देवीभागवतपुराणम्/स्कन्धः ०५/अध्यायः ०४

विकिस्रोतः तः

भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनम्

व्यास उवाच
गते दूते सुरेन्द्रोऽपि समाहूय सुरानथ ।
यमवायुधनाध्यक्षवरुणानिदमूचिवान् ॥ १ ॥
महिषो नाम दैत्येन्द्रो रम्भपुत्रो महाबलः ।
वरदर्पमदोन्मत्तो मायाशतविचक्षणः ॥ २ ॥
तस्य दूतोऽद्य सम्प्राप्तः प्रेषितस्तेन भोः सुराः ।
स्वर्गकामेन लुब्धेन मामुवाचेदृशं वचः ॥ ३ ॥
त्यज देवालयं शक्र यथेच्छं व्रज वासव ।
सेवां वा कुरु दैत्यस्य महिषस्य महात्मनः ॥ ४ ॥
दयावान्दानवेन्द्रोऽसौ स ते वृत्तिं विधास्यति ।
नतेषु भृत्यभूतेषु न कुप्यति कदाचन ॥ ५ ॥
नोचेद्युद्धाय देवेश सेनोद्योगं कुरु स्वयम् ।
गते मयि स दैत्येन्द्रस्त्वरितः समुपेष्यति ॥ ६ ॥
इत्युक्त्वा स गतो दूतो दानवस्य दुरात्मनः ।
किं कर्तव्यमतः कार्यं चिन्तयध्वं सुरोत्तमाः ॥ ७ ॥
दुर्बलोऽपि न चोपेक्ष्यः शत्रुर्बलवता सुराः ।
विशेषेण सदोद्योगी बलवान्बलदर्पितः ॥ ८ ॥
उद्यमः किल कर्तव्यो यथाबुद्धि यथाबलम् ।
दैवाधीनो भवेन्नूनं जयो वाथ पराजयः ॥ ९ ॥
सन्धियोगो न चात्रास्ति खले सन्धिर्निरर्थकः ।
सर्वथा साधुभिः कार्यं विचार्य च पुनः पुनः ॥ १० ॥
यानमप्यधुना नैव कर्तव्यं सहसा पुनः ।
प्रेक्षकाः प्रेषणीयाश्च शीघ्रगाः सुप्रवेशकाः ॥ ११ ॥
इङ्‌गितज्ञाश्च निःसङ्गा निःस्पृहाः सत्यवादिनः ।
सेनाभियोगं प्रस्थानं बलसंख्यां यथार्थतः ॥ १२ ॥
वीराणां च परिज्ञानं कृत्वायान्तु त्वरान्विताः ।
ज्ञात्वा दैत्यपतेस्तस्य सैन्यस्य च बलाबलम् ॥ १३ ॥
करिष्यामि ततस्तूर्णं यानं वा दुर्गसंग्रहम् ।
विचार्य खलु कर्तव्यं कार्यं बुद्धिमता सदा ।
सहसा विहितं कार्यं दुःखदं सर्वथा भवेत् ॥ १४ ॥
तस्माद्विमृश्य कर्तव्यं सुखदं सर्वथा बुधैः ।
नात्र भेदविधिर्न्याय्यो दानवेषु च सर्वथा ॥ १५ ॥
एकचित्तेषु कार्येऽस्मिंस्तस्माच्चारा व्रजन्तु वै ।
ज्ञात्वा बलाबलं तेषां पश्चान्नीतिर्विचार्य च ॥ १६ ॥
विधेया विधिवत्तज्ज्ञैस्तेषु कार्यपरेषु च ।
अन्यथा विहितं कार्यं विपरीतफलप्रदम् ॥ १७ ॥
सर्वथा तद्‌भवेन्नूनमज्ञातमौषधं यथा ।
व्यास उवाच
इति सञ्चिन्त्य तैः सर्वैः प्रणिधिं कार्यवेदिनम् ॥ १८ ॥
प्रेषयामास देवेन्द्रः परिज्ञानाय पार्थिव ।
दूतस्तु त्वरितो गत्वा समागम्य सुराधिपम् ॥ १९ ॥
निवेदयामास तदा सर्वसैन्यबलाबलम् ।
ज्ञात्वा तद्‌बलमुद्योगं तुराषाडतिविस्मितः ॥ २० ॥
देवानचोदयत्तूर्णं समाहूय पुरोहितम् ।
मन्त्रं मन्त्रविदां श्रेष्ठं चकार त्रिदशेश्वरः ॥ २१ ॥
उवाचाङ्‌गिरसश्रेष्ठं समासीनं वरासने ।
इन्द्र उवाच
भो भो देवगुरो विद्वन्किं कर्तव्यं वदस्व नः ॥ २२ ॥
सर्वज्ञोऽसि समुत्पन्ने कार्ये त्वं गतिरद्य नः ।
दानवो महिषो नाम महावीर्यो मदान्वितः ॥ २३ ॥
योद्धुकामः समायाति बहुभिर्दानवैर्वृतः ।
तत्र प्रतिक्रिया कार्या त्वया मन्त्रविदाधुना ॥ २४ ॥
तेषां शुक्रस्तथा त्वं मे विघ्नहर्ता सुसंयतः ।
व्यास उवाच
तच्छ्रुत्वा वचनं प्राह तुरासाहं बृहस्पतिः ॥ २५ ॥
विचिन्त्य मनसा कामं कार्यसाधनतत्परः ।
गुरुरुवाच
स्वस्थो भव सुरेन्द्र त्वं धैर्यमालम्ब्य मारिष ॥ २६ ॥
व्यसने च समुत्पन्ने न त्याज्यं धैर्यमाशु वै ।
जयाजयौ सुराध्यक्ष दैवाधीनौ सदैव हि ॥ २७ ॥
स्थातव्यं धैर्यमालम्ब्य तस्माद्‌ बुद्धिमता सदा ।
भवितव्यं भवत्येव जानन्नेव शतक्रतो ॥ २८ ॥
उद्यमः सर्वथा कार्यो यथापौरुषमात्मनः ।
मुनयोऽपि हि मुक्त्यर्थमुद्यमैकरताः सदा ॥ २९ ॥
दैवाधीनं च जानन्तो योगध्यानपरायणाः ।
तस्मात्सदैव कर्तव्यो व्यवहारोदितोद्यमः ॥ ३० ॥
सुखं भवतु वा मा वा दैवे का परिदेवना ।
विना पुरुषकारेण कदाचित्सिद्धिमाप्नुयात् ॥ ३१ ॥
अन्धवत्पङ्गुवत्कामं न तथा मुदमावहेत् ।
कृते पुरुषकारेऽपि यदि सिद्धिर्न जायते ॥ ३२ ॥
न तत्र दूषणं तस्य दैवाधीने शरीरिणि ।
कार्यसिद्धिर्न सैन्येऽस्ति न मन्त्रे न च मन्त्रणे ॥ ३३ ॥
न रथे नायुधे नूनं दैवाधीना सुराधिप ।
बलवाञ्क्लेशमाप्नोति निर्बलः सुखमश्नुते ॥ ३४ ॥
बुद्धिमान्क्षुधितः शेते निर्बुद्धिर्भोगवान्भवेत् ।
कातरो जयमाप्नोति शूरो याति पराजयम् ॥ ३५ ॥
दैवाधीने तु संसारे कामं का परिदेवना ।
उद्यमे योजयेन्नूनं भवितव्यं सुराधिप ॥ ३६ ॥
दुःखदे सुखदे वापि तत्र तौ न विचिन्तयेत् ।
दुःखे दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकम् ॥ ३७ ॥
आत्मानं हर्षशोकाभ्यां शत्रुभ्यामिव नार्पयेत् ।
धैर्यमेवावगन्तव्यं हर्षशोकोद्‌भवे बुधैः ॥ ३८ ॥
अधैर्याद्यादृशं दुःखं न तु धैर्येऽस्ति तादृशम् ।
दुर्लभं सहनत्वं वै समये सुखदुःखयोः ॥ ३९ ॥
हर्षशोकोद्‌भवो यत्र न भवेद्‌ बुद्धिनिश्चयात् ।
किं दुःखं कस्य वा दुःखं निर्गुणोऽहं सदाव्ययः ॥ ४० ॥
चतुर्विंशातिरिक्तोऽस्मि किं मे दुःखं सुखं च किम् ।
प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूर्छने ॥ ४१ ॥
जरामृत्यू शरीरस्य षडूर्मिरहितः शिवः ।
शोकमोहौ शरीरस्य गणौ किं मेऽत्र चिन्तने ॥ ४२ ॥
शरीरं नाहमथवा तत्सम्बन्धी न चाप्यहम् ।
सप्तैकषोडशादिभ्यो विभिन्नोऽहं सदा सुखी ॥ ४३ ॥
प्रकृतिर्विकृतिर्नाहं किं मे दुःखं सदा पुनः ।
इति मत्वा सुरेश त्वं मनसा भव निर्ममः ॥ ४४ ॥
उपायः प्रथमोऽयं ते दुःखनाशे शतक्रतो ।
ममता परमं दुःखं निर्ममत्वं परं सुखम् ॥ ४५ ॥
सन्तोषादपरं नास्ति सुखस्थानं शचीपते ।
अथवा यदि न ज्ञानं ममत्वनाशने किल ॥ ४६ ॥
ततो विवेकः कर्तव्यो भवितव्ये सुराधिप ।
प्रारब्धकर्मणां नाशो नाभोगाल्लक्ष्यते किल ॥ ४७ ॥
यद्‌भावि तद्‌भवत्येव का चिन्ता सुखदुःखयोः ।
सुरैः सर्वैः सहायैर्वा बुद्ध्या वा तव सत्तम ॥ ४८ ॥
सुखं क्षयाय पुण्यस्य दुःखं पापस्य मारिष ।
तस्मात्सुखक्षये हर्षः कर्तव्यः सर्वथा बुधैः ॥ ४९ ॥
अथवा मन्त्रयित्वाद्य कुरु यत्‍नं यथाविधि ।
कृते यत्‍ने महाराज भवितव्यं भविष्यति ॥ ५० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां पञ्चमस्कन्धे भयातुरेन्द्रादिदेवैः सुरगुरुणा सह परामर्शवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥