भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ४/अध्यायः १६

विकिस्रोतः तः

रङ्कणवैश्योत्पत्तिवर्णनम्

बृहस्पतिरुवाच
स्वायम्भुवेऽन्तरे पूर्वं ध्रुववंशसमुद्भवः ।
राजा प्राचीनबर्हिश्च बभूव मखकारकः । । १
नारदस्योपदेशेन त्यक्त्वा हिंसामयं मखम् ।
ज्ञानवान् वैष्णवो भूत्वा दशपुत्रानजीजनत् । । २
प्रचेतानाम तेषां वै जातं ते चैकरूपिणः ।
पितुराज्ञां पुरस्कृत्य जलमध्ये तपोऽर्थिनः । ।
रत्नाकरस्य सिन्धोश्च मग्नभूता बभूविरे । । ३
तेषां तु तपसा तुष्टः स्वयम्भूश्चतुराननः ।
सप्ताब्धिषु स तान्सप्त सुतान्संस्थाप्य लोकराट् । । ४
रत्नाकरेऽष्टमं पुत्रं नवमं मानसोत्तरे ।
दशमं मेरुशाखायां सुतं कृत्वा मुमोद ह । । ५
आपो वहति यो लोके स आपव इति स्मृतः ।
द्वितीयो वरुणो नाम यादसां पतिरप्पतिः । । ६
ददौ पाशं तदा ब्रह्मा दैत्यबन्धनहेतवे ।
पाशी नाम ततो जातं वरुणस्य महात्मनः । । ७
स तु पूर्वभवे चासीद्ब्राह्मणः शक्तिपूजकः. ।
आपवो नाम विख्यातो वारुणीपानतत्परः । । ८
भद्रकाल्याः प्रियो भक्तो नित्यं पूजनतत्परः ।
नानारक्तमयैः पुष्पैर्गुण्ठितां रक्तमालिकाम् । । ९
रक्तचन्दनसंयुक्तां गृहीत्वा मन्त्रसंयुतः ।
भद्रकाल्यै निवेद्याशु नवार्णवपरोऽभवत् । । 3.4.16.१०
धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैर्ऋतुजैः फलैः ।
पूजयित्वा महालक्ष्मीं भद्रकालीं सनातनीम् । । ११
तिलैः शर्करया युक्तं मधुना च हविः स्वयम् ।
वह्निद्वारेण संहृत्य तुष्टाव जगदम्बिकाम् । । १२
चरित्रं मध्यमं देव्या विष्णुदेवेन निर्मितम् ।
नवार्णवेन तेनैव प्रत्यहं जाप्यतत्परः । । १३
एवं वर्षत्रयं जातं तस्य पूजां प्रकुर्वतः ।
प्रसन्नाभूत्तदा देवी वरदा सर्वमङ्गला । ।
वरं ब्रूहीति वचनं तमाह द्विजसत्तमम् । । १४
इति वाक्यं प्रियं श्रुत्वा द्विज आपव नम्रधीः ।
तुष्टाव दण्डवद् भूत्वा भद्रकालीं सनातनीम् । । १५
आपव उवाच
विष्णुकल्पे पुरा चासीद्दानवो महिषासुरः ।
कोटिकोटिसहस्रैस्तु रथैर्वाजिगजैर्युतः । । १६
त्रैलोक्यं स्ववशे कृत्वा महेन्द्रस्स तदाभवत् ।
स्वारोचिषान्तरः कालो गतो राज्यं प्रकुर्वतः । । १७
ततस्स भगवान्विष्णुस्सर्वदेवसमन्वितः ।
समुत्पाद्य मुखात्तेजो ज्वालामाली बभूव ह । । १८
ज्योतिर्लिङ्गात्तदा देवी भवती स्वेच्छया भुवि ।
सम्भूय महिषं हन्त्री तस्यै देव्यै नमोनमः । । १९
रूद्रकल्पे पुरा चासीद्रुदच्छम्भुमुखाद्दिवि ।
रावणश्च सहस्रास्यो जातो ब्रह्माण्डरावणः । । 3.4.16.२०
राक्षसो बलवान्घोरो लोकालोकगिरेरधः ।
न्यवसद्देवदैत्यानां मनुष्याणां च भक्षकः । ।
षष्ठे मन्वन्तरे तेन ब्रह्माण्डं राज्यसात्कृतम् । । २१
ततो वैवस्वते प्राप्ते त्रेताष्टाविंशके प्रभुः ।
स जातो राघवगृहे रामस्सङ्कर्षणः स्वयम् । । २२
षोडशाब्दवपुर्भूत्वा स गतो जनकालये ।
धनुश्चाजगवं घोरं प्रभग्नं तेन धीमता । । २३
तदा ब्रह्मादयो देवा ज्ञात्वा रामं सनातनम् ।
सहस्रवदनस्यैव वर्णयामास कारणम् । । २४
तच्छुत्वा हंसयानं च समारुह्य स सीतया ।
लोकालोकगिरौ प्राप्य घोरयुद्धमचीकरत् । । २५
हंसयानपताकायां संस्थितो हनुमान्कपिः ।
वेदाश्च वाजिनस्तत्र नेता ब्रह्मा सनातनः । । २६
दिव्यवर्षमभूद्घोरः सङ्ग्रामस्तेन रक्षसा ।
रावणस्स तदा क्रुद्धो द्विसहस्रैश्च बाहुभिः । । २७
अपरौ मूर्छयित्वा तौ भ्रातरौ रामलक्ष्मणौ ।
जगर्ज बलवान्घोरस्स च ब्रह्माण्डरावणः । । २८
ब्राह्मणा संस्तुता माता भवती ब्रह्मरूपिणी ।
सीता शान्तिमयी नित्या तया ब्रह्माण्डरावणः । ।
विनाशितो नमस्तस्यै नमस्तस्यै नमो नमः । । २९
ब्रह्मकल्पे पुरा चासीत्तालजंघान्वयोद्भवः ।
मुरो नाम महादैत्यो ब्रह्मणो बलदर्पितः । । 3.4.16.३०
ब्रह्माण्डेशं महारुद्रं महेन्द्रादिसमन्वितम् ।
स बभूव पराजित्याधिकारी रौद्र आसने । । ३१
देवैस्सार्द्धं महादेवो माधवं क्षीरशायिनम् ।
गत्वा निवेदयामास स विष्णुः क्रोधसंयुतः । । ३२
जगाम गरुडारूढो यत्र दैत्यो मुरः स्थितः ।
तेन सार्द्धमभूद्युद्धं तस्य देवस्य दारुणम् । ३३
सहस्राब्दमतो जातं दृष्ट्वा ब्रह्मा भयान्वितः ।
परां तु प्रकृतिं नित्यां तुष्टाव श्लक्ष्णया गिरा । । ३४
प्रसन्ना सा तदा देवी कुमारी सप्तहायिनी ।
चतुर्भुजास्त्रसहिता भूत्वा दैत्यमुवाच ह । । ३५
पराजितोऽयं भगवान्दैत्यराजेन वै त्वया ।
विजया नाम मे रम्या कैश्चिन्नाहं पराजिता । । ३६
उन्मीलिनी विञ्चुली च त्रिस्पृशा पक्षवर्द्धिनी ।
जया जयन्ती विजया वर्षेवर्षे क्रमादहम् । । ३७
एकादशशुभाचारा विष्णवस्तनया मम ।
एकादशीति विख्याता वेदमध्ये सदा ह्यहम् । । ३८
अतो मां बलवाञ्जित्वा विजयां विष्णुमातरम् ।
पाणिं ग्रहाण मे रम्यं सर्वपूज्यो भवान्भवेत् । । ३९
इति श्रुत्वा मुरो दैत्यस्तस्या रूपेण मोहितः ।
युयुधे स तया सार्द्धं क्षणार्द्धेन लयङ्गतः । । 3.4.16.४०
तं मुरं निहतं दृष्ट्वानुजस्तन्नरकासुरः ।
दैत्यमायां महाघोरां चकार सुरनाशिनीम् । । ४१
एकादशी स्वयं माया हुङ्कारेणैव तं तदा ।
नरकेण समं हत्वा जगर्ज जगदम्बिका । । ४२
तयोस्तेजो महाघोरमन्नमध्येषु चागमत् ।
दुष्टभूतममूदन्नं नृणां रोगभयप्रदम् । । ४३
दृष्ट्वा चैकादशी नाम्ना रविशुक्रावुवाच ह ।
कुरुतां शुद्धमेवान्तर्भवन्तौ लोकविश्रुतौ । । ४४
तदाज्ञया तथा कृत्वा देव पूज्यौ बभूवतुः ।
एवं मातस्त्वया सर्वं कृतं तस्यै नमो नमः । । ४५
इति श्रुत्वा भद्रकाली स्तोत्रं दिव्यं कथामयम् ।
आपवं प्राह सा देवी ब्राह्मणं वेदकोविदम् । । ४६
प्रलये च तदा प्राप्ते नष्टे स्थावरजङ्गमे ।
एकार्णवे पुरा त्वं वै मत्प्रसादात्सुखी भव । । ४७
स्तोत्रेणानेन सुप्रीता वरदाहं सदा नरान् १ ।
इत्युक्त्यान्तर्हिता देवी स विप्रो वरुणोऽभवत् । । ४८
सूत उवाच
इति श्रुत्वा गुरोर्वाक्यं भगवान्द्वितियो२ वसुः ।
वरुणः स्वमुखात्तेजो जनयामास भूतले । । ४९
देहल्यां स तु वै जातो धर्मभक्तस्य वै गृहे ।
विधवा तस्य या कन्या गर्भं धत्ते हरेः स्वयम् । । 3.4.16.५०
इति ज्ञात्वा धर्मभक्तो मुमुदे सुतजन्मनि ।
नामदेव इति ख्यातः साङ्ख्ययोगपरायणः । । ५१
आब्रह्मस्तम्बपर्यन्तं सर्वं विष्णुमयं जगत् ।
ज्ञात्वा दृष्ट्वा गतः काश्यां रामानन्दं हरिप्रियम् । । ५२
नत्वा तच्छिष्यतां प्राप्य तत्र वासमकारयत् ।
सिकन्दरो म्लेच्छपतिर्देहलीराज्यमास्थितः । । ५३
नामदेवं समाहूय सम्परीक्ष्य तदा सुखी ।
अर्धकोटिमितं द्रव्यं ददौ तस्मै कलिप्रियः । । ५४
नामदेवस्तु तद्द्रव्यैर्गङ्गारोहणमुत्तमम् ।
कारयामास वै काश्यां शुभ्रं सर्वं शिलामयम् । । ५५
दशविप्रान्पञ्च नृपान्पञ्च वैश्याञ्छतं गवाम् ।
पुनरुज्जीवयामास शवभूतान्स योगवान् । । ५६
बृहस्पतिरुवाच
विश्वानरः पुरा चासीद्ब्राह्मणो वेदकोविदः ।
अनपत्यो विधातारं तुष्टाव बहुपूजनैः । । ५७
वर्षमात्रेण भगवान्परमेष्ठी प्रजापतिः ।
समागत्य वचः प्राह वरं ब्रूहि द्विजोत्तम । । ५८
इति श्रुत्वा स होवाच भगवँस्ते नमो नमः ।
प्रकृतेश्च परः पुत्रो भूयान्मम वरात्तव । । ५९
इति श्रुत्वा तदा ब्रह्मा विस्मितः प्राह तं द्विजम् ।
एका वै प्रकृतिर्माया त्रिलिङ्गजननी स्वयम् । । 3.4.16.६०
तया दृश्यं जगत्सर्वं समुत्पादितमात्मना ।
प्रकृतेश्च परो यो वै परमात्मा स चाव्ययः । । ६१
अबुद्धिर्बोधनिरतो ह्यश्रुतिश्च शृणोति वै ।
अदेहः स स्पृशत्येतदचक्षुः पश्यति स्वयम् । । ६२
अजिह्वोन्नं स गृह्णाति स जिघ्रति न सा विना ।
अमुखो वेदवक्ता च कर्मकारः करं विना । । ६३
अपदो गच्छति ह्येतदलिङ्गो नारिभोगवान् ।
अगुह्यो हि करोत्येतां सतत्त्वां गुह्यभूतिनीम् । । ६४
शब्दब्रह्म स्पर्शमयं रूपब्रह्म रसात्मकम् ।
गन्धब्रह्म परं ज्ञेय तस्मै तद्ब्रह्मणे नमः । । ६५
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् । । ६६
एकार्थौ तौ च शब्दैकौ रूपैकौ नित्यविग्रहौ ।
आदिमध्यान्तरहितौ नित्यशुद्धौ सनातनौ । । ६७
पुंस्त्रीनपुंस्कजननी ज्ञेया सा प्रकृतिः परा ।
पुरुषश्च कविः सूक्ष्मः कूटस्थो ज्ञानवान्परः ।। ६८ ।।
अजन्मा जन्म चाप्नोति मया जातः स जन्मवान् ।।
कथं स पुरुषो नित्यस्तव पुत्रो भविष्यति ।। ६९ ।।
अतो विश्वानर मुने मायाभूतो हरिः स्वयम् ।।
तव पुत्रत्वमाप्नोति वरान्मम जनार्दनः ।। 3.4.16.७० ।।
इत्युक्त्वान्तर्दधे देवः पावकस्तद्वरादभूत् ।।
अष्टानां च वसूनां च पावको हि पतिस्त्वयम् ।। ७१ ।।
वैश्वानर इति ख्यातोऽभवत्स्वाहापतिः प्रभुः ।।
स तु पूर्वभवे देवः पुरा कल्पेऽनलोभवत् ।। ७२ ।।
नैषधो ब्राह्मणो धीमान्यथा राजा नलस्तथा ।।
संकटायां गते भूपे दमयन्ती पतिव्रता ।। ७३ ।।
स्वपितुर्गेहमासाद्यान्वेषयामास भूपतिम् ।।
तदा नलो द्विजं प्राप्तो दमयंतीपतिः प्रभुः ।। ७४ ।।
दृष्ट्वा तं मोहमापन्ना दमयंती शुभानना ।।
एतस्मिन्नंतरे तत्र वागुवाचाशरीरिणी ।। ७५ ।।
नायं नलस्तव पतिर्ब्राह्मणोयं सुमोहितः ।।
अनलो नाम विख्यातो देववाक्यात्स चाभवत् ।। ७६ ।।
महासरस्वतीं देवीं तुष्टाव स तु मोहितः ।।
तस्य पुण्यप्रभावेन विश्वानरसुतोऽभवत् ।। ७७ ।।
।। सूत उवाच ।। ।।
इति श्रुत्वा गुरोर्वाक्यं पावको भगवान्प्रभुः ।।
स्वमुखात्स्वांशमुत्पाद्य संजातस्तु ततो वसुः ।। ७८ ।।
रंकणो नाम विख्यातो लक्ष्मीदत्तस्य वै सुतः ।।
नगरे कांचनपुरे वैश्यजातिसमुद्भवः ।। ७९ ।।
यंकणा नाम तत्पत्नी बभूव च पतिव्रता ।।
सर्वद्रव्यव्ययं कृत्वा धर्मकार्येषु दंपती ।। 3.4.16.८० ।।
काष्ठमानीय विक्रीय बुभुजाते परस्परम् ।।
रामानंदस्तस्य गुरू रंकणस्य महात्मनः ।। ८१ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये वसुमाहात्म्ये रंकण वैश्योत्पत्तिवर्णनो नाम षोडशोऽध्यायः ।। १६ ।।