भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ३५

विकिस्रोतः तः

।। सूत उवाच ।। ।।
चित्रकूटे गिरौ रम्ये नानाधातुविचित्रिते ।।
तत्रावसन्महाप्राज्ञ उपाध्यायः पतञ्जलिः। १ ।।
वेदवेदांगतत्त्वज्ञो गीताशास्त्रपरायणः ।।
विष्णुभक्तः सत्यसन्धो भाष्यशास्त्र विशारदः ।। २ ।।
कदाचित्स तु शुद्धात्मा गतस्तीर्थांतरं प्रति ।।
काश्यां कात्यायनेनैव तस्य वादो महानभूत् ।। ३ ।।
वर्षान्ते च तदा विप्रो देवीभक्तेन निर्जितः ।।
लज्जितः स तु धर्मात्मा संतुष्टाव सरस्वतीम् ।। ४ ।।
।। पतञ्जलिरुवाच ।। ।।
नमो देव्यै महामूर्त्यै सर्वमूर्त्यै नमो नम ।।
शिवायै सर्वमांगल्यै विष्णुमाये च ते नमः ।। ५ ।।
त्वमेव श्रद्धा बुद्धिस्त्वं मेधा विद्या शिवंकरी ।।
शांतिर्वाणी त्वमेवासि नारायणि नमोनमः ।। ६ ।।
इत्युक्ते सति विप्रे तु वागुवाचाशरीरिणी ।।
विप्रोत्तम चरित्रं मे जप चैकाग्रमानसः ।। ७ ।।
तच्चरित्रप्रभावेण सत्यं ज्ञानमवाप्स्यसि ।।
कात्यायनस्य विप्रस्य राजसंज्ञानमुद्धतम् ।।
मद्भक्त्या तेन संप्राप्तं पराजय पतञ्जले ।।८ ।।
इति श्रुत्वा वचो देव्या विन्ध्यवासिनि मन्दिरम् ।।
गत्वा तां पूजयामास तुष्टाव स्तोत्रपाठतः ।। ९ ।।
ज्ञानं प्रसादजं विप्रः प्राप्य विष्णुपरायणम् ।।
कात्यायनं पराजित्य परां मुदमवाप ह ।। 3.2.35.१० ।।
ऊर्द्ध्वपुंड्रं च तिलकं तुलसीकण्ठमालिकाम् ।।
कृष्णमन्त्रं च शिवदं स्थापयित्वा गृहेगृहे ।। ११ ।।
जनेजने तथा कृत्वा महाभाष्य मुदैरयत् ।।
चिरंजीवित्वमगमद्विष्णुमायाप्रसादतः ।। १२ ।।
इति ते कथितो विप्र जाप्यानामुत्तमो जपः ।।
किमन्यच्छ्रोतुमिच्छंति शौनकाद्या महर्षयः ।। १३ ।।
सर्वे भद्राणि पश्यंतु मा कश्चिद्दुःखभाग्भवेत् ।। १४ ।।
मंगलं भगवान्विष्णुर्मंगलं गरुडध्वजः ।।
मंगलं पुंडरीकाक्षो मंगला यतनो हरिः ।। १५ ।।
शुचिर्यो हि नरो नित्यमितिहाससमुच्चयम् ।।
शृणुयाद्धर्मकामार्थी स याति परमां गतिम् ।। १६ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये उत्तमचरितमाहात्म्ये पंचत्रिंशोऽध्यायः ।।३५।।

समाप्तोऽयं द्वितीयः खंडः।।