स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ४०

विकिस्रोतः तः
← अध्यायः ३९ स्कन्दपुराणम् - स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्
अध्यायः ४०
[[लेखकः :|]]

।। अथ व्यासप्रोक्ताकाशगंगास्नानकालनिर्णयः ।।
।। श्रीसूत उवाच ।। ।।
अंजनापि वरं लब्ध्वा भर्त्रा साकं मुमोद ह ।।
ब्रह्मादीनागतान्दृष्ट्वा विस्मयाविष्टमानसा ।। १ ।।
पत्या साकं ततः स्वस्था चांजना मंजुभाषिणी ।।
ब्रह्मादिभिरनुज्ञातो व्यासो वेदविदां वरः ।। २ ।।
अञ्जना तामुवाचेदं मेघगम्भीरया गिरा ।। ३ ।।
।। व्यास उवाच ।। ।।
अञ्जने शृणु मद्वाक्यं सर्वलोकोपकारकम् ।।
मतङ्गस्य ऋषेर्वाक्यं श्रुत्वा निर्मलचेतसा ।। ४ ।।
यस्मात्तु वेंकटं गत्वा तपः कृत्वा सुदुष्करम् ।।
प्रसूयते त्वया पुत्रः शूरस्त्रैलोक्यविक्रमः ।। ५ ।।
इदं तीर्थोत्तमं तस्मात्प्रत्यक्षदिवसे तव ।।
गंगाद्यानि च तीर्थानि समायांति जगत्त्रये ।। ६ ।।
वेंकटाद्रिसमं तीर्थं ब्रह्माण्डे नास्ति किञ्चन ।।
तत्राप्यत्यन्तपुण्या वै स्वामिपुष्करिणी शुभा ।। ७ ।।
ततोऽधिकमिदं तीर्थं प्रत्यक्षं दिवसे तव ।।
स्नानार्थं ये समायांति चित्राऋक्षसमन्विते ।। ८ ।।
मेषं पूषणि संप्राप्ते पूर्णिमायां शुभे दिने ।।
शृणु तेषां फलं देवि वक्ष्यामि तव सुव्रते ।। ९ ।।
गंगादिसर्वतीर्थेषु द्वादशाब्दं वरानने ।।
यत्फलं विद्यते देवि तत्फलं भवति धुवम् ।। 2.1.40.१० ।।
दानानि कुर्वतां पुंसां तेषां शृणु फलोन्नतिम् ।।
स्थाने तूक्तं फलं देवि विद्धि तेषां वरानने ।। ११ ।।
।। अञ्जनोवाच ।। ।।
कार्याणि यानि दानानि वेंकटाद्रौ नगोत्तमे ।।
तानि सर्वाणि विप्रेन्द्र वद वेदविदां वर ।। १२ ।।
।। अथ व्यासप्रोक्तश्रीवेंकटाचलकरणीयदानप्रशंसा ।।
।। व्यास उवाच ।।
अन्नदानं वस्त्रदानं द्वयमेतत्प्रशस्यते ।।
पितुः श्राद्धं विशेषेण वेंकटाद्रौ नगोत्तमे ।। १३ ।।
सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ।।
सर्वलोकं समासाद्य मोदन्ते मुनिसत्तमाः ।। १४ ।।
शालग्रामशिलादानं ये कुर्वन्ति नगोत्तमे ।।
अंगभंगमवाप्नोति स्वानुभूतिं च विन्दति ।। १५ ।।
यो ददाति द्विजेन्द्राय गोदानं च कुटुम्बिने ।।
रोमसंख्याप्रमाणेन विष्णुलोके विराजते ।। १६ ।।
भूमिं ददाति यो देवि ब्राह्मणाय कुटुम्बिने ।।
तस्याश्च पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ।। १७ ।।
कन्यां ददाति यो देवि श्रोत्रियाय द्विजातये ।।
विष्णुलोकं समासाद्य मोदते पितृभिः सह ।। ।। १८ ।।
प्रपां कुर्वन्ति ये देवि शीतलोदकसंयुताम् ।।
तेषां पुण्यफलं वक्तुं शेषेणापि न शक्यते ।। १९ ।।
तिलं ददाति विप्राय श्रोत्रियाय कुटुंबिने ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। 2.1.40.२० ।।
धान्यदानं प्रशंसन्ति विप्रा वेदविदां वराः ।।
बहुपुत्रा भविष्यन्ति धान्यदानं प्रकुर्वताम् ।। २१ ।।
गन्धचम्पकपुष्पादीञ्छत्रव्यजनचामरान् ।।
ताम्बूलघनसारादीन्यो ददाति द्विजातये ।। २२ ।।
भुक्त्वा भोगं चिरं कालं स्वर्गलोकं ततो व्रजेत् ।।
दिव्यवर्षसहस्रं च भुक्त्वा भोगाननेकशः ।। २३ ।।
सार्वभौमस्ततो भूत्वा तत्र भुक्त्वा चिरं महीम् ।।
ततो विप्रत्वमासाद्य वेदवेदान्तपारगः ।। २४ ।।
ततो मुक्तिं समायाति प्रसादाच्चक्रपाणिनः ।।
इत्येतत्कथितं देवि वेंकटाचलवैभवम् ।। २५ ।।
य एतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् ।।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।। २६ ।।
इत्येतत्कथितं पूर्वं व्यासेनैव महात्मना ।।
शृणुयाद्वा पठेद्वापि कृतकृत्यो भविष्यति ।। २७ ।।
तस्यैव वंशजाः सर्वे मुक्तिं यान्ति न संशयः ।। २८ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेंकटाचलमाहात्म्येऽञ्जनावरलब्ध्याकाशगंगा स्नानकालनिर्णयादिवर्णनंनाम चत्वारिंशोऽध्यायः ।। ४० ।।

।। समाप्तमिदं स्कान्दपुराणान्तर्गतं श्रीवेंकटाचलमाहात्म्यम् ।।

देवनागरी युनिकोड रूपान्तरण – 13-9-2015ई.(भाद्रपद कृष्ण अमावास्या, विक्रम संवत् 2072)