स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०८०

विकिस्रोतः तः
← अध्यायः ०७९ स्कन्दपुराणम् - नागरखण्डः
अध्यायः ८०
[[लेखकः :|]]
अध्यायः ०८१ →

।। स्कंद उवाच ।। ।।
कुंभोद्भूत तदाश्चर्यं विलोक्य जगदंबिका ।।
उवाच शंभुं प्रणता प्रणतार्तिहरं परम् ।।१।।
।। अंबिकोवाच।। ।।
अस्य पीठस्य माहात्म्यं महादेव महेश्वर ।।
तिरश्चामपि यज्जातं ज्ञानं संसारमोचनम् ।। २ ।।
अतः प्रभावं विज्ञाय धर्मपीठस्य धूर्जटे ।।
धर्मेश्वरसमीपेहं स्थास्याम्यद्य दिनावधि ।। ३ ।।
अत्र लिंगे तु ये भक्ताः स्त्रियो वा पुरुषास्तु वा ।।
तेषामभीष्टां संसिद्धिं साधयिष्याम्यहं सदा ।। ४ ।।
।। ईश्वर उवाच ।। ।।
साधुकृतं त्वया देवि कृतवत्या परिग्रहम् ।।
अस्येह धर्मपीठस्य मनोरथकृतः सताम् ।। ५ ।।
त एव विश्वभोक्तारो विश्वमान्यास्त एव हि ।।
ये त्वां विश्वभुजामत्र पूजयिष्यंति मानवाः ।। ६ ।।
विश्वे विश्वभुजे विश्वस्थित्युत्पत्तिलयप्रदे ।।
नरास्त्वदर्चकाश्चात्र भविष्यंत्यमलात्मकाः ।।७।।
मनोरथतृतीयायां यस्ते भक्तिं विधास्यति ।।
तन्मनोरथसंसिद्धिर्भवित्री मदनुग्रहात् ।। ८ ।।
नारी वा पुरुषो वाथ त्वद्व्रताचरणात्प्रिये ।।
मनोरथानिह प्राप्य ज्ञानमंते च लप्स्यते ।। ९ ।।
।। देव्युवाच ।। ।।
मनोरथतृतीयायां व्रतं कीदृक्कथा कथम् ।।
किं फलं कैः कृतं नाथ कथयैतत्कृपां कुरु ।। 4.2.80.१० ।।
।। ईश्वर उवाच ।। ।।
शृणु देवि यथा पृष्टं भवत्या भवतारिणि ।।
मनोरथव्रतं चैतद्गुह्याद्गुह्यतरं परम् ।। ११ ।।
पुलोमतनया पूर्वं तताप परमं तपः ।।
किंचिन्मनोरथं प्राप्तुं न चाप तपसः फलम् ।। १२ ।।
अपूपुजत्ततो मां सा भक्त्या परमया मुदा ।।
गीतेन सरहस्येन कलकंठीकलेन हि ।। १३ ।।
तद्गानेनातिसंतुष्टो मृदुना मधुरेण च ।।
सुतालेन सुरंगेण धातुमात्राकलावता ।। १४ ।।
प्रोवाच तां वरं ब्रूहि प्रसन्नोस्मि पुलोमजे ।।
अनेन च सुगीतेन त्वनया लिंगपूजया ।। १५ ।।
।।पुलोमजोवाच ।। ।।
यदि प्रसन्नो देवेश तदा यो मे मनोरथः ।।
तं पूरय महादेव महादेवी महाप्रिय ।। १६ ।।
सर्वदेवेषु यो मान्यः सर्वदेवेषु सुंदरः ।।
यायजूकेषु सर्वेषु यः श्रेष्ठः सोस्तु मे पतिः ।। १७ ।।
यथाभिलषितं रूपं यथाभिलषितं सुखम् ।।
यथाभिलषितं चायुः प्रसन्नो देहि मे भव ।। १८ ।।
यदायदा च पत्या मे संगः स्याद्धृत्सुखेच्छया ।।
तदातदा च तं देहं त्यक्त्वान्यं देहमाप्नुयाम्।। ।। १९ ।।
सदा च लिंगपूजायां मम भक्तिरनुत्तमा ।।
भव भूयाद्भवहर जरामरणहारिणी ।। 4.2.80.२० ।।
भर्तुर्व्ययेपि वैधव्यं क्षणमात्रमपीह न ।।
मम भावि महादेव पातिव्रत्यं च यातु मा ।। २१ ।।
।। स्कंद उवाच ।। ।।
इमं मनोरथं तस्याः पौलोम्याः पुरसूदनः ।।
समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वितः ।। २६ ।।
ईश्वर उवाच ।। ।।
पुलोमकन्ये यश्चैष त्वयाकारि मनोरथः ।।
लप्स्यसे व्रतचर्यातस्तत्कुरुष्व जितेंद्रिये ।। २३ ।।
मनोरथतृतीयायाश्चरणेन भविष्यति ।।
तत्प्राप्तये व्रतं वक्ष्ये तद्विधेहि यथोदितम्।। २४ ।।
तेन व्रतेन चीर्णेन महासौभाग्यदेन तु ।।
अवश्यं भविता बाले तव चैवं मनोरथः ।। २५ ।।
।। पुलोमकन्यावोच ।। ।।
कारुण्यवारिधे शंभो प्रणतप्राणि सर्वद ।।
किमात्मिकाथ का शक्तिः का पूज्या तत्र देवता ।। २६ ।।
कदा च तद्विधातव्यमिति कर्तव्यता च का ।।
इत्याकर्ण्य शिवो वाक्यं तां तु प्रणिजगाद ह ।। २७।।
।। ईश्वर उवाच ।। ।।
मनोरथतृतीयायां व्रतं पौलोमि तच्छुभम्।।
पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी ।। २८ ।।
वरदोऽभयहस्तश्च साक्षसूत्रः समोदकः ।।
देव्याः पुरस्ताद्व्रतिना पूज्य आशाविनायकः।।२९।।
चैत्रशुक्ल तृतीयायां कृत्वा वै दंतधावनम् ।।
सायंतनीं च निर्वर्त्य नातितृप्त्या भुजिक्रियाम् ।।4.2.80.३०।।
नियमं चेति गृह्णीयाज्जितक्रोधो जितेंद्रियः ।।
संत्यक्तास्पृश्य संस्पर्शः शुचिस्तद्गतमानसः ।। ३१ ।।
प्रातर्व्रतं चरिष्यामि मातर्विश्वभुजेनघे ।।
विधेहि तत्र सांनिध्यं मन्मनोरथसिद्धये ।। ३२ ।।
नियमं चेति संगृह्य स्वपेद्रात्रौ शुभं स्मरन्।।
प्रातरुत्थाय मेधावी विधायावश्यकं विधिम् ।। ३३ ।।
शौचमाचमनं कृत्वा दंतकाष्ठं समाददेत् ।।
अशोकवृक्षस्य शुभं सर्वशोकनिशातनम् ।।३४।।
नित्यंतनं च निष्पाद्य विधिं विधिविदांवरः ।।
स्नात्वा शुद्धांबरः सायं गौरीपूजां समाचरेत् ।। ३५ ।।
आदौ विनायकं पूज्य घृतपूरान्निवेद्य च ।।
ततोर्चयेद्विश्वभुजामशोककुसुमैः शुभैः ।। ३६ ।।
अशोकवर्तिनैवेद्यैर्धूपैश्चागुरुसंभवैः ।।
कुंकुमेनानुलिप्यादावेकभक्तं ततश्चरेत् ।। ३७ ।।
अशोकवर्तिसहितैर्घृतपूरैर्मनोहरैः ।।
एवं चैत्रतृतीयायां व्यतीतायां पुलोमजे ।।३८।।
राधादिफाल्गुनांतासु तृतीयासु व्रतं चरेत् ।।
क्रमेण दंतकाष्ठानि कथयामि तवानघे ।।३९।।
अनुलेपनवस्तूनि कुसुमानि तथैव च ।।
नैवेद्यानि गजास्यस्य देव्याश्चापि शुभव्रते ।। 4.2.80.४० ।।
अन्नानि चैकभक्तस्य शृणुतानि फलाप्तये ।।
जंब्वपामार्ग खदिर जाती चूतकदंबकम्।।४१।।
प्लक्षोदुंबरखर्जूरी बीजपूरी सदाडिमी ।।
दंतकाष्ठ द्रुमा एते व्रतिनः समुदाहृताः ।।४२।।
सिंदूरागुरु कस्तूरी चंदनं रक्तचंदनम् ।।
गोरोचना देवदारु पद्माक्षं च निशाद्वयम् ।।४३।।
प्रीत्यानुलेपनं बाले यक्षकर्दमसंभवम् ।।
सर्वेषामप्यलाभे च प्रशस्तो यक्षकर्दमः ।।४४।।
कस्तूरिकाया द्वौ भागौ द्वौ भागौ कुंकुमस्य च ।।
चंदनस्य त्रयो भागाः शशिनस्त्वेक एव हि ।। ४५ ।।
यक्षकर्दम इत्येष समस्तसुरवल्लभः ।।
अनुलिप्याथ कुसुमैरर्चयेद्वच्मि तान्यपि ।। ४६ ।।
पाटला मल्लिका पद्म केतकी करवीरकः ।।
उत्पलै राजचंपैश्च नंद्यावर्तैश्च जातिभिः ।। ४७ ।।
कुमारीभिः कर्णिकारैरलाभेतच्छदैः सह ।।
सुगंधिभिः प्रसूनोघैः सर्वालाभेपि पूजयेत् ।। ४८ ।।
करंभो दधिभक्तं च सचूतरसमंडकाः ।।
फेणिका वटकाश्चैव पायसं च सशर्करम् ।। ४९ ।।
समुद्गं सघृतं भक्तं कार्त्तिके विनिवेदयेत् ।।
इंडेरिकाश्च लड्डूका माघे लंपसिका शुभा ।। 4.2.80.५० ।।
मुष्टिकाः शर्करागर्भाः सर्पिषा परिसाधिताः ।।
निवेद्याः फाल्गुने देव्यै सार्धं विघ्नजिता मुदा ।। ५१ ।।
निवेदयेद्यदन्नं हि एकभक्तपि तत्स्मृतम् ।।
अन्यन्निवेद्य संमूढो भुंजानोऽन्यत्पतेदधः ।। ५२ ।।
प्रतिमासं तृतीयायामेवमाराध्य वत्सरम् ।।
व्रतसंपूर्तये कुर्यात्स्थंडिलेऽग्निसमर्चनम् ।। ५३ ।।
जातवेदसमंत्रेण तिलाज्यद्रविणेन च ।।
शतमष्टाधिकं होमं कारयेद्विधिना व्रती ।।५४।।
सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम् ।।
नक्त एव हि होमोऽयं नक्त एव क्षमापनम् ।। ५५ ।।
गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह ।।
नमोस्तु ते विश्वभुजे पूरयाशु मनोरथम् ।। ५६ ।।
नमो विघ्नकृते तुभ्यं नम आशाविनायक ।।
त्वं विश्वभुजया सार्धं मम देहि मनोरथम् ।।५७।।
एतौ मंत्रौ समुच्चार्य पूज्या गौरीविनायकौ ।।
व्रतक्षमापने देयः पर्यंकस्तूलिकान्वितः ।। ५८ ।।
उपधान्या समायुक्तो दीपीदपर्णसंयुतः ।।
आचार्यं च सपत्नीकं पर्यंक उपवेश्य च ।। ५९ ।।
व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः ।।
सुगंधचंदनैर्माल्यैर्दक्षिणाभिर्मुदान्वितः ।। 4.2.80.६० ।।
दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये ।।
तथोपभोगवस्तूनिच्छत्रोपानत्कमंडलुम् ।। ६१ ।।
मनोरथतृतीयाया व्रतमेतन्मया कृतम् ।।
न्यूनातिरिक्तं संपूर्णमेतदस्तु भवद्गिरा ।।६२।।
इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै ।।
आसीमांतमनुव्रज्य दत्त्वान्येभ्योपि शक्तितः ।। ६३ ।।
नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः ।।
प्रातश्चतुर्थ्यां संभोज्य चतुरश्च कुमारकान् ।। ६४ ।।
अभ्यर्च्य गंधमाल्याद्यैर्द्वादशापि कुमारिकाः ।।
एवं संपूर्णतां याति व्रतमेतत्सुनिर्मलम् ।।६५।।
कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम् ।।
पत्नीं मनोरमां कुल्यां मनोवृत्त्यनुसारिणीम् ।।६६।।
तारिणीं दुःखसंसारसागरस्य पतिव्रताम् ।।
कुर्वन्नेतद्व्रतं वर्षं कुमारः प्राप्नुयात्स्फुटम् ।। ६७ ।।
कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम् ।।
सुवासिनी लभेत्पुत्रान्पत्युः सौख्यमखंडितम् ।। ६८ ।।
दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी ।।
विधवापि न वैधव्यं पुनराप्नोति कुत्रचित् ।। ६९ ।।
गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् ।।
ब्राह्मणो लभते विद्यां सर्वसौभाग्यदायिनीम् ।। 4.2.80.७० ।।
राज्यभ्रष्टो लभेद्राज्यं वैश्यो लाभं च विंदति ।।
चिंतितं लभते शूद्रो व्रतस्यास्य निषेवणात् ।। ७ ।।।
धर्मार्थी धर्ममाप्नोति धनार्थी धनमाप्नुयात् ।।
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात् ।। ७२ ।।
यो यो मनोरथो यस्य स तं तं विंदते ध्रुवम् ।।
मनोरथतृतीयाया व्रतस्य चरणाद्व्रती ।। ७३ ।।
।। स्कंद उवाच ।। ।।
इत्थं निशम्य शिवतः शिवा संतुष्टमानसा ।।
पुनः पप्रच्छ विश्वेशं प्रबद्धकरसंपुटा ।। ७४ ।।
अन्यत्र ये व्रतं चैतत्करिष्यंति सदाशिव ।।
ते कथं पूजयिष्यंति मां च आशाविनायकम् ।। ७५ ।। ।।
शिव उवाच ।। ।।
साधु पृष्टं त्वया देवि सर्वसंदेहभेदिनि ।।
वाराणस्यां समर्च्या त्वं विश्वे प्रत्यक्षरूपिणी ।।७६।।
आशा विघ्नजिता सार्धं सर्वाशापूर्तिकारिणा ।।
हारिणानंतविघ्नानां मम क्षेत्र शुभार्थिना ।। ७७ ।।
क्षिप्रमागमयित्वा च नत्वा दूरंगतानपि ।।
कृतकृत्यान्विधायाथ चिंतितैः समनोरथैः ।। ७८ ।।
अन्यत्र व्रतिभिर्विश्वे कांचनीप्रतिमा तव ।।
पंचकृष्णलकादूर्ध्वं कार्या विघ्नहृतोपि च ।। ७९ ।।
आचार्याय व्रती दद्याद् व्रतांते प्रतिमा द्वयम् ।।
सकृत्कृते व्रती चास्मिन्कृतकृत्यो व्रती भवेत् ।। 4.2.80.८० ।।
ततः पुलोमजा देवि श्रुत्वैतद्व्रतमुत्तमम् ।।
कृत्वा मनोरथं प्राप यथाभिवांछितं हृदि ।।८१।।
अरुंधत्या वसिष्ठोपि लब्धोऽत्रिऽनसूयया ।।
सुनीत्योत्तानपादाच्च ध्रुवः प्राप्तोंऽगजोत्तमः ।। ८२ ।।
सुनीतेदुर्भर्गत्वं च पुनरस्माद्व्रताद्गतम् ।।
चतुर्भुजः पतिः प्राप्तः क्षीरनीरधिजन्मना ।। ८३ ।।
किं बहूक्तेन सुश्रोणि कृतंयेन व्रतं त्विदम् ।।
व्रतानि तेन सर्वाणि कृतानि व्रतिना ध्रुवम् ।। ८४ ।।
श्रुत्वा धीमान्कथां पुण्यां पुनस्तद्गतमानसः ।।
शुभबुद्धिमवाप्नोति पापैरपि विमुच्यते ।। ८५ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धे धर्मेश्वराख्याने विश्वभुजाशाविनायकप्रशंसने मनोरथतृतीयाव्रताख्यानं नामाशीतितमोध्यायः ।। ८० ।।