स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्
अध्यायः ११
वेदव्यासः
अध्यायः १२ →


अथातः संप्रवक्ष्यामि तीर्थं विद्याधरस्य तु ।।
तत्र स्नात्वा शुचिर्भूत्वा विद्याधरपतिर्भवेत् ।। १ ।।
।। व्यास उवाच ।। ।।
कथं तीर्थमिदं क्षेत्रे जातमत्र महामुने ।।
प्रसादाद्ब्रूहि मे ब्रह्मञ्छ्रोतुमिच्छामि सांप्रतम् ।। २ ।।
।। सनत्कुमार उवाच ।। ।।
विद्याधरपतिः कश्चिदासीद्रूपधरः पुरा ।।
ग्रथिता पारिजातस्य माला तेन मनोरमा ।। ३ ।।
गृहीत्वा च स तां मालां गतो वासववेश्मनि ।।
नृत्यंती वासवस्याग्रे दृष्टा तेन च मेनका ।। ४ ।।
दत्ता तस्यै तदा तेन सा माला नृत्यमाश्रितः ।।
सा मेनकास्तुताऽस्थाने मालया मोहिता भवत्। ५ ।।
कोपाविष्टेन शक्रेण शप्तो विद्याधरस्तदा ।।
पृथिव्यां गच्छ पापिष्ठ नृत्यभंगस्त्वया कृतः ।। ६ ।।
विद्याधरपदं त्यक्त्वा मम शापाच्च सांप्रतम्।।
एवमुक्तस्तु शक्रेण वाक्यं विद्याधरोऽब्रवीत।। ७ ।।
अजानता मया नाथ अपराधः कृतोऽधुना ।।
अनुग्रहमतो देव कुरु मे त्वं प्रसा दतः ।। ८।।
एवमुक्तः स शक्रो वै विद्याधरमुवाच ह ।।
गच्छावंतीं त्वमद्यैव यत्रास्ते गांगटी गुहा ।।९।।
तस्याश्चोत्तरभागे तु विद्यते तीर्थमुत्तमम् ।।
ख्यातं तत्त्रिषु लोकेषु नाम्ना विद्याधरं शुभम् ।। 5.1.11.१० ।।
भक्त्या तत्र कृते स्नाने विद्याधरपतिर्भवेत् ।।
अतस्त्वमपि तत्रैव कुरु स्नानं प्रयत्नतः ।।११।।
एवमुक्तः स शक्रेण आगतोऽवंतिमंडले ।।
स्नानं कृत्वा च तेनैव तीर्थे तस्मिन्मनोरमे ।। १२ ।।
प्रभावात्तस्य तीर्थस्य पुनः प्राप्तं पदं स्वकम् ।।
एवं व्यास समाख्यातं तीर्थं विद्याधरं शुभम्।।१३।।
तत्र पुष्पाणि यो दद्याच्चंदनं च विलेपनम् ।।
लभेत्समस्तभोगान्स इहलोके परत्र च ।।१४।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखंडे ऽवन्तीक्षेत्रमाहात्म्ये विद्याधरतीर्थमाहात्म्यवर्णनं नामैकादशोऽध्यायः ।।११।।