देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ४२

विकिस्रोतः तः

महालक्ष्म्याः ध्यानस्तोत्रवर्णनम्

नारद उवाच
हरेरुत्कीर्तनं भद्रं श्रुतं तज्ज्ञानमुत्तमम् ।
ईप्सितं लक्ष्म्युपाख्यानं ध्यानं स्तोत्रं वद प्रभो ॥ १ ॥
श्रीनारायण उवाच
स्नात्वा तीर्थे पुरा शक्रो धृत्वा धौते च वाससी ।
घटं संस्थाप्य क्षीरोदे षड्देवान् पर्यपूजयत् ॥ २ ॥
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ।
एतान् भक्त्या समभ्यर्च्य पुष्पगन्धादिभिस्तदा ॥ ३ ॥
आवाह्य च महालक्ष्मीं परमैश्वर्यरूपिणीम् ।
पूजाञ्चकार देवेशो ब्रह्मणा च पुरोधसा ॥ ४ ॥
पुरःस्थितेषु मुनिषु ब्राह्मणेषु गुरौ हरौ ।
देवादिषु सुदेशे च ज्ञानानन्दं शिवे मुने ॥ ५ ॥
पारिजातस्य पुष्पं च गृहीत्वा चन्दनोक्षितम् ।
ध्यात्वा देवीं महालक्ष्मीं पूजयामास नारद ॥ ६ ॥
ध्यानं च सामवेदोक्तं यद्दत्तं ब्रह्मणे पुरा ।
हरिणा तेन ध्यानेन तन्निबोध वदामि ते ॥ ७ ॥
सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ ८ ॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ ९ ॥
रत्‍नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ॥ १० ॥
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ।
ध्यानेनानेन तां ध्यात्वा नानागुणसमन्विताम् ॥ ११ ॥
सम्पूज्य ब्रह्मवाक्येन चोपचाराणि षोडश ।
ददौ भक्त्या विधानेन प्रत्येकं मन्त्रपूर्वकम् ॥ १२ ॥
प्रशस्तानि प्रकृष्टानि वराणि विविधानि च ।
अमूल्यरत्‍नसारं च निर्मितं विश्वकर्मणा ॥ १३ ॥
आसनं च विचित्रं च महालक्ष्मि प्रगृह्यताम् ।
शुद्धं गङ्‌गोदकमिदं सर्ववन्दितमीप्सितम् ॥ १४ ॥
पापेध्मवह्निरूपं च गृह्यतां कमलालये ।
पुष्पचन्दनदूर्वादिसंयुतं जाह्नवीजलम् ॥ १५ ॥
शङ्‌खगर्भस्थितं स्वर्घ्यं गृह्यतां पद्मवासिनि ।
सुगन्धिपुष्पतैलं च सुगन्धामलकीफलम् ॥ १६ ॥
देहसौन्दर्यबीजं च गृह्यतां श्रीहरेः प्रिये ।
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ॥ १७ ॥
रत्‍नस्वर्णविकारं च देहभूषाविवर्धनम् ।
शोभायै श्रीकरं रत्‍नं भूषणं देवि गृह्यताम् ॥ १८ ॥
सर्वसौन्दर्यबीजं च सद्यः शोभाकरं परम् ।
वृक्षनिर्यासरूपं च गन्धद्रव्यादिसंयुतम् ॥ १९ ॥
श्रीकृष्णकान्ते धूपं च पवित्रं प्रतिगृह्यताम् ।
सुगन्धियुक्तं सुखदं चन्दनं देवि गृह्यताम् ॥ २० ॥
जगच्चक्षुःस्वरूपं च पवित्रं तिमिरापहम् ।
प्रदीपं सुखरूपं च गृह्यतां च सुरेश्वरि ॥ २१ ॥
नानोपहाररूपं च नानारससमन्वितम् ।
अतिस्वादुकरं चैव नैवेद्यं प्रतिगृह्यताम् ॥ २२ ॥
अन्नं ब्रह्मस्वरूपं च प्राणरक्षणकारणम् ।
तुष्टिदं पुष्टिदं चैव देव्यन्नं प्रतिगृह्यताम् ॥ २३ ॥
शाल्यन्नजं सुपक्वं च शर्करागव्यसंयुतम् ।
स्वादुयुक्तं महालक्ष्मि परमान्नं प्रगृह्यताम् ॥ २४ ॥
शर्करागव्यपक्वं च सुस्वादु सुमनोहरम् ।
स्वस्तिकं नाम नैवेद्यं गृहाण परमेश्वरि ॥ २५ ॥
नानाविधानि रम्याणि पक्वान्नानि फलानि च ।
सुरभिस्तनसंत्यक्तं सुस्वादु सुमनोहरम् ॥ २६ ॥
मर्त्यामृतं सुगव्यं च गृह्यतामच्युतप्रिये ।
सुस्वादु रससंयुक्तमिक्षुवृक्षसमुद्‍भवम् ॥ २७ ॥
अग्निपक्वमतिस्वादु गुडं च प्रतिगृह्यताम् ।
यवगोधूमसस्यानां चूर्णरेणुसमुद्‍भवम् ॥ २८ ॥
सुपक्वं गुडगव्याक्तं मिष्टान्नं देवि गृह्यताम् ।
सस्यचूर्णोद्‍भवं पक्वं स्वस्तिकादिसमन्वितम् ॥ २९ ॥
मया निवेदितं भक्त्या नैवेद्यं प्रतिगृह्यताम् ।
शीतवायुप्रदं चैव दाहे च सुखदं परम् ॥ ३० ॥
कमले गृह्यतां चेदं व्यजनं श्वेतचामरम् ।
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम् ॥ ३१ ॥
जिह्वाजाड्यच्छेदकरं ताम्बूलं प्रतिगृह्यताम् ।
सुवासितं सुशीतं च पिपासानाशकारणम् ॥ ३२ ॥
जगज्जीवनरूपं च जीवनं देवि गृह्यताम् ।
देहसौन्दर्यबीजं च सदा शोभाविवर्धनम् ॥ ३३ ॥
कार्पासजं च कृमिजं वसनं देवि गृह्यताम् ।
रक्तस्वर्णविकारं च देहभूषादिवर्धनम् ॥ ३४ ॥
शोभाधारं श्रीकरं च भूषणं देवि गृह्यताम् ।
नानाऋतुषु निर्माणं बहुशोभाश्रयं परम् ॥ ३५ ॥
सुरभूपप्रियं शुद्धं माल्यं देवि प्रगृह्यताम् ।
शुद्धिदं शुद्धरूपं च सर्वमङ्‌गलमङ्‌गलम् ॥ ३६ ॥
गन्धवस्तूद्‍भवं रम्यं गन्धं देवि प्रगृह्यताम् ।
पुण्यतीर्थोदकं चैव विशुद्धं शुद्धिदं सदा ॥ ३७ ॥
गृह्यतां कृष्णकान्ते त्वं रम्यमाचमनीयकम् ।
रत्‍नसारादिनिर्माणं पुष्पचन्दनचर्चितम् ॥ ३८ ॥
रत्‍नभूषणभूषाढ्यं सुतल्पं देवि गृह्यताम् ।
यद्यद्‌ द्रव्यमपूर्वं च पृथिव्यामपि दुर्लभम् ॥ ३९ ॥
देवभूषार्हभोग्यं च तद्‌ द्रव्यं देवि गृह्यताम् ।
द्रव्याण्येतानि दत्त्वा च मूलेन देवपुङ्‌गवः ॥ ४० ॥
मूलं जजाप भक्त्या च दशलक्षं विधानतः ।
जपेन दशलक्षेण मन्त्रसिद्धिर्बभूव ह ॥ ४१ ॥
मन्त्रश्च ब्रह्मणा दत्तः कल्पवृक्षश्च सर्वतः ।
लक्ष्मीर्माया कामवाणी ङेऽन्ता कमलवासिनी ॥ ४२ ॥
वैदिको मन्त्रराजोऽयं प्रसिद्धः स्वाहयान्वितः ।
कुबेरोऽनेन मन्त्रेण परमैश्वर्यमाप्तवान् ॥ ४३ ॥
राजराजेश्वरो दक्षः सावर्णिर्मनुरेव च ।
मङ्‌गलोऽनेन मन्त्रेण सप्तद्वीपेऽवनीपतिः ॥ ४४ ॥
प्रियव्रतोत्तानपादौ केदारो नृप एव च ।
एते सिद्धाश्च राजेन्द्रा मन्त्रेणानेन नारद ॥ ४५ ॥
सिद्धे मन्त्रे महालक्ष्मीः शक्राय दर्शनं ददौ ।
रत्‍नेन्द्रसारनिर्माणविमानस्था वरप्रदा ॥ ४६ ॥
सप्तद्वीपवतीं पृथ्वीं छादयन्ती त्विषा च सा ।
श्वेतचम्पकवर्णाभा रत्‍नभूषणभूषिता ॥ ४७ ॥
ईषद्धास्यप्रसन्नास्या भक्तानुग्रहकातरा ।
बिभ्रती रत्‍नमालां च कोटिचन्द्रसमप्रभाम् ॥ ४८ ॥
दृष्ट्वा जगत्प्रसूं शान्तां तुष्टावैतां पुरन्दरः ।
पुलकाञ्चितसर्वाङ्‌गः साश्रुनेत्रः कृताञ्जलिः ॥ ४९ ॥
ब्रह्मणा च प्रदत्तेन स्तोत्रराजेन संयुतः ।
सर्वाभीष्टप्रदेनैव वैदिकेनैव तत्र च ॥ ५० ॥
पुरन्दर उवाच
नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सततं महालक्ष्यै नमो नमः ॥ ५१ ॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ ५२ ॥
सर्वसम्पत्स्वरूपिण्यै सर्वाराध्यै नमो नमः ।
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ॥ ५३ ॥
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ।
चन्द्रशोभास्वरूपायै रत्‍नपद्मे च शोभने ॥ ५४ ॥
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ।
नमो वृद्धिस्वरूपायै वृद्धिदायै नमो नमः ॥ ५५ ॥
वैकुण्ठे या महालक्ष्मीर्या लक्ष्मीः क्षीरसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये ॥ ५६ ॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभिः सागरे जाता दक्षिणा यज्ञकामिनी ॥ ५७ ॥
अदितिर्देवमाता त्वं कमला कमलालया ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ५८ ॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा ॥ ५९ ॥
क्रोधहिंसावर्जिता च वरदा शारदा शुभा ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ६० ॥
यया विना जगत्सर्वं भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शश्वत्सर्वं यया विना ॥ ६१ ॥
सर्वेषां च परा माता सर्वबान्धवरूपिणी ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ ६२ ॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः ॥ ६३ ॥
मातृहीनः स्तनान्धस्तु स च जीवति दैवतः ।
त्वया हीनो जनः कोऽपि न जीवत्येव निश्चितम् ॥ ६४ ॥
सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि ॥ ६५ ॥
अहं यावत्त्वया हीनो बन्धुहीनश्च भिक्षुकः ।
सर्वसम्पद्विहीनश्च तावदेव हरिप्रिये ॥ ६६ ॥
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम् ।
प्रभावञ्च प्रतापं च सर्वाधिकारमेव च ॥ ६७ ॥
जयं पराक्रमं युद्धे परमैश्वर्यमेव च ।
इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ॥ ६८ ॥
प्रणनाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ।
ब्रह्मा च शङ्‌करश्चैव शेषो धर्मश्च केशवः ॥ ६९ ॥
सर्वे चक्रुः परीहारं सुरार्थे च पुनः पुनः ।
देवेभ्यश्च वरं दत्त्वा पुष्पमालां मनोहराम् ॥ ७० ॥
केशवाय ददौ लक्ष्मीः सन्तुष्टा सुरसंसदि ।
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानं च नारद ॥ ७१ ॥
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ।
ययतुश्चैव स्वगृहं ब्रह्मेशानौ च नारद ॥ ७२ ॥
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ।
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः ॥ ७३ ॥
कुबेरतुल्यः स भवेद्‌राजराजेश्वरो महान् ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ ७४ ॥
सिद्धस्तोत्रं यदि पठेन्मासमेकं तु सन्ततम् ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ ७५ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादतसाहस्र्या संहितायां नवमस्कन्धे महालक्ष्म्याः ध्यानस्तोत्रवर्णनं नाम द्विचत्वारिंप्तोऽध्यायः ॥ ४२ ॥