स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वैशाखमासमाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः

।। ।। नारद उवाच ।। ।।
न माधवसमो मासो न कृतेन युगं समम् ।।
न च वेदसमं शास्त्रं न तीर्थं गंगया समम् ।। १ ।।
न जलेन समं दानं न सुखं भार्यया समम् ।।
न कृषेस्तु समं वित्तं न लाभो जीवितात्परः ।। २ ।।
न तपोऽनशनात्तुल्यं न दानात्परमं सुखम् ।।
न धर्मस्तु दयातुल्यो न ज्योतिश्चक्षुषा समम्।। ३ ।।
न तृप्तिरशनात्तुल्या न वाणिज्यं कृषेः समम् ।।
न धर्मेण समं मित्रं न सत्येन समं यशः ।। ४ ।।
नारोग्यसममुत्थानं न त्राता केशवात्परः ।।
न माधवसमं लोके पवित्रं कवयो विदुः ।। ५ ।।
माधवः परमो मासः शेषशायिप्रियः सदा ।।
अव्रतेन क्षिपेद्यस्तु मासं माधववल्लभम् ।। ६ ।।
तिर्यग्योनिं स यात्याशु सर्वधर्मबहिष्कृतः ।।
अव्रतेन गतो येषां माधवो मर्त्यधर्मिणाम् ।। ७ ।।
इष्टापूर्ते वृथा तेषां धर्मोधर्मभृतां वरः ।।
प्रवृत्तानां तु भक्ष्याणां माधवेऽनियमे कृते ।। ८ ।।
अवश्यं विष्णुसायुज्यं प्राप्नोत्येव न संशयः ।।
संतीह बहुवित्तानि व्रतानि विविधानि च ।। ९ ।।
देहाऽऽयासकराण्येव पुनर्जन्मप्रदानि च ।।
वैशाखस्नानमात्रेण न पुनर्जायते भुवि ।। 2.7.2.१० ।।
सर्व दानेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ।।
तत्फलं समवाप्नोति माधवे जलदानतः ।। ११ ।।
जलदानासमर्थेन परस्यापि प्रबोधनम् ।।
कर्तव्यं भूतिकामेन सर्वदानाधिकं हितम् ।। १२ ।।
एकतः सर्वदानानि जलदानं हि चैकतः ।।
तुलामारोपितं पूर्वं जलदानं विशिष्यते ।। १३ ।।
मार्गेऽध्वगानां यो मर्त्यः प्रपादानं करोति हि।।
स कोटिकुलमुद्धृत्य विष्णुलोके महीयते।। १४।।
देवानां च पितॄणां च ऋषीणां राजसत्तम।।
अत्यंत प्रीतिदं सत्यं प्रपादानं न संशयः।। १५।।
प्रपादानेन संतुष्टा येनाऽध्वश्रमकर्षिताः।।
तोषितास्तेन देवाश्च ब्रह्मविष्णुशिवादय ।।१६ ।।
सलिलं सलिलेच्छूनां छत्रं छायामपीच्छताम् ।।
व्यजनं व्यजनेच्छूना वैशाखे मासि भूमिप ।। १७ ।।
जलं छत्रं च व्यजनं दानं येषां विशिष्यते ।।
माधवे मासि संप्राप्ते ब्राह्मणाय कुटुम्बिने ।। १८ ।।
अदत्त्वोदककुम्भं च चातको जायते भुवि ।। १९ ।।
यो दद्याच्छीतलं तोयं तृषार्ताय महात्मने ।।
तावन्मात्रेण राजेंद्र राजसूयायुतं लभेत् ।। 2.7.2.२० ।।
घर्मश्रमार्तविप्राय वीजयेद्व्यजनेन यः ।।
तावन्मात्रेण निष्पापो विहगाधिपतिर्भवेत ।। २१ ।।
अदत्त्वा व्यजनं भूप वैशाखे तु द्विजातये ।।
वातरोगशताकीर्णो नरकानेव विंदति ।। २२ ।।
यो वीजयेत्पटेनाऽपि पथि श्रांतं द्विजोत्तमम् ।।
तावताथ विमुक्तोऽसौ विष्णुसायुज्यमाप्नुयात् ।।२३।।।।
यास्तालव्यजनं वाऽपि दत्त्वा शुद्धेन चेतसा।।
विधूय सर्वपापानि ब्रह्मलोकं स गच्छति।। २४।।
सद्यः श्रमहरं पुण्यं न दद्याद्व्यजनं नरः।।
नारकीं यातनां भुक्त्वा कश्मलो जायते भुवि।। २५।।
आध्यात्मिकादिदुःखानां शांतये मनुजेश्वर ।।
छत्रं दद्यात्प्रयत्नेन वैशाखे मासि वासकृत् ।। २६ ।।
अच्छत्रदो नरो यस्तु वैशाखे माधवप्रिये।।
छायाहीनो महाक्रूरः पिशाचो भुवि जायते ।। २७ ।।
यो दद्यात्पादुके दिव्ये माधवे माधवप्रिये ।।
यमदूतौ तिरस्कृत्य विष्णुलोकं स गच्छति ।। २८ ।।
पादत्राणं तु यो दद्याद्वैशाखे माधवागमे ।।
न तस्य नारको लोको न क्लेशा ऐहिकाश्च ये ।।२९।।
पादुके याचमानाय यो दद्याद्ब्राह्मणाय च ।।
स भूपालो भवेद्भूमौ कोटिजन्मस्वसंशयम्।।2.7.2.३०।।
अनाथमंडपं मार्गे श्रमहारि करोति यः ।।
तस्य पुण्यफलं वक्तुं ब्रह्मणाऽपि न शक्यते ।।३१।।
मध्याह्ने ब्राह्मणं प्राप्तमतिथिं भोजयेद्यदि ।।
न तस्य फलविश्रांतिर्ब्रह्मणाऽपि निरूपिता ।। ३२ ।।
सद्यः स्वाप्यायनं नृणामन्नदानं नराधिप ।।
तस्मान्नान्नेन सदृशं दानं लोकेषु विद्यते । ३३ ।।
मार्गश्रांताय विप्राय प्रश्रयं प्रददाति यः ।।
तस्य पुण्यफलं वक्तुं ब्रह्मणाऽपि न शक्यते ।। ।। ३४ ।।
दारापत्यगृहादीनि वासोऽलंकारभूषणम् ।।
असह्यं नाश्नतः पुंसः सह्यं भुक्तवतो ध्रुवम् ।। ३५ ।।
तस्मादन्नसमं दानं न भूतं न भविष्यति ।।
वैशाखे येन चादत्तं मार्गश्रांते च भूसुरे।।३६।।
स पिशाचो भवेद्भूमौ स्वमांसान्येव खादति ।।
यथाविभूति दातव्यं तस्मादन्नं द्विजातये ।। ३७ ।।
अन्नदो मातृपित्रादीन्विस्मारयति भूमिप ।।
तस्मादन्नं प्रशंसंति लोकास्त्रैलोक्यवर्तिनः ।। ३८ ।।
मातरः पितरश्चापि केवलं जन्महेतवः ।।
अन्नदं पितरं लोके वदन्ति च मनीषिणः ।।३९।।
अन्नदे सर्वतीर्थानि अन्नदे सर्वदेवताः ।।
अन्नदे सर्वधर्माश्च तिष्ठंत्यरिधराजय ।।2.7.2.४०।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वैशाखमासमाहात्म्ये नारदाम्बरीषसंवादे दाननिरूपणंनाम द्वितीयोऽध्यायः ।। २ ।।