिकाप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
कपित्थबिल्वतर्कारीवांशीगन्धर्वहस्तकाः
कुबेराक्षी च योज्याः स्युर्बालानां परिषेचने ३
स्वरसैर्भृङ्गवृक्षाणां तथाऽजहरिगन्धयोः
तैलं वसां च संयोज्य पचेदभ्यञ्जने शिशोः ४
मधूलिकायां पयसि तुगाक्षीर्यां गणे तथा
मधुरे पञ्चमूले च कनीयसि घृतं पचेत् ५
वचा सर्जरसः कुष्ठं सर्पिश्चोद्धूपनं हितम्
धारयेदपि जिह्वाश्च चाषचीरल्लिसर्पजाः ६
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा
मनःशिलां चोपहरेद्गोष्ठमध्ये बलि तथा ७
पायसं सपुरोडाशं बल्यर्थमुपसंहरेत्
मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ८
अलङ्कृता रूपवती सुभगा कामरूपिणी
गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ९
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे मुखमण्डिकाप्रतिषेधो नाम निवमोऽध्यायः आदितःइ! पञ्चत्रिंशत्तमोऽध्यायः ३५


षट्त्रिंशत्तमोऽध्यायः
अथातो नैगमेषप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
बिल्वाग्निमन्थपूतीकाः कार्याः स्युः परिषेचने
सुरा सबीजं धान्याम्लं परिषेके च शस्यते ३
प्रियङ्गुसरलानन्ताशतपुष्पाकुटन्नटैः
पचेत्तैलं सगोमूत्रैर्दधिमस्त्वम्लकाञ्जिकैः ४
पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च
पचेद्घृतं च मेधावी खर्जूरीमस्तकेऽपि वा ५
वचां वयःस्थां गोलोमीं जटिलां चापि धारयेत्
उत्सादनं हितं चात्र स्कन्दापस्मारनाशनम् ६
सिद्धार्थकवचाहिङ्गुकुष्ठं चैवाक्षतैः सह
भल्लातकाजमोदाश्च हितमुद्धूपनं शिशोः ७
मर्कटोलूकगृध्राणां पुरीषाणि नवग्रहे
धूपः सुप्ते जने कार्यो बालस्य हितमिच्छता ८
तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि
कुमारपितृमेषाय वृक्षमूले निवेदयेत् ९
अधस्ताद्वटवृक्षस्य स्नपनं चोपदिश्यते
बलि न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवेदयेत् १०
अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः
बालं बालपिता देवो नैगमेषोऽभिरक्षतु ११
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे नैगमेषप्रतिषेधो नाम
दशमोऽध्यायः आदितः षट्त्रिंशोऽध्यायः ३६


सप्तत्रिंशत्तमोऽध्यायः
अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
नव स्कन्दादयः प्रोक्ता बालानां य इमे ग्रहाः
श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ३
एते गुहस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः
सृष्टाः शरवणस्थस्य रक्षितस्यात्मतेजसा ४
स्त्रीविग्रहा ग्रहा ये तु नानारूपा मयेरिताः
गङ्गोमाकृत्तिकानां ते भागा राजसतामसाः ५
नैगमेषस्तु पार्वत्या सृष्टो मेषाननो ग्रहः
कुमारधारी देवस्य गुहस्यात्मसमः सखा ६
स्कन्दापस्मारसंज्ञो यः सोऽग्निनाऽग्निसमद्युतिः
स च स्कन्दसखा नाम विशाख इति चोच्यते ७
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा
बिभर्ति चापरां संज्ञां कुमार इति स ग्रहः ८
बाललीलाधरो योऽय देवो रुद्रा ग्निसंभवः
मिथ्याचारेषु भगवान् स्वयं नैष प्रवर्तते ९
कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः
गृह्णातीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः १०
ततो भगवति स्कन्दे सुरसेनापतौ कृते
उपतस्थुर्ग्रहाः सर्वे दीप्तशक्तिधरं गुहम् ११
ऊचुः प्राञ्जलयश्चैनं वृत्तिं नः संविधत्स्व वै
तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् १२
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत्
तिर्यग्योनिं मानुषं च दैवं च त्रितयं जगत् १३
परस्परोपकारेण वर्तते धार्यतेऽपि च
देवा मनुष्यान् प्रीणन्ति तैर्यग्योनींस्तथैव च १४
वर्तमानैर्यथाकालं शीतवर्षोष्णमारुतैः
इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः १५
नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान्
भागधेयं विभक्तं च शेषं किञ्चिन्न विद्यते १६
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति
कुलेषु येषु नेज्यन्ते देवाः पितर एव च १७
ब्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा
निवृत्ताचारशौचेषु परमाकोपजीविषु १८
उत्सन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु
गृहेषु तेषु ये बालास्तान् गृह्णीध्वमशङ्किताः १९
तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति
एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चाप्यतः २०
ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्यतमा मताः
वैकल्यं मरणं चापि ध्रुवं स्कन्दग्रहे मतम् २१
स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः
अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते २२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे ग्रहोत्पत्त्यध्यायो नाम
एकादशोऽध्यायः आदितः सप्तत्रिंशत्तमोऽध्यायः ३७


अष्टत्रिंशत्तमोऽध्यायः
अथातो योनिव्यापत्प्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
प्रवृद्धलिङ्गं पुरुषं याऽत्यर्थमुपसेवते
रूक्षदुर्बलबाला या तस्या वायुः प्रकुप्यति ३
स दुष्टो योनिमासाद्य योनिरोगाय कल्पते
त्रयाणामपि दोषाणां यथास्वं लक्षणेन तु ४
विंशतिर्व्यापदो योनेर्निर्दिष्टा रोगसंग्रहे
मिथ्याचारेण याः स्त्रीणां प्रदुष्टेनार्तवेन च ५
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक्
उदावर्ता तथा वन्ध्या विप्लुता च परिप्लुता ६
वातला चेति वातोत्थाः पित्तोत्था रुधिरक्षरा
वामिनी स्रंसिनी चापि पुत्रघ्नी पित्तला च या ७
अत्यानन्दा च या योनिः कर्णिनी चरणाद्वयम्
श्लेष्मला च कफाज्ज्ञेया षण्डाख्या फलिनी तथा ८
महती सूचिवक्त्रा च सर्वजेति त्रिदोषजा
सफेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति ९
वन्ध्यां नष्टार्तवां विद्याद्विप्लुतां नित्यवेदनाम्
परिप्लुतायां भवति ग्राम्यधर्मे रुजा भृशम् १०
वातला कर्कशा स्तब्धा शूलनिस्तोदपीडिता
चतसृष्वपि चाद्यासु भवन्त्यनिलवेदनाः ११
सदाहं प्रक्षरत्यस्रं यस्यां सा लोहितक्षरा
सवातमुद्गिरेद्बीजं वामिनी रजसा युतम् १२
प्रस्रंसिनी स्यन्दते तु क्षोभिता दुःप्रसूश्च या
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंस्रवात् १३
अत्यर्थं पित्तला योनिर्दाहपाकज्वरान्विता
चतसृष्वपि चाद्यासु पित्तलिङ्गोच्छ्रयो भवेत् १४
अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति
कर्णिन्यां कर्णिका योनौ श्लेष्मासृग्भ्यां प्रजायते १५
मैथुनेऽचरणा पूर्वं पुरुषादतिरिच्यते
बहुशश्चातिचरणादन्या बीजं न विन्दति १६
श्लेष्मला पिच्छिला योनिः कण्डूयुक्ताऽतिशीतला
चतसृष्वपि चाद्यासु श्लेष्मलिङ्गोच्छ्रितिर्भवेत् १७
अनार्तवस्तना षण्डी खरस्पर्शा च मैथुने
अतिकायगृहीतायास्तरुण्याः फलिनी भवेत् १८
विवृताऽतिमहायोनिः सूचीवक्त्राऽतिसंवृता
सर्वलिङ्गसमुत्थाना सर्वदोषप्रकोपजा १९
चतसृष्वपि चाद्यासु सर्वलिङ्गोच्छ्रितिर्भवेत्
पञ्चासाध्या भवन्तीमा योनयः सर्वदोषजाः २०
प्रतिदोषं तु साध्यासु स्नेहादिक्रम इष्यते
दद्यादुत्तरबस्तींश्च विशेषेण यथोदितान् २१
कर्कशां शीतलां स्तब्धामल्पस्पर्शां च मैथुने
कुम्भीस्वेदैरुपचरेत् सानूपौदकसंयुतैः २२
मधुरौषधसंयुक्तान् वेशवारांश्च योनिषु
निक्षिपेद्धारयेच्चापि पिचुतैलमतन्द्रि तः २३
धावनानि च पथ्यानि कुर्वीतापूरणानि च
ओषचोषान्वितासूक्तं कुर्याच्छीतं विधिं भिषक् २४
दुर्गन्धां पिच्छिलां चापि चूर्णैः पञ्चकषायजैः
पूरयेद्रा जवृक्षादिकषायैश्चापि धावनम् २५
योन्यां तु पूयस्राविण्यां शोधनद्र व्यसंभृतैः
सगोमूत्रैः सलवणैः शोधनं हितमिष्यते २६
बृहतीफलकल्कस्य द्विहरिद्रा युतस्य च
कण्डूमतीमल्पस्पर्शां पूरयेद्धूपयेत्तथा २७
वर्तिं प्रदद्यात् कर्णिन्यां शोधनद्र व्यसंभृताम्
प्रस्रंसिनीं घृताभ्यक्तां क्षीरस्विन्नां प्रवेशयेत् २८
पिधाय वेशवारेण ततो बन्धं समाचरेत्
प्रतिदोषं विदध्याच्च सुरारिष्टासवान् भिषक् २९
प्रातः प्रातर्निषेवेत रसोनादुद्धृतं रसम्
क्षीरमांसरसप्रायमाहारं विदधीत च ३०
शुक्रार्तवादयो दोषाः स्तनरोगाश्च कीर्तिताः
क्लैब्यस्थानानि मूढस्य गर्भस्य विधिरेव च ३१
गर्भिणीप्रतिरोगेषु चिकित्सा चाप्युदाहृता
सर्वथा तां प्रयुञ्जीत योनिव्यापत्सु बुद्धिमान्
अपप्रजातारोगांश्च चिकित्सेदुत्तराद्भिषक् ३२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कुमारतन्त्रे योनिव्यापत्प्रतिषेधो नाम द्वादशोऽध्यायः आदितः अष्टत्रिंशत्तमोऽध्यायः ३८
एकोनचत्वारिंशत्तमोऽध्यायः
अथातो ज्वरप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
येनामृतमपां मध्यादुद्धृतं पूर्वजन्मनि
यतोऽमरत्वं संप्राप्तास्त्रिदशास्त्रिदिवेश्वरात् ३
शिष्यास्तं देवमासीनं पप्रच्छुः सुश्रुतादयः
व्रणस्योपद्र वाः प्रोक्ता व्रणिनामप्यतः परम् ४
समासाद् व्यासतश्चैव ब्रूहि नो भिषजांवर
उपद्र वेण जुष्टस्य व्रणः कृच्छ्रेण सिध्यति ५
उपद्र वास्तु व्रणिनः कृच्छ्रसाध्याः प्रकीर्तिताः
प्रक्षीणबलमांसस्य शेषधातुपरिक्षयात् ६
तस्मादुपद्र वान् कृत्स्नान् ब्रूहि नः सचिकित्सितान्
सर्वकायचिकित्सासु ये दृष्टाः परमर्षिणा ७
तेषां तद्वचनं श्रुत्वा प्राब्रवीद्भिषजांवरः
ज्वरमादौ प्रवक्ष्यामि स रोगानीकराट् स्मृतः ८
रुद्र कोपाग्निसंभूतः सर्वभूतप्रतापनः
तैस्तैर्नामभिरन्येषां सत्त्वानां परिकीर्त्यते ९
जन्मादौ निधने चैव प्रायो विशति देहिनम्
अतः सर्वविकाराणामयं राजा प्रकीर्तितः १०
ऋते देवमनुष्येभ्यो नान्यो विषहते तु तम्
कर्मणा लभते यस्माद्देवत्वं मानुषादपि ११
पुनश्चैव च्युतः स्वर्गान्मानुष्यमनुवर्तते
तस्मात्ते देवभावेन सहन्ते मानुषा ज्वरम् १२
शेषाः सर्वे विपद्यन्ते तैर्यग्योना ज्वरार्दिताः
स्वेदावरोधः सन्तापः सर्वाङ्गग्रहणं तथा १३
विकारा युगपद्यस्मिन् ज्वरः स परिकीर्तितः
दोषैः पृथक् समस्तैश्च द्वन्द्वैरागन्तुरेव च १४
अनेककारणोत्पन्नः स्मृतस्त्वष्टविधो ज्वरः
दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः १५
व्याप्य देहमशेषेण ज्वरमापादयन्ति हि
दुष्टाः स्वहेतुभिर्दोषाः प्राप्यामाशयमूष्मणा १६
सहिता रसमागत्य रसस्वेदप्रवाहिणाम्
स्रोतसां मार्गमावृत्य मन्दीकृत्य हुताशनम् १७
निरस्य बहिरूष्माणं पक्तिस्थानाच्च केवलम्
शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् १८
जनयन्त्यथ वृद्धिं वा स्ववर्णं च त्वगादिषु
मिथ्यातियुक्तैरपि च स्नेहाद्यैः कर्मभिर्नृणाम् १९
विविधादभिघाताच्च रोगोत्थानात् प्रपाकतः
श्रमात् क्षयादजीर्णाच्च विषात्सात्म्यर्तुपर्ययात् २०
ओषधीपुष्पगन्धाच्च शोकान्नक्षत्रपीडया
अभिचाराभिशापाभ्यां मनोभूताभिशङ्कया २१
स्त्रीणामपप्रजातानां प्रजातानां तथाऽहितैः
स्तन्यावतरणे चैव ज्वरो दोषैः प्रवर्तते २२
तैर्वेगवद्भिर्बहुधा समुद्भ्रान्तैर्विमार्गगैः
विक्षिप्यमाणोऽन्तरग्निर्भवत्याशु बहिश्चरः २३
रुणद्धि चाप्यपांधातुं यस्मात्तस्माज्ज्वरातुरः
भवत्यत्युष्णगात्रश्च ज्वरितस्तेन चोच्यते २४
श्रमोऽरतिर्विवर्णत्वं वैरस्यं नयनप्लवः
इच्छाद्वेषौ मुहुश्चापि शीतवातातपादिषु २५
जृम्भाऽङ्गमर्दो गुरुता रोमहर्षोऽरुचिस्तमः
अप्रहर्षश्च शीतं च भवत्युत्पत्स्यति ज्वरे २६
सामान्यतो विशेषात्तु जृम्भाऽत्यर्थं समीरणात्
पित्तान्नयनयोर्दाहः कफान्नान्नाभिनन्दनम् २७
सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
द्वयोर्द्वयोस्तु रूपेण संसृष्टं द्वन्द्वजं विदुः २८
वेपथुर्विषमो वेगः कण्ठौष्ठपरिशोषणम्
निद्रा नाशः क्षुतः स्तम्भो गात्राणां रौक्ष्यमेव च २९
शिरोहृद्गात्ररुग्वक्त्रवैरस्यं बद्धविट्कता
जृम्भाऽध्मानं तथा शूलं भवत्यनिलजे ज्वरे ३०
वेगस्तीक्ष्णोऽतिसारश्च निद्रा ल्पत्वं तथा वमिः
कण्ठौष्ठमुखनासानां पाकः स्वेदश्च जायते ३१
प्रलापः कटुता वक्त्रे मूर्च्छा दाहो मदस्तृषा
पीतविण्मूत्रनेत्रत्वं पैत्तिके भ्रम एव च ३२
गौरवं शीतमुत्क्लेशो रोमहर्षोऽतिनिद्र ता
स्रोतोरोधो रुगल्पत्वं प्रसेको मधुरास्यता ३३
नात्युष्णगात्रता छर्दिरङ्गसादोऽविपाकता
प्रतिश्यायोऽरुचिः कासः कफजेऽक्ष्णोश्च शुक्लता ३४
निद्रा नाशो भ्रमः श्वासस्तन्द्रा सुप्ताङ्गताऽरुचिः
तृष्णा मोहो मदः स्तम्भो दाहः शीतं हृदि व्यथा ३५
पक्तिश्चिरेण दोषाणामुन्मादः श्यावदन्तता
रसना परुषा कृष्णा सन्धिमूर्धास्थिजा रुजः ३६
निर्भुग्ने कलुषे नेत्रे कर्णौ शब्दरुगन्वितौ
प्रलापः स्रोतसां पाकः कूजनं चेतनाच्युतिः ३७
स्वेदमूत्रपुरीषाणामल्पशः सुचिरात् स्रुतिः
सर्वजे सर्वलिङ्गानि विशेषं चात्र मे शृणु ३८
नात्युष्णशीतोऽल्पसंज्ञो भ्रान्तप्रेक्षी हतस्वरः
खरजिह्वः शुष्ककण्ठः स्वेदविण्मूत्रवर्जितः ३९
सास्रो निर्भुग्नहृदयो भक्तद्वेषी हतप्रभः
श्वसन्निपतितः शेते प्रलापोपद्र वायुतः ४०
तमभिन्यासमित्याहुर्हतौजसमथापरे
सन्निपातज्वरं कृच्छ्रमसाध्यमपरे विदुः ४१
निद्रो पेतमभिन्यासं क्षीणमेनं हतौजसम्
संन्यस्तगात्र संन्यासं विद्यात्सर्वात्मके ज्वरे ४२
आजो विस्रंसते यस्य पित्तानिलसमुच्छ्रयात्
स गात्रस्तम्भशीताभ्यां शयनेप्सुरचेतनः ४३
अपि जाग्रत् स्वपन् जन्तुस्तन्द्रा लुश्च प्रलापवान्
संहृष्टरोमा स्रस्ताङ्गो मन्दसन्तापवेदनः ४४
ओजोनिरोधजं तस्य जानीयात् कुशलो भिषक्
सप्तमे दिवसे प्राप्ते दशमे द्वादशेऽपि वा ४५
पुनर्घोरतरो भूत्वा प्रशमं याति हन्ति वा
द्विदोषोच्छ्रायलिङ्गास्तुद्वन्द्वजास्त्रिविधाः स्मृताः ४६
तृष्णा मूर्च्छा भ्रमो दाहः स्वप्ननाशः शिरोरुजा
कण्ठास्यशोषो वमथू रोमहर्षोऽरुचिस्तथा ४७
पर्वभेदश्च जृम्भा च वातपित्तज्वराकृतिः
स्तैमित्यं पर्वणां भेदो निद्रा गौरवमेव च ४८
शिरोग्रहः प्रतिश्यायः कासः स्वेदप्रवर्तनम्
सन्तापो मध्यवेगश्च वातश्लेष्मज्वराकृतिः ४९
लिप्तातिक्तास्यता तन्द्रा मोहः कासोऽरुचिस्तृषा
मुहुर्दाहो मुहुः शीतं श्लेष्मपित्तज्वराकृतिः ५०
जृम्भाध्मानमदोत्कम्पपर्वभेदपरिक्षयाः
तृट्प्रलापाभितापाः स्युर्ज्वरे मारुतपैत्तिके १
शूलकासकफोत्क्लेशशीतवेपथुपीनसाः
गौरवारुचिविष्टम्भा वातश्लेष्मसमुद्भवे २
शीतदाहारुचिस्तम्भस्वेदमोहमदभ्रमाः
कासाङ्गसादहृल्लासा भवन्ति कफपैत्तिके ३
कृशानां ज्वरमुक्तानां मिथ्याहारविहारिणाम्
दोषः स्वल्पोऽपि संवृद्धो देहिनामनिलेरितः ५१
सततान्येद्युष्कत्र्! याख्यचातुर्थान् सप्रलेपकान्
कफस्थानविभागेन यथासंख्यं करोति हि ५२
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रपद्यते
ततश्चामाशयं प्राप्य दोषः कुर्याज्ज्वरं नृणाम् ५३
तथा प्रलेपको ज्ञेयः शोषिणां प्राणनाशनः
दुश्चिकित्स्यतमो मन्दः सुकष्टो धातुशोषकृत् ५४
कफस्थानेषु वा दोषस्तिष्ठन् द्वित्रिचतुर्षु वा
विपर्ययाख्यान् कुरुते विषमान् कृच्छ्रसाधनान् ५५
परो हेतुः स्वभावो वा विषमे कैश्चिदीरितः
आगन्तुश्चानुबन्धो हि प्रायशो विषमज्वरे ५६
वाताधिकत्वात् प्रवदन्ति तज्ज्ञास्तृतीयकं चापि चतुर्थकं च
औपत्यके मद्यसमुद्भवे च हेतुं ज्वरे पित्तकृतं वदन्ति ५७
प्रलेपकं वातबलासकं च कफाधिकत्वेन वदन्ति तज्ज्ञाः
मूर्च्छानुबन्धा विषमज्वरा ये प्रायेण ते द्वन्द्वसमुत्थितास्तु ५८
त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्वरे
तयोः प्रशान्तयोः पित्तमन्ते दाहं करोति च ५९
करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च
प्रशान्ते कुरुतस्तस्मिंश्छीतमन्ते च तावपि ६०
द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ
दाहपूर्वस्तयोः कष्टः कृच्छ्रसाध्यश्च स स्मृतः ६१
प्रसक्तश्चाभिघातोत्थश्चेतनाप्रभवस्तु यः
रात्र्! यह्नोः षट्सु कालेषु कीर्तितेषु यथा पुरा ६२
प्रसह्य विषमोऽभ्येति मानवं बहुधा ज्वरः
स चापि विषमो देहं न कदाचिद्विमुञ्चति ६३
ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ६४
धात्वन्तरस्थो लीनत्वान्न सौक्ष्म्यादुपलभ्यते
अल्पदोषेन्धनः क्षीणः क्षीणेन्धन इवानलः ६५
दोषोऽल्पोऽहितसंभूतो ज्वरोत्सृष्टस्य वा पुनः
धातुमन्यतमं प्राप्य र्क्ति विषमज्वरम् ६६
सततं रसरक्तस्थः सोऽन्येद्युः पिशिताश्रितः
मेदोगतस्तृतीयेऽह्नि त्वस्थिमज्जगतः पुनः ६७
कुर्याच्चातुर्थकं घोरमन्तकं रोगसंकरम्
केचिद्भूताभिषङ्गोत्थं ब्रुवते विषमज्वरम् ६८
सप्ताहं वा दशाहं वा द्वादशाहमथापि वा
सन्तत्या योऽविसर्गी स्यात्सन्ततः स निगद्यते ६९
अहोरात्रे सततको द्वौ कालावनुवर्तते
अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्तते ७०
तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः
वातेनोदीर्यमाणाश्च ह्रीयमाणाश्च सर्वतः
एकद्विदोषा मर्त्यानां तस्मिन्नेवोदितेऽहनि ७१
वेलां तामेव कुर्वन्ति ज्वरवेगे मुहुर्मुहुः
विआ!तेनोद्धूयमानस्तु यथा पूर्येत सागरः ७२
वातेनोदीरितास्तद्वद्दोषाः कुर्वन्ति वै ज्वरान्
यथा वेगागमे वेलां छादयित्वा महोदधेः ७३
वेगहानौ तदेवाम्भस्तत्रैवान्तर्निलीयते
दोषवेगोदये तद्वदुदीर्येत ज्वरोऽस्य वै ७४
वेगहानौ प्रशाम्येत यथाऽम्भ सागरे तथा
विविधेनाभिघातेन ज्वरो यः संप्रवर्तते ७५
यथादोषप्रकोपं तु तथा मन्येत तं ज्वरम्
श्यावास्यता विषकृते दाहातीसारहृद्ग्रहाः ७६
अभक्तरुक् पिपासा च तोदो मूर्च्छा बलक्षयः
ओषधीगन्धजे मूर्च्छा शिरोरुक् वमथुः क्षवः ७७
कामजे चित्तविभ्रंशस्तन्द्रा ऽलस्यमरोचकः
हृदये वेदना चास्य गात्रं च परिशुष्यति ७८
भयात् प्रलापः शोकाच्च भवेत् कोपाच्च वेपथुः
अभिचाराभिशापाभ्यां मोहस्तृष्णा च जायते ७९
भूताभिषङ्गादुद्वेगहास्यकम्पनरोदनम्
श्रमक्षयाभिघातेभ्यो देहिनां कुपितोऽनिलः ८०
पूरयित्वाऽखिलं देहं ज्वरमापादयेद्भृशम्
रोगाणां तु समुत्थानाद्विदाहागन्तुतस्तथा ८१
ज्वरोऽपरः संभवति तैस्तैरन्यैश्च हेतुभिः
दोषाणां स तु लिङ्गानि कदाचिन्नातिवर्तते ८२
गुरुता हृदयोत्क्लेशः सदनं छर्द्यरोचकौ
रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते ८३
रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ
प्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् ८४
पिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता
ऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे ८५
भृशं स्वेदस्तृषा मूर्च्छा प्रलापश्छर्दिरेव च
दौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता ८६
भेदोऽन्स्था कुञ्चजिनिं श्वासो विरेकश्छर्दिरेव च
विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे ८७
तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा
अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मज्जगे
मरणं प्राप्नुयात्तत्र शुक्रस्थानगते ज्वरे ८८
शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः
दग्ध्वेन्धनं यथा वह्निर्धातून् हत्वा यथा विषम् ८९
कृतकृत्यो व्रजेच्छान्तिं देहं हत्वा तथा ज्वरः
वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा ९०
तथा तेषां भिषग्ब्रूयाद्र सादिष्वपि बुद्धिमान्
समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् ९१
द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम्
गम्भीरस्तु ज्वरो ज्ञेयो ह्यन्तर्दाहेन तृष्णया ९२
आनद्धत्वेन चात्यर्थं श्वासकासोद्गमेन च
हतप्रभेन्द्रि यं क्षीणमरोचकनिपीडितम् ९३
गम्भीरतीक्ष्णवेगार्तं ज्वरितं परिवर्जयेत्
हीनमध्याधिकैर्दोषैस्त्रिसप्तद्वादशाहिकः ९४
ज्वरवेगो भवेत्तीव्रो यथापूर्वं सुखक्रियः
कालो ह्येष यमश्चैव नियतिर्मृत्युरेव च ९५
तस्मिन् व्यपगते देहाज्जन्मेह पुनरुच्यते
इति ज्वराः समाख्याताः कर्मेदानीं प्रवक्ष्यते ९६
ज्वरस्य पूर्वरूपेषु वर्तमानेषु बुद्धिमान्
पाययेत घृतं स्वच्छं ततः स लभते सुखम् ९७
विधिर्मारुतजेष्वेष पैत्तिकेषु विरेचनम्
मृदु प्रच्छर्दनं तद्वत्कफजेषु विधीयते ९८
सर्वद्विदोषजेषूक्तं यथादोषं विकल्पयेत्
अस्नेहनीयोऽशोध्यश्च संयोज्यो लङ्घनादिना ९९
रूपप्राग्रूपयोर्विद्यान्नानात्वं वह्निधूमवत्
प्रव्यक्तरूपेषु हितमेकान्तेनापतर्पणम् १००
आमाशयस्थे दोषे तु सोत्क्लेशे वमनं परम्
आनद्धः स्तिमितैर्दोषैर्यावन्तं कालमातुरः १०१
कुर्यादनशनं तावत्ततः संसर्गमाचरेत्
न लङ्घयेन्मारुतजे क्षयजे मानसे तथा १०२
अलङ्घ्याश्चापि ये पूर्वं द्विव्रणीये प्रकीर्तिताः
अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् १०३
ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम्
सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् १०४
प्रसन्नात्मेन्द्रि यं क्षामं नरं विद्यात् सुलङ्घितम्
बलक्षयस्तृषा शोषस्तन्द्रा निद्रा भ्रमक्लमाः १०५
उपद्र वाश्च श्वासाद्याः संभवन्त्यतिलङ्घनात्
दीपनं कफविच्छेदि पित्तवातानुलोमनम् १०६
कफवातज्वरार्तेभ्यो हितमुष्णाम्बु तृट्छिदम्
तद्धि मार्दवकृद्दोषस्रोतसां शीतमन्यथा १०७
सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते
पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् १०८
गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः
दीपनी पाचनी लघ्वी ज्वरार्तानां ज्वरापहा १०९
अन्नकाले हिता पेया यथास्वं पाचनैः कृता
बहुदोषस्य मन्दाग्नेः सप्तरात्रात् परं ज्वरे ११०
लङ्घनाम्बुयवागूभिर्यदा दोषो न पच्यते
तदा तं मुखवैरस्यतृष्णारोचकनाशनैः १११
कषायैः पाचनैर्हृद्यैर्ज्वरघ्नैः समुपाचरेत्
पञ्चमूलीकषायं तु पाचनं पवनज्वरे ११२
सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्र यवैः कृतम्
पिप्पल्यादिकषायं तु कफजे परिपाचनम् ११३
द्वन्द्वजेषु तु संसृष्टं दद्यादथ विवर्जयेत्
पीताम्बुर्लङ्घितो भुक्तोऽजीर्णी क्षीणः पिपासितः ११४
तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च
सामदोषं विजानीयाज्ज्वरं पक्वमतोऽन्यथा
मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च
पक्वं दोषं विजानीयाज्ज्वरे देयं तदौषधम् ११५
दोषप्रकृतिवैकृत्यादेकेषां पक्वलक्षणम्
हृदयोद्वेष्टनं तन्द्रा लालास्रुतिररोचकः ११६
दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता
गुरूदरत्वमस्वेदो न पक्तिः शकृतोऽरतिः ११७
स्वापः स्तम्भो गुरुत्वं च गात्राणां वह्निमार्दवम्
मुखस्याशुद्धिरग्लानिः प्रसङ्गे बलवाञ्ज्वरः ११८
लिङ्गैरेभिर्विजानीयाज्ज्वरमामं विचक्षणः
सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् ११९
दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः
पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते १२०
अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः
भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् १२१
शोधनं शमनीयं तु करोति विषमज्वरम्
च्यवमानं ज्वरोत्क्लिष्टमुपेक्षेत मलं सदा १२२
अतिप्रवर्तमानं च साधयेदतिसारवत्
यदा कोष्ठानुगाः पक्वा विबद्धाः स्रोतसां मलाः १२३
अचिरज्वरितस्यापि तदा दद्याद्विरेचनम्
पक्वो ह्यनिर्हृतो दोषो देहे तिष्ठन् महात्ययम् १२४
विषमं वा ज्वरं कुर्याद्बलव्यापदमेव च
तस्मान्निर्हरणं कार्यं दोषाणां वमनादिभिः १२५
प्राक्कर्म वमनं चास्य कार्यमास्थापनं तथा
विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् १२६
क्रमशः बलिने देयं वमनं श्लैष्मिके ज्वरे
पित्तप्राये विरेकस्तु कार्यः प्रशिथिलाशये १२७
सरुजेऽनिलजे कार्यं सोदावर्ते निरूहणम्
कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् १२८
शिरोगौरवशूलघ्नमिन्द्रि यप्रतिबोधनम्
कफाभिपन्ने शिरसि कार्यं मूर्धविरेचनम् १२९
दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत्
दारुहैमवतीकुष्ठशताह्वाहिङ्गुसैन्धवैः १३०
अम्लपिष्टैः सुखोष्णैश्च पवने तूर्ध्वमागते
रुद्धमूत्रपूरीषाय गुदे वर्तिं निधापयेत् १३१
पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम्
पाययेत यवागूं वा मारुताद्यनुलोमिनीम् १३२
शुद्धस्योभयतो यस्य ज्वरः शान्तिं न गच्छति
सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् १३३
कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत्
उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते १३४
क्लिन्नां यवागूं मन्दाग्निं तृषार्तं पाययेन्नरम्
तृट्छर्दिदाहघर्मार्तं मद्यपं लाजतर्पणम् १३५
सक्षौद्र मम्भसा पश्चाज्जीर्णे यूषरसौदनम्
उपवासश्रमकृते क्षीणंणिए!विआ!ताधिके ज्वरे १३६
दीप्ताग्निं भोजयेत् प्राज्ञो नरं मांसरसौदनम्
मुद्गयूषौदनश्चापि हितः कफसमुत्थिते १३७
स एव सितया युक्तः शीतः पित्तज्वरे हितः
दाडिमामलमुद्गानां यूषश्चानिलपैत्तिके १३८
ह्रस्वमूलकयूषस्तु वातश्लेष्माधिके हितः
पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके १३९
दाहच्छर्दियुतं क्षामं निरन्नं तृष्णयाऽदितम्
सिताक्षौद्र युतं लाजतर्पणं पाययेत च १४०
कफपित्तपरीतस्य ग्रीष्मेऽसृक्पित्तिनस्तथा
मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् १४१
यूषैरम्लैरनम्लैर्वा जाङ्गलैश्च रसैर्हितैः
मद्यं पुराणं मन्दाग्नेर्यवान्नोपहितं हितम् १४२
सव्योषं वितरेत्तक्रं कफारोचकपीडिते
कृशोऽल्पदोषो दीनश्च नरो जीर्णज्वरार्दितः १४३
विबद्धः सृष्टदोषश्च रूक्षः पित्तानिलज्वरी
पिपासार्तः सदाहो वा पयसा स सुखी भवेत् १४४
तदेव तरुणे पीतं विषवद्धन्ति मानवम्
सर्वज्वरेषु सुलघु मात्रावद्भोजनं हितम् १४५
वेगापायेऽन्यथा तद्धि ज्वरवेगाभिवर्धनम्
ज्वरितो हितमश्नीयाद्यद्यप्यस्यारुचिर्भवेत् १४६
अन्नकाले ह्यभुञ्जानः क्षीयते म्रियतेऽथवा
स क्षीणः कृच्छ्रतां याति यात्यसाध्यत्वमेव च १४७
तस्माद्र क्षेद्बलं पुंसां बले सति हि जीवितम्
गुर्वभिष्यन्द्यकाले च ज्वरी नाद्यात् कथञ्चन १४८
न तु तस्याहितं भुक्तमायुषे वा सुखाय वा
संततं विषमं वाऽपि क्षीणस्य सुचिरोत्थितम् १४९
ज्वरं संभोजनैः पथ्यैर्लघुभिः समुपाचरेत्
मुद्गान्मसूरांश्चणकान् कुलत्थान् समकुष्ठकान् १५०
आहारकाले यूषार्थं ज्वरिताय प्रदापयेत्
पटोलपत्रं वार्ताकं कठिल्लं पापचैलिकम् १५१
कर्कोटकं पर्पटकं गोजिह्वां बालमूलकम्
पत्रं गुडूच्याः शाकार्थे ज्वरितानां प्रदापयेत् १५२
लावान् कपिञ्जलानेणान् पृषताञ्छरभाञ्छशान्
कालपुच्छान् कुरङ्गांश्च तथैव मृगमातृकान् १५३
मांसार्थे मांससात्म्यानां ज्वरितानां प्रदापयेत्
सारसक्रौञ्चशिखिनः कुक्कुटांस्तित्तिरांरिईं!स्तिथा १५४
गुरूष्णत्वान्न शंसन्ति ज्वरे केचिच्चिकित्सकाः
ज्वरितानां प्रकोपं तु यदा याति समीरणः १५५
तदैतेऽपि हि शस्यन्ते मात्राकालोपपादिताः
परिषेकान् प्रदेहांश्च स्नेहान् संशोधनानि च १५६
स्निआ!नाभ्यङ्गदिवास्वप्नशीतव्यायामयोषितःइ!
कषायगुरुरूक्षाणि क्रोधादीनि तथैव च १५७
सारवन्ति च भोज्यानि वर्जयेत्तरुणज्वरी
तथैव नवधान्यादिं वर्जयेच्च समासतः १५८
अनवस्थितदोषाग्नेरेभिः सन्धुक्षितो ज्वरः
गम्भीरतीक्ष्णवेगत्वं यात्यसाध्यत्वमेव च १५९
शीततोयदिवास्वप्नक्रोधव्यायामयोषितः
न सेवेत ज्वरोत्सृष्टो यावन्न बलवान् भवेत् १६०
मुक्तस्यापि ज्वरेणाशु दुर्बलस्याहितैर्ज्वरः
प्रत्यापन्नो दहेद्देहं शुष्कं वृक्षमिवानलः १६१
तस्मात्कार्यः परीहारो ज्वरमुक्तैर्विरिक्तवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा १६२
ज्वरे प्रमोहो भवति स्वल्पैरप्यवचेष्टितैः
निषण्णं भोजयेत्तस्मान्मूत्रोच्चारौ च कारयेत् १६३
अरोचके गात्रसादे वैवर्ण्येऽङ्गमलादिषु
शान्तज्वरोऽपि शोध्यः स्यादनुबन्धभयान्नरः १६४
न जातु स्नापयेत् प्राज्ञः सहसा ज्वरकर्शितम्
तेन संदूषितो ह्यस्य पुनरेव भवेज्ज्वरः १६५
चिकित्सेच्च ज्वरान् सर्वान्निमित्तानां विपर्ययैः
श्रमक्षयाभिघातोत्थे मूलव्याधिमुपाचरेत् १६६
स्त्रीणामपप्रजातानां स्तन्यावतरणे च यः
तत्र संशमनं कुर्याद्यथादोषं विधानवित् १६७
अतः संशमनीयानि कषायाणि निबोध मे
सर्वज्वरेषु देयानि यानि वैद्येन जानता १६८
पिप्पलीसारिवाद्रा क्षाशतपुष्पाहरेणुभिः
कृतः कषायः सगुडो हन्याच्छ्वसनजं ज्वरम् १६९
शृतं शीतकषायं वा गुडूच्याः पेयमेव तु
बलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् १७०
शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम्
शतपुष्पावचाकुष्ठदेवदारुहरेणुकाः १७१
कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत्
क्षौद्रे ण सितया चापि युक्तः क्वाथोऽनिलाधिके १७२
द्रा क्षागुडूचीकाश्मर्यत्रायमाणाः ससारिवाः
निष्क्वाथ्य सगुडं क्वाथं पिबेद्वातकृते ज्वरे १७३
गुडूच्याः स्वरसो ग्राह्यः शतावर्याश्च तत्समः
निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् १७४
घृताभ्यङ्गस्वेदलेपानवस्थासु च योजयेत्
श्रीपर्णीचन्दनोशीरपरूषकमधूकजः १७५
शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम्
पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् १७६
सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम्
शृतं शीतकषायं वा सोत्पलं शर्करायुतम् १७७
गुडूचीपद्मरोध्राणां सारिवोत्पलयोस्तथा
शर्करामधुरः क्वाथः शीतः पित्तज्वरापहः १७८
द्रा क्षारग्वधयोश्चापि काश्मर्यस्याथवा पुनः
स्वादुतिक्तकषायाणां कषायैः शर्करायुतैः १७९
सुशीतैः शमयेत्तृष्णां प्रवृद्धां दाहमेव च
शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् १८०
वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति
क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः १८१
अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः
पद्मकं मधुकं द्रा क्षां पुण्डरीकमथोत्पलम् १८२
यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम्
निदध्यादप्सु चालोड्य निशापर्युषितं ततः १८३
क्षौद्रे ण युक्तं पिबतो ज्वरदाहौ प्रशाम्यतः
जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् १८४
केशरं मातुलुङ्गस्य मधुसैन्धवसंयुतम्
शर्करादाडिमाभ्यां वा द्रा क्षाखर्जूरयोस्तथा १८५
वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम्
सप्तच्छदं गुडूचीं च निम्बं स्फूर्जकमेव च १८६
क्वाथयित्वा पिबेत् क्वाथं सक्षौद्रं कफजे ज्वरे
कटुत्रिकं नागपुष्पं हरिद्रा कटुरोहिणी १८७
कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम्
हरिद्रा ं! चित्रकं निम्बमुशीरातिविषे वचाम् १८८
कुष्ठमिन्द्र यवान् मूर्वां पटोलं चापि साधितम्
पिबेन्मरिचसंयुक्तं सक्षौद्रं कफजे ज्वरे १८९
सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः
मुस्तेन च कृतः क्वाथः पीतो हन्यात् कफज्वरम् १९०
मुस्तं वृक्षकबीजानि त्रिफला कटुरोहिणी
परूषकाणि च क्वाथः कफज्वरविनाशनः १९१
राजवृक्षादिवर्गस्य कषायो मधुसंयुतः
कफवातज्वरं हन्याच्छीघ्रं कालेऽवचारितः १९२
नागरं धान्यकं भार्गीमभयां सुरदारु च
वचां पर्पटकं मुस्तं भूतीकमथ कट्फलम् १९३
निष्क्वाथ्य कफवातोत्थे क्षौद्र हिङ्गुसमन्वितम्
दापिआ!तिव्यं श्वासकासघ्नं श्लेष्मोत्सेके गलग्रहे १९४
हिक्कासु कण्ठश्वयथौ शूले हृदयपार्श्वजे
बलापटोलत्रिफलायष्ट्याह्वानां वृषस्य च १९५
क्वाथो मधुयुतः पीतो हन्ति पित्तकफज्वरम्
कटुकाविजयाद्रा क्षामुस्तपर्पटकैः कृतः १९६
कषायो नाशयेत् पीतः श्लेष्मपित्तभवं ज्वरम्
भार्गीवचापर्पटकधान्यहिङ्ग्वभयाघनैः १९७
काश्मर्यनागरैः क्वाथः सक्षौद्र ः! श्लेष्मपित्तजे
सशर्करामक्षमात्रां कटुकामुष्णवारिणा १९८
पीत्वा ज्वरं जयेज्जन्तुः कफपित्तसमुद्भवम्
किराततिक्तममृतां द्रा क्षामामलकं शटीम् १९९
निष्क्वाथ्य वातपित्तोत्थे तं क्वाथं सगुडं पिबेत्
रास्ना वृषोऽथ त्रिफला राजवृक्षफलैः सह २००
कषायः साधितः पीतो वातपित्तज्वरं जयेत्
सर्वदोषसमुत्थे तु संसृष्टानवचारयेत् २०१
यथादोषोच्छ्रयं चापि ज्वरान् सर्वानुपाचरेत्
वृश्चीवबिल्ववर्षाभ्वः पयश्चोदकमेव च २०२
पचेत् क्षीरावशिष्टं तु तद्धि सर्वज्वरापहम्
उदकांशास्त्रयः क्षीरं शिंशपासारसंयुतम् २०३
तत् क्षीरशेषं क्वथितं पेयं सर्वज्वरापहम्
नलवेतसयोर्मूले मूर्वायां देवदारुणि २०४
कषायं विधिवत् कृत्वा पेयमेतज्ज्वरापहम्
हरिद्रा भद्र मुस्तं च त्रिफला कटुरोहिणी २०५
पिचुमन्दः पटोली च देवदारु निदिग्धिका
एषां कषायः पीतस्तु सन्निपातज्वरं जयेत् २०६
अविपक्तिं प्रसेकं च शोफं कासमरोचकम्
त्रैफलो वा ससर्पिष्कः क्वाथः पेयस्त्रिदोषजे २०७
अनन्तां बालकं मुस्तां नागरं कटुरोहिणीम्
सुखाम्बुना प्रागुदयात्पाययेताक्षसंमितम् २०८
एष सर्वज्वरान् हन्ति दीपयत्याशु चानलम्
द्र व्याणि दीपनीयानि तथा वैरेचनानि च २०९
एकशो वा द्विशो वाऽपि ज्वरघ्नानि प्रयोजयेत्
सर्पिर्मध्वभयातैललेहोऽय सर्वजं ज्वरम् २१०
शान्तिं नयेत्त्रिवृच्चापि सक्षौद्रा प्रबलं ज्वरम्
ज्वरे तु विषमे कार्यमूर्ध्वं चाधश्च शोधनम् २११
घृतं प्लीहोदरोक्तं वा निहन्याद्विषमज्वरम्
गुडप्रगाढां त्रिफलां पिबेद्वा विषमार्दितः २१२
गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम्
प्रातः प्रातः ससर्पिष्कं रसोनमुपयोजयेत् २१३
त्रिचतुर्भिः पिबेत् क्वाथं पञ्चभिर्वा समन्वितैः
मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च २१४
हरीतक्याश्च सर्वोऽय त्रिविधो योग इष्यते
सर्पिःक्षीरसिताक्षौद्र मागधीर्वा यथाबलम् २१५
दशमूलीकषायेण मागधीर्वा प्रयोजयेत्
पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः २१६
ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम्
कोलाग्निमन्थत्रिफलाक्वाथे दध्ना घृतं पचेत् २१७
तिल्वकावापमेतद्धि विषमज्वरनाशनम्
पिप्पल्यतिविषाद्रा क्षासारिवाबिल्वचन्दनैः २१८
कटुकेन्द्र यवोशीरसिंहीतामलकीघनैः
त्रायमाणास्थिराधात्रीविश्वभेषजचित्रकैः २१९
पक्वमेतैघृतं पीतं विजित्य विषमाग्निताम्
जीर्णज्वरशिरःशूलगुल्मोदरहलीमकान् २२०
क्षयकासं ससंतापं पार्श्वशूलानपास्यति
गुडूचीत्रिफलावासात्रायमाणायवासकैः २२१
क्वथितैर्विधिवत्पक्वमेतैः कल्कीकृतैः समैः
द्रा क्षामागधिकाम्भोदनागरोत्पलचन्दनैः २२२
पीतं सर्पिः क्षयश्वासकासजीर्णज्वरान् जयेत्
कलशीबृहतीद्रा क्षात्रायन्तीनिम्बगोक्षुरैः २२३
बलापर्पटकाम्भोदशालपर्णीयवासकैः
पक्वमुत्क्वथितैः सर्पिः कल्कैरेभिः समन्वितम् २२४
शटीतामलकीभार्गीमेदामलकपौष्करैः
क्षीरद्विगुणसंयुक्तं जीर्णज्वरमपोहति २२५
शिरःपार्श्वरुजाकासक्षयप्रशमनं परम्
पटोलीपर्पटारिष्टगुडूचीत्रिफलावृषैः २२६
कटुकाम्बुदभूनिम्बयासयष्ट्याह्वचन्दनैः
दार्वीशक्रयवोशीरत्रायमाणाकणोत्पलैः २२७
धात्रीभृङ्गरजोभीरुकाकमाचीरसैर्घृतम्
सिद्धमाश्वपचीकुष्ठज्वरशुक्रार्जुनव्रणान् २२८
हन्यान्नयनवदनश्रवणघ्राणजान् गदान्
विडङ्गत्रिफलामुस्तमञ्जिष्ठादाडिमोत्पलैः २२९
प्रियङ्ग्वेलैलवालूकचन्दनामरदारुभिः
बर्हिष्ठकुष्ठरजनीपर्णिनीसारिवाद्वयैः २३०
हरेणुकात्रिवृद्दन्तीवचातालीशकैसरैः
द्विक्षीरं विपचेत्सर्पिर्मालतीकुसुमैः सह २३१
जीर्णज्वरश्वासकासगुल्मोन्मादगरापहम्
एतत्कल्याणकं नाम सर्पिर्माङ्गल्यमुत्तमम् २३२
अलक्ष्मीग्रहरक्षोग्निमान्द्यापस्मारपापनुत्
शस्यते नष्टशुक्राणां वन्ध्यानां गर्भदं परम् २३३
मेध्यं चक्षुष्यमायुष्यं रेतोमार्गविशोधनम्
एतैरेव तथा द्र व्यैः सर्वगन्धैश्च साधितम् २३४
कपिलाया घृतप्रस्थं सुवर्णमणिसंयुतम्
तत्क्षीरेण सहैकध्यं प्रसाध्य कुसुमैरिमैः २३५
सुमनश्चम्पकाशोकशिरीषकुसुमैर्वृतम्
तथा नलदपद्मानां केशरैर्दाडिमस्य च २३६
तिथौ प्रशस्ते नक्षत्रे साधकस्यातुरस्य च
कृतं मनुष्यदेवाय ब्राह्मणैरभिमन्त्रितम् २३७
दत्तं सर्वज्वरान् हन्ति महाकल्याणकं त्विदम् २३८
दर्शनस्पर्शनाभ्यां च सर्वरोगहरं शिवम्
अधृष्यः सर्वभूतानां वलीपलितवर्जितः २३९
अस्याभ्यासाद्घृतस्येह जीवेद्वर्षशतत्रयम्
गव्यं दधि च मूत्रं च क्षीरं सर्पिः शकृद्र सः २४०
समभागानि पाच्यानि कल्कांश्चैतान् समावपेत्
त्रिफलां चित्रकं मुस्तं हरिद्रा तिविषे वचाम् २४१
विडङ्ग त्र्! यूषणं चव्यं सुरदारु तथैव च
पञ्चगव्यमिदं पानाद्विषमज्वरनाशनम् २४२
पञ्चगव्यमृते गर्भात्पाच्यमन्यद् वृषेण च
बलयाऽथ परं पाच्यं गुडूच्या तद्वदेव तु २४३
जीर्णज्वरे च शोफे च पाण्डुरोगे च पूजितम्
एतेनैव तु कल्पेन घृतं पञ्चाविकं पचेत्
पञ्चाजं पञ्चमहिषं चतुरुष्ट्रमथापि च २४४
त्रिफलोशीरशम्पाककटुकातिविषाघनैः
शतावरीसप्तपर्णगुडूचीरजनीद्वयैः २४५
चित्रकत्रिवृतामूर्वापटोलारिष्टबालकैः
किराततिक्तकवचाविशालापद्मकोत्पलैः २४६
सारिवाद्वययष्ट्याह्वचविकारक्तचन्दनैः
दुरालभापर्पटकत्रायमाणाटरूषकैः २४७
रास्नाकुङ्कुममञ्जिष्ठामागधीनागरैस्तथा
धात्रीफलरसैः सम्यग्द्विगुणैः साधितं हविः २४८
परिसर्पज्वरश्वासगुल्मकुष्ठनिवारणम्
पाण्डुप्लीहाग्निसादिभ्य एतदेव परं हितम् २४९
पटोलकटुकादार्वीनिम्बवासाफलत्रिकम्
दुरालभापर्पटकत्रायमाणाः पलोन्मिताः २५०
प्रस्थमामलकानां च क्वाथयेत्सलिलार्मणे
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् २५१
कल्कैः कुटजभूनिम्बघनयष्ट्याह्वचन्दनैः
सपिप्पलीकैस्तत्सिद्धं चक्षुष्यं शुक्लयोर्हितम् २५२
घ्राणकर्णाक्षिवदनवर्त्मरोगव्रणापहम्
रक्तपित्तकफस्वेदक्लेदपूयोपशोषणम् २५३
कामलाज्वरवीसर्पगण्डमालाहरं परम्
शृतं पयः शर्करा च पिप्पल्यो मधुसर्पिषी २५४
पञ्चसारमिदं पेयं मथितं विषमज्वरे
क्षतक्षीणे क्षये श्वासे हृद्रो गे चैतदिष्यते २५५
लाक्षाविश्वनिशामूर्वामञ्जिष्ठास्वर्जिकामयैः
षड्गुणेन च तक्रेण सिद्धं तैलं ज्वरान्तकृत् २५६
क्षीरिवृक्षासनारिष्टजम्बूसप्तच्छदार्जुनैः
शिरीषखदिरास्फोटामृतवल्ल्याटरूषकैः २५७
कटुकापर्पटोशीरवचातेजोवतीघनैः
साधितं तैलमभ्यङ्गादाशु जीर्णज्वरापहम् २५८
निर्विषैर्भुजगैर्नागैर्विनीतैः कृततस्करैः
त्रासयेदागमे चैनं तदहर्भोजयेन्न च २५९
अत्यभिष्यन्दिगुरुभिर्वामयेद्वा पुनः पुनः
मद्यं तीक्ष्णं पाययेत घृतं वा ज्वरनाशनम् २६०
पुराणं वा घृतं काममुदारं वा विरेचनम्
निरूहयेद्वा मतिमान् सुस्विन्नं तदहर्नरम् २६१
अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा
निम्बपत्रं मधुयुतं धूपनं तस्य दापयेत् २६२
बैडालं वा शकृद्योज्यं वेपमानस्य धूपनम्
पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् २६३
उदरोक्तानि सर्पींषि यान्युक्तानि पुरा मया
कल्पोक्तं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् २६४
भूतविद्यासमुद्दिष्टैर्बन्धावेशनपूजनैः
जयेद्भूताभिषङ्गोत्थं विज्ञानाद्यैश्च मानसम् २६५
श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम्
अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् २६६
दानस्वस्त्ययनातिथ्यैरुत्पातग्रहपीडितम्
अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् २६७
कषायमधुरां स्निग्धां यथादोषमथापि वा
ओषधीगन्धविषजौ विषपित्तप्रसाधनैः २६८
जयेत् कषायं च हितं सर्वगन्धकृतं तथा
निम्बदारुकषायं वा हितं सौमनसं यथा २६९
यवान्नविकृतिः सर्पिर्मद्यं च विषमे हितम्
संपूजयेद्द्विजान् गाश्च देवमीशानमम्बिकाम् २७०
कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम्
दिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः २७१
सिञ्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः
दिह्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः २७२
क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते
पानमारग्वधादेश्च क्वथितस्य विशेषतः २७३
अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः
जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् २७४
प्रवेश्यौर्णिककार्पासकौशेयाम्बरसंवृतम्
शाययेत् क्षामदेहं च कालागुरुविभूषितम् २७५
स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः
भजेयुः प्रमदा गात्रैः शीतदैन्यापहाः शुभाः २७६
शरच्छशाङ्कवदना नीलोत्पलविलोचनाः
स्फुरितभ्रूलताभङ्गललाटतटकम्पनाः २७७
प्रलम्बबिम्बप्रचलद्बिम्बीफलनिभाधराः
कृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः २७८
कुङ्कुमागुरुदिग्धाङ्ग्यो घनतुङ्गपयोधराः
सुगन्धिधूपितश्लक्ष्णस्रस्तांशुकविभूषणाः २७९
गाढमालिङ्गयेयुस्तं तरुं वनलता इव
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः २८०
तासामङ्गपरिष्वङ्गनिवारितहिमज्वरम्
भोजयेद्धितमन्नं च यथा सुखमवाप्नुयात् २८१
दाहाभिभूते तु विधिं कुर्याद्दाहविनाशनम्
मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा २८२
दाहज्वरार्तं मतिमान् वामयेत् क्षिप्रमेव च
शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुमिः २८३
कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः
अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा २८४
अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैर्दिहेत्
बदरीपल्लवोत्थेन फेनेनारिष्टकस्य च २८५
लिप्तेऽङ्गे दाहतृण्मूर्च्छाः प्रशाम्यन्ति च सर्वशः
यवार्धकुडवं पिष्ट्वा मञ्जिष्ठार्धपलं तथा २८६
अम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत्
एतत् प्रह्लादनं तैलं ज्वरदाहविनाशनम् २८७
न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः
उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् २८८
तत्कषायाम्लसंसिद्धाः स्नेहाश्चाभ्यञ्जने हिताः
तेषां शीतकषाये वा दाहार्तमवगाहयेत् २८९
दाहवेगे त्वतिक्रान्ते तस्मादुद्धृत्य मानवम्
परिषिच्याम्बुभिः शीतैः प्रलिम्पेच्चन्दनादिभिः २९०
ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गनाः
पेलवक्षौमसंवीताश्चन्दनार्द्र पयोधराः २९१
बिभ्रत्योऽब्जस्रजश्चित्रा मणिरत्नविभूषिताः
भजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहैः सुखैः २९२
प्रह्लादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः
हितं च भोजयेदन्नं तथाऽप्नोति सुखं महत् २९३
पित्तज्वरोक्तं शमनं विरेकोऽन्यद्धितं च यत्
निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु २९४
दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः
छर्दिमूर्च्छापिपासादीनविरोधाज्ज्वरस्य च २९५
उपद्र वाञ्जयेच्चापि प्रत्यनीकेन हेतुना
विशेषमपरं चात्र शृणूपद्र वनाशनम् २९६
मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम्
अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् २९७
त्चचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु
दिह्यादेभिर्ज्वरार्तस्य मधुशुक्तयुतैः शिरः २९८
शिरोभितापसंमोहवमिहिक्काप्रवेपथून्
प्रदेहो नाशयत्येष ज्वरितानामुपद्र वान् २९९
मधूकमथ ह्रीबेरमुत्पलानि मधूलिकाम् ३००
लीढ्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम्
कफप्रसेकासृक्पित्तहिक्काश्वासांश्च दारुणान् ३०१
लिहन् ज्वरार्तस्त्रिफलां पिप्पलद्यं च समाक्षिकाम्
कासे श्वासे च मधुना सर्पिषा च सुखी भवेत् ३०२
विदारी दाडिमं लोध्रं दधित्थं बीजपूरकम्
एभिः प्रदिह्यान्मूर्धानं तृड्दाहार्तस्य देहिनः ३०३
दाडिमस्य सितायाश्च द्रा क्षामलकयोस्तथा
वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् ३०४
क्षीरेक्षुरसमाक्षीकसर्पिस्तैलोष्णवारिभिः
शून्ये मूर्ध्नि हितं नस्यं जीवनीयशृतं घृतम् ३०५
चूर्णितैस्त्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः
सक्षौद्र ः! शर्करायुक्तो विरेकस्तु प्रशस्यते ३०६
पक्वे पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा
कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् ३०७
हृतदोषो भ्रमार्तस्तु लिह्यात् क्षौद्र सिताभयाः
वातघ्नमधुरैर्योज्या निरूहा वातजे ज्वरे ३०८
अवेक्ष्य दोषं प्राणं च यथास्वं चानुवासनाः
उत्पलादिकषायाद्याढ्यिआ!श्चिन्दनोशीरसंयुताः ३०९
शर्करामधुराः शीताः पित्तज्वरहरा मताः
आम्रादीनां त्वचं शङ्खं चन्दनं मधुकोत्पले ३१०
गैरिकाञ्जनमञ्जिष्ठामृणालान्यथ पद्मकम्
श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् ३११
सुपूतं शीतलं बस्तिं दह्यमानाय दापयेत्
ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् ३१२
आरग्वधगणक्वाथाः पिप्पल्यादिसमायुताः
सक्षौद्र मूत्रा देयाः स्युः कफज्वरविनाशनाः ३१३
कफघ्नैरेव संसिद्धा द्र व्यैश्चाप्यनुवासनाः
संसर्गे सन्निपाते च संसृष्टा बस्तयो हिताः ३१४
संसृष्टैरेव संसृष्टा द्र व्यैश्चाप्यनुवासनाः
वातरोगापहाः सर्वे स्नेहा ये सम्यगीरिताः ३१५
विना तैलं त एव स्युर्योज्या मारुतजे ज्वरे
निखिलेनोपयोज्याश्च त एवाभ्यञ्जनादिषु ३१६
पैत्तिके मधुरैस्तिक्तैः सिद्धं सर्पिश्च पूज्यते
श्लैष्मिके कटुतिक्तैश्च संसृष्टानीतरेषु च ३१७
हृतावशेषं पित्तं तु त्वक्स्थं जनयति ज्वरम्
पिबेदिक्षुरसं तत्र शीतं वा शर्करोदकम् ३१८
शालिषष्टिकयोरन्नमश्नीयात् क्षीरसंप्लुतम्
कफवातोत्थयोरेव स्वेदाभ्यङ्गौ प्रयोजयेत् ३१९
घृतं द्वादशरात्रात्तु देयं सर्वज्वरेषु च
तेनान्तरेणाशयं स्वं गता दोषा भवन्ति हि ३२०
धातून् प्रक्षोभयन् दोषो मोक्षकाले बलीयते
तेन व्याकुलचित्तस्तु म्रियमाण इवेहते ३२१
लघुत्वं शिरसः स्वेदो मुखमापाण्डु पाकि च
क्षवथुश्चान्नकाङ्क्षा च ज्वरमुक्तस्य लक्षणम् ३२२
शम्भुक्रोधोद्भवो घोरो बलवर्णाग्निसादकः
रोगराट् रोघसंघातो ज्वर इत्युपदिश्यते ३२३
व्यापित्वात् सर्वसंस्पर्शात् कृच्छ्रत्वादन्तसंभवात्
अन्तको ह्येष भूतानां ज्वर इत्युपदिश्यते ३२४
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे ज्वरप्रतिषेधो नाम
प्रिथमोऽध्यायः आदितःइ! एकोनचत्वारिंशोऽध्याययः ३९


चत्वारिंशत्तमोऽध्यायः
अथातोऽतीसारप्रतिषेधं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
गुर्वतिस्निग्धरूक्षोष्णद्र वस्थूलातिशीतलैः
विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात्
शोकाद्दुष्टाम्बुमद्यातिपानात् सात्म्यर्तुपर्ययात् ४
जलातिरमणैर्वेगविघातैः कृमिदोषतः
नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते ५
संशम्यापांधातुरन्तः कृशानुं वर्चोमिश्रो मारुतेन प्रणुन्नः
वृद्धोऽतीवाधः सरत्येष यस्माद्व्याधिं घोरं तं त्वतीसारमाहुः ६
एकैकशः सर्वशश्चापि दोषैः शोकेनान्यः षष्ठ आमेन चोक्तः
केचित् प्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिराजस्त्ववोचत् ७
दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति
हृन्नाभिपायूदरकुक्षितोदगात्रावसादानिलसन्निरोधाः ८
विट्सङ्ग आध्मानमथाविपाको भविष्यतस्तस्य पुरःसराणि
शूलाविष्टः सक्तमूत्रोऽन्त्रकूजी स्रस्तापानः सन्नकट्यूरुजङ्घः ९
वर्चो मुञ्चत्यल्पमल्पं सफेनं रूक्षं श्यावं सानिलं मारुतेन
दुर्गन्ध्युष्णं वेगवन्मांसतोयप्रख्यं भिन्नं स्विन्नदेहोऽतितीक्ष्णम् १०
पित्तात् पीतं नीलमालोहितं वा तृष्णामूर्च्छादाहपाकज्वरार्तः
तन्द्रा निद्रा गौरवोत्क्लेशसादी वेगाशङ्की सृष्टविट्कोऽपि भूयः ११
शुक्लं सान्द्रं श्लेष्मणा श्लेष्मयुक्तं भक्तद्वेषी निःस्वनं हृष्टरोमा
तन्द्रा युक्तो मोहसादास्यशोषी वर्चः कुर्यान्नैकवर्णं तृषार्तः १२
सर्वोद्भूते सर्वलिङ्गोपपत्तिः कृच्छ्रश्चायं बालवृद्धेष्वसाध्यः
तैस्तैर्भावैः शोचतोऽल्पाशनस्य बाष्पावेगः पक्तिमाविध्यश्यिजिन्तोः १३
कोष्ठं गत्वा क्षोभयत्यस्य रक्तं तच्चाधस्तात् काकणन्तीप्रकाशम्
वर्चोमिश्रं निःपुरीषं सगन्धं निर्गन्धं वा सार्यते तेन कृच्छ्रात् १४
शोकोत्पन्नो दुश्चिकित्स्योऽतिमात्रं रोगो वैद्यैः कष्ट एष प्रदिष्टः
आमाजीर्णोपद्रुताः क्षोभयन्तः कोष्ठं दोषाः संप्रदुष्टाः सभक्तम् १५
नानावर्णं नैकशः सारयन्ति कृच्छ्राज्जन्तोः षष्ठमेनं वदन्ति १६
संसृष्टमेभिर्दोषैस्तु न्यस्तमप्स्ववसीदति
पुरीषं भृशदुर्गन्धि विच्छिन्नं चामसंज्ञकम् १७
एतान्येव तु लिङ्गानि विपरीतानि यस्य तु
लाघवं च मनुष्यस्य तस्य पक्वं विनिर्दिशेत् १८
सर्पिर्मेदोवेसवाराम्बुतैलमज्जाक्षीरक्षौद्र रूपं स्रवेद्यत्
मञ्जिष्ठाभं मस्तुलुङ्गोपमं वा विस्रं शीतं प्रेतगन्ध्यञ्जनाभम् १९
राजीमद्वा चन्द्र कैः सन्ततं वा पूयप्रख्यं कर्दमाभं तथोष्णम्
हन्यादेतद्यत् प्रतीपं भवेच्च क्षीणं हन्युश्चोपसर्गाः प्रभूताः २०
असंवृतगुदं क्षीणं दुराध्मातमुपद्रुतम्
गुदे पक्वे गतोष्माणमतीसारकिणं त्यजेत् २१
शरीरिणामतीसारः संभूतो येन केनचित्
दोषाणामेव लिङ्गानि कदाचिन्नातिवर्तते २२
स्नेहाजीर्णनिमित्तस्तु बहुशूलप्रवाहिकः
विसूचिकानिमित्तस्तु चान्योऽजीर्णनिमित्तजः
विषार्शःकृमिसंमूतो यथास्वं दोषलक्षणः २३
आमपक्वक्रमं हित्वा नातिसारे क्रिया यतः
अतः सर्वेऽतिसारास्तु ज्ञेयाः पक्वामलक्षणैः २४
तत्रादौ लङ्घनं कार्यमतिसारेषु देहिनाम्
ततः पाचनसंयुक्तो यवाग्वादिक्रमो हितः २५
अथवा वामयित्वाऽमे शूलाध्माननिपीडितम्
पिप्पलीसैन्धवाम्भोभिर्लङ्घनाद्यैरुपाचरेत् २६
कार्यं च वमनस्यान्ते प्रद्र वं लघुभोजनम्
खडयूषयवागूषु पिप्पल्याद्यं च योजयेत् २७
अनेन विधिना चामं यस्य वै नोपशाम्यति
हरिद्रा दिं वचादिं वा पिबेत् प्रातः स मानवः २८
आमातीसारिणां कार्यं नादौ संग्रहणं नृणाम्
तेषां दोषा विबद्धाः प्राग्जनयन्त्यामयानिमान् २९
प्लीहपाण्ड्वामयानाहमेहकुष्ठोदरज्वरान्
शोफगुल्मग्रहण्यर्शःशूलालसकहृद्द्ग्रहान् ३०
सशूलं बहुशः कृच्छ्राद्विबद्धं योऽतिसार्यते
दोषान् सन्निचितान् तस्य पथ्याभिः संप्रवर्तयेत् ३१
योऽतिद्र वं प्रभूतं च पुरीषमतिसार्यते
तस्यादौ वमनं कुर्यात् पश्चाल्लङ्घनपाचनम् ३२
स्तोकं स्तोकं विबद्धं वा सशूलं योऽतिसार्यते
अभयापिप्पलीकल्कैः सुखोष्णैस्तं विरेचयेत् ३३
आमे च लङ्घनं शस्तमादौ पाचनमेव वा
योगाश्चात्र प्रवक्ष्यन्ते त्वामातीसारनाशनाः ३४
कलिङ्गातिविषाहिङ्गुसौवर्चलवचाभयाः
देवदारुवचामुस्तानागरातिविषाभयाः ३५
अभया धान्यकं मुस्तं पिप्पली नागरं वचा
नागरं धान्यकं मुस्तं वालकं बिल्वमेव च ३६
मुस्तं पर्पटकं शुण्ठी वचा प्रतिविषाऽभया
अभयाऽतिविषा हिङ्गु वचा सौवर्चलं तथा ३७
चित्रकः पिप्पलीमूलं वचा कटुकरोहिणी
पाठा वत्सकबीजानि हरीतक्यो महौषधम् ३८
मूर्वा निर्दहनी पाठा त्र्! यूषणं गजपिप्पली
सिद्धार्थका भद्र दारु शताह्वा कटुरोहिणी ३९
एला सावरकं कुष्ठं हरिद्रे कौटजा यवाः
मेषशृङ्गी त्वगेले च कृमिघ्नं वृक्षकाणि च ४०
वृक्षादनी वीरतरुर्बृहत्यौ द्वे सहे तथा
अरलुत्वक् तैन्दुकी च दाडिमी कौटजी शमी ४१
पाठा तेजोवती मुस्तं पिप्पली कौटजं फलम्
पटोलंलिई!दिई!प्यको बिल्वं हरिद्रे देवदारु च ४२
विडङ्गमभया पाठा शृङ्गवेरं घनं वचा
वचा वत्सकबीजानि सैन्धवं कटुरोहिणी ४३
हिङ्गुर्वत्सकबीजानि वचा बिल्वशलाटु च
नागरातिविषे मुस्तं पिप्पल्यो वात्सकं फलम् ४४
महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः
प्रयोज्या विंशतिर्योगाः श्लोकार्धविहितास्त्विमे ४५
धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा
निष्क्वाथान् वा पिबेदेषां सुखोष्णान् साधु साधितान् ४६
पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि
क्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च ४७
निखिलेनोपदिष्टोऽय विधिरामोपशान्तये
हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् ४८
पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः
पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् ४९
मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना
शृङ्गवेरं गुडूचीं च पिबेदुष्णेन वारिणा ५०
लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी
चित्रकं शिंशपा पाठा शार्ङ्गेष्टा लवणानि च ५१
हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः
हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ ५२
वचा गुडूचीकाण्डानि योगोऽय परमो मतः
एते सुखाम्बुना योगा देयाः पञ्च सतां मताः ५३
निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः
स्तोकं स्तोकं रुजामच्च सशूलं योऽतिसार्यते ५४
सक्षारलवणैर्युक्तं मन्दाग्निः स पिबेद्घृतम्
क्षीरनागरचाङ्गेरीकोलदध्यम्लसाधितम् ५५
सर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये
दध्ना तैलघृतं पक्वं सव्योषाजातिचित्रकैः ५६
सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः
निखिलो विधिरुक्तोऽय वातश्लेष्मोपशान्तये ५७
तीक्ष्णोष्णवर्ज्यमेनं तु विदध्यात्पित्तजे भिषक्
यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते ५८
बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च
शतावर्यां च संसिद्धाः सुशीता मधुसंयुताः ५९
मुद्गादिषु च यूषाः स्युर्द्र व्यैरेतैः सुसंस्कृताः
मृदुभिर्दीपनैस्तिक्तैर्द्र व्यैः स्यादामपाचनम् ६०
हरिद्रा तिविषापाठावत्सबीजरसाञ्जनम्
रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च ६१
पाठा गुडूची भूनिम्बस्तथैव कटुरोहिणी
एतैः श्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः ६२
मुस्तं कुटजबीजानि भूनिम्बं सरसाञ्जनम्
दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् ६३
चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम्
मृणालं चन्दनं रोध्रं नागरं नीलमुत्पलम् ६४
पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम्
फलत्वचं वत्सकस्य शृङ्गवेरं घनं वचा ६५
षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः
बिल्वशक्रयवाम्भोदबालकातिविषाकृतः
कषायो हन्त्यतीसारं सामं पित्तसमुद्भवम् ६६
मधुकोत्पलबिल्वाब्दह्रीबेरोशीरनागरैः
कृतः क्वाथो मधुयुतः पित्तातीसारनाशनः ६७
यदा पक्वोऽप्यतीसारः सरत्येव मुहुर्मुहुः
ग्रहण्या मार्दवाज्जन्तोस्तत्र संस्तम्भनं हितम् ६८
समङ्गा धातकीपुष्पं मञ्जिष्ठा लोध्रमुस्तकम्
शाल्मलीवेष्टको रोध्रं वृक्षदाडिमयोस्त्वचौ ६९
आम्रास्थिमध्यं लोध्रं च बिल्वमध्यं प्रियङ्गवः
मधुकं शृङ्गवेरं च दीर्घवृन्तत्वगेव च ७०
चत्वार एते योगाः स्युः पक्वातीसारनाशनाः
उक्ता य उपयोज्यास्ते सक्षौद्रा स्तण्डुलाम्बुना ७१
मौस्तं कषायमेकं वा पेयं मधुसमायुतम्
लोध्राम्बष्ठाप्रियङ्ग्वादीन् गणानेवं प्रयोजयेत् ७२
पद्मां समङ्गां मधुकं बिल्वजम्बूशलाटु च
पिबेत्तण्डुलतोयेन सक्षौद्र मगदङ्करम् ७३
कच्छुरामूलकल्कं वाऽप्युदुम्बरफलोपमम्
पयस्या चन्दनं पद्मा सितामुस्ताब्जकेशरम् ७४
पक्वातिसारं योगोऽय जयेत्पीतः सशोणितम्
निरामरूपं शूलार्तं लङ्घनाद्यैश्च कर्षितम् ७५
नरं रूक्षमवेक्ष्याग्निं सक्षारं पाययेद्घृतम्
बलाबृहत्यंशुमतीकच्छुरामूलसाधितम् ७६
मधुक्षितं समधुकं पिबेच्छूलैरभिद्रुतः
दार्वीबिल्वकणाद्रा क्षाकटुकेन्द्र यवैर्घृतम् ७७
साधितं हन्त्यतीसारं वातपित्तकफात्मकम्
दध्ना चाम्लेन संपक्वं सव्योषाजाजिचित्रकम् ७८
सचव्यपिप्पलीमूलं दाडिमैर्वा रुगर्दितः
पयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः ७९
सिताजमोदकट्वङ्गमधुकैरवचूर्णितम्
अवेदनं सुसंपक्वं दीप्ताग्नेः सुचिरोत्थितम् ८०
नानावर्णमतीसारं पुटपाकैरुपाचरेत्
त्वक्पिण्डं दीर्घवृन्तस्य पद्मकेसरसंयुतम् ८१
काश्मरीपद्मपत्रैश्चावेष्ट्य सूत्रेण संदृढम्
मृदाऽवलिप्तं सुकृतमङ्गारेष्ववकूलयेत् ८२
स्विन्नमुद्धृत्य निष्पीड्य रसमादाय तं ततः
शीतं मधुयुतं कृत्वा पाययेतोदरामये ८३
जीवन्तीमेषशृङ्ग्यादिष्वेवं द्र व्येषु साधयेत्
तित्तिरिं लुञ्चितं सम्यक् निष्कृष्टान्त्रं तु पूरयेत् ८४
न्यग्रोधादित्वचां कल्कैः पूर्ववच्चावकूलयेत्
रसमादाय तस्याथ सुस्विन्नस्य समाक्षिकम् ८५
शर्करोपहितं शीतं पाययेतोदरामये
लोध्रचन्दनयष्ट्याह्वदार्वीपाठासितोत्पलान् ८६
तण्डुलोदकसंपिष्टान् दीर्घवृन्तत्वगन्वितान्
पूर्ववत् कूलितात्तस्माद्र समादाय शीतलम् ८७
मध्वाक्तं पाययेच्चैतत् कफपित्तोदरामये
एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् ८८
पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान्
बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् ८९
कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा
अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् ९०
पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः
सनागरैः पिबेत् पेयां साधितामुदरामयी ९१
अरलुत्वक् प्रियङ्गुं च मधुकं दाडिमाङ्कुरान्
आवाप्य पिष्ट्वा दधनि यवागूं साधयेद्द्र वाम् ९२
एषा सर्वानतीसारान् हन्ति पक्वानसंशयम्
रसाञ्जनं सातिविषं त्वग्बीजं कौटजं तथा ९३
धातकी नागरं चैव पाययेत्तण्डुलाम्बुना
सशूलं रक्तजं घ्नन्ति एते मधुसमायुताः ९४
मधुकं बिल्वपेशी च शर्करामधुसंयुता
अतीसारं निहन्युश्च शालिषष्टिकयोः कणाः ९५
तद्वल्लीढं मधुयुतं बदरीमूलमेव तु
बदर्यर्जुनजम्ब्वाम्रशल्लकीवेतसत्वचः ९६
शर्कराक्षौद्र संयुक्ताः पीता घ्नन्त्युदरामयम्
एतैरेव यवागूंश्च षडान् यूषांश्च कारयेत् ९७
पानीयानि च तृष्णासु द्र व्येष्वेतेषु बुद्धिमान्
कृतं शाल्मलिवृन्तेषु कषायं हिमसंज्ञितम् ९८
निशापर्युषितं पेयं सक्षौद्रं मधुकान्वितम्
विबद्धवातविट् शूलपरीतः सप्रवाहिकः ९९
सरक्तपित्तश्च पयः पिबेत्तृष्णासमन्वितः
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् १००
चिरोत्थितेषु तत् पेयमपां भागैस्त्रिभिः शृतम्
दोषशेषं हरेत्तद्धि तस्मात्पथ्यतमं स्मृतम् १०१
हितः स्नेहविरेको वा बस्तयः पिच्छिलाश्च ये
पिच्छिलस्वरसे सिद्धं हितं च घृतमुच्यते १०२
शकृता यस्तु संसृष्टमतिसार्येत शोणितम्
प्राक् पश्चाद्वा पुरीषस्य सरुक् सपरिकर्तिकः १०३
क्षीरिशुङ्गाशृतं सर्पिः पिबेत् सक्षौद्र शर्करम्
दार्वीत्वक्पिप्पलीशुण्ठीलाक्षाशक्रयवैर्घृतम् १०४
संयुक्तं भद्र रोहिण्या पक्वं पेयादिमिश्रितम्
त्रिदोषमप्यतीसारं पीतं हन्ति सुदारुणम् १०५
गौरवे वमनं पथ्यं यस्य स्यात् प्रबलः कफः
ज्वरे दाहे सविड्बन्धे मारुताद्र क्तपित्तवत् १०६
संपक्वे बहुदोषे च विबन्धे मूत्रशोधनैः
कार्यमास्थापनं क्षिप्रं तथा चैवानुवासनम् १०७
प्रवाहणे गुदभ्रंशे मूत्राघाते कटिग्रहे
मधुराम्लैः शृतं तैलं सर्पिर्वाऽप्यनुवासनम् १०८
गुदपाकस्तु पित्तेन यस्य स्यादहिताशिनः
तस्य पित्तहराः सेकास्तत्सिद्धाश्चानुवासनाः १०९
दधिमण्डसुराबिल्वसिद्धं तैलं समारुते
भोजने च हितं क्षीरं कच्छुरामूलसाधितम् ११०
अल्पाल्पं बहुशो रक्तं सरुग्य उपवेश्यते
यदा वायुर्विबद्धश्च पिच्छाबस्तिस्तदा हितः १११
प्रायेण गददौर्बल्यं दीर्घकालातिसारिणाम्
भवेत्तस्माद्धितं तेषां गुदे तैलावचारणम् ११२
कपित्थशाल्मलीफञ्जीवटकार्पासदाडिमाः
यूथिका कच्छुरा शेलुःशणश्चुच्चूश्च दाधिकाः ११३
शालपर्णी पृश्निपर्णी बृहती कण्टकारिका
बलाश्वदंष्ट्राबिल्वानि पाठानागरधान्यकम् ११४
एष आहारसंयोगे हितः सर्वातिसारिणाम्
तिलकल्को हितश्चात्र मौद्गो मुद्गरसस्तथा ११५
पित्तातिसारी यो मर्त्यः पित्तलान्यतिषेवते
पित्तं प्रदुष्टं तस्याशु रक्तातीसारमावहेत् ११६
ज्वरं शूलं तृषां दाहं गुदपाकं च दारुणम्
यो रक्तं शकृतः पूर्वं पश्चाद्वा प्रतिसार्यते ११७
स पल्लवैर्वटादीनां ससर्पिः साधितं पयः
पिबेत् सशर्कराक्षौद्र मथवाऽप्यभिमथ्य तत् ११८
नवनीतमथो लिह्यात्तक्रं चानुपिबेत्ततः
प्रियालशाल्मलीप्लक्षशल्लकीतिनिशत्चचः ११९
क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः
मधुकं शर्करा लोध्रं पयस्यामथ सारिवाम् १२०
पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम्
मञ्जिष्ठां सारिवां लोध्रं पद्मकं कुमुदोत्पलम् १२१
पिबेत् पद्मां च दुग्धेन छागेनासृक्प्रशान्तये
शर्करोत्पललोध्राणि समङ्गा मधुकं तिलाः १२२
तिलाः कृष्णाः सयष्ट्याह्वाः समङ्गा चोत्पलानि च
तिला मोचरसो लोध्रं तथैव मधुकोत्पलम् १२३
कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च
आजेन पयसा पेयाः सरक्ते मधुसंयुताः १२४
द्र वे सरक्ते स्रवति बालबिल्वं सफाणितम्
सक्षौद्र तैलं प्रागेव लिह्यादाशु हितं हि तत् १२५
कोशकारं घृते भृष्टं लाजचूर्णं सिता मधु
सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् १२६
बिल्वमध्यं समधुकं शर्कराक्षौद्र संयुतम्
तण्डुलाम्बुयुतो योगः पित्तरक्तोत्थितं जयेत् १२७
योगान् सांग्राहिकांश्चान्यान् पिबेत्सक्षौद्र शर्करान्
न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् १२८
गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः
रुजायां चाप्रशाम्यन्त्यां पिच्छाबस्तिर्हितो भवेत् १२९
सक्तविड् दोषवहुलं दीप्ताग्निर्योऽतिसार्यते
विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत् १३०
अथवैरण्डसिद्धेन पयसा केवलेन वा
यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः १३१
दीप्ताग्निर्निष्पुरीषो यः सार्यते फेनिलं शकृत्
स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् १३२
स्विन्नानि गुडतैलाभ्यां भक्षयेद्बदराणि च
स्विन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः १३३
दध्नोपयुज्य कुल्माषान् श्वेतामनुपिबेत् सुराम्
शशमांसं सरुधिरं समङ्गां सघृतं दधि १३४
खादेद्विपाच्य सेवेत मृद्वन्नं सकृतः क्षये
संस्कृतो यमके माषयवकोलरसः शुभः १३५
भोजनार्थं प्रदातव्यो दधिदाडिमसाधितः
विडं बिल्वशलाटूनि नागरं चाम्लपेषितम् १३६
दध्नः सरश्च यमके भृष्टो वर्चःक्षये हितः
सशूलं क्षीणवर्चा यो दीप्ताग्निरतिसार्यते
स पिबेद्दीपनैर्युक्तं सर्पिः संग्राहकैः सह १३७
वायुः प्रवृद्धो निचितं बलासं नुदत्यधस्तादहिताशनस्य
प्रवाहमाणस्य मुहुर्मलाक्तं प्रवाहिकां तां प्रवदन्ति तज्ज्ञाः १३८
प्रवाहिका वातकृता सशूला पित्तात् सदाहा सकफा कफाच्च
सशोणिता शोणितसंभवा तु ताः स्नेहरूक्षप्रभवा मतास्तु १३९
तासामतीसारवदादिशेच्च लिङ्गं क्रमं चामविपक्वतां च
न शान्तिमायाति विलङ्घनैर्या योगैरुदीर्णा यदि पाचनैर्वा १४०
तां क्षीरमेवाशु शृतं निहन्ति तैलं तिलाः पिच्छिलबस्तयश्च
आद्रै रः! कुशैः संपरिवेष्टितानि वृन्तान्यथाद्रा र्!णि हि शाल्मलीनाम् १४१
पक्वानि सम्यक् पुटपाकयोगेनापोथ्य तेभ्यो रसमाददीत
क्षीरं शृतं तैलहविर्विमिश्रं कल्केन यष्टीमधुकस्य वाऽपि १४२
बस्तिं विदध्याद्भिषगप्रमत्तः प्रवाहिकामूत्रपुरीषसङ्गे
द्विपञ्चमूलीक्वथितेन शूले प्रवाहमाणस्य समाक्षिकेण १४३
क्षीरेण चास्थापनमग्र्यमुक्तं तैलेन युञ्ज्यादनुवासनं च
वातघ्नवर्गे लवणेषु चैव तैलं च सिद्धं हितमन्नपाने १४४
लोध्रं विडं बिल्वशलाटु चैव लिह्याच्च तैलेन कटुत्रिकाढ्यम्
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चासिआः!रिकपीडितस्तु १४५
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन
शूलार्दितो व्योषविदारिगन्धासिद्धेन दुग्धेन हिताय भोज्यः १४६
वातघ्नसांग्राहिकदीपनीयैः कृतान् षडांश्चाप्युपभोजयेच्च
खादेच्च मत्स्यान् रसमाप्नुयाच्च वातघ्नसिद्धं सघृतं सतैलम् १४७
एणाव्यजानां तु वटप्रवालैः सिद्धानि सार्धं पिशितानि खादेत्
मेध्यद्यिस्यि सिद्धं त्वथ वाऽपि रक्तं बस्तस्य दध्ना घृततैलयुक्तम् १४८
खादेत् प्रदेहैः शिखिलावजैर्वा भुञ्जीत यूषैर्दधिभिश्च मुख्यैः
माषान् सुसिद्धान् घृतमण्डयुक्तान् खादेच्च दध्ना मरिचोपदंशान् १४९
महारुजे मूत्रकृच्छ्रे भिषग् बस्तिं प्रदापयेत्
पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् १५०
स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम्
मधुरौषधसिद्धं च हितं तस्यानुवासनम् १५१
रात्रावहनि वा नित्यं रुजार्तो यो भवेन्नरः
यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा १५२
प्रशान्ते मारुते चापि शान्तिं याति प्रवाहिका
तस्मात् प्रवाहिकारोगे मारुतं शमयेद्भिषक् १५३
पाठाजमोदाकुटजोत्पलं च शुण्ठी समा मागधिकाश्च पिष्टाः
शुखाम्बुपीताः शमयन्ति रोगं मेध्याण्डसिद्धं सघृतं पयो वा १५४
शुण्ठीं घृतं सक्षवकं सतैलं विपाच्य लीढ्वाऽमयमाशु हन्यात्
गजाशनाकुम्भिकदाडिमानां रसैः कृता तैलघृते सदध्नि १५५
बिल्वान्विता पथ्यतमा यवागूर्धारोष्णदुग्धस्य तथा च पानम्
लघूनि पथ्यान्यथ दीपनानि स्निग्धानि भोज्यान्युदरामयेषु १५६
हिताय नित्यं वितरेद्विभज्य योगांश्च तांस्तान् भिषगप्रमत्तः १५७
तृष्णापनयनी लघ्वी दीपनी बस्तिशोधनी
ज्वरे चैवातिसारे च यवागूः सर्वदा हिता १५८
रूक्षाज्जाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे
भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी १५९
विषार्शःकृमिसंभूते हिता चोभयशर्मदा
छर्दिमूर्च्छातृडाद्यांश्च साधयेदविरोधतः १६०
समवाये तु दोषाणां पूर्वं पित्तमुपाचरेत्
ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम् १६१
यस्योच्चारं विना मूत्रं सम्यग्वायुश्च गच्छति
दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः १६२
कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे
कर्मदोषोद्भवाश्चान्ये कर्मजास्तेष्वहेतुकाः १६३
नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये
शाम्यन्ति दोषसंभूता दोषसंक्षयहेतुभिः १६४
तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च
मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते १६५
कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते
दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः १६६
अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः
भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत् १६७
तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत्
यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा १६८
षष्ठी पित्तधरा नाम या कला परिकीर्तिता
पक्वामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता १६९
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीं श्रितः
तस्मात् संदूषिते वह्नौ ग्रहणी संप्रदुष्यति १७०
एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः
सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति १७१
पक्वं वा सरुजं पूति मुहुर्बद्धं मुहुर्द्र वम्
ग्रहणीरोगमाहुस्तमायुर्वेदविदो जनाः १७२
तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतृट्क्लमाः
बलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् १७३
अथ जाते भवेज्जन्तुः शूनपादकरः कृशः
पर्वरुग्लौल्यतृट्छर्दिज्वरारोचकदाहवान् १७४
उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम्
प्रसेकमुखवैरस्यतमकारुचिपीडितः १७५
वाताच्छूलाधिकैः पायुहृत्पार्श्वोदरमस्तकैः
पित्तात् सदाहैर्गुरुभिः कफात्त्रिभ्यस्त्रिलक्षणैः १७६
दोषवर्णैर्नखैस्तद्वद्विण्मूत्रनयनाननैः
हृत्पाण्डूदरगुल्मार्शःप्लीहाशङ्खी च मानवः १७७
यथादोषोच्छ्रयं तस्य विशुद्धस्य यथाक्रमम्
पेयादिं वितरेत् सम्यग्दीपनीयोपसंभृतम् १७८
ततः पाचनसंग्राहिदीपनीयगणत्रयम्
पिबेत् प्रातः सुरारिष्टस्नेहमूत्रसुखाम्बुभिः १७९
तक्रेण वाऽथ तक्रं वा केवलं हितमुच्यते
कृमिगुल्मोदरार्शोघ्नीः क्रियाश्चात्रावचारयेत् १८०
चूर्णं हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्
कल्केन मगधादेश्च चाङ्गेरीस्वरसेन च १८१
चतुर्गुणेन दध्ना च घृतं सिद्धं हितं भवेत्
सर्वथा दीपनं सर्वं ग्रहणीरोगिणां हितम्
ज्वरादीनविरोधाच्च साधयेत् स्वैश्चिकित्सितैः १८२
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम द्वितीयऽध्यायः आदितः चत्वारिंशोऽध्यायः ४०