देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०९

विकिस्रोतः तः

सशिरोव्रतं त्रिपुण्डधारणवर्णनम्

श्रीनारायण उवाच
इदं शिरोव्रतं चीर्णं विधिवद्यैर्द्विजातिभिः ।
तेषामेव परां विद्यां वदेदज्ञानबाधिकाम् ॥ १ ॥
विधिवच्छ्रद्धया सार्धं न चीर्णं यैः शिरोव्रतम् ।
श्रौतस्मार्तसमाचारस्तेषामनुपकारकः ॥ २ ॥
शिरोव्रतसमाचारादेव ब्रह्मादिदेवताः ।
देवता अभवन्विद्वन् खलु नान्येन हेतुना ॥ ३ ॥
शिरोव्रतस्य माहात्म्यं पूर्वैः पूर्वतरं कृतम् ।
ब्रह्मा विष्णुश्च रुद्रश्च देवताः सकला अपि ॥ ४ ॥
सर्वपातकयुक्तोऽपि मुच्यते सर्वपातकैः ।
शिरोव्रतमिदं येन चरितं विधिवद्‌बुधैः ॥ ५ ॥
शिरोव्रतमिदं नाम शिरस्याथर्वणश्रुतेः ।
यदुक्तं तद्धि नैवान्यत्तत्तु पुण्येन लभ्यते ॥ ६ ॥
शाखाभेदेषु नामानि व्रतस्यास्य विभेदतः ।
पठ्यन्ते मुनिशार्दूल शाखास्वेकव्रतं हि तत् ॥ ७ ॥
सर्वशाखासु वस्त्वेकं शिवाख्यं सत्यचिद्‌घनम् ।
तथा तद्विषयं ज्ञानं तथैव च शिरोतव्रतम् ॥ ८ ॥
शिरोव्रतविहीनस्तु सर्वधर्मविवर्जितः ।
अपि सर्वासु विद्यासु सोऽधिकारी न संशयः ॥ ९ ॥
शिरोव्रतमिदं कार्यं पापकान्तारदाहकम् ।
साधनं सर्वविद्यानां यतस्तत्सम्यगाचरेत् ॥ १० ॥
श्रुतिराथर्वणी सूक्ष्मा सूक्ष्मार्थस्य प्रकाशिनी ।
यदुवाच व्रतं प्रीत्या तन्नित्यं सम्यगाचरेत् ॥ ११ ॥
अग्निरित्यादिभिर्मन्त्रैः षड्‌भिः शुद्धेन भस्मना ।
सर्वाङ्‌गोद्धूलनं कुर्याच्छिरोव्रतसमाह्वयम् ॥ १२ ॥
एतच्छिरोव्रतं कुर्यात्सन्ध्याकालेषु सादरम् ।
यावद्विद्योदयस्तावत्तस्य विद्या खलूत्तमा ॥ १३ ॥
द्वादशाब्दमथाब्दं वा तदर्धं च तदर्धकम् ।
प्रकुर्याद्‌द्वादशाहं वा सङ्‌कल्पेन शिरोव्रतम् ॥ १४ ॥
शिरोव्रतेन यः स्नातस्तं तु नोपदिशेत्तु यः ।
तस्य विद्या विनष्टा स्यान्निर्घृणः स गुरुः खलु ॥ १५ ॥
ब्रह्मविद्यागुरुः साक्षान्मुनिः कारुणिकः खलु ।
यथा सर्वेश्वरः श्रीमान्मृदुः कारुणिकः खलु ॥ १६ ॥
जन्मान्तरसहस्रेषु नरा ये धर्मचारिणः ।
तेषामेव खलु श्रद्धा जायते न कदाचन ॥ १७ ॥
प्रत्युताज्ञानबाहुल्याद्‌द्वेष एव विजायते ।
अतः प्रद्वेषयुक्तस्य न भवेदात्मवेदनम् ॥ १८ ॥
ब्रह्मविद्योपदेशस्य साक्षादेवाधिकारिणः ।
त एव नेतरे विद्वन् ये तु स्नाताः शिरोव्रतैः ॥ १९ ॥
व्रतं पाशुपतं चीर्णं यैर्द्विजैरादरेण तु ।
तेषामेवोपदेष्टव्यमिति वेदानुशासनम् ॥ २० ॥
यः पशुस्तत्पशुत्वं च व्रतेनानेन सन्त्यजेत् ।
तान्हत्वा न स पापीयान्भवेद्वेदान्तनिश्चयः ॥ २१ ॥
त्रिपुण्ड्रधारणं प्रोक्तं जाबालैरादरेण तु ।
त्रियम्बकेन मन्त्रेण सतारेण शिवेन च ॥ २२ ॥
त्रिपुण्ड्रं धारयेन्नित्यं गहस्थाश्रममाश्रितः ।
ओङ्‌कारेण त्रिरुक्तेन सहंसेन त्रिपुण्ड्रकम् ॥ २३ ॥
धारयेद्‌‍भिक्षुको नित्यमिति जाबालिकी श्रुतिः ।
त्रियम्बकेन मन्त्रेण प्रणवेन शिवेन च ॥ २४ ॥
गृहस्थश्च वानप्रस्थो धारयेच्च त्रिपुण्ड्रकम् ।
मेधावीत्यादिना वापि ब्रह्मचारी दिने दिने ॥ २५ ॥
भस्मना सजलेनापि धारयेच्च त्रिपुण्ड्रकम् ।
ब्राह्मणो विधिनोत्पन्नस्त्रिपुण्ड्रभस्मनैव तु ॥ २६ ॥
ललाटे धारयेन्नित्यं तिर्यग्भस्मावगुण्ठनम् ।
(महादेवस्य सम्बन्धात्तद्धर्मेऽप्यस्ति सङ्‌गतिः ।)
सम्यक् त्रिपुण्ड्रधर्मं च ब्राह्मणो नित्यमाचरेत् ॥ २७ ॥
आदिब्राह्मणभूतेन त्रिपुण्ड्रं भस्मना धृतम् ।
यतोऽत एव विप्रस्तु त्रिपुण्ड्रं धारयेत्सदा ॥ २८ ॥
भस्मना वेदसिद्धेन त्रिपुण्ड्रं देहगुण्ठनम् ।
रुद्रलिङ्‌गार्चनं वापि मोहतोऽपि च न त्यजेत् ॥ २९ ॥
त्रियम्बकेन मन्त्रेण सतारेण तथैव च ।
पञ्चाक्षरेण मन्त्रेण प्रणवेन तथैव च ॥ ३० ॥
ललाटे हृदये चैव दोर्द्वन्द्वे च महामुने ।
त्रिपुण्ड्रं धारयेन्नित्यं संन्यासाश्रममाश्रितः ॥ ३१ ॥
त्रियायुषेण मन्त्रेण मेधावीत्यादिनाथवा ।
गौणेन भस्मना धार्यं त्रिपुण्ड्रं ब्रह्मचारिणा ॥ ३२ ॥
नमोऽन्तेन शिवेनैव शूद्रः शुश्रूषणे रतः ।
उद्धूलनं त्रिपुण्ड्रं च नित्यं भक्त्या समाचरेत् ॥ ३३ ॥
अन्येषामपि सर्वेषां विना मन्त्रेण सुव्रत ।
उद्धूलनं त्रिपुण्ड्रं च कर्तव्यं भक्तितो मुने ॥ ३४ ॥
भूत्यैवोद्धूलनं तिर्यक् त्रिपुण्ड्रस्य च धारणम् ।
वरेण्यं सर्वधर्मेभ्यस्तस्मान्नित्यं समाचरेत् ॥ ३५ ॥
भस्माग्निहोत्रजं वाथ विरजाग्निसमुद्‍भवम् ।
आदरेण समादाय शुद्धे पात्रे निधाय तत् ॥ ३६ ॥
प्रक्षाल्य पादौ हस्तौ च द्विराचम्य समाहितः ।
गृहीत्वा भस्म तत्पञ्चब्रह्ममन्त्रैः शनैः शनैः ॥ ३७ ॥
प्राणायामत्रयं कृत्वा अग्निरित्यादिमन्त्रितम् ।
तैरेव सप्तभिर्मन्त्रैस्त्रिवारमभिमन्त्रयेत् ॥ ३८ ॥
ओमापोज्योतिरित्युक्त्वा ध्यात्वा मन्त्रानुदीरयेत् ।
सितेन भस्मना पूर्वं समुद्धूल्य शरीरकम् ॥ ३९ ॥
विपापो विरजो मर्त्यो जायते नात्र संशयः ।
ततो ध्यात्वा महाविष्णुं जगन्नाथं जलाधिपम् ॥ ४० ॥
संयोज्य भस्मना तोयमग्निरित्यादिभिः पुनः ।
विमृज्य साम्बं ध्यात्वा च समुद्धूल्योर्ध्वमस्तकम् ॥ ४१ ॥
तेन भावनया ब्राह्मभूतेन सितभस्मना ।
ललाटवक्षःस्कन्धेषु स्वाश्रमोचितमन्त्रतः ॥ ४२ ॥
मध्यमानामिकाङ्‌गुष्ठैरनुलोमविलोमतः ।
त्रिपुण्ड्रं धारयेन्नित्यं त्रिकालेष्वपि भक्तितः ॥ ४३ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे सशिरोव्रतं त्रिपुण्डधारणवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥