स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः १९
वेदव्यासः
अध्यायः २० →

।। सनत्कुमार उवाच ।। ।।
अथातः संप्रवक्ष्यामि हरसिद्धिं सुसिद्धिदाम् ।।
पार्वत्या हरणे यत्र सिद्धिः प्राप्ता हरेण च ।। १ ।।
बलिनौ दानवौ जातौ नाम्ना चण्डप्रचंडकौ ।।
उत्खाय त्रिदिवं सर्वं गिरिं कैलासमागतौ ।। २ ।।
दृष्ट्वा तत्र गिरीशं तु उद्यताक्षाक्षहस्तकम् ।।
नागेशं शशिखट्वांगं गृहीत्वा दक्षिणे करे ।। ३ ।।
देविदेवीति जल्पंतं दासस्तेऽस्मीति वादिनम् ।।
यावदेकं तु फलकं तावद्द्यूतं प्रवर्तताम् ।। ४ ।।
रागीभूते तदा देवे तौ प्राप्तौ देवकंटकौ ।।
उत्सादिताः शिवगणा नंदिना प्रतिषेधितौ ।। ५ ।।
ततस्ताभ्यां तदा नंदी शूलाभ्यां प्रविदारितः ।।
समं सव्यदक्षिणं वै सुस्राव रुधिरं बहु ।। ६ ।।
नंदिनं ताडितं दृष्ट्वा तदा शिलादनंदनम् ।।
ध्याता हरेण सा देवी प्रणता साऽग्रतः स्थिता ।। ७ ।।
वध्यतां तौ महादैत्यौ वधामीति वचोऽब्रवीत् ।।
गृहीत्वा मुद्गरं घोरमतिक्रोधादताडयत् ।। ८ ।।
यदा तया हतौ दृष्टौ दानवौ बलगवितौ ।।
हरस्तामाह हे चंडि संहृतौ दुष्टदानवौ ।। ९ ।।
हरसिद्धिरतो लोके नाम्ना ख्यातिं गमिष्यसि ।।
ततः प्रभृति सा देवी हरसिद्धि प्रदायिनी ।।
हरसिद्धिरिति ख्याता महाकाले बभूव ह ।। 5.1.19.१० ।।
यः पश्येत्परया भक्त्या हरसिद्धिं नरोत्तमः ।।
सोऽक्षयाँल्लभते कामान्मृतः शिवपुरं व्रजेत् ।। ११ ।।
आदिसिद्धिं महादेवीं नित्यां व्योमस्वरूपिणीम् ।।
हरसिद्धिं प्रपश्येद्यः सोऽभीष्टं लभते फलम् ।। १२ ।।
यः स्मरेद्धरसिद्धीति मंत्रं च चतुरक्षरम् ।।
न वैरिणो भयं तस्य दारिद्र्यं नैव जायते ।। १३ ।।
नरो महानवम्यां यो हरसिद्धिं प्रपूजयेत् ।।
महिषं च बलिं दद्यात्स भवेद्भूपतिर्भुवि ।। १४ ।।
नवम्यां पूजिता देवी हरसिद्धिर्हरप्रिया ।।
तुष्टा नृणां सदा व्यास ददात्यनवमं फलम् ।। १५ ।।
सा पुण्या सा पवित्रा च सर्वत्र सुखदायिनी ।।
स्मृता संपूजिता दृष्टा धनपुत्रसुखप्रदा ।। १६ ।।
महानवम्यां ये व्यास हन्यंते महिषादयः ।।
सर्वे ते स्वर्गतिं यांति घ्नतां पापं न विद्यते ।। १७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये हरसिद्धिमाहात्म्य वर्णनंनामैकोनविंशोऽध्यायः ।। १९ ।। छ ।।