देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०८

विकिस्रोतः तः

देव्याः स्वरूपोद्‌भववर्णनम्

व्यास उवाच
तरसा तेऽथ सम्प्राप्य वैकुण्ठं विष्णुवल्लभम् ।
ददृशुः सर्वशोभाढ्यं दिव्यसद्मविराजितम् ॥ १ ॥
सरोवापीसरिद्‌भिश्च संयुतं सुखदं शुभम् ।
हंससारसचक्राह्वैः कूजद्‌भिश्च विराजितम् ॥ २ ॥
चम्पकाशोककह्लारमन्दारबकुलावृतैः ।
मल्लिकातिलकाम्रातयुतैः कुरबकादिभिः ॥ ३ ॥
कोकिलारावसन्नादैः शिखण्डैर्नृत्यरञ्जितैः ।
भ्रमरारावरम्यैश्च दिव्यैरुपवनैर्युतम्॥ ४ ॥
सुनन्दनन्दनाद्यैश्च पार्षदैर्भक्तितत्परैः ।
संस्तुवद्‌भिर्युतं भक्तैरनन्यभववृत्तिभिः ॥ ५ ॥
प्रासादै रत्‍नखचितैः काञ्चनैश्चित्रमण्डितैः ।
अभ्रंलिहैर्विराजद्‌भिः संयुतं शुभसद्मकैः ॥ ६ ॥
गायद्‌भिर्देवगन्धर्वैर्नृत्यद्‌भिरप्सरोगणैः ।
रञ्जितं किन्नरैः शश्वद्‌रक्तकण्ठेर्मनोहरैः ॥ ७ ॥
मुनिभिश्च तथा शान्तैर्वेदपाठकृतादरैः ।
स्तुवद्‌भिः श्रुतिसूक्तैश्च मण्डितं सदनं हरेः ॥ ८ ॥
ते च विष्णुगृहं प्राप्य द्वारपालौ शुभाकृती ।
वीक्ष्योचुर्जयविजयौ हेमयष्टिधरौ स्थितौ ॥ ९ ॥
गत्वैकोऽप्युभयोर्मध्ये निवेदयतु सङ्गतान् ।
द्वारस्थान् ब्रह्मरुद्रादीन्विष्णुदर्शनलालसान् ॥ १० ॥
व्यास उवाच
विजयस्तद्वचः श्रुत्वा गत्वाथ विष्णुसन्निधौ ।
सर्वान्समागतान्देवान्प्रणम्योवाच सत्वरः ॥ ११ ॥
विजय उवाच
देवदेव महाराज रमाकान्त सुरारिहन् ।
समागताः सुराः सर्वे द्वारि तिष्ठन्ति वै विभो ॥ १२ ॥
ब्रह्मा रुद्रस्तथेन्द्रश्च वरुणः पावको यमः ।
स्तुवन्ति वेदवाक्यैस्त्वाममरा दर्शनार्थिनः ॥ १३ ॥
व्यास उवाच
तच्छ्रुत्वा वचनं विष्णर्विजयस्य रमापतिः ।
निर्जगाम गृहात्तूर्णं सुरान्समधिकोत्सवः ॥ १४ ॥
गत्वा वीक्ष्य हरिर्देवान्द्वारस्थाञ्छ्रमकर्शितान् ।
प्रीतिप्रवणया दृष्ट्या प्रीणयामास दुःखितान् ॥ १५ ॥
प्रणेमुस्ते सुराः सर्वे देवदेवं जनार्दनम् ।
तुष्टुवुश्च सुरारिघ्नं वाग्भिर्वेदविनिश्चितम् ॥ १६ ॥
देवा ऊचुः
देवदेव जगन्नाथ सृष्टिस्थित्यन्तकारक ।
दयासिन्धो महाराज त्राहि नः शरणागतान् ॥ १७ ॥
विष्णुरुवाच
विशन्तु निर्जराः सर्वे कुशलं कथयन्तु वः ।
आसनेषु किमर्थं वै मिलिताः समुपागताः ॥ १८ ॥
चिन्तातुराः कथं जाता विषण्णा दीनमानसाः ।
ब्रह्मरुद्रेण सहिताः कार्यं प्रब्रूत सत्वरम् ॥ १९ ॥
देवा ऊचुः
महिषेण महाराज पीडिताः पापकर्मणा ।
असाध्येनातिदुष्टेन वरदृप्तेन पापिना ॥ २० ॥
यज्ञभागानसौ भुंक्ते ब्राह्मणैः प्रतिपादितान् ।
अमरा गिरिदुर्गेषु भ्रमन्ति च भयातुराः ॥ २१ ॥
वरदानेन धातुः स दुर्जयो मधुसूदन ।
तस्मात्त्वां शरणं प्राप्ता ज्ञात्वा तत्कार्यगौरवम् ॥ २२ ॥
समर्थोऽसि समुद्धर्तुं दैत्यमायाविशारद ।
कुरु कृष्ण वधोपायं तस्य दानवमर्दन ॥ २३ ॥
धात्रा तस्मै वरो दत्तो ह्यवध्योऽसि नरैः किल ।
का स्त्री त्वेवंविधा बाला या हन्यात्तं शठं रणे ॥ २४ ॥
उमा मा वा शची विद्या का समर्थास्य घातने ।
महिषस्यातिदुष्टस्य वरदानबलादपि ॥ २५ ॥
विचिन्त्य बुद्ध्या यत्सर्वं मरणस्यास्य कारणम् ।
कुरु कार्यं च देवानां भक्तवत्सल भूधर ॥ २६ ॥
व्यास उवाच
श्रुत्वा तद्वचनं विष्णुस्तानुवाच हसन्निव ।
युद्धं कृतं पुरास्माभिस्तथापि न मृतो ह्यसौ ॥ २७ ॥
अद्य सर्वसुराणां वै तेजोभी रूपसम्पदा ।
उत्पन्ना चेद्वरारोहा सा हन्यात्तं रणे बलात् ॥ २८ ॥
हयारिं वरदृप्तञ्च मायाशतविशारदम् ।
हन्तुं योग्या भवेन्नारी शक्त्यंशैर्निर्मिता हि नः ॥ २९ ॥
प्रार्थयन्तु च तेजोंऽशान्स्त्रियोऽस्माकं तथा पुनः ।
उत्पन्नैस्तैश्च तेजोंऽशैस्तेजोराशिर्भवेद्यथा ॥ ३० ॥
आयुधानि वयं दद्मः सर्वे रुद्रपुरोगमाः ।
तस्यै सर्वाणि दिव्यानि त्रिशूलादीनि यानि च ॥ ३१ ॥
सर्वायुधधरा नारी सर्वतेजःसमन्विता ।
हनिष्यति दुरात्मानं तं पापं मदगर्वितम् ॥ ३२ ॥
व्यास उवाच
इत्युक्तवति देवेशे ब्रह्मणो वदनात्ततः ।
स्वयमेवोद्‌बभौ तेजोराशिश्चातीव दुःसहः ॥ ३३ ॥
रक्तवर्णं शुभाकारं पद्मरागमणिप्रभम् ।
किञ्चिच्छीतं तथा चोष्णं मरीचिजालमण्डितम् ॥ ३४ ॥
निःसृतं हरिणा दृष्टं हरेण च महात्मना ।
विस्मितौ तौ महाराज बभूवतुरुरुक्रमौ ॥ ३५ ॥
शङ्करस्य शरीरात्तु निःसृतं महदद्‌भुतम् ।
रौप्यवर्णमभूत्तीव्रं दुर्दर्शं दारुणं महत् ॥ ३६ ॥
भयङ्करञ्च दैत्यानां देवानां विस्मयप्रदम् ।
घोररूपं गिरिप्रख्यं तमोगुणमिवापरम् ॥ ३७ ॥
ततो विष्णुशरीरात्तु तेजोराशिमिवापरम् ।
नीलं सत्त्वगुणोपेतं प्रादुरास महाद्युति ॥ ३८ ॥
ततश्चेन्द्रशरीरात्तु चित्ररूपं दुरासदम् ।
आविरासीत्सुसंवृत्तं तेजः सर्वगुणात्मकम् ॥ ३९ ॥
कुबेरयमवह्नीनां शरीरेभ्यः समन्ततः ।
निश्चक्राम महत्तेजो वरुणस्य तथैव च ॥ ४० ॥
अन्येषां चैव देवानां शरीरेभ्योऽतिभास्वरम् ।
निर्गतं तन्महातेजोराशिरासीन्महोज्ज्वलः ॥ ४१ ॥
तं दृष्ट्वा विस्मिताः सर्वे देवा विष्णुपुरोगमाः ।
तेजोराशिं महादिव्यं हिमाचलमिवापरम् ॥ ४२ ॥
पश्यतां तत्र देवानां तेजःपुञ्जसमुद्‌भवा ।
बभूवातिवरा नारी सुन्दरी विस्मयप्रदा ॥ ४३ ॥
त्रिगुणा सा महालक्ष्मीः सर्वदेवशरीरजा ।
अष्टादशभुजा रम्या त्रिवर्णा विश्वमोहिनी ॥ ४४ ॥
श्वेतानना कृष्णनेत्रा संरक्ताधरपल्लवा ।
ताम्रपाणितला कान्ता दिव्यभूषणभूषिता ॥ ४५ ॥
अष्टादशभुजा देवी सहस्रभुजमण्डिता ।
सम्भूतासुरनाशाय तेजोराशिसमुद्‌भवा ॥ ४६ ॥
जनमेजय उवाच
कृष्ण देव महाभाग सर्वज्ञ मुनिसत्तम ।
विस्तरं ब्रूहि तस्यास्त्वं शरीरस्य समुद्‌भवम् ॥ ४७ ॥
एकीभूतं च सर्वेषां तेजः किं वा पृथक् स्थितम् ।
अङ्गानि चैव तस्यास्तु सर्वतेजोमयानि वा ॥ ४८ ॥
भिन्नभागविभागेन जातान्यङ्गानि यानि तु ।
मुखनासाक्षिभेदेन सर्वत्रैकभवानि च ॥ ४९ ॥
ब्रूहि तद्विस्तरं व्यास शरीराङ्गसमुद्‌भवम् ।
बभूव यस्य देवस्य तेजसोऽङ्गं यदद्‌भुतम् ॥ ५० ॥
आयुधाभरणादीनि दत्तानि यैर्यथा यथा ।
तत्सर्वं श्रोतुकामोऽस्मि त्वन्मुखाम्बुजनिर्गतम् ॥ ५१ ॥
न हि तृप्याम्यहं ब्रह्मन् सुधामयरसं पिबन् ।
चरितञ्च महालक्ष्यास्त्वन्मुखाम्भोजनिःसृतम् ॥ ५२ ॥
सूत उवाच
इति तस्य वचः श्रुत्वा राज्ञः सत्यवतीसुतः ।
उवाच मधुरं वाक्यं प्रीणयन्निव भूपतिम् ॥ ५३ ॥
व्यास उवाच
शृणु राजन्महाभाग विस्तरेण ब्रवीमि ते ।
यथामति कुरुश्रेष्ठ तस्या देहसमुद्‌भवम् ॥ ५४ ॥
न ब्रह्मा न हरिः साक्षान्न रुद्रो न च वासवः ।
याथातथ्येन तद्‌रूपं वक्तुमीशः कदाचन ॥ ५५ ॥
कथं जानाम्यहं देव्या यद्‌रूपं यादृशं यतः ।
वाचारम्भणमात्रं तदुत्पन्नेति ब्रवीमि यत् ॥ ५६ ॥
सा नित्या सर्वदैवास्ते देवकार्यार्थसिद्धये ।
नानारूपा त्वेकरूपा जायते कार्यगौरवात् ॥ ५७ ॥
यथा नटो रङ्गगतो नानारूपो भवत्यसौ ।
एकरूपस्वभावोऽपि लोकरञ्जनहेतवे ॥ ५८ ॥
तथैषा देवकार्यार्थमरूपापि स्वलीलया ।
करोति बहुरूपाणि निर्गुणा सगुणानि च ॥ ५९ ॥
कार्यकर्मानुसारेण नामानि प्रभवन्ति हि ।
धात्वर्थगुणयुक्तानि गौणानि सुबहून्यपि ॥ ६० ॥
तद्वै बुद्ध्यनुसारेण प्रब्रवीमि नराधिप ।
यथा तेजःसमुद्‌भूतं रूपं तस्या मनोहरम् ॥ ६१ ॥
शङ्करस्य च यत्तेजस्तेन तन्मुखपङ्कजम् ।
श्वेतवर्णं शुभाकारमजायत महत्तरम् ॥ ६२ ॥
केशास्तस्यास्तथा स्निग्धा याम्येन तेजसाभवन् ।
वक्राग्राश्चातिदीर्घा वै मेघवर्णा मनोहराः ॥ ६३ ॥
नयनत्रितयं तस्या जज्ञे पावकतेजसा ।
कृष्णं रक्तं तथा श्वेतं वर्णत्रयविभूषितम् ॥ ६४ ॥
वक्रे स्निग्धे कृष्णवर्णे सन्ध्ययोस्तेजसा भ्रुवौ ।
जाते देव्याः सुतेजस्के कामस्य धनुषीव ते ॥ ६५ ॥
वायोश्च तेजसा शस्तौ श्रवणौ सम्बभूवतुः ।
नातिदीर्घो नातिह्रस्वौ दोलाविव मनोभुवः ॥ ६६ ॥
तिलपुष्पसमाकारा नासिका सुमनोहरा ।
सञ्जाता स्निग्धवर्णा वै धनदस्य च तेजसा ॥ ६७ ॥
दन्ताः शिखरिणः श्लक्ष्णाः कुन्दाग्रसदृशाः समाः ।
सञ्जाताः सुप्रभा राजन् प्राजापत्येन तेजसा ॥ ६८ ॥
अधरश्चातिरक्तोऽस्याः सञ्जातोऽरुणतेजसा ।
उत्तरोष्ठस्तथा रम्यः कार्तिकेयस्य तेजसा ॥ ६९ ॥
अष्टादशभुजाकारा बाहवो विष्णुतेजसा ।
वसूनां तेजसाङ्गुल्यो रक्तवर्णास्तथाभवन् ॥ ७० ॥
सौम्येन तेजसा जातं स्तनयोर्युग्ममुत्तमम् ।
ऐन्द्रेणास्यास्तथा मध्यं जातं त्रिवलिसंयुतम् ॥ ७१ ॥
जङ्घोरू वरुणस्याथ तेजसा सम्बभूवतुः ।
नितम्बः स तु सञ्जातो विपुलस्तेजसा भुवः ॥ ७२ ॥
एवं नारी शुभाकारा सुरूपा सुस्वरा भृशम् ।
समुत्पन्ना तथा राजंस्तेजोराशिसमुद्‌भवा ॥ ७३ ॥
तां दृष्ट्वा सुष्ठुसर्वाङ्गीं सुदतीं चारुलोचनाम् ।
मुदं प्रापुः सुराः सर्वे महिषेण प्रपीडिताः ॥ ७४ ॥
विष्णुस्त्वाह सुरान्सर्वान्भूषणान्यायुधानि च ।
प्रयच्छन्तु शुभान्यस्यै देवाः सर्वाणि साम्प्रतम् ॥ ७५ ॥
स्वायुधेभ्यः समुत्पाद्य तेजोयुक्तानि सत्वराः ।
समर्पयन्तु सर्वेऽद्य देव्यै नानायुधानि वै ॥ ७६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे देव्याः स्वरूपोद्‌भववर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥