पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३०

विकिस्रोतः तः
← अध्यायः ०२९ पद्मपुराणम्
अध्यायः ०३०
वेदव्यासः
अध्यायः ०३१ →

नारद उवाच-
ब्रह्मन्संवत्सराख्यस्य दीपस्य विधिमुत्तमम् ।
सर्वव्रतप्रधानस्य माहात्म्यं प्रवदस्व मे १।
येन व्रतानि सर्वाणि कृतान्येव न संशयः ।
सर्वकामसमृद्धिश्च सर्वपापक्षयो भवेत् २।
महादेव उवाच -
वदामि तव देवर्षे रहस्यं पापनाशनम् ।
यच्छ्रुत्वा ब्रह्महा गोघ्नो मित्रघ्नो गुरुतल्पगः ३।
विश्वासघाती क्रूरात्मा मुक्तिमाप्नोति शाश्वतीम् ।
शतं कुलानामुद्धृत्य विष्णोर्लोकं स गच्छति ४।
तदहं कथयिष्यामि दीपव्रतमनुत्तमम् ।
संवत्सरप्रमाणस्य विधिं माहात्म्यमेव च ५।
हेमंते प्रथमे मासि प्राप्य ह्येकादशीं शुभाम् ।
ब्राह्मे मुहूर्त्ते चोत्थाय कामक्रोधविवर्जितः ६।
नदीसंगमतीर्थेषु तडागेषु सरित्सु च ।
स्नानं समाचरेत्तत्र गृहे वा नियतात्मवान् ७।
स्नातोऽहं सर्वतीर्थे तत्स्नानं देहि मे सदा ८।
स्नानमंत्रः ।
देवान्पितॄंश्च संतर्प्य कृतजप्यो जितेंद्रियः ।
ततः संपूजयेद्देवं लक्ष्मीनारायणं प्रभुम् ।
पंचामृतेन संस्नाप्य ततो गंधोदकेन च ९।
स्नातोऽसि लक्ष्म्या सहितो देवदेव जगत्पते ।
मां समुद्धर देवेश घोरात्संसारबंधनात् १०।
ततः संपूजयेद्देवं लक्ष्म्या सह जनार्दनम् ।
मंत्रैस्तु वैदिकैर्भक्त्या तथा पौराणिकैरपि ११।
अतो देवेति गंधादि पौरुषेणापि वा पुनः ।
नमो मत्स्याय देवाय कूर्मदेवाय वै नमः १२।
नमो वाराहदेवाय नरसिंहाय वै नमः ।
नमोऽस्तु बुद्धदेवाय कल्किने च नमोनमः १३।
नमोऽस्तु रामदेवाय विष्णुदेवाय ते नमः ।
नमः सर्वात्मने तुभ्यं शि रइत्यभिपूजयेत् ।
केशवादीनि नामानि तैर्वा संपूजयेद्धरिम् १४।
वनस्पतिरसो दिव्यः सुरभिर्गंधवाञ्छुचिः ।
धूपोऽयं देवदेवेश नमस्ते प्रतिगृह्यताम् १५ ।धूपमंत्रः ।
दीपस्तमो नाशयति दीपः कांतिं प्रयच्छति ।
तस्माद्दीपप्रदानेन प्रीयतां मे जनार्दनः १६। दीपमंत्रः ।
नैवेद्यमिदमन्नाद्यं देवदेव जगत्पते ।
लक्ष्म्या सह गृहाण त्वं परमामृतमुत्तमम् १७। नैवेद्यमंत्रः ।
अर्घ्यं दद्यात्ततो भक्त्या एवं ध्यात्वा जनार्दनम् ।
फलेन चैव हस्तेन शंखेनादाय चोदकम् १८।
जन्मांतरसहस्रेण यन्मया पातकं कृतम् ।
तत्सर्वं नाशमायातु प्रसादात्तव केशव १९। इति अर्घमंत्रः ।
ततः कुंभं नवं शुभ्रं घृतपूर्णं समानयेत् ।
लक्ष्मीनारायणस्याग्रे तैलपूर्णमथापि वा २०।
तस्योपरि न्यसेत्पात्रं ताम्रं मृन्मयमेव च ।
नवतंतुसमां वर्तिं तस्मिन्पात्रे तु निर्वपेत् २१।
ततः प्रबोधयेद्दीपं स्थाप्य कुंभं सुनिश्चलम् ।
पुष्पगंधादिभिः पूज्य ततः संकल्पयेच्छुचिः २२।
मंत्रेणानेन देवर्षे असमीरेषु धामसु ।
कामो भूतस्य भव्यस्य सम्राडेको विराजते २३।
दीपः संवत्सरं यावत्मयायं परिकल्पितः ।
अग्निहोत्रमविच्छिन्नं प्रीयतां मम केशव २४।
ततो जितेंद्रियो भूत्वा श्रुतिज्ञानपरायणः ।
नालपेत्पतितान्पापांस्तथा पाखण्डिनो नरान् २५।
रात्रौ जागरणं गीतं नृत्यवाद्यादिकैस्तथा ।
पुण्यपाठैश्च विविधैर्धर्माख्यानैरुपोषणैः २६।
ततः प्रभातसमये कृतपूर्वाह्णिक क्रियः ।
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्या प्रपूजयेत् २७।
स्वयं च पारणं कृत्वा प्रणिपत्य विसर्जयेत् ।
एवं संवत्सरं यावदहोरात्रं दृढव्रतः २८।
दीपं पलसुवर्णेन तदर्द्धार्द्धेन वा पुनः ।
वर्तिस्तु राजती प्रोक्ता द्विपलार्द्धार्द्धिकापि वा २९।
घृतपूर्णं तथा कुंभं ताम्रपात्रसमन्वितम् ।
लक्ष्मीनारायणो देवो यथाशक्त्या हिरण्मयः ३०।
कार्यो भक्तिमता पुंसा मुक्तिद्वारमभीप्सता ।
ततो निमंत्रयेद्विद्वान्ब्रह्मणान्साधुसत्तमान् ३१।
द्वादशोत्तमपक्षे तु विप्रान्षण्मध्यमे तथा ।
अन्यथा कारयेत्त्रीन्वा एकं कर्मकरं द्विजम् ३२।
सपत्नीकं द्विजं शांतं क्रियावंतं विशेषतः ।
इतिहासपुराणज्ञं धर्मज्ञं मृदुमेव च ३३।
पितृभक्तं गुरुपरं देवब्राह्मणपूजकम् ।
पादार्घदानविधिना वस्त्रालंकारभूषणैः ३४।
संपूज्य पत्न्या सहितमेकं भक्त्या च पूर्ववत् ।
लक्ष्मीनारायणं देवं दीपवर्तियुतं तथा ३५।
ताम्रपात्रोपरिस्थाप्य घृतकुंभेन संयुतम् ।
ब्राह्मणाय ततो दद्याद्ध्यात्वा नारायणं परम् ।
मंत्रेणानेन देवर्षे तमहं कथयामि ते ३६।
अविद्या तमसा व्याप्ते संसारे पापनाशनः ।
ज्ञानप्रदो मोक्षदश्च तस्माद्दत्तो मयानघ ३७।
इति दीपमंत्रः ।
दक्षिणां च यथाशक्त्या दत्त्वा विप्राय भक्तितः ।
भोजयेद्ब्राह्मणान्पश्चाद्घृतपायसमोदकैः ३८।
वस्त्रैराच्छादयेत्पश्चात्सपत्नीकं तथा द्विजम् ।
शय्यां सोपस्करां दद्याद्धेनुं चैव सवत्सकाम् ३९।
तेभ्यस्तु दक्षिणां दद्याद्यथावित्तानुसारतः ।
सुहृत्स्वजनबंधूश्च भोजयेत्पूजयेत्तथा ४०।
एवं महोत्सवं कुर्याद्दीपव्रत समापने ।
ततो विसर्जयेत्पश्चात्प्रणिपत्य क्षमापयेत् ४१।
एवं कृते तु यत्पुण्यं तथा सांक्रांतिकैश्च यत् ।
संवत्सराख्य दीपस्य तत्फलं प्राप्यते नरैः ४२।
मासव्रतैश्च यत्पुण्यं तत्पुण्यं प्राप्यते नरैः ।
संवत्सरस्य दीपस्य व्रतेन चरितेन च ४३।
दानव्रतैर्यथासंख्यैर्यश्च योगव्रतैस्तथा ।
तत्फलं समवाप्नोति दीपे सांवत्सरे कृते ४४।
गोभूहिरण्यदानानि गृहादीनां विशेषतः ।
यत्फलं लभते विद्वान्तत्फलं दीपदो भवेत् ४५।
दीपदः कांतिमाप्नोति दीपदो धनमक्षयम् ।
दीपदो ज्ञानमाप्नोति दीपदः परमं सुखम् ४६।
दीपदानाच्च सौभाग्यं विद्यामत्यंतनिर्मलाम् ।
आरोग्यं परमामृद्धिं लभते नात्र संशयः ४७।
दीपदः सुभगां भार्यां सर्वलक्षणसंयुताम् ।
पुत्रान्पौत्रान्प्रपौत्रांश्च संततिं चाक्षया लभेत् ४८।
ब्राह्मणः परमं ज्ञानं क्षत्रियो राज्यमुत्तमम् ।
वैश्यो धनपशून्सर्वाञ्छूद्रः सुखमवाप्नुयात् ४९।
कुमारी चापि भर्तारं सर्वलक्षणसंयुतम् ।
प्राप्नोति परमायुश्च पुत्रान्पौत्रांश्च पुष्कलान् 6.30.५०।
वैधव्यं नैव युवती कदाचिदपि पश्यति ।
न वियोगमवाप्नोति दीपदानप्रभावतः ५१।
नाधयो व्याधयश्चैव जायंते दीपदानतः ।
भयात्प्रमुच्यते भीतो बद्धो मुच्येत बंधनात् ५२।
ब्रह्महत्यादिभिः पापैर्दीपव्रतपरायणः ।
मुच्यते नात्र संदेहो ब्रह्मणो वचनं यथा ५४।
चांद्रायणानि कृच्छ्राणि चरितानि न संशयः ।
येन सांवत्सरो दीपो बोधितः शाश्वतो हरेः ५५।
ते धन्यास्ते महात्मानस्तैः प्राप्तं जन्मनः फलम् ।
यैः संपूज्य हरिं भक्त्या दीपःसांवत्सरः कृतः ५६।
येऽपि संवर्त्तयंतीह दीपवर्तिविलोकनाः ।
ते यांति परमं स्थानं यत्सुरैरपि दुर्लभम् ५७।
येन तैलं च वर्तिं च यथाशक्त्या प्रदीपके ।
प्रक्षेपयंति सततं ते यांति परमां गतिम् ५८।
गच्छंतं दीपकं शांतिं न शक्नोति प्रबोधितुम् ।
कथयत्यन्यलोकानां तेऽपि तत्फलभागिनः ५९।
स्तोकं स्तोकं च भिक्षित्वा तैलं दीपार्थमेव च ।
करोति दीपकं विष्णोः पुण्यं तेनापि लभ्यते ६०।
दीपं प्रज्वाल्यमानं तु यः पश्यत्यधमो नरः ।
कृतांजलिपुटो विष्णोर्विष्णुलोकमवाप्नुयात् ६१।
दीपप्रज्वालने बुद्धिं यो दद्यात्कुरुते स्वयम् ।
सर्वपापविनिर्मुक्तो विष्णुलोकमवाप्नुयात् ६२।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण मुच्यते सर्वकिल्बिषैः ६३।
सरस्वत्यास्तटे रम्ये सिद्धाश्रम इति श्रुतः ।
तत्रोवास द्विजः पूर्वं कपिलो नाम वेदवित् ६४।
व्रतोपवासनिरतो दरिद्र श्रोःत्रियस्तथा ।
भिक्षावृत्त्या च कुरुते कुटुंब परिपालनम् ६५।
व्रतोपवासनियमैर्विष्णुमाराधयत्यसौ ।
विष्णुं संपूज्य विधिवद्दीपं बोधयते सदा ६६।
समादाय च तत्तैलं स्वगृहे पूज्य केशवम् ।
दीपं भक्त्या च परया बोधयेद्धरितुष्टये ६७।
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ।
मार्जारस्तीक्ष्णंदंष्ट्रस्तु मूषकान्भक्षयेत्सदा ६८।
तत्रागच्छति भक्ष्यार्थं मूषकानामहर्निशम् ।
कृत्वा ध्यानं स भक्ष्यार्थं नित्यं नारायणाग्रतः ६९।
भक्षिता बहवस्तेन मूषका द्विजवेश्मनि ।
ये ये तैलार्थमायांति वर्त्यपाहरणाय च ७०।
तांस्तांस्तु भक्षयत्येव मूषकान्ध्यानतत्परः ।
एवं प्रवर्तमानस्य कदाचित्कालपर्ययात् ७१।
एकादश्यां स कपिलो ब्राह्मणः स्वगृहे शुचिः ।
सोपवासः सपत्नीकः पूजयामास चाच्युतम् ७२।
ततो जागरणं चक्रे स्तुतिनृत्यपरायणः ।
अर्द्धरात्रे तु संप्राप्ते निद्रया मोहितो द्विजः ७३।
मार्जारश्चागतस्तत्र तीक्ष्णदंष्ट्रो लघुक्रमः ।
लक्षयामास नैवेद्यं गृहकोणे स्थितः सदा ७४।
अद्राक्षीन्मूषिकां क्षुद्रा तैलपानार्थमागताम् ।
मंदतेजसि दीपे तु वर्त्यपाहरणोचिताम् ७५।
समुत्पत्य पदाक्रम्य तदा सा बिलमाविशत् ।
तस्याः पादेन वै वर्त्या दीपः संबोधितो भृशम् ७६।
तैलपात्रं च नमितं सुप्रकाशोऽभवत्तदा ।
ब्राह्मणोऽपि जजागार त्यक्त्वा निद्रां विमोहिनीम् ७७।
मार्जारोऽपि च तां रात्रीमजाग्रच्चाखुभक्षकः ।
ततः प्रभाते विमले कृत्वा नित्यक्रियां द्विजः ७८।
ततश्च पारणं चक्रे विप्रो बंधुजनैः सह ।
एवं प्रवर्त्तमानस्य कपिलस्य महात्मनः ७९।
बभूवुः पुत्रपौत्राश्च धनधान्यमनुत्तमम् ।
आरोग्यं परमामृद्धिमवाप महतीं श्रियम् ८०।
दीपव्रतप्रभावेन कपिलो मोक्षमागतः ।
संभेद्य मंडलं पुण्यं सवितुः शशिनस्तथा ८१।
दीपज्योतिःस्वरूपेण परमात्मा नियुक्तवान् ।
मूषिकापि च कालेन ममार बिलमध्यतः ८२।
विमानवरमासाद्य विष्णुलोकं जगाम सा ।
मार्जारोऽपि च कालांते मृतः स्वर्गं जगाम सः ८२।
विमानवरमारुह्य देवगंधर्वसेवितम् ।
अप्सरोभिः परिवृतो विद्याधरगणैर्युतः ८३।
स्तूयमानो महातेजा जयशब्दादि मंगलैः ।
स्तूयमानः स वै नागैर्विष्णुलोकं जगाम सः ८४।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
भुक्त्वा च विपुलान्भोगान्ततो राजाभवद्भुवि ८५।
सुधर्मा नाम धर्मात्मा देवब्राह्मणपूजकः ।
रूपवान्सुभगश्चैव महाबलपराक्रमः ८६।
तस्य प्रियतमा भार्या सर्वलक्षणसंयुता ।
भर्तृभक्ता तथा शीला नाम्ना सा रूपसुंदरी ८७।
सर्वासां चैव नारीणां मध्ये सा सुभगाभवत् ।
पुत्राश्च बहवो जातास्तथा दुहितरो घनाः ८८।
एवं विहरतोस्तद्वद्दंपत्योः प्रीतिपूर्वकम् ।
आगतः कार्त्तिको मासो हरिनेत्रावबोधकृत् ८९।
तस्मिन्दीपाः प्रबोध्यंते नारायणपरायणैः ।
कृच्छ्रचांद्रायणादीनि व्रतानि नियमास्तथा ९०।
क्रियंते विष्णुभक्तैश्च संसारभयभीरुभिः ।
अथ प्रबोधिनीं प्राप्य राजा राज्ञीमथाब्रवीत् ९१।
भद्रे प्रबोधिनी पुण्या विष्णोर्नाभिसरोरुहे ।
करिष्याम्यद्य पूजां च सोपवासो जितेंद्रियः ९२।
स्नात्वा च पुष्करे तीर्थे पुंडरीकाक्षमच्युतम् ।
पूजयिष्यामि देवेशं लक्ष्म्या सह जनार्दनम् ९३।
इति सा वांछितं श्रुत्वा भर्तुः प्रियहिते रता ।
उवाच वचनं गुह्यं भर्त्तारं चारुहासिनी ९४।
रूपसुंदर्युवाच-
ममापि हृदये कामः समुत्पन्नो नराधिप ।
रूपसौंदर्यवांछा च हृदये मम वर्त्तते ९५।
पुष्करं प्रथमं तीर्थं गंतुमिच्छे त्वया सह ।
ततो राजा तया सार्द्धमागतः पुष्करं तदा ९६।
हस्त्यश्वरथवृंदैश्च समागत्य पुरोहितैः ।
ततः स्नात्वा तथा ध्यायन्तर्पयन्पितृदेवताः ९७।
पूजयामास देवेशं पुंडरीकाक्षमच्युतम् ।
दीपमालाकुले तत्र सर्वतः सुमनोहरे ९८।
ददर्श लिखितं तत्र मार्जारं देवतालये ।
तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा ९९।
मुखपंकजमालोक्य प्रियायाः प्रजहास च ।
रूपसुंदर्युवाच-
मम सन्मुखमालोक्य भर्तः किं स्मितकारणम् 6.30.१००।
कथयामास हृष्टात्मा प्राक्तनं कर्मणः फलम् ।
राजोवाच-
अहमासं पुरा देवि मार्जारो ब्राह्मणालये १०१।
भक्षिता मूषकास्तत्र मया शतसहस्रशः ।
ततो नारायणस्याग्रे दीपः संरक्षितो यतः १०२।
व्याजेनापि मया देविप्राप्तं तत्कर्मणः फलम् ।
विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाधुना १०३।
रूपसुंदर्युवाच-।
ममापि स्मरणं जातं प्राकृतस्य च जन्मनः ।
मूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि १०४।
कार्तिके च प्रबोधिन्यां मंदीभूते च दीपके ।
वर्त्यग्राहरणार्थाय निर्गताहं तदा बिलात् १०५।
दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा ।
निद्राभिभूतं विप्रं च वर्त्तिः कृष्टा मया तदा १०६।
उत्थितस्त्वं यदा तत्र मां गृहीतुं कृतक्षणः ।
दृष्ट्वा त्वं च प्रणष्टाहं प्रविष्टा बिलमध्यतः १०७।
विशंत्या मम पादेन दीपवर्त्तिर्विजृंभिता ।
तैलपात्रं च नमितं तेनाहं सुखभागिनी १०८।
तन्मया राजराजेंद्र दीपं चैव प्रकाशितम् ।
इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम् १०९।
त्वं च भर्त्ता तथा राज्यं पुत्राश्चैवंविधं सुखम् ।
दीपप्रबोधनाज्जातं ज्ञानमत्यंत दुर्ल्लभम् ११०।
तस्मात्सर्वप्रयत्नेन दीपव्रतमनुत्तमम् ।
आवां हि परया भक्त्या कुर्वश्चैव विशेषतः १११।
तदेतत्कर्मणः प्राप्तं फलं राज्यादिसंपदः ।
पूर्वजन्मस्मृतं चापि सर्वपापक्षयस्तथा ११२।
तस्मात्सर्वप्रयत्नेन विधिमंत्रादिपूर्वकम् ।
दीपव्रतं कृतं पुंभिः पुण्यं चंद्रार्कतारकम् ११३।
इति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा ।
प्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः ११४।
तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपव्रतं तु तौ ।
अवापतुः परां मुक्तिं देवदानवदुर्ल्लभाम् ११५।
एतद्दीपस्य माहात्म्यं ये शृण्वंति नरा भुवि ।
सर्वपापविनिर्मुक्ताः प्रयांति हरिमंदिरम् ११६।
ये च कुर्वंति पुरुषाः स्त्रियो वा भक्तितत्पराः ।
ते सर्वे पापनिर्मुक्ता यांति ब्रह्मसनातनम् ११७।
दीपव्रतमिदं विद्वन्कथितं ते विमुक्तिदम् ।
सर्वसौख्यप्रदं धन्यं महाव्रतमिदं तव ११७।
नेत्ररोगा विनश्यंति यथा पापप्रभावजाः ।
आधयो व्याधयः सर्वे नश्यंते हि कृतेक्षणात् ११८।
न दारिद्र्यं न शोकं च न मोहो न च विभ्रमः ।
गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव ११९।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे दीपव्रतमाहात्म्यंनाम त्रिंशोऽध्यायः ३०।