देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १४

विकिस्रोतः तः

गङ्‌गायाः कृष्णपत्‍नीत्ववर्णनम्

नारद उवाच
लक्ष्मीः सरस्वती गङ्‌गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रश्च प्रिया इति ॥ १ ॥
गङ्‌गा जगाम वैकुण्ठमिदमेव श्रुतं मया ।
कथं सा तस्य पत्‍नी च बभूवेति च न श्रुतम् ॥ २ ॥
श्रीनारायण उवाच
गङ्‌गा जगाम वैकुण्ठं तत्पश्चाज्जगतां विधिः ।
गत्वोवाच तया सार्धं प्रणम्य जगदीश्वरम् ॥ ३ ॥
ब्रह्मोवाच
राधाकृष्णाङ्‌गसम्भूता या देवी द्रवरूपिणी ।
नवयौवनसम्पन्ना सुशीला सुन्दरी वरा ॥ ४ ॥
शुद्धसत्त्वस्वरूपा च क्रोधाहङ्‌कारवर्जिता ।
तदङ्‌गसम्भवा नान्यं वृणोतीयं च तं विना ॥ ५ ॥
तत्रातिमानिनी राधा सा च तेजस्विनी वरा ।
समुद्युक्ता पातुमिमां भीतेयं बुद्धिपूर्वकम् ॥ ६ ॥
विवेश चरणाम्भोजे कृष्णस्य परमात्मनः ।
सर्वत्र गोलकं शुष्कं दृष्ट्वाहमगमं तदा ॥ ७ ॥
गोलोके यत्र कृष्णश्च सर्ववृत्तान्तप्राप्तये ।
सर्वान्तरात्मा सर्वेषां ज्ञात्वाभिप्रायमेव च ॥ ८ ॥
बहिश्चकार गङ्‌गा च पादाङ्‌गुष्ठनखाग्रतः ।
दत्त्वास्यै राधिकामन्त्रं पूरयित्वा च गोलकम् ॥ ९ ॥
प्रणम्य तां च राधेशं गृहीत्वात्रागमं प्रभो ।
गान्धर्वेण विवाहेन गृहाणेमां सुरेश्वरीम् ॥ १० ॥
सुरेश्वरेषु रसिको रसिकेयं समागता ।
त्वं रत्‍नं पुंसु देवेश स्त्रीरत्‍नं स्त्रीष्वियं सती ॥ ११ ॥
विदग्धया विदग्धेन सङ्‌गमो गुणवान् भवेत् ।
उपस्थितां स्वयं कन्यां न गृह्णातीह यः पुमान् ॥ १२ ॥
तं विहाय महालक्ष्मी रुष्टा याति न संशयः ।
यो भवेत्पण्डितः सो ऽपि प्रकृतिं नावमन्यते ॥ १३ ॥
सर्वे प्राकृतिकाः पुंसः कामिन्यः प्रकृतेः कलाः ।
त्वमेव भगवान्नाथो निर्गुणः प्रकृतेः परः ॥ १४ ॥
अर्धाङ्‌गं द्विभुजः कृष्णो योऽर्धाङ्‌गेन चतुर्भुजः ।
कृष्णवामाङ्‌गसम्भूता बभूव राधिका पुरा ॥ १५ ॥
दक्षिणांशः स्वयं सा च वामांशः कमला तथा ।
तेनेयं त्वां वृणोत्येव यतस्त्वद्देहसम्भवा ॥ १६ ॥
एकाङ्‌गं चैव स्त्रीपुंसोर्यथा प्रकृतिपूरुषौ ।
इत्येवमुक्त्वा धाता तां तं समर्प्य जगाम सः ॥ १७ ॥
गान्धर्वेण विवाहेन तां जग्राह हरिः स्वयम् ।
नारायणः करं धृत्वा पुष्पचन्दनचर्चितम् ॥ १८ ॥
रेमे रमापतिस्तत्र गङ्‌गया सहितो मुदा ।
गङ्‌गा पृथ्वीं गता या सा स्वस्थानं पुनरागता ॥ १९ ॥
निर्गता विष्णुपादाब्जात्तेन विष्णुपदीति च ।
मूर्च्छां सम्प्राप सा देवी नवसङ्‌गमलीलया ॥ २० ॥
रसिका सुखसम्भोगाद्‌रसिकेश्वरसंयुता ।
तां दृष्ट्वा दुःखिता वाणी पद्मया वर्जितापि च ॥ २१ ॥
नित्यमीर्ष्यति तां वाणी न च गङ्‌गा सरस्वतीम् ।
गङ्‌गा शशाप कोपेन भारते च हरिप्रिया ॥ २२ ॥
गङ्‌गया सह तस्यैव तिस्रो भार्या रमापतेः ।
सार्धं तुलस्या पश्चाच्च चतस्रश्चाभवन्मुने ॥ २३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्‌गायाः कृष्णपत्‍नीत्ववर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥