लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३११

विकिस्रोतः तः
← अध्यायः ३१० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३११
[[लेखकः :|]]
अध्यायः ३१२ →

श्रीनारायण उवाच-
श्रूयतां च त्वया लक्ष्मि! पूर्वकल्पोद्भवा कथा ।
सौराष्ट्रे रैवतभूमौ समित्पीयूषनामकः ॥ १ ॥
राजा बभूव तत्पत्न्यो बभूवुः सप्तविंशतिः[१]
ऊर्जाहुतिः पुष्करिणी पद्मपत्रा करीषिणी ॥ २ ॥
विश्वप्रियाऽऽदित्यवर्णा हरिणी हेममालिनी ।
वसुधीतिर्वह्निशिखा पद्माक्षी पद्ममालिनी ॥ ३ ॥
प्रभासा जगती पंक्तिर्बृहतीडा पिशंगिनी ।
सुषुम्णा च पुरीततिर्विश्वार्चिः पद्मनेमिका ॥ ४ ॥
हिरण्यवर्णा चन्द्रा च पद्मवर्णा च वम्रिका ।
विद्युल्लेखा च ताः सर्वाः पातिव्रत्यपरायणाः ॥ ५ ॥
कुर्वन्त्यो भगवद्भक्तिं दानधर्मपरायणाः ।
अतिथीनां च सत्कारं कुर्वन्त्यो भावपूर्वकम् ॥ ६ ॥
स्नानं ध्यानं देवपूजां जपं कुर्वन्ति चादरात् ।
होमं दैवं तथा पैत्र्यं भौतं कुर्वन्ति सत्क्रतुम् ॥ ७ ॥
आश्रितान् भोजयित्वैव भुञ्जन्ति च पिबन्ति च ।
शतसाहस्रदासीषु सतीष्वपि स्वहस्तकैः ॥ ८ ॥
विष्णोः सेवां धवसेवां कुर्वन्ति स्वीयधर्मतः ।
विष्णोरर्थं पाचनं च तण्डुलादिविशोधनम् ॥ ९ ॥
कण्डनं वारिभरणं गृहमार्जनमित्यपि ।
पात्राणां देवपूजाया घर्षणं क्षालनादिकम् ॥ १० ॥
तुलसीपत्रपुष्पाणामाहृत्याद्यं च ताः सदा ।
कुर्वन्त्येव महाभक्त्या नान्यद्वारा कदाचन ॥ ११ ॥
हर्यर्थं खलु भक्तानां किमकार्ये भवेन्ननु ।
सर्वस्वं त्वर्पितं यत्र वर्ष्मणा किं न जायते ॥ १२ ॥
अनित्येन तु देहेन नित्यं पुण्यं समर्जयेत् ।
येन भुक्तिस्तथा मुक्तिः कृष्णस्य कृपया भवेत् ॥ १३ ॥
स एव सर्वथा वन्द्यः पूज्यस्तोष्यः परेश्वरः ।
यस्मात् सर्वं प्रभवति भोग्यं भोज्यं सुखादिकम् ॥ १४॥
सम्पत् स्मृद्धिर्धनं पत्नी पतिः सुतसुतादिकम् ।
क्षेत्रं स्वर्गं महाराज्यं यस्मात्तं वै भजेद् बुधः ॥ १५॥
यावत् स्वास्थ्यं भवेद् देहे वश्यमिन्द्रियमण्डलम् ।
जाठराग्निर्युवा पक्ता दैहिके सानुकूलता ॥ १ ६॥
तावदात्महितं साध्यं काम्यं वा कामवर्जितम् ।
परमेशपदं नित्यानन्दपूर्णं तु शाश्वतम् ॥ १७॥
विगमे विकले भावे न स्याद्वै दर्शनादिकम् ।
श्रीहरेस्तत् सदा कार्यं दर्शनं चक्षुषा मुदा ॥ १८॥
विकर्णे बधिरे भावे न स्यान्नामश्रवो हरेः ।
सुगमे साऽनुकूलेऽस्मिन् कार्यं श्रवणमाच्युतम् ॥ १ ९॥
वृक्णे वा विकले सेवा न भवेद्वै सतां हरेः ।
सुबले सानुकूले च हस्ते सेव्यो हरिः स्वयम् ॥ २० ॥
प्रबले सुगमे पादे गम्यं मन्दिरमैश्वरम् ।
अनुद्विग्नेऽप्रमत्ते च मानसे वाजसंभृते ॥ २ १ ॥
मन्तव्यो भगवान् कृष्णनारायणः सुखप्रदः ।
अन्तरात्मा स्वात्मना वै समुपास्यः सदा प्रभुः ॥ २२॥
भग्ने तु नगरे सर्वे त्यक्त्वा यास्यन्ति विष्टयः ।
दृढपादात्मके तत्र साध्यः श्रीपुरुषोत्तमः ॥ २३॥
एवं निर्णीय सर्वास्ताः समित्पीयूषयोषितः ।
सेवन्ते श्रीहरिं नित्यं मन्दिरे निर्मिते शुभे ॥ २४॥
समित्पीयूषनृपतिश्चक्रे त्रिषवणं सदा ।
त्रिकालं प्रार्चनं कृष्णनारायणस्य सन्दधे ॥ २५॥
एवं वै वर्तमानानां तासां कालो महान् गतः ।
तत्कल्पे कार्तिककृष्णाष्टमी कृष्णाष्टमी ह्यभूत् ॥ २६॥
दीपोत्सवतिथेः पूर्वं सप्ताहव्यवधानिकी ।
इषपूर्णां समारभ्य चक्रुस्ता एकभुक्तकम् ॥२७॥
अष्टम्यामुपवासं च चक्रुस्ता निर्जलं मुदा ।
पुरुषोत्तमसंज्ञस्य कृष्णस्य प्रतिमां शुभाम् ॥२८ ॥
कानकीं कारयित्वा च तथा कृष्णस्य मातरम् ।
कंभराख्यां कानकीं च कारयित्वा च तास्तथा ॥ २९ ॥
गोपालं कृष्णपितरं कारयित्वा तु कानकम् ।
मण्डपं कारयित्वा चाऽऽनर्चुः श्रीपुरुषोत्तमम् ॥ ३० ॥
नृत्यं सवाद्यं चक्रुस्ताः कण्ठस्वरविमिश्रितम् ।
तावदाविर्बभूव श्रीकृष्णनारायणो हरिः ॥ ३१ ॥
चतुर्भुजः कौस्तुभाढ्यः पीताम्बरादिकाम्बरः ।
नवीनजलदश्यामः श्वेतकान्तिविराजितः ॥ ३ २ ॥
दृष्ट्वाऽऽश्चर्य तु ताः प्रापुः क्षणं श्रीपुरुषोत्तमम् ।
ततस्ता मुमुहुस्तत्र दिव्यमूर्तौ मनोहरे ॥ ३३ ॥
दिव्याऽऽभूषादि चानीयाऽर्पयामासुः ससंभ्रमाः ।
ऊर्जाहुती ददौ तस्मै पौरटं मुकुटं तदा ॥ ३४॥
पुष्करिणी ददौ तस्मै पौरटे कुण्डले शुभे ।
पद्मपत्रा तल्ललाटे चक्रे पुण्ड्रं तु चान्दनम् ॥ ३५॥
करीषिणी दृशोस्तस्य चक्रे सत्कज्जलांजनम् ।
विश्वप्रिया स्वर्णपुष्पहारान् ददौ तु शार्ङ्गिणे ॥ ३६ ॥
आदित्यवर्णा प्रददौ कटके भुजबन्धकौ ।
हरिणी त्वर्पितवती ह्यूर्मिकाः कानकीर्नवाः ॥ ३७॥
हेममालिनी प्रददौ रशनां शृंखलां शुभाम् ।
वसुधीतिर्ददौ स्वर्णनूपुरौ किंकिणीयुतौ ॥ ३८ ॥
वह्निशिखाऽर्पितवती पादुके स्वर्णनिर्मिते ।
पद्माक्षी प्रददौ यज्ञोपवीतं योगपट्टकम् ॥ ३९ ॥
पद्ममालिनी प्रददौ मिष्टान्नं शाकपायसम् ।
प्रभासा प्रददौ तस्मै पानाय शीतलं जलम् ॥४० ॥
जगती[२] त्वर्पितवती फलं ताम्बूलकं तथा ।
पंक्ति[३]र्ददौ सुगन्धं च पुष्पसारं च धूपकम् ॥४१ ॥
बृहती प्रददौ तस्मै घृतदीपं सुमंगलम् ।
इडा छत्रं दधाराऽस्य शिरसि स्वर्णभास्वरम् ॥४२॥
सुषुम्णा पिंगला श्वेते दध्यतुश्चामरे ह्युभे ।
पुरीतत् व्यजनं धृत्वा करोति पवनार्पणम् ॥४३ ॥
विश्वार्चिर्नक्तकं रम्यं कृष्णहस्ते ददौ तदा ।
पद्मनेमिर्ददौ पुष्पगुच्छं कृष्णकरे तदा ॥४४॥
हिरण्यवर्णा प्रददौ चक्रं सहस्रनेमिकम् ।
चन्द्रा ददौ कृष्णहस्ते पद्मं सुवर्णनिर्मितम् ॥४५॥
पद्मवर्णा ददौ शंखं वम्री ददौ तदा गदाम् ।
विद्युल्लेखा ददौ चास्मै चूम्बनं परमात्मने ॥४६॥
सा सर्वाभ्यो बभूवाऽतिप्रेमपात्रं परात्मनः ।
तत्पुण्येनाऽत्यधिकं सा पत्युः प्रेमास्पदा पुनः ॥४७॥
चन्द्रपत्नी रोहिणी सा जन्मान्तरे बभूव वै ।
इत्येवं तूपदाः दत्वाऽऽरार्त्रिकं ताश्च चक्रिरे ॥४८॥
अन्यास्तु चूम्बनं दृष्ट्वा लज्जां हृत्सु प्रपेदिरे ।
फलं तासां नातिमानं चन्द्रात् तास्तु प्रपेदिरे ॥।४९॥
दासी सर्वजितानाम्नी पादसंवाहनं व्यधात् ।
सा तु सेवापरा यस्मात् स्नेहपात्रं तदाऽभवत् ॥।५०॥
पुष्पाऽक्षताञ्जलीन् चार्घ्यं ताश्च सर्वा ददुस्ततः ।
प्रदक्षिणनमस्कारस्तवनाद्यं प्रचक्रिरे ॥५१ ॥
कृष्णस्त्वतिप्रसन्नश्च ददौ प्रसादपायसम् ।
गृहीत्वा तृप्तिमापन्ना दध्युस्तं हृदयाम्बुजे ॥५२॥
कृष्णः प्राह तु ता देवीर्भवन्त्वमृतभोजनाः ।
स्वर्णरत्नमणिहारा दिव्या दिवि कृतगृहाः ॥५३ ॥
इत्याशिषः प्रदायैवाऽदृश्यो बभूव केशवः ।
तास्तु पूजां समाप्यैव पतिं प्राहुरुदन्तकम् ॥५४॥
अतितुष्टो बभूवापि समीत्पीयूषभूपतिः ।
नित्यं पत्नीयुतः स्वर्गं वाञ्छति पूजनोत्तरम् ॥५५॥
पत्न्यश्चापि तु वाञ्छंति कृष्णोक्तं नाकमैश्वरम् ।
एवं काले गते कल्पप्रान्ते कृष्णस्य वै श्रुतः ॥५६॥
दुन्दुभिर्घोषणां कुर्वन् पुरुषोत्तमशासनाम् ।
शृण्वन्तु वै नरा नार्यो देवा देव्योपि मद्वचः ॥।५७॥
यासां येषां यथेष्टं यद् दास्यामि तत्तथाविधम् ।
पुरुषोत्तमसंज्ञोऽहं परंब्रह्म सनातनः ॥५८॥
प्रवदामि कृपया वै विना पुण्यस्य तोलनम् ।
स्वल्पे कृतेऽप्यसंख्यातं फलं ददामि सर्वथा ॥५९॥
ये जना मे फलं पुष्पं पत्रं चन्दनमक्षतान् ।
अर्पयिष्यन्त्यधिमासे चतुर्थ्यां काम्यकर्मकृत् ॥६० ॥
तेषां तु कामनाः सर्वाः पूरयिष्ये पुमुत्तमः ।
सर्वं मेऽस्ति मयि सर्वं मया व्याप्त चराचरम् ॥६ १ ॥
नातिरिक्तं स्वतन्त्रं वै किञ्चिदस्ति जडाजडम् ।
जडं चाप्यजडं तत्त्वं मदीयं त्वस्ति सर्वथा ॥६२॥
मोक्षस्थानानि सर्वाणि सिद्ध्यैश्वर्यस्थलान्यपि ।
विभूतयश्चेश्वराणां देवानां च पदानि वै ॥६३॥
मानवानां तथा पातालस्थानां च समृद्धयः ।
सर्वं त्वस्ति ममैवेदं यदिच्छन्तु ददाम्यहम् ॥६४॥
पुरुषोत्तममासस्य व्रतं पाक्षिकमाह्निकम् ।
नैशं वापि कृतं येन तस्य किञ्चिन्न दुर्लभम् ॥६५॥
राजा यथाबलं कुर्याद् व्रतं दानं च पूजनम् ।
प्रजा यथाधनं कुर्याद् व्रतं दानं समर्पणम् ॥६६ ॥
नरो नारी यथाधर्मं कुर्यान्मेऽधिकमासिकम् ।
व्रतं ते मे जनं बाहं विस्मरामि कदाचन ॥६७॥
अद्य कालान्तरे वापि यथातोषं फलं बहु ।
ददाम्येव न सन्देहो न मे भक्तोऽफलो भवेत् ॥६८॥
सकामस्य कृते स्वर्गादयो लोकाः कृता मया ।
अकामस्य कृते ब्रह्मलोकोऽस्ति रक्षितो मया ॥६९॥
सर्वेषु सुखबाहुल्यं ब्रह्मलोके त्वनन्तकम् ।
ददाम्याश्रितभक्ताय मदर्थे व्रतकारिणे ॥७ ० ॥
नात्र मूल्यं स्वकृतस्य मूल्यं तु वचसो मम ।
वचो मम धृतं येन फलं तस्याऽप्यनन्तकम् ॥७ १ ॥
नहि वृष्टिप्रदे यज्ञे कृते वृष्टिर्हि तादृशी ।
यादृशी घनकाले स्यादमाना चाप्यनन्तका ॥७२ ॥
स्वयं वर्षामि भगवान् श्रीहरिः पुरुषोत्तमः ।
कृपया घनरूपोऽहं पुरुषोत्तममासि वै ॥७३ ॥
यथापात्रं यथापेक्षं प्रगृह्णन्तु मयाऽर्पितम् ।
वस्त्रफाले फलं कृत्वा विकीर्यतेऽनु यान्तु तत् ॥७४॥
पुरुषोत्तममासस्य करिष्यन्ति प्रशंसनम् ।
येऽपि तेऽप्यर्जयिष्यन्ति यथेष्टं सुखमुत्तमम् ॥७५॥
पुरुषोत्तममासस्य व्रतार्थे त्वन्यदेहिनाम् ।
अनुमोदं प्रदास्यन्ति तेऽपि स्वःसुखभागिनः ॥७६॥
अधिमासे व्रतकर्तुः साहाय्यं ये तु मानवाः ।
करिष्यन्ति च तेभ्योऽपि दास्ये यथेप्सितं सुखम् ॥७७॥
किमु स्याद् दुर्लभं चाधिमासे भक्तस्य मे खलु ।
धाम दास्ये धनं दास्ये दारान् दास्ये सुतान् पशून् ॥७८ ॥
पतिं दास्ये सुतां दास्ये गां राज्यं चिरजीविताम् ।
आरोग्यं चेन्द्रियानन्दं दास्येऽपि शाश्वतं सुखम् ॥ ७९।।
इति वै दुन्दुभिं श्रुत्वा समित्पीयूषभूपतिः ।
तत्पत्न्यश्चातिभक्तिस्था अपि वै सप्तविंशतिः ॥८ ० ॥
दासी च दुन्दुभिं नत्वाऽक्षतपुष्पफलादिभिः ।
सम्पूज्य चक्रिरे कर्तुं चतुर्थीव्रतमुत्तमम् ॥८ १ ॥
प्रातः पूजां हरेः कृत्वा मध्याह्नेऽपि सभोजनम् ।
पूजनं कारयित्वैव सायं चक्रुः प्रपूजनम् ॥८२॥
पायसं पूरिकाः भोजयित्वाऽऽरार्त्रिकमादधुः ।
नृत्यगीतप्रवाद्यैश्चक्रिरे जागरणं निशि ॥८३॥
प्रातः स्नात्वा कृष्णनारायणं सम्पूज्य भावतः ।
दानं ददुस्तु रत्नानां रसानां समिधां तथा ॥८४॥
हविष्याणां चामृतानां मिष्टान्नानां च दक्षिणाः ।
स्वर्णरूप्यात्मिकाश्चापि फलवस्तूनि वै ददुः ॥८५॥
चन्द्रकान्तान् ददुः सौम्यान् शीतलान् स्वर्णदान्ददुः ।
तदा विप्रस्वरूपेण श्रीकृष्णः पुरुषोत्तमः ॥८६॥
समाजगाम सत्पात्रं भूत्वा रत्नाभिलाषुकः ।
समित्पीयूषनृपतिस्तदा सर्वप्रियायुतः ॥८७॥
ददौ रत्नाढ्यमालां च नमश्चक्रेऽतिभावतः ।
विप्रः प्राह वरं राजन् याचस्व भविता तथा ॥८८॥
समित्पीयूष आकर्ण्य वव्रे चान्द्रं सुराज्यकम् ।
सुधावर्षित्वरूपं वै ययाचे समिधां कृते ॥८९॥
पत्न्यश्चापि तथा चन्द्रपत्नीत्वं वव्रिरे दिवि ।
तथास्त्विति वरं दत्वा तिरोबभूव भूसुरः ॥९० ॥
कल्पान्ते प्रलयं प्राप्य सृष्ट्यादौ स तु भूपतिः ।
समित्पीयूषनाम्नोऽर्थं सार्थं कुर्वन् हरिच्छया ॥९ १॥
अमृतांशुश्चौषधीनां पोषकश्चन्द्रमा दिवि ।
बभूव तस्य पत्न्यश्च दक्षपुत्र्यः प्रजज्ञिरे ॥९२॥
दक्षेण विधिना दत्तास्तस्मै ताः सप्तविंशतिः ।
विद्युल्लेखा बभूवाग्र्या रोहिणीनामतः प्रिया ॥९३॥
अन्याश्चापि मृगशीर्षा[४] ह्यार्द्रा पुनर्वसुस्तथा ।
पुष्याऽऽश्लेषा मघा पूर्वफाल्गुन्युत्तरफाल्गुनी ॥९४॥
हस्तश्चित्रा तथा स्वाती विशाखा चानुराधिका ।
ज्येष्ठा मूला पूर्वषाढोत्तराषाढा श्रवात्मिका ॥९५॥
धनिष्ठा शतभीषा च पूर्वभाद्रपदा तथा ।
उत्तरभद्रिका चैव रेवती त्वश्विनी तथा ॥९६॥
भरणी कृत्तिका चेति मिलिताः सप्तविंशतिः ।
बभूवुश्च दिवि चन्द्रपत्न्यो देव्योऽमृतप्रदाः ॥९७॥
दासी देवयुतीनाम्नी जाताऽभिजित्समाह्वया ।
मध्याह्नेऽस्याः कृतो वासः सर्वकार्यजयप्रदः ॥९८॥
आकल्पं ताश्च वर्तन्ते चतुर्थ्या व्रतपुण्यतः ।
तस्मात् कार्यमधिवासोऽपरचतुर्थ्युपोषणम् ॥९९॥
एकभुक्तं च वा नक्तं फलाहारं ममार्चनम् ।
श्रोता वक्ता तथा चास्य चतुर्थीव्रतभाग्भवेत् ॥ १०० ॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये समित्पीयूषराज्ञस्तत्सप्तविंशतिपत्नीनां दुन्दुभिश्रवणोत्तरं द्वितीयपक्षचतुर्थीव्रतकरणेन दिवि चन्द्रराज्यनक्षत्रराज्यप्राप्तिर्दास्या अभिजित्त्व-प्राप्तिश्चेत्यादिनिरूपणनामा एकादशाधिकत्रिशततमोऽध्यायः ॥ १.३११ ॥

Caption text
पत्नीनाम कृत्यः नक्षत्र
ऊर्जाहुती पौरटं मुकुटं मृगशीर्ष[५]
पुष्करिणी पौरटे कुण्डले आर्द्रा
पद्मपत्रा ललाटे पुण्ड्रं पुनर्वसु
करीषिणी कज्जलांजनम् पुष्य
विश्वप्रिया स्वर्णपुष्पहारम् आश्लेषा
आदित्यवर्णा कटके भुजबन्धकौ मघा
हरिणी ऊर्मिका पूर्वाफाल्गुनी
हेममालिनी रशनां शृङ्खलां उत्तरफाल्गुनी
वसुधीति स्वर्णनूपुरौ हस्त
वह्निशिखा पादुके चित्रा
पद्माक्षी यज्ञोपवीतं योगपट्टकम् स्वाती
पद्ममालिनी मिष्टान्नं शाकपायसम् विशाखा
प्रभासा शीतलं जलं अनुराधा
जगती फलं ताम्बूलकं तथा ज्येष्ठा
पङ्क्ति सुगन्धं, पुष्पसारं, धूपकम् मूला
बृहती घृतदीपम् पूर्वाषाढा
इडा शिरसि छत्रम् उत्तरषाढा
पिशङ्गिनी श्वेत चामरे श्रवा
सुषुम्णा श्वेत चामरे धनिष्ठा
पुरीतति व्यजनं पवनार्पणम् शतभिषा
विश्वार्चि हस्ते नक्तकम् पूर्वाभाद्रपदा
पद्मनेमिका पुष्पगुच्छम् उत्तरभाद्रपदा
हिरण्यवर्णा चक्रं सहस्रनेमिकम् रेवती
चन्द्रा पद्मम् अश्विनी
पद्मवर्णा शङ्खम् भरणी
वम्रिका गदाम् कृत्तिका
विद्युल्लेखा चूम्बनम् रोहिणी
देवयुति उदाहरणम् अभिजित्

तु. तैत्तिरीयब्राह्मणम् १.५.१.१

  1. नक्षत्रोपरि टिप्पणी
  2. जगती उपरि टिप्पणी
  3. पङ्क्ति उपरि टिप्पणी
  4. मार्गशीर्षोपरि टिप्पणी
  5. मार्गशीर्षोपरि टिप्पणी