शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ शिवपुराणम्/संहिता ३ (शतरुद्रसंहिता)
अध्यायः १८
वेदव्यासः
अध्यायः १९ →

नन्दीश्वर उवाच।।
एकादशवतारान्वै शृण्वथो शांकरान्वरान् ।।
याञ्छ्रुत्वा न हि बाध्येत बाधासत्यादिसम्भवा ।।१।।
पुरा सर्वे सुराश्शक्रमुखा दैत्यपराजिताः ।।
त्यक्त्वामरावतीम्भीत्याऽपलायन्त निजाम्पुरीम् ।। २ ।।
दैत्यप्रपीडिता देवा जग्मुस्ते कश्यपा न्तिकम् ।।
बद्ध्वा करान्नतस्कन्धाः प्रणेमुस्तं सुविह्वलम् ।। ३ ।।
सुनुत्वा तं सुरास्सर्व्वे कृत्वा विज्ञप्तिमादरात् ।।
सर्वं निवेदयामा स्स्वदुःखन्तत्पराजयम् ।।४।।
ततस्स कश्यपस्तात तत्पिता शिवसक्तधीः ।।
तदाकर्ण्यामराकं वै दुखितोभून्न चाधिकम् ।। ५ ।।
तानाश्वास्य मुनिस्सोऽथ धैर्यमाधाय शान्तधीः ।।
काशीं जगाम सुप्रीत्या विश्वेश्वरपुरीम्मुने ।।६।।
गंगाम्भसि ततः स्नात्वा कृत्वा तं विधिमादरात् ।।
विश्वेश्वरं समानर्च साम्बं सर्वेश्वरम्प्रभुम् ।।७।।
शिवलिंगं सुसंस्थाप्य चकार विपुलन्तपः ।।
शम्भुमुद्दिश्य सुप्रीत्या देवानां हितकाम्यया ।।८।।
महान्कालो व्यतीयाय तपतस्तस्य वै मुनेः ।।
शिवपादाम्बुजासक्तमनसो धैर्य्यशालिनः ।।९।।
अथ प्रादुरभूच्छम्भुर्वरन्दातुन्तदर्षये ।।
स्वपदासक्तमनसे दीनबन्धुस्सतांगतिः ।। 3.18.१० ।।
वरम्ब्रूहीति चोवाच सुप्रसन्नो महेश्वरः ।।
कश्यपं मुनिशार्दूलं स्वभक्तं भक्तवत्सलः ।। १ १।।
दृष्ट्वाथ तं महेशानं स प्रणम्य कृताञ्जलिः ।।
तुष्टाव कश्यपो हृष्टो देवतातः प्रस न्नधीः ।। १२।।
कश्यप उवाच ।।
देवदेव महेशान शरणागतवत्सल ।।
सर्वेश्वरः परात्मा त्वं ध्यानगम्योद्वयोऽव्ययः ।। १३।।
बलनिग्रह कर्ता त्वं महेश्वर सतां गतिः ।।
दीनबन्धुर्दयासिन्धुर्भक्तरक्षणदक्षधीः ।। १४।।
एते सुरास्त्वदीया हि त्वद्भक्ताश्च विशेषतः ।।
दैत्यैः पराजिताश्चाथ पाहि तान्दुःखितान् प्रभो ।। १५।।
असमर्थो रमेशोपि दुःखदस्ते मुहुर्मुहुः ।।
अतः सुरा मच्छरणा वेदयन्तोऽसुखं च तत् ।। १६।।
तदर्थं देवदेवेश देवदुःखविनाशकः ।।
तत्पूरितुं तपोनिष्ठां प्रसन्नार्थं तवासदम् ।। १७।।
शरणं ते प्रपन्नोऽस्मि सर्वथाहं महेश्वर ।।
कामं मे पूरय स्वामिन्देवदुःखं विनाशय ।। १८।।
पुत्रदुःखैश्च देवेश दुःखितोऽहं विशेषतः ।।
सुखिनं कुरु मामीश सहाय स्त्वन्दिवौकसाम् ।। १९।।
भूत्वा मम सुतो नाथ देवा यक्षाः पराजिताः ।।
दैत्यैर्महाबलैश्शम्भो सुरानन्दप्रदो भव ।।3.18.२०।।
सदैवास्तु महेशान सर्वलेखसहायकः ।।
यथा दैत्यकृता बाधा न बाधेत सुरान्प्रभो ।। २१ ।।
नंदीश्वर उवाच ।।
इत्युक्तस्स तु सर्वेशस्तथेति प्रोच्य शंकरः ।।
पश्यतस्तस्य भगवांस्तत्रैवांतर्दधे हरः ।।२२।।
कश्यपोऽपि महाहृष्टः स्वस्थानमगमद्द्रुतम् ।।
देवेशः कथयामास सर्ववृत्तान्तमादरात् ।। २३ ।।
ततस्स शंकरश्शर्वस्सत्यं कर्तुं स्वकं वचः ।।
सुरभ्यां कश्यपाज्जज्ञे एकादशस्वरूपवान् ।। २४ ।।
महोत्सवस्तदासीद्वे सर्वं शिवमयं त्वभूत् ।।
आसन्हृष्टाः सुराश्चाथ मुनिना कश्यपेन च ।। २५ ।।
कपाली १ पिंगलो २ भीमो ३ विरूपाक्षो ४ विलोहितः ५ ।।
शास्ताऽ ६ जपाद ७ हिर्बुध्न्य ८ श्शंभु ९ श्चण्डो १० भवस्तथा ११ ।। २६ ।।
एकादशैते रुद्रास्तु सुरभतिनयाः स्मृताः ।।
देवकार्य्यार्थमुत्पन्नाश्शिवरूपास्सुखास्पदम् ।। २७ ।।
ते रुद्राः काश्यपा वीरा महाबलपराक्रमाः ।।
दैत्याञ्जघ्नुश्च संग्रामे देवसाहाय्यकारिणः ।। २८ ।।
तद्रुद्रकृपया देवा दैत्याञ्जित्वा च निर्भयाः ।।
चक्रु- स्वराज्यं सर्वे ते शक्राद्यास्स्वस्थमानसाः ।। २९ ।।
अद्यापि ते महारुद्रास्सर्वे शिवस्वरूपकाः ।।
देवानां रक्षणार्थाय विराजन्ते सदा दिवि ।। 3.18.३० ।।
ऐशान्याम्पुरि ते वासं चक्रिरे भक्तवत्सलाः ।।
विरमन्ते सदा तत्र नानालीलाविशारदाः ।। ३१ ।।
तेषामनुचरा रुद्राः कोटिशः परिकीर्तिताः ।।
सर्वत्र संस्थितास्तत्र त्रिलोकेष्वभिभागशः ।। ३२ ।।
इति ते वर्णितास्तातावताराश्शंकरस्य वै ।।
एकादशमिता रुद्रास्सर्वलोकसुखावहाः ।। ३३ ।।
इदमाख्यानममलं सर्वपापप्रणाशकम् ।।
धन्यं यशस्यमायुष्यं सर्वकामप्रदायकम् ।। ३४ ।।
य इदं शृणुयात्तात श्रावयेद्वै समाहितः ।।
इह सर्वसुखम्भुक्त्वा ततो मुक्तिं लभेत सः ।। ३५ ।।
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां एकादशावतारवर्णनं नामाष्टादशोऽध्यायः ।। १८ ।।