भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः ३३

विकिस्रोतः तः

।। ऋषय ऊचुः ।। ।।
वाग्जं कर्म स्मृतं सूत वेद पाठः सनातनः ।।
बहुत्वात्सर्ववेदानां श्रोतुमिच्छामहे वयम् ।। १ ।।
केन स्तोत्रेण वेदानां पाठस्य फलमाप्नुयात् ।।
पापानि विलयं यांति तन्मे वद विचक्षण ।। २ ।।
।। सूत उवाच ।। ।।
विक्रमादित्यराज्ये तु द्विजः कश्चिदभूद्भुवि ।।
व्याधकर्मेति विख्यातो ब्राह्मण्यां शूद्रतोऽभवत् ।। ।। ३ ।।
त्रिपाठिनो द्विजस्यैव भार्या नाम्ना हि कामिनी ।।
मैथुनेच्छावती नित्यं मदाघूर्णितलोचना ।। ४ ।।
द्विजस्सप्तशतीपाठे वृत्त्यर्थी कर्हिचिद्गतः ।।
ग्रामे देवलके रम्ये वहुवैश्यनिषेविते ।। ५ ।।
तत्र मासो गतः कालो नाययौ स स्वमंदिरम् ।।
तदा तु कामिनी दुष्टा रूपयौवनसंयुता ।। ६ ।।
दृष्ट्वा निषादं सबलं काष्ठभारोपजीविनम् ।।
तस्मै दत्त्वा पञ्च मुद्रा बुभुजे कामपीडिता ।। ७ ।।
तदा गर्भं दधौ सा च व्याधिवीर्येण संचि तम् ।।
पुत्रोऽभूद्दशमासांते जातकर्म पिताकरोत् ।। ८ ।।
द्वादशाब्दे गते काले स धूर्तो वेदवर्जितः ।।
व्याधकर्मकरो नित्यं व्याधकर्मा ह्यतोभवत्।। ।। ९ ।।
निष्कासितौ द्विजेनैव मातृपुत्रौ द्विजाधमौ ।।
त्रिपाठी ब्रह्मचर्यं तु कृतवान्धर्मतत्परः ।। 3.2.33.१० ।।
प्रत्यहं चंडिकापाठं कृत्वा विंध्यगिरौ वसन् ।।
जीवन्मुक्तोभवच्छीघ्रं जगदंबाप्रसादतः ।। ११ ।।
निषादस्य गृहे चोभौ वने गत्वोषतुर्मुदा ।।
प्रत्यहं जारभावेन बहुद्रव्यमुपार्जितम् ।। ।। १२ ।।
व्याधकर्मा तु चौर्येण पितृमातृप्रियंकरः ।।
एकदा दैवयोगेन शिवामंदिरमाययौ ।। १३ ।।
चौरवृत्तिपरो धूर्तः स्त्रिया भूषणमाहरत् ।।
कैश्चिज्जातः स नी? धूर्तो बहुमायाविशारदः ।। १४ ।।
कदाचित्प्राप्तवांस्तत्र द्विजवस्त्रसमुद्गतम् ।।
श्रुतमादिचरित्रं हि तेन शब्दप्रियेण वै ।। १५ ।।
पाठपुण्यप्रभावेण धर्मबुद्धिस्ततोऽभवत् ।।
दत्त्वा चौर्यधनं सर्वं तस्मै विप्राय पाठिने ।। १६ ।।
शिष्यत्वमगमत्तत्राक्षरमैशं जजाप ह ।।
बीजमंत्रप्रभावेण तदंगात्पापमुल्बणम् ।। १७ ।।
निःसृतं कृमिरूपेण बहुवर्णेन तापितम् ।।
त्रिवर्षान्ते च निष्पापो बभूव द्विजसत्तमः ।। १६ ।।
पठित्वाक्षरमालां च जजापादिचरित्रकम् ।।
द्वादशाब्दमिते काले काश्यां गत्वा स तु द्विजः ।। १९ ।।
अन्नपूर्णां महादेवीं तुष्टाव परया मुदा ।।
रोचनाद्यैश्च संपूज्यां मुनिदेवनिषेविताम् ।। 3.2.33.२० ।।
नित्यानंदकरी पराभयकरी सौंदर्यरत्नाकरी निर्धूताखिलपापपावनकरी काशीपुराधीश्वरी ।।
नानालोककरी महाभयहरी विश्वंभरी सुन्दरी विद्यां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी ।। २१ ।।
स इत्यष्टोत्तरं जप्त्वा ध्यानस्तिमितलोचनः ।।
सुष्वाप तत्र मुदितः स्वप्ने प्रादुरभूच्छिवा ।। २२ ।।
दत्त्वा तस्मै हि ऋग्विद्यां पुनरंतरधीयत ।।
उत्थाय स द्विजो धीमाँल्लब्ध्वा विद्यामनुत्तमाम् ।। २३ ।।
विक्रमादित्यभूपस्य यज्ञाचार्यो बभूव ह ।।
यज्ञांते योगमास्थाय जगाम तु हिमालयम् ।। २४ ।।
एतत्ते वर्णितं विप्र पुण्यमादिचरित्रकम् ।।
ब्रह्मीभूय यथा विप्रो लेभे सिद्धिमनुत्तमाम् ।। २५ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये प्रथमच रित्रवर्णनंनाम त्रयस्त्रिंशोध्यायः ।। ३३ ।।