देवीभागवतपुराणम्/स्कन्धः ०३/अध्यायः १३

विकिस्रोतः तः

विष्णुनानुष्ठानवर्णनम्

राजोवाच
हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह ।
जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥ १ ॥
के सहायास्तु तत्रासन्ब्राह्मणाः के महामते ।
ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप ॥ २ ॥
पश्‍चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा ।
श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः ॥ ३ ॥
व्यास उवाच
राजञ्छृणु महाभाग विस्तरं परमाद्‌भुतम् ।
यथा भगवता यज्ञः कृतश्च विधिपूर्वकः ॥ ४ ॥
विसर्जिता यदा देव्या दत्त्वा शक्तीश्‍च तास्त्रयः ।
काजेशाः पुरुषा जाता विमानवरमास्थिताः ॥ ५ ॥
प्राप्ता महार्णवं घोरं त्रयस्ते विबुधोत्तमाः ।
चक्रुः स्थानानि वासार्थं समुत्पाद्य धरां स्थिताः ॥ ६ ॥
आधारशक्तिरचला मुक्ता देव्या स्वयं ततः ।
तदाधारा स्थिता जाता धरा मेदःसमन्विता ॥ ७ ॥
मधुकैटभयोर्मेदः संयोगान्मेदिनी स्मृता ।
धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥ ८ ॥
मही चापि महीयस्त्वाद्धृता सा शेषमस्तके ।
गिरयश्‍च कृताः सर्वे धारणार्थ प्रविस्तराः ॥ ९ ॥
लोहकीलं यथा काष्ठे तथा ते गिरयः कृताः ।
महीधरो महाराज प्रोच्यते विबुधैर्जनैः ॥ १० ॥
जातरूपमयो मेरुर्बहुयोजनविस्तरः ।
कृतो मणिमयैः शृङ्गैः शोभितः परमाद्‌भुतः ॥ ११ ॥
मरीचिर्नारदोऽत्रिश्‍च पुलस्त्यः पुलहः क्रतुः ।
दक्षो वसिष्ठ इत्येते ब्रह्मणः प्रथिताः सुताः ॥ १२ ॥
मरीचेः कश्यपो जातो दक्षकन्यास्त्रयोदश ।
ताभ्यो देवाश्‍च दैत्याश्‍च समुत्पन्ना ह्यनेकशः ॥ १३ ॥
ततस्तु काश्यपी सृष्टिः प्रवृत्ता चातिविस्तरा ।
मनुष्यपशुसर्पादिजातिभेदैरनेकधा ॥ १४ ॥
ब्रह्मणश्‍चार्धदेहात्तु मनुः स्वायम्भुवोऽभवत् ।
शतरूपा तथा नारी सञ्जाता वामभागतः ॥ १५ ॥
प्रियव्रतोत्तानपादौ सुतौ तस्या बभूवतुः ।
तिस्त्रः कन्या वरारोहा ह्यभवन्नतिसुन्दरीः ॥ १६ ॥
एवं सृष्टिं समुत्पाद्य भगवान्कमलोद्‌भवः ।
चकार ब्रह्मलोकञ्च मेरुशृङ्गे मनोहरम् ॥ १७ ॥
वैकुण्ठं भगवान्विष्णू रमारमणमुत्तमम् ।
क्रीडास्थानं सुरम्यञ्च सर्वलोकोपरिस्थितम् ॥ १८ ॥
शिवोऽपि परमं स्थानं कैलासाख्यं चकार ह ।
समासाद्य भूतगणं विजहार यथारुचि ॥ १९ ॥
स्वर्गस्त्रिविष्टपो मेरुशिखरोपरि कल्पितः ।
तच्च स्थानं सुरेन्द्रस्य नानारत्‍नविराजितम् ॥ २० ॥
समुद्रमथनात्प्राप्तः पारिजातस्तरुत्तमः ।
चतुर्दन्तस्तथा नागः कामधेनुश्‍च कामदा ॥ २१ ॥
उच्चैःश्रवास्तथाश्‍वो वै रम्भाद्यप्सरसस्तथा ।
इन्द्रेणोपात्तमखिलं जातं वै स्वर्गभूषणम् ॥ २२ ॥
धन्वन्तरिश्‍चन्द्रमाश्‍च सागराच्च समुद्‌बभौ ।
स्वर्गस्थितौ विराजेते देवौ बहुगणैर्वृतौ ॥ २३ ॥
एवं सृष्टिः समुत्पन्ना त्रिविधा नृपसत्तम ।
देवतिर्यङ्‍मनुष्यादिभेदैर्विविधकल्पिता ॥ २४ ॥
अण्डजाः स्वेदजाश्‍चैव चोद्‌भिज्जाश्‍च जरायुजाः ।
चतुर्भेदैः समुत्पन्ना जीवाः कर्मयुताः किल ॥ २५ ॥
एवं सृष्टिं समासाद्य ब्रह्मविष्णुमहेश्‍वराः ।
विहारं स्वेषु स्थानेषु चक्रुः सर्वे यथेप्सितम् ॥ २६ ॥
एवं प्रवर्तिते सर्गे भगवान्प्रभुरच्युतः ।
महालक्ष्म्या समं तत्र चिक्रीड भुवने स्वके ॥ २७ ॥
एकस्मिन्समये विष्णुर्वैकुण्ठे संस्थितः पुरा ।
सुधासिन्धुस्थितं द्वीपं सस्मार मणिमण्डितम् ॥ २८ ॥
यत्र दृष्ट्वा महामायां मन्त्रश्‍चासादितः शुभः ।
स्मृत्वा तां परमां शक्तिं स्त्रीभावं गमितो यथा ॥ २९ ॥
यज्ञं कर्तुं मनश्‍चक्रे अम्बिकाया रमापतिः ।
उत्तीर्य भुवनात्तस्मात्समाहूय महेश्‍वरम् ॥ ३० ॥
ब्रह्माणं वरुणं शक्रं कुबेरं पावकं यमम् ।
वसिष्ठं कश्यपं दक्षं वामदेवं बृहस्पतिम् ॥ ३१ ॥
सम्भारं कल्पयामास यज्ञार्थं चातिविस्तरम् ।
महाविभवसंयुक्तं सात्त्विकञ्च मनोहरम् ॥ ३२ ॥
मण्डपं विततं तत्र कारयामास शिल्पिभिः ।
ऋत्विजो वरयामास सप्तविंशतिसुव्रतान् ॥ ३३ ॥
चितिञ्च कारयामास वेदीश्‍चैव सुविस्तराः ।
प्रजेपुर्ब्राह्मणा मन्त्रान्देव्या बीजसमन्वितान् ॥ ३४ ॥
जुहुवुस्ते हविः कामं विधिवत्परिकल्पिते ।
कृते तु वितते होमे वागुवाचाशरीरिणी ॥ ३५ ॥
विष्णुं तदा समाभाष्य सुस्वरा मधुराक्षरा ।
विष्णो त्वं भव देवानां हरे श्रेष्ठतमः सदा ॥ ३६ ॥
मान्यश्‍च पूजनीयश्‍च समर्थश्‍च सुरेष्वपि ।
सर्वे त्वामर्चयिष्यन्ति ब्रह्माद्याश्‍च सवासवाः ॥ ३७ ॥
प्रभविष्यन्ति भो भक्त्या मानवा भुवि सर्वतः ।
वरदस्त्वं च सर्वेषां भविता मानवेषु वै ॥ ३८ ॥
कामदः सर्वदेवानां परमः परमेश्‍वरः ।
सर्वयज्ञेषु मुख्यस्त्वं पूज्यः सर्वैश्‍च याज्ञिकैः ॥ ३९ ॥
त्वां जनाः पूजयिष्यन्ति वरदस्त्वं भविष्यसि ।
श्रयिष्यन्ति च देवास्त्वां दानवैरतिपीडिताः ॥ ४० ॥
शरणस्त्वञ्च सर्वेषां भविता पुरुषोत्तम ।
पुराणेषु च सर्वेषु वेदेषु विततेषु च ॥ ४१ ॥
त्वं वै पूज्यतमः कामं कीर्तिस्तव भविष्यति ।
यदा यदा हि धर्मस्य ग्लानिर्भवति भूतले ॥ ४२ ॥
तदांशेनावतीर्याशु कर्तव्यं धर्मरक्षणम् ।
अवताराः सुविख्याताः पृथिव्यां तव भागशः ॥ ४३ ॥
भविष्यन्ति धरायां वै माननीया महात्मनाम् ।
अवतारेषु सर्वेषु नानायोनिषु माधव ॥ ४४ ॥
विख्यातः सर्वलोकेषु भविता मधुसूदन ।
अवतारेषु सर्वेषु शक्तिस्ते सहचारिणी ॥ ४५ ॥
भविष्यति ममांशेन सर्वकार्यप्रसाधिनी ।
वाराही नारसिंही च नानाभेदैरनेकधा ॥ ४६ ॥
नानायुधाः शुभाकाराः सर्वाभरणमण्डिताः ।
ताभिर्युक्तः सदा विष्णो सुरकार्याणि माधव ॥ ४७ ॥
साधयिष्यसि तत्सर्वं मद्दत्तवरदानतः ।
तास्त्वया नावमन्तव्याः सर्वदा गर्वलेशतः ॥ ४८ ॥
पूजनीयाः प्रयत्‍नेन माननीयाश्‍च सर्वथा ।
नूनं ता भारते खण्डे शक्तयः सर्वकामदाः ॥ ४९ ॥
भविष्यन्ति मनुष्याणां पूजिताः प्रतिमासु च ।
तासां तव च देवेश कीर्तिः स्यान्दखिलेष्वपि ॥ ५० ॥
द्वीपेषु सप्तस्वपि च विख्याता भुवि मण्डले ।
ताश्‍च त्वां वै महाभाग मानवा भुवि मण्डले ॥ ५१ ॥
अर्चयिष्यन्ति वाञ्छार्थं सकामाः सततं हरे ।
अर्चासु चोपहारैश्‍च नानाभावसमन्विताः ॥ ५२ ॥
पूजयिष्यन्ति वेदोक्तैर्मन्त्रैर्नामजपैस्तथा ।
महिमा तव भूर्लोके स्वर्गे च मधुसूदन ॥ ५३ ॥
पूजनाद्देवदेवेश वृद्धिमेष्यति मानवैः ।
व्यास उवाच
इति दत्त्वा वरान्वाणी विरराम खसम्भवा ॥ ५४ ॥
भगवानपि प्रीतात्मा ह्यभवच्छ्रवणादिव ।
समाप्य विधिवद्यज्ञं भगवान्हरिरीश्‍वरः ॥ ५५ ॥
विसर्जयित्वा तान्देवान्ब्रह्मपुत्रान्मुनीनथ ।
जगामानुचरैः सार्धं वैकुण्ठं गरुडध्वजः ॥ ५६ ॥
स्वानि स्वानि च धिष्ण्यानि पुनः सर्वे सुरास्ततः ।
मुनयो विस्मिता वार्तां कुर्वन्तस्ते परस्परम् ।५७ ॥
ययुः प्रमुदिताः कामं स्वाश्रमान्पावनानथ ॥ ५८ ॥
श्रुत्वा वाणीं परमविशदां व्योमजां श्रोत्ररम्यां
     सर्वेषां वै प्रकृतिविषये भक्तिभावश्‍च जातः ।
चक्रुः सर्वे द्विजमुनिगणाः पूजनं भक्तियुक्ता-
     स्तस्याः कामं निखिलफलदं चागमोक्तं मुनीन्द्राः ॥ ५९ ॥

इति श्रीदेवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां तृतीयस्कन्धे अम्बिकामखस्य विष्णुनानुष्ठानवर्णनं त्रयोदशोऽध्यायः ॥ १३ ॥