स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ०१

विकिस्रोतः तः
स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)
अध्यायः ०१
वेदव्यासः
अध्यायः ०२ →


।। श्रीगणेशाय नमः ।।
श्रीजगदंबायै नमः ।।
।। अथावन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रारभ्यते ।।
।। व्यास उवाच ।। ।।
स्रष्टारोऽपि प्रजानां प्रबलभवभयाद्यं नमस्यंति देवा
यो ह्यव्यक्ते प्रविष्टः प्रविहितमनसां ध्यानयुक्तात्मनां च ।।
लोकानामादिदेवः स जयतु भगवाञ्छ्रीमहा कालनामा बिभ्राणः सोमलेखामहिवलययुतं व्यक्तलिंगं कपालम् ।। १ ।।
।। उमोवाच ।। ।।
पृथिव्यां यानि तीर्थानि पुण्याश्च सरितस्तथा।।
कथ्यंतां तानि यत्नेन श्रद्धा येषु प्रजायते ।। २ ।।
ईश्वर उवाच ।। ।।
अस्ति लोकेषु विख्याता गंगा त्रिपथगा नदी ।।
सेविता देवगन्धर्वैर्मुनिभिश्च निषेविता ।। ३ ।।
तपनस्य सुता देवी यमुना लोकपावनी ।।
पितॄणां वल्लभा देवी महापातकनाशिनी ।। ४ ।।
चन्द्रभागा वितस्ता च नर्मदाऽमरकण्टके ।।
कुरुक्षेत्रं गया देवि प्रभासं नैमिषं तथा ।। ५ ।।
केदारं पुष्करं चैव तथा कायावरोहणम् ।।
तथा पुण्यतमं देवि महाकालवनं शुभम् ।। ६ ।।
यत्रास्ते श्रीमहाकालः पापेन्धनहुताशनः ।।
क्षेत्रं योजनपर्यंतं ब्रह्महत्यादिनाशनम् ।। ७ ।।
भुक्तिदं मुक्तिदं क्षेत्रं कलिक ल्मषनाशनम् ।।
प्रलयेऽप्यक्षयं देवि दुष्प्रापं त्रिदशैरपि ।। ८ ।।
।। उमोवाच ।। ।।
प्रभावः कथ्यतां देव क्षेत्रस्यास्य महेश्वर ।।
यानि तीर्थानि विद्यन्ते यानि लिंगानि संति वै।। ९ ।।
तान्यहं श्रोतुमिच्छामि परं कौतूहलं हि मे ।। 5.1.1.१० ।।
।। महादेव उवाच ।। ।।
शृणु देवि प्रयत्नेन प्रभावं पापनाशनम् ।।
क्षेत्रमाद्यं महादेवि सर्वपापप्रणाशनम् ।। ११ ।।
श्रीमेरोः संनिधाने च शिखरं रत्नचिह्नितम् ।।
अनेकाश्चर्यनिलयं बहुपादपसंकुलम् ।। १२ ।।
विचित्रधातुभिश्चित्रं स्वच्छस्फटिकवेदिकम् ।।
विचित्रवर्णशोभाढ्यमृषिसंघनिनादितम् ।। १३ ।।
मृगनागेन्द्रसंयुक्तं गजयूथसमाकुलम् ।।
निर्झरांबुप्रपातोत्थशीकराकरसंकुलम् ।। १४ ।।
वाताहततरुव्रातप्रसूनास्थानचित्रितम् ।।
मृगनाभिवरामोदवासिता शेषकाननम् ।। १५ ।।
लतागृहरतिस्थानं सिद्धविद्याधराश्रयम् ।।
प्रवीणकिन्नरव्रातमधुरध्वनिनादितम् ।। १६ ।।
तस्मिन्वने महारम्ये शोभिताशेष भूमिकम् ।।
वैराजं नाम भवनं ब्रह्मणः परमेष्ठिनः ।। १७ ।।
तत्र दिव्यांगनागीतमधुरध्वनिनादिता ।।
पारिजाततरुच्छन्नमंजरीदामशोभिता ।। ।। १८ ।।
बहुवाद्यसमुन्नद्धमहास्वननिनादिता ।।
लयतालयुतानेकगीतवादित्रनादिता ।। १९ ।।
विन्यस्ता कोटिभिः स्तंभैर्निर्मलादर्शशोभिता ।।
लयतालयुतानेकमहाकौतुकसंयुता ।। 5.1.1.२० ।।
अप्सरोनृत्यविन्यासविलासोल्लासशोभिता ।।
सभा कांतिमतीनाम देवानां हर्षदायिका ।। २१ ।।
ऋषिसंघसमाकीर्णा मुनिवृन्दनिषेविता ।।
द्विजातिवेदशब्देन नादिताऽऽनंददायिका ।। २२ ।।
तस्यां निविष्टं वागीशं शंकराराधने रतम् ।।
सनत्कुमारं ब्रह्मर्षिं ब्रह्मणो मानसं सुतम् ।। २३ ।।
मुनिमध्यात्समुत्थाय कृष्णद्वैपायनो मुनिः ।।
पराशरसुतो व्यासः प्रणिपत्य यथाविधि ।। २४ ।।
कृतांजलिपुटो भूत्वा भवभक्त्यानुभावितः ।।
पप्रच्छ परया तुष्ट्या हर्षितांगरुहाननः ।। २५ ।।
महाकालस्य माहात्म्यं प्राणिनां मोहनाशनम् ।।
।। ।। व्यास उवाच ।। ।।
महाकालवनं कस्मात्प्रोच्यते सर्वतो वरम् ।। २६ ।।
भगवन्क्षेत्रमाहात्म्यं महाकालस्य कथ्यताम् ।।
कथं गुह्यवनं प्रोक्तं पीठत्वमूषरं तथा ।। २७ ।।
फलं यथात्र वसतां मृतानां च गतिर्यथा ।।
स्नानेन यद्भवेत्पुण्यं दानेनापि च यत्फलम् ।। २८ ।।
कथमेतत्स्मशानं च क्षेत्रं प्रोक्तं यथा तथा ।।
पृष्टं मे शंकरे भक्त्या ब्रूहि त्वं शास्त्रकोविद ।। २९ ।।
।। सनत्कुमार उवाच ।। ।।
क्षीयते पातकं यत्र तेनेदं क्षेत्रमुच्यते ।।
यस्मात्स्थानं च मातॄणां पीठं तेनैव कथ्यते ।। 5.1.1.३० ।।
मृताः पुनर्न जायंते तेनेदमूषरं स्मृतम् ।।
गुह्यमेतत्प्रियं नित्यं क्षेत्रं शंभोर्महा त्मनः ।।३१।।
यस्मादिष्टं हि भूतानां स्मशानमतिवल्लभम् ।।
महाकालवनं यच्च तथा चैवाविमुक्तिकम् ।। ३२ ।।
एकाम्रकं भद्रकालं करवीरवनमेव च ।।
कोलागिरिस्तथा काशी प्रयागममरेश्वरम् ।। ३३ ।।
 भरथं चैव केदारं दिव्यं रुद्रमहालयम् ।।
दिव्यस्मशानान्येतानि रुद्रस्येष्टानि नित्यशः ।। ।। ३४ ।।
रमते भगवानेषु सिद्धक्षेत्रेषु सर्वदा ।।
पृथिव्यां नैमिषं तीर्थमुत्तमं तीर्थपुष्करम् ।। ३५ ।।
त्रयाणामपि लोकानां कुरुक्षेत्रं प्रशस्यते ।।
कुरुक्षेत्राद्दशगुणा पुण्या वाराणसी मता ।। ३६ ।।
तस्या दशगुणं व्यास महाकालवनोत्तमम् ।।
प्रभासाद्यानि तीर्थानि पृथिव्यामिह यानि तु ।। ३७ ।।
प्रभासमुत्तमं तीर्थं क्षेत्रमाद्यं पिनाकिनः ।।
श्रीशैलमुत्तमं तीर्थं देवदारुवनं तथा ।। ३८ ।।
तस्मादप्युत्तमं व्यास पुण्या वाराणसी मता।।
तस्माद्दशगुणं प्रोक्तं सर्वतीर्थोत्तमं यतः।।३९।।
महाकालवनं गुह्यं सिद्धक्षेत्रं तथोषरम् ।।
किंचिद्गुह्यान्यथान्यानि स्मशानान्यूषराणि च ।।5.1.1.४०।।
सर्वतस्तु समाख्यातं महाकालवनं मुने ।।
स्मशानमूषरक्षेत्रं पीठं तु वनमेव च ।।४१।।
पंचैकत्र न लभ्यंते महाकालपुरादृते ।।४२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालवनप्रशंसावर्णनंनाम प्रथमोऽध्यायः ।। १ ।।