देवीभागवतपुराणम्/स्कन्धः ०४/अध्यायः ०६

विकिस्रोतः तः

अप्सरां नारायणसमीपे प्रार्थनाकरणम्

व्यास उवाच
प्रथमं तत्र सम्प्राप्तो वसन्तः पर्वतोत्तमे ।
पुष्पिताः पादपाः सर्वे द्विरेफालिविराजिताः ॥ १ ॥
आम्राश्च बकुला रम्यास्तिलकाः किंशुकाः शुभा ।
सालास्तालास्तमालाश्च मधूकाः पुष्पिता बभुः ॥ २ ॥
बभूवुः कोकिलालापा वृक्षाग्रेषु मनोहराः ।
वल्ल्योऽपि पुष्पिताः सर्वा आलिलिङ्गुर्नगोत्तमान् ॥ ३ ॥
प्राणिनः स्वासु भार्यासु प्रेमयुक्ताः स्मरातुराः ।
बभूवुश्चातिमत्ताश्च क्रीडासक्ताः परस्परम् ॥ ४ ॥
ववुर्मन्दाः सुगन्धाश्च सुस्पर्शा दक्षिणानिलाः ।
इन्द्रियाणि प्रमाथीनि मुनीनामपि चाभवन् ॥ ५ ॥
रतियुक्तस्ततः कामः पूरयन्पञ्चमार्गणान् ।
चकार त्वरितस्तत्र वासं बदरिकाश्रमे ॥ ६ ॥
रम्भा तिलोत्तमाद्याश्च गत्वा तत्र वराश्रमे ।
गानं चकुः सुगीतज्ञाः स्वरतानसमन्वितम् ॥ ७ ॥
तच्छ्रुत्वा मधुरोद्‌गीतं कोकिलानाञ्च कूजितम् ।
भ्रमरालिविरावञ्च प्रबुद्धौ तौ मुनीश्वरौ ॥ ८ ॥
ऋतुराजमकाले तु दृष्ट्वा तौ पुष्पितं वनम् ।
जातौ चिन्तापरौ तत्र नरनारायणावृषी ॥ ९ ॥
किमद्य शिशिरापायः संभृतः समयं विना ।
प्राणिनो विह्वलाः सर्वे लक्ष्यन्तेऽतिस्मरातुराः ॥ १० ॥
कालधर्मविपर्यासः कथमद्य दुरासदः ।
नरं नारायणः प्राह विस्मयोत्कुल्ललोचनः ॥ ११ ॥
नारायण उवाच
पश्य भ्रातरिमे वृक्षाः पुष्पिताः प्रतिभान्ति वै ।
कोकिलालापसङ्घुष्टा भ्रमरालिविराजिताः ॥ १२ ॥
शिशिरं भीममातङ्गं दारयन्स्वखरैर्नखैः ।
वसन्तकेसरी प्राप्तः पलाशकुसुमैर्मुने ॥ १३ ॥
रक्ताशोककरा तन्वी देवर्षे किंशुकाङ्‌घ्रिका ।
नीलाशोककचा श्यामा विकासिकमलानना ॥ १४ ॥
नीलेन्दीवरनेत्रा सा बिल्ववृक्षफलस्तनी ।
प्रोस्फुल्लकुन्दरदना मञ्जरीकर्णशोभिता ॥ १५ ॥
बन्धुजीवाधरा शुभ्रा सिन्धुवारनखोद्‌भवा ।
पुंस्कोकिलस्वरा पुण्या कदम्बवसना शुभा ॥ १६ ॥
बर्हिवृन्दकलापा च सारसस्वननूपुरा ।
वासन्ती बद्धरशना मत्तहंसगतिस्तथा ॥ १७ ॥
पुत्रजीवांशुकन्यस्तरोमराजिविराजिता ।
वसन्तलक्ष्मीः सम्प्राप्ता ब्रह्मन् बदरिकाश्रमे ॥ १८ ॥
अकाले किमियं प्राप्ता विस्मयोऽयं ममाधुना ।
तपोविघ्नकरा नूनं देवर्षे परिचिन्तय ॥ १९ ॥
श्रूयते सुरनारीणां गानं ध्यानविनाशनम् ।
आवयोस्तपिभङ्गाय कृतं मघवता किल ॥ २० ॥
ऋतुराडन्यथाकाले प्रीतिं सञ्जनयेत्कथम् ।
विघ्नोऽयं विहितो भाति भीतेनासुरशत्रुणा ॥ २१ ॥
वाताः सुगन्धाः शीताश्च समायान्ति मनोहराः ।
नान्यत्कारणमस्तीह शतक्रतुकृतिं विना ॥ २२ ॥
इति ब्रुवति विप्राग्र्ये देवे नारायणे विभौ ।
सर्वे दृष्टिपथं प्राप्ता मन्मथप्रमुखास्तदा ॥ २३ ॥
ददर्श भगवान्सर्वान्नरो नारायणस्तथा ।
विस्मयाविष्टमनसौ बभूवतुरुभावपि ॥ २४ ॥
मन्मथं मेनकां चैव रम्भां चैव तिलोत्तमाम् ।
पुष्पगन्धां सुकेशीं च महाश्वेतां मनोरमाम् ॥ २५ ॥
प्रमद्वरां धृताचीञ्च गीतज्ञां चारुहासिनीम् ।
चन्द्रप्रभां च सोमां च कोकिलालापमण्डिताम् ॥ २६ ॥
विद्युन्मालाम्बुजाक्ष्यौ च तथा काञ्चनमालिनीम्।
एताश्चान्या वरारोहा दृष्टास्ताभ्यां तदान्तिके ॥ २७ ॥
तासां द्व्यष्टसहस्राणि पञ्चाशदधिकानि च ।
वीक्ष्य तौ विस्मितौ जातौ कामसैन्यं सुविस्तरम् ॥ २८ ॥
प्रणम्याग्रे स्थिताः सर्वा देववाराङ्गनास्तदा ।
दिव्याभरणभूषाढ्या दिव्यमालोपशोभिताः ॥ २९ ॥
जगुश्छलेन ताः सर्वाः पृथिव्यामतिदुर्लभम् ।
तत्तथावस्थितं दिव्यं मन्मथादिविवर्धनम् ॥ ३० ॥
शुश्राव भगवान्विष्णुर्नरो नारायणस्तदा ।
श्रुत्वा प्रोवाच तास्तत्र प्रीत्या नारायणो मुनिः ॥ ३१ ॥
आस्यतां सुखमत्रैव करोम्यातिथ्यमद्‌भुतम् ।
भवत्योऽतिथिधर्मेण प्राप्ताःस्वर्गात्सुमध्यमाः ॥ ३२ ॥
व्यास उवाच
साभिमानस्तु सञ्चातस्तदा नारायणो मुनिः ।
इन्द्रेण प्रेषिता नूनं तथा विघ्नचिकीर्षया ॥ ३३ ॥
वराक्यः का इमाः सर्वाः सृजाम्यद्य नवाः किल ।
एताभ्यो दिव्यरूपाश्च दर्शयामि तपोबलम् ॥ ३४ ॥
इति सञ्चिन्त्य मनसा करेणोरुं प्रताड्य वै ।
तरसोत्पादयामास नारीं सर्वाङ्गसुन्दरीम् ॥ ३५ ॥
नारायणोरुसम्भूता ह्युर्वशीति ततः शुभा ।
ददृशुस्ताः स्थितास्तत्र विस्मयं परमं ययुः ॥ ३६ ॥
तासां च परिचर्यार्थं तावतीश्चातिसुन्दरीः ।
प्रादुश्चकार तरसा तदा मुनिरसम्भ्रमः ॥ ३७ ॥
गायन्त्यश्च हसन्त्यश्च नानोपायनपाणयः ।
प्रणेमुस्ता मुनी सर्वाः स्थिताः कृत्वाञ्जलिं पुरः ॥ ३८ ॥
तां वीक्ष्य विभ्रमकरीं तपसो विभूतिं ॥
     देवाङ्गना हि मुमुहुः प्रविमोहयन्त्यः ।
ऊचुश्च तौ प्रमुदिताननपद्यशोभा
     रोमोद्‌गमोल्लसितचारुनिजाङ्गवल्ल्यः ॥ ३९ ॥
कुर्युः कथं स्तुतिमहो तपसो महत्त्वं
     धैर्यं तथैव भवतामभिवीक्ष्य बालाः ।
अस्मत्कटाक्षविषदिग्धशरेण दग्धः
     को वा न तत्र भवतां मनसो व्यथा न ॥ ४० ॥
ज्ञातौ युवां नरहरेः परमांशभूतौ
     देवौ मुनी शमदमादिनिधी सदैव ।
सेवानिमित्तमिह नो गमनं न कामं
     कार्यं हरेः शतमखस्य विधातुमेव ॥ ४१ ॥
भाग्येन केन युवयोः किल दर्शनं नः
     सम्पादितं न विदितं खलु सञ्चितं तत् ।
चित्तं क्षमं निजजने विहितं युवाभ्या-
     मस्मद्विधे किल कृतागसि तापमुक्तम् ॥ ४२ ॥
कुर्वन्ति नैव विबुधास्तपसो व्ययं वै
     शापेन तुच्छफलदेन महानुभावाः ।
व्यास उवाच
इत्थं निशम्य वचनं सुरकामिनीनां
     तावूचतुर्मुनिवरौ विनयानतानाम्॥ ४३ ॥
प्रीतौ प्रसन्नवदनौ जितकामलोभौ
     धर्मात्मजौ निजतपोरुचिशोभिताङ्गौ ।
नरनारायणावूचतुः
ब्रुवन्तु वाञ्छितान् कामान्ददावस्तुष्टमानसौ ॥ ४४ ॥
यान्तु स्वर्गं गहीत्वेमामुर्वशीं चारुलोचनाम् ।
उपायनमियं बाला गच्छत्वद्य मनोहरा ॥ ४५ ॥
दत्तावाभ्यां मघवतः प्रीणनायोरुसम्भवा ।
स्वस्त्यस्तु सर्वदेवेभ्यो यथेष्टं प्रव्रजन्तु च ॥ ४६ ॥
( न कस्यापि तपोविघ्नं प्रकर्तव्यमतः परम् ।) ॥
देव्य ऊचुः
क्व गच्छामो महाभाग प्राप्तास्ते पादपङ्कजम् ।
नारायण सुरश्रेष्ठ भक्त्या परमया मुदा ॥ ४७ ॥
वाञ्छितं चेद्वरं नाथ ददासि मधुसूदन ।
तुष्टः कमलपत्राक्ष ब्रवीमो मनसेप्सितम् ॥ ४८ ॥
पतिस्त्वं भव देवेश वरमेनं परन्तप ।
भवामः प्रीतियुक्तास्त्वां सेवितुं जगदीश्वर ॥ ४९ ॥
त्वया चोत्पादिता नार्यः सन्त्यन्याश्चारुलोचनाः ।
उर्वश्याद्यास्तथा यान्तु स्वर्गं वै भवदाज्ञया ॥ ५० ॥
स्त्रीणां षोडशसाहस्रं तिष्ठत्वत्र शतार्धकम् ।
सेवां तेऽत्र करिष्यामो युवयोस्तापसोत्तमौ ॥ ५१ ॥
वाञ्छितं देहि देवेश सत्यवाग्भव माधव ।
आशाभङ्गो हि नारीणां हिंसनं परिकीर्तितम् ॥ ५२ ॥
कामार्तानाञ्च मुनिभिर्धर्मज्ञैस्तत्त्वदर्शिभिः ।
भाग्ययोगादिह प्राप्ताः स्वर्गात्प्रेमपरिप्लुताः ॥ ५३ ॥
त्यक्तुं नार्हसि देवेश समर्थोऽसि जगत्पते ।
नारायण उवाच
पूर्णं वर्षसहस्रं तु तपस्तप्तं मयात्र वै ॥ ५४ ॥
जितेन्द्रियेण चार्वङ्ग्यः कथं भङ्गं करोम्यतः ।
नेच्छा कामे सुखे काचित्सुखधर्मविनाशके ॥ ५५ ॥
पशूनामपि साधर्म्ये रमेत मतिमान्कथम् ।

अप्सरस ऊचुः
शब्दादीनां च पञ्चानां मध्ये स्पर्शसुखं वरम् ॥ ५६ ॥
आनन्दरसमूलं वै नान्यदस्ति सुखं किल ।
अतोऽस्माकं महाराज वचनं कुरु सर्वथा ॥ ५७ ॥
निर्भरं सुखमासाद्य चरस्व गन्धमादने ।
यदि वाञ्छसि नाकत्वं नाधिको गन्धमादनात् ॥ ५८ ॥
रमस्वात्र शुभे स्थाने प्राप्य सर्वाः सुराङ्गनाः ॥ ५९ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां चतुर्थस्कन्धे ॥ अप्सरसां नारायणसमीपे प्रार्थनाकरणं नाम षष्ठोऽध्यायः ॥ ६ ॥