देवीभागवतपुराणम्/स्कन्धः ०१/अध्यायः ०७

विकिस्रोतः तः

विष्णुप्रबोधः

सूत उवाच
तौ वीक्ष्य बलिनौ ब्रह्मा तदोपायानचिन्तयत् ।
सामदानभिदादींश्च युद्धान्तान्सर्वतन्त्रवित् ॥ १ ॥
न जानेऽहं बलं नूनमेतयोर्वा यथातथम् ।
अज्ञाते तु बले कामं नैव युद्धं प्रशस्यते ॥ २ ॥
स्तुतिं करोमि चेदद्य दुष्टयोर्मदमत्तयोः ।
प्रकाशितं भवेन्नूनं निर्बलत्वं मया स्वयम् ॥ ३ ॥
वधिष्यति तदैकोऽपि निर्बलत्वे प्रकाशिते ।
दानं नैवाद्य योग्यं वा भेदः कार्यो मया कथम् ॥ ४ ॥
विष्णुं प्रबोधयाम्यद्य शेषे सुप्तं जनार्दनम् ।
चतुर्भुजं महावीर्यं दुःखहा स भविष्यति ॥ ५ ॥
इति सञ्चिन्त्य मनसा पद्मनालगतोऽब्जजः ।
जगाम शरणं विष्णुं मनसा दुःखनाशकम् ॥ ६ ॥
तुष्टाव बोधनार्थं तं शुभैः सम्बोधनैर्हरिम् ।
नारायणं जगन्नाथं निस्पन्दं योगनिद्रया ॥ ७ ॥
ब्रह्मोवाच
दीननाथ हरे विष्णो वामनोत्तिष्ठ माधव ।
भक्तार्तिहृद्धृषीकेश सर्वावास जगत्पते ॥ ८ ॥
अन्तर्यामिन्नमेयात्मन्वासुदेव जगत्पते ।
दुष्टारिनाशनैकाग्रचित्त चक्रगदाधर ॥ ९ ॥
सर्वज्ञ सर्वलोकेश सर्वशक्तिसमन्वित ।
उत्तिष्ठोत्तिष्ठ देवेश दुःखनाशन पाहि माम् ॥ १० ॥
विश्वम्भर विशालाक्ष पुण्यश्रवणकीर्तन ।
जगद्योने निराकार सर्गस्थित्यन्तकारक ॥ ११ ॥
इमौ दैत्यौ महाराज हन्तुकामौ मदोद्धतौ ।
न जानास्यखिलाधार कथं मां सङ्कटे गतम् ॥ १२ ॥
उपेक्षसेऽतिदुःखार्तं यदि मां शरणं गतम् ।
पालकत्वं महाविष्णो निराधारं भवेत्ततः ॥ १३ ॥
एवं स्तुतोऽपि भगवान् न बुबोध यदा हरिः ।
योगनिद्रासमाक्रान्तस्तदा ब्रह्मा ह्यचिन्तयत् ॥ १४ ॥
नूनं शक्तिसमाक्रान्तो विष्णुर्निद्रावशं गतः ।
जजागार न धर्मात्मा किं करोम्यद्य दुःखितः ॥ १५ ॥
हन्तुकामावुभौ प्राप्तौ दानवौ मदगर्वितौ ।
किं करोमि क्व गच्छामि नास्ति मे शरणं क्वचित् ॥ १६ ॥
इति संचिन्त्य मनसा निश्चयं प्रतिपद्य च ।
तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः ॥ १७ ॥
विचार्य मनसाप्येवं शक्तिर्मे रक्षणे क्षमा ।
यया ह्यचेतनो विष्णुः कृतोऽस्ति स्पन्दवर्जितः ॥ १८ ॥
व्यसुर्यथा न जानाति गुणाच्छब्दादिकानिह ।
तथा हरिर्न जानाति निद्रामीलितलोचनः ॥ १९ ॥
न जहाति यतो निद्रां बहुधा संस्तुतोऽप्यसौ ।
मन्ये नास्य वशे निद्रा निद्रयायं वशीकृतः ॥ २० ॥
यो यस्य वशमापन्तः स तस्य किङ्करः किल ।
तस्माच्च योगनिद्रेयं स्वामिनी मापतेर्हरेः ॥ २१ ॥
सिन्धुजाया अपि वशे यया स्वामी वशीकृतः ।
नूनं जगदिदं सर्वं भगवत्या वशीकृतम् ॥ २२ ॥
अहं विष्णुस्तथा शम्भुः सावित्री च रमाप्युमा ।
सर्वे वयं वशे यस्या नात्र किञ्चिद्विचारणा ॥ २३ ॥
हरिरप्यवशः शेते यथान्यः प्राकृतो जनः ।
ययाभिभूतः का वार्ता किलान्येषां महात्मनाम् ॥ २४ ॥
स्तौम्यद्य योगनिद्रां वै यया मुक्तो जनार्दनः ।
घटयिष्यति युद्धे च वासुदेवः सनातनः ॥ २५ ॥
इति कृत्वा मतिं ब्रह्मा पद्मनालस्थितस्तदा ।
तुष्टाव योगनिद्रां तां विष्णोरङ्गेषु संस्थिताम् ॥ २६ ॥
ब्रह्मोवाच
देवि त्वमस्य जगतः किल कारणं हि
     ज्ञातं मया सकलवेदवचोभिरम्ब ।
यद्विष्णुरप्यखिललोकविवेककर्ता
     निद्रावशं च गमितः पुरुषोत्तमोऽद्य ॥ २७ ॥
को वेद ते जननि मोहविलासलीलां
     मूढोऽस्म्यहं हरिरयं विवशश्च शेते ।
ईदृक्तया सकलभूतमनोनिवासे
     विद्वत्तमो विबुधकोटिषु निर्गुणायाः ॥ २८ ॥
सांख्या वदन्ति पुरुषं प्रकृतिं च यां तां
     चैतन्यभावरहितां जगतश्च कर्त्रीम् ।
किं तादृशासि कथमत्र जगन्निवास-
     श्चैतन्यताविरहितो विहितस्त्वयाद्य ॥ २९ ॥
नाट्यं तनोषि सगुणा विविधप्रकारं
     नो वेत्ति कोऽपि तव कृत्यविधानयोगम् ।
ध्यायन्ति यां मुनिगणा नियतं त्रिकालं
     सन्ध्येति नाम परिकल्प्य गुणान् भवानि ॥ ३० ॥
बुद्धिर्हि बोधकरणा जगतां सदा त्वं
     श्रीश्चासि देवि सततं सुखदा सुराणाम् ।
कीर्तिस्तथा मतिधृती किल कान्तिरेव
     श्रद्धा रतिश्च सकलेषु जनेषु मातः ॥ ३१ ॥
नातः परं किल वितर्कशतैः प्रमाणं
     प्राप्तं मया यदिह दुःखगतिं गतेन ।
त्वं चात्र सर्वजगतां जननीति सत्यं
     निद्रालुतां वितरता हरिणात्र दृष्टम् ॥ ३२ ॥
त्वं देवि वेदविदुषामपि दुर्विभाव्या
     वेदोऽपि नूनमखिलार्थतया न वेद ।
यस्मात्त्वदुद्‌भवमसौ श्रुतिराप्नुवाना
     प्रत्यक्षमेव सकलं तव कार्यमेतत् ॥ ३३ ॥
कस्ते चरित्रमखिलं भुवि वेद धीमा-
     न्नाहं हरिर्न च भवो न सुरास्तथान्ये ।
ज्ञातुं क्षमाश्च मुनयो न ममात्मजाश्च
     दुर्वाच्य एव महिमा तव सर्वलोके ॥ ३४ ॥
यज्ञेषु देवि यदि नाम न ते वदन्ति
     स्वाहेति वेदविदुषो हवने कृतेऽपि ।
न प्राप्नुवन्ति सततं मखभागधेयं
     देवास्त्वमेव विबुधेष्वपि वृत्तिदासि ॥ ३५ ॥
त्राता वयं भगवति प्रथमं त्वया वै
     देवारिसम्भवभयादधुना तथैव ।
भीतोऽस्मि देवि वरदे शरणं गतोऽस्मि
     घोरं निरीक्ष्य मधुना सह कैटभं च ॥ ३६ ॥
नो वेत्ति विष्णुरधुना मम दुःखमेत-
     ज्जाने त्वयात्मविवशीकृतदेहयष्टिः ।
मुञ्चादिदेवमथवा जहि दानवेन्द्रौ
     यद्‌रोचते तव कुरुष्व महानुभावे ॥ ३७ ॥
जानन्ति ये न तव देवि परं प्रभावं
     ध्यायन्ति ते हरिहरावपि मन्दचित्ताः ।
ज्ञातं मयाद्य जननि प्रकटं प्रमाणं
     यद्विष्णुरप्यतितरां विवशोऽथ शेते ॥ ३८ ॥
सिन्धूद्‌भवापि न हरिं प्रतिबोधितुं वै
     शक्ता पतिं तव वशानुगमद्य शक्त्या ।
मन्ये त्वया भगवति प्रसभं रमापि
     प्रस्वापिता न बुबुधे विवशीकृतेव ॥ ३९ ॥
धन्यास्त एव भुवि भक्तिपरास्तवांघ्रौ
     त्यक्त्वान्यदेवभजनं त्वयि लीनभावाः ।
कुर्वन्ति देवि भजनं सकलं निकामं
     ज्ञात्वा समस्तजननीं किल कामधेनुम् ॥ ४० ॥
धीकान्तिकीर्तिशुभवृत्तिगुणादयस्ते
     विष्णोर्गुणास्तु परिहृत्य गताः क्व चाद्य ।
बन्दीकृतो हरिरसौ ननु निद्रयात्र
     शक्त्या तवैव भगवत्यतिमानवत्याः ॥ ४१ ॥
त्वं शक्तिरेव जगतामखिलप्रभावा
     त्वन्निर्मितं च सकलं खलु भावमात्रम् ।
त्वं क्रीडसे निजविनिर्मितमोहजाले
     नाट्ये यथा विहरते स्वकृते नटो वै ॥ ४२ ॥
विष्णुस्त्वया प्रकटितः प्रथमं युगादौ
     दत्ता च शक्तिरमला खलु पालनाय ।
त्रातं च सर्वमखिलं विवशीकृतोऽद्य
     यद्‌रोचते तव तथाम्ब करोषि नूनम् ॥ ४३ ॥
सृष्ट्वात्र मां भगवति प्रविनाशितुं चे-
     न्नेच्छास्ति ते कुरु दयां परिहृत्य मौनम् ।
कस्मादिमौ प्रकटितौ किल कालरूपौ
     यद्वा भवानि हसितुं नु किमिच्छसे माम् ॥ ४४ ॥
ज्ञातं मया तव विचेष्टितमद्‌भुतं वै
     कृत्वाखिलं जगदिदं रमसे स्वतन्त्रा ।
लीनं करोषि सकलं किल मां तथैव
     हन्तुं त्वमिच्छसि भवानि किमत्र चित्रम् ॥ ४५ ॥
कामं कुरुष्व वधमद्य ममैव मात-
     र्दुःखं न मे मरणजं जगदम्बिकेऽत्र ।
कर्ता त्वयैव विहितः प्रथमं स चायं
     दैत्याहतोऽथ मृत इत्ययशो गरिष्ठम् ॥ ४६ ॥
उत्तिष्ठ देवि कुरु रूपमिहाद्‌भुतं त्वं
     मां वा त्विमौ जहि यथेच्छसि बाललीले ।
नो चेत्प्रबोधय हरिं निहनेदिमौ य-
     स्त्वत्साध्यमेतदखिलं किल कार्यजातम् ॥ ४७ ॥
सूत उवाच
एवं स्तुता तदा देवी तामसी तत्र वेधसा ।
निःसृत्य हरिदेहात्तु संस्थिता पार्श्वतस्तदा ॥ ४८ ॥
त्यक्त्वाङ्गानि च सर्वाणि विष्णोरतुलतेजसः ।
निर्गता योगनिद्रा सा नाशाय च तयोस्तदा ॥ ४९ ॥
विस्पन्दितशरीरोऽसौ यदा जातो जनार्दनः ।
धाता परमिकां प्राप्तो मुदं दृष्ट्वा हरिं ततः ॥ ५० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां सहितायां प्रथमस्कन्धे विष्णुप्रबोधो नाम सप्तमोऽध्यायः ॥ ७ ॥