देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १२

विकिस्रोतः तः

गङ्‌गोपाख्यानवर्णनम्

श्रीनारायण उवाच ।।
ध्यानं च कण्व शाखोक्तं सर्वं पापप्रणाशनम् ।।
श्वेतपंकजवर्णाभां गंगां पापप्रणाशिनीम् ।।१।।
कृष्णविग्रहसम्भूतां कृष्णतुल्यां परां सतीम् ।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।। २ ।।
शरत्पूर्णेंदुशतकमृष्टशोभाकरां पराम् ।।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।। ३ ।।
नारायणप्रियां शांतां तत्सौभाग्यसमन्विताम् ।।
बिभ्रतीं कबरीभारं मालती माल्य संयुतम् ।। ४ ।।
सिंदूरबिंदुललितं सार्धं चन्दनबिंदुभिः ।।
कस्तूरीपत्रकं गंडे नानाचित्रसमन्वितम् ।। ५ ।।
पक्वबिंबविनिंद्याच्छ चार्वोष्ठपुटमुत्तमम्।।
मुक्तापंक्तिप्रभामुष्टदंतपंक्तिमनोरमम् ।। ६ ।।
सुचारुवक्त्रनयनं सकटाक्षं मनोहरम् ।।
कठिनं श्रीफलाकारं स्तनयुग्मं च बिभ्रतीम् ।। ७ ।।
बृहच्छ्रोणिं सुकठिनां रंभास्तंभविनिंदिताम् ।।
स्थलपद्मप्रभामुष्टपदपद्मयुगं वरम् ।। ८ ।।
रत्नपादुक संयुक्तं कुंकुमाक्तं सयावकम् ।।
देवेंद्रमौलिमंदारमकरंदकणारुणम् ।। ९ ।।
सुरसिद्धमुनींद्रैश्च दत्तार्घसंयुतं सदा ।।
तपस्विमौलिनिकरभ्रमरश्रेणिसंयुतम् ।। 9.12.१० ।।
मुक्तिप्रदं मुमुक्षूणां कामिनां सर्वभोगदम् ।।
वरां वरेण्यां वरदां भक्तानुग्रहकारिणीम् ।। ११ ।।
श्रीविष्णोः पददात्रीं च भजे विष्णुपदीं सतीम् ।।
इत्यनेनैव ध्यानेन ध्यात्वा त्रिपथगां शुभाम् ।। १२ ।।
दत्त्वा संपूजयेद्ब्रह्मन्नुपचाराणि षोडश ।।
आसनं पाद्यमर्घं च स्नानीयं चाऽनुलेपनम् ।। १३ ।।
धूपदीपं च नैवेद्यं तांबूलं शीतलं जलम् ।।
वसनं भूषण माल्यं गंधमाचमनीयकम् ।। १४ ।।
मनोहरं सुतल्पं च देयान्येतानि षोडश ।।
दत्त्वा भक्त्या च प्रणमेत्संस्तूय संपुटांजलिः ।। १५ ।।
संपूज्यैवं प्रकारेण सोऽश्वमेधफलं लभेत् ।।
नारद उवाच ।।
श्रोतुमिच्छामि देवेश लक्ष्मीकांत जगत्पते ।।१६।।
विष्णोर्विष्णुपदीस्तोत्रं पापघ्नं पुण्यकारकम् ।।
श्रीनारायण उवाच ।।
शृणु नारद वक्ष्यामि पापघ्नं पुण्यकारकम् ।।१७।।
शिवसंगीतसंमुग्ध श्रीकृष्णांगसमुद्भवाम् ।।
राधांगद्रवसंयुक्तां तां गंगां प्रणमाम्यहम् ।।१८।।
यज्जन्म सृष्टेरादौ च गोलोके रासमंडले ।।
सन्निधाने शंकरस्य तां गङ्गां प्रणमाम्यहम् ।। १९ ।।
गोपैर्गोपीभिराकीर्णे शुभे राधामहोत्सवे ।।
कार्त्तिकी पूर्णिमायां च तां गंगां प्रणमाम्यहम् ।।9.12.२०।।
कोटियोजन विस्तीर्णा दैर्घ्ये लक्षगुणा ततः ।।
समावृता या गोलोके तां गंगां प्रणमाम्यहम् ।।२१।।
षष्टिलक्षयोजना या ततो दैर्घ्ये चतुर्गुणा ।।
समावृता या वैकुण्ठे तां गंगां प्रणमाम्यहम् ।। २२ ।।
त्रिंशल्लक्षयोजना या दैर्घ्ये पंचगुणा ततः ।।
आवृता ब्रह्मलोके या तां गंगां प्रणमाम्यहम् ।। २३ ।।
त्रिंशल्लक्षयोजना या दैर्घ्ये चतुर्गुणा ततः ।।
आवृता शिवलोके या तां गंगां प्रणमाम्यहम् ।। २४ ।।
लक्षयोजनविस्तीर्णा दैर्घ्ये सप्तगुणा ततः ।।
आवृता ध्रुवलोके या तां गंगां प्रणमाम्यहम् ।। २५ ।।
लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः ।।
आवृता चंद्रलोके या तां गंगां प्रणमाम्यहम् ।। २६ ।।
षष्टिसहस्रयोजना या दैर्घ्ये दशगुणा ततः ।।
आवृता सूर्यलोके या तां गंगां प्रणमाम्यहम् ।। २७ ।।
लक्षयोजनविस्तीर्णा दैर्घ्ये पंचगुणा ततः ।।
आवृता या तपोलोके तां गंगां प्रणमाम्यहम् ।। २८ ।।
सहस्र योजनायामा दैर्घ्ये दशगुणा ततः ।।
आवृता जनलोके या तां गंगां प्रणमाम्यहम् ।। २९ ।।
दशलक्षयोजना या दैर्घ्ये पंचगुणा ततः ।।
आवृता या महर्लोके तां गंगां प्रणमाम्यहम् ।। 9.12.३० ।।
सहस्रयोजनायामा दैर्घ्ये शतगुणा ततः ।।
आवृता या च कैलासे तां गंगां प्रणमाम्यहम् ।। ३१ ।।
शतयोजनविस्तीर्णा दैर्घ्ये दशगुणा ततः ।।
मंदाकिनी येंद्रलोके तां गंगां प्रणमाम्यहम् ।। ३२ ।।
पाताले भोगवती चैव विस्तीर्णा दशयोजना ।।
ततो दशगुणा दैर्घ्ये तां गंगां प्रणमाम्यहम् ।। ३३ ।।
क्रोशैकमात्रविस्तीर्णा ततः क्षीणा च कुत्रचित् ।।
क्षितौ चालकनन्दा या तां गंगां प्रणमाम्यहम् ।। ३४ ।।
सत्ये या क्षीरवर्णा च त्रेतायामिंदुसन्निभा ।।
द्वापरे चन्दनाभा या तां गंगां प्रणमाम्यहम् ।। ३५ ।।
जलप्रभा कलौ या च नाऽन्यत्र पृथिवीतले ।।
स्वर्गे च नित्यं क्षीराभा तां गंगां प्रणमाम्यहम् ।। ३६ ।।
यत्तोयकणिकास्पर्शे पापिनां ज्ञानसंभवः ।।
ब्रह्महत्यादिकं पापं कोटिजन्मार्जितं दहेत् ।। ३७ ।।
इत्येवं कथिता ब्रह्मन्गंगापद्यैकविशतिः ।।
स्तोत्ररूपं च परमं पापघ्नं पुण्यजीवनम् ।। ३८ ।।
नित्यं यो हि पठेद्भक्त्या संपूज्य च सुरेश्वरीम् ।।
सोऽश्वमेधफलं नित्यं लभते नात्र संशयः ।। ३९ ।।
अपुत्रो लभते पुत्रं भार्याहीनो लभेत्स्त्रियम् ।।
रोगात्प्रमुच्यते रोगी बंधान्मुक्तो भवेद् ध्रुवम् ।। 9.12.४० ।।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पंडितः ।।
यः पठेत्प्रातरुत्थाय गंगास्तोत्रमिदं शुभम् ।। ४१ ।।
शुभं भवेच्च दुःस्वप्ने गगास्नानफलं लभेत् ।।
श्रीनारायण उवाच ।।
स्तोत्रेणानेन गंगां च स्तुत्वा चैव भगीरथ ।। ४२ ।।
जगाम तां गृहीत्वा च यत्र नष्टाश्च सागराः ।।
वैकुण्ठं ते ययुस्तूर्णं गंगाया स्पर्शवायुना ।। ४३ ।।
भगीरथेन सा नीता तेन भागीरथी स्मृता ।।
इत्येवं कथितं सर्वं गंगोपाख्यानमुत्तमम् ।। ४४ ।।
पुण्यदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ।।
नारद उवाच ।।
कथं गंगा त्रिपथगा जाता भुवनपावनी ।।४५।।
कुत्र वा केन विधिना तत्सर्वं वद मे प्रभो ।।
तत्रस्थाश्च जना ये ये ते च किं चक्रुरुत्तमम् ।। ४६ ।।
एतत्सर्वं तु विस्तीर्णं कृत्वा वक्तुमिहार्हसि ।।
नारायण उवाच ।।
कार्तिक्यां पूर्णिमायां तु राधायाः सुमहोत्सवः ।। ४७ ।।
कृष्णः संपूज्य तां राधामुवास रासमण्डले ।।
कृष्णेन पूजितां सा तु संपूज्य दृष्टमानसाः ।। ४८ ।।
ऊषुर्ब्रह्मादयः सर्वे ऋषयः शौनकादयः ।।
एतस्मिन्नंतरे कृष्णसंगीता च सरस्वती ।। ४९ ।।
जगौ सुन्दरतालेन वीणया च मनोहरम् ।।
तुष्टो ब्रह्मा ददौ तस्यै रत्नेंद्रसारहारकम् ।। 9.12.५० ।।
शिवो मणींद्रसारं तु सर्वब्रह्माण्ड दुर्लभम् ।।
कृष्णः कौस्तुभरत्नं च सर्वरत्नात्परं वरम् ।। ५१ ।।
अमूल्यरत्ननिर्माणं हारसारं च राधिका ।।
नारायणश्च भगवान्ददौ मालां मनोहराम् ।। ५२ ।।
अमूल्यरत्ननिर्माणं लक्ष्मीः कनककुंडलम् ।।
विष्णुमाया भगवती मूलप्रकृतिरीश्वरी ।। ५३ ।।
दुर्गा नारायणीशाना ब्रह्मभक्तिं सुदुर्लभाम् ।।
धर्मबुद्धिं च धर्मश्च यशश्च विपुलं भवे ।। ५४ ।।
वह्निशुद्धांशुकं वह्निर्वायुश्च मणिनूपुरान् ।।
एतस्मिन्नंतरे शंभुर्ब्रह्मणा प्रेरितो मुहुः ।। ५५ ।।
जगौ श्रीकृष्णसंगीतं ससोल्लाससमन्वितम् ।।
मूर्च्छां प्रापुः सुराः सर्वे चित्रपुत्तलिका यथा ।।५६।।
कष्टेन चेतनां प्राप्य ददृशू रासमंडले ।।
स्थलं सर्वं जलाकीर्णं राधाकृष्णविहीनकम् ।।५७।।
अत्युच्चै रुरुदुः सर्वे गोपा गोप्यः सुरा द्विजाः ।।
ध्यानेन ब्रह्मा बुबुधे सर्वं तीर्थमभीप्सितम् ।। ५८ ।।
गतश्च राधया सार्धं श्रीकृष्णो द्रवतामिति ।।
ततो ब्रह्मादयः सर्वे तुष्टुवुः परमेश्वरात् ।। ५९ ।।
स्वमूर्तिं दर्शय विभो वांछितं वरमेव नः ।।
एतस्मिन्नंतरे तत्र वाग्बभूवाशरीरिणी ।। 9.12.६० ।।
तामेव शुश्रुवुः सर्वे सुव्यक्तां मधुरान्विताम् ।।
सर्वात्माऽहमियं शक्तिर्भक्तानुग्रह विग्रहा ।। ६१ ।।
ममाप्यस्याश्च देहेन कर्त्तव्यं च किमावयोः ।।
मनवो मानवाः सर्वे मुनयश्चैव वैष्णवाः ।। ६२ ।।
मन्मन्त्रपूता मां द्रष्टुमागमिष्यंति मत्पदम् ।।
मूर्तिं द्रष्टुं च सुव्यक्तां यदीच्छत सुरेश्वराः ।। ६३ ।।
करोतु शंभुस्तत्रैवं मदीयं वाक्यपालनम् ।।
स्वयं विधातस्त्वं बह्मन्नाज्ञां कुरु जगद्गुरुम् ।। ६४ ।।
कर्तुं शास्त्रविशेषं च वेदांगं सुमनोहरम् ।।
अपूर्वमन्त्रनिकरैः सर्वाभीष्टफलप्रदैः ।। ६५ ।।
स्तोत्रैश्च च निकरैर्ध्यानैर्युतं पूजाविधिक्रमैः ।।
मन्मन्त्रकवचस्तोत्रं कृत्वा यत्नेन गोपनम् ।। ६६ ।।
भवंति विमुखा येन जना मां तत्करिष्यति ।।
सहस्रेषु शतेष्वेको मन्मंत्रोपासको भवेत् ।। ६७ ।।
जना मन्मंत्रपूताश्च गमिष्यंति च मत्पदम् ।।
अन्यथा न भविष्यंति सर्वे गोलोकवासिनः ।। ६८ ।।
निष्फलं भविता सर्वं ब्रह्मांडं चैव ब्रह्मणः ।।
जनाः पंच प्रकाराश्च युक्ताः स्रष्टुं भवे भवे ।। ६९ ।।
पृथिवीवासिनः कचित्केचित्स्वर्गनिवासिनः ।।
इदं कर्तुं महादेवः करोति देवसंसदि ।। 9.12.७० ।।
प्रतिज्ञां सुदृढां सद्य स्ततो मूर्तिं च द्रक्ष्यति ।।
इत्येवमुक्त्वा गगने विरराम सनातनः ।। ७१ ।।
तच्छुत्वा जगतां धाता तमुवाच शिवं मुदा ।।
ब्रह्मणो वचनं श्रुत्वा ज्ञानेशो ज्ञानिनः वरः ।। ७२ ।।
गंगातोयं करे कृत्वा स्वीकारं च चकार सः ।।
संयुक्तं विष्णुमायाया मंत्रौघैः शास्त्रमुत्तमम् ।। ७३ ।।
वेदसारं करिष्यामि प्रतिज्ञापालनाय च ।।
गंगातोयमुपस्पृश्य मिथ्या यदि वदेज्जनः ।। ७४ ।।
स याति कालसूत्रं च यावद्वै ब्रह्मणो वयः ।।
इत्युक्ते शंकरे ब्रह्मन्गोलोके सुरसंसदि ।। ७५ ।।
आविर्बभूव श्रीकृष्णो राधया सहितस्ततः ।।
तं सुदृष्ट्वा च संहृष्टास्तुष्टुवुः पुरुषोत्तमम् ।। ७६ ।।
परमानन्दपूर्णाश्च चक्रुश्च पुनरुत्सवम् ।।
कालेन शंभुर्भगवान्मुक्तिदीपं चकार सः ।। ७७ ।।
इत्येवं कथितं सर्वं सुगोप्यं च सुदुर्लभम् ।।
स एव द्रवरूपा सा गंगा गोलोकसंभवा ।। ७८ ।।
राधाकृष्णांगसंभूता भुक्तिमुक्तिफलप्रदा ।।
स्थाने स्थाने स्थापिता सा कृष्णेन च परात्मना ।।७९।।
कृष्णस्वरूपा परमा सर्वब्रह्मांडपूजिता ।।

इति श्रीदेवीभागवते महापुराणे नवमस्कन्धे द्वादशोऽध्यायः ।। १२ ।।