स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०३

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः ११- २०)

आगामी पृष्ठः (अध्यायाः ३१ - ४०)

अध्यायाः २१ - ३०

सनत्कुमार उवाच

निर्गतोथ ततो नन्दी जगाम सरितां वराम् १ ।

भुवनामिति विख्यातां सर्वलोकहितावहाम् ।। १।।

तां प्रविश्य ततो धीमानेकाग्रो द्युतिमाँस्थितः ।

स जजाप ततो रुद्रं मृत्योर्भीतः समाहितः । । २।।

जपता तेन तत्रैव तत्परेण तदाशिषा ।

कोटिरेका यदा जप्ता तदा देवस्तुतोष ह । ।३ ।।

सनत्कुमार उवाच

सोवतीर्य ततो भूयः प्रयतात्मा तथैव च ।

जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन् ।।४।।

 

५१ अद्यस्य - घ । ५२ जगत - . । ५३ भावयित - . । ५४ तदेवं - . । ५५ क्रिया - . । ५६ कृत्वा - ., । धृत्वा? । ५७.. .नन्द्य - घ । ५८ स प्रभस्ते - . । ५९ समदृक्षु - घ ।

१ वरम् - .

 

94

द्वितीयायां ततः कोट्यां संवृतायां२ वृषध्वजः ।

अभ्याजगाम तं चैव वरदोस्मीत्यभाषत ।।५।।

स प्राह भगवन् कोटिं तृतीयामधिकामहम् ।

जप्तुमिच्छामि देवेश त्वत्प्रसादात्त्वहं विभो ।।६।।

एवमस्त्विति भूयोपि भगवान् प्रत्युवाच ह ।

- - जगाम स्वं वेश्म देव्या सह महामतिः ।।७।।

ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह ।

युगान्तादित्यसंकाशः ततः समभवद् द्विजः । ।८ ।।

तस्य कोटित्रये व्यास समाप्ते ज्वलनत्विषः ।

सोमः सह गणैर्देवस्तं३ देशमुपचक्रमे ।।९।।

स तं करेण संगृह्य तद्वृत्तसलिलाच्च ह ।

संसृज४न्नग्रहस्तेन नन्दिनं कालहाब्रवीत् ।।8.21.१ ०।।

देवदेव उवाच

शैलादे वरदोहं ते तपसानेन तोषितः ।

साधु जप्तं त्वया धीमन् ब्रूहि यत्ते५ मनोगतम् ।।११।।

शैलादिरुवाच

जपेयं कोटिमन्यां वै भूयोपि तव तेजसा ।

वरमेतं वृणे देव यदि तुष्टोसि मे विभो ।।१२।।

भगवानुवाच

शैलादे - - - - - तव तुष्टोस्मि साम्बिकः ।

यं त्वद्य वृणुषे कामं सर्वं तं प्रददामि ते ।।१३ ।।

ब्रह्मत्वमथ७ विष्णुत्वमिन्द्रत्वमथवान्यताम्८ ।

आदित्यो भव रुद्रौ वा ब्रूहि किं करवाणि ते ।।१४।।

सनत्कुमार उवाच

स एवमुक्तो देवेन शिरसा पादयोर्नतः ।

तुष्टाव पुरकामांगक्रतुपर्वतनाशनम ।।१५।।

 

२ संस्मृता - , समाप्ता? । ३ र्व्यासं देवस्तं वस - ., स्तमुप? । ४ संमृज? । ५ या (जा?) तु - . । ६ कर्मणानेन?, कर्मणनेन शैलादे? । ७ मघ ( . ) - . । ८ नृतां - .

 

95

नमो देवाधिदेवाय९ महादेवाय वै नमः ।

नमः कामांगनाशाय नीलकंठाय वै नमः ।।१ ६। ।

नमस्तुषितनाशाय त्रैलोक्यदमनाय च ।

नमः कालाग्रदण्डाय उग्रदण्डाय वै नमः । । १ ७। ।

सर्वतः पाणिपादाय सर्वतोक्षिमुखाय१० च ।

सर्वतः प्रभवे चैव११ सर्वमावृत्य तिष्ठते१२ ।। १८। ।

नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च ।

नमः कनकलिंगाय सर्वलिंगाय वै नमः ।। १ ९। ।

नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च ।

पिनाकपाणये चैव शूलमुद्गरपाणये ।।8.21.२० ।।

निषङ्गिणे१३ खड्गिने च१४ परश्वधधराय च ।

रथिने चर्मिणे चैव महेशाय च वै नमः । । २१ । ।

नमस्त्रिशूलहस्ताय उग्रदण्डधराय च ।

नमो गणाधिपतये रुद्राणां पतये नमः । । २ २। ।

नमः सहस्रनेत्राय शतनेत्राय वै नमः ।

आदित्यानां  १५  पतये वसूनां पतये नमः । ।२३ । ।

नमः पृथिव्याः पतये आकाशपतये नमः ।

नमः स्वर्लोकपतये उमायाः पतये नमः ।।२४। ।

नमो योगाधिगम्याय सर्वयोगप्रदाय च ।

ध्यानिनां ध्यायमानाय (?) ध्यानिभिः संस्तुताय च ।। २५।।

मृत्यवे कालदण्डाय यमाय च महात्मने ।

देवाधिपतये चैव दिव्यसंहननाय च ।।२६।।

यज्ञाय वसुदानाय स्वर्गदाय जयाय च ।

सवित्रे सर्वदेवानां धर्मायानेकरूपिणे । ।२७। ।

अमृताय वरेण्याय सर्वदेवस्तुताय च ।

ब्रह्मणश्च शिरोहर्त्रे१६ यज्ञस्य च महात्मनः । ।८। ।

 

. तिदेवाय - . । १० सुखाय - . । ११ प्रसवित्रे च१२  स्यानवे घ, स्थास्नवे।. १३ वङ्गिने - . । १४ चैव - . । १५ आदित्यानष्ट... , । आदित्यपतये चाष्ट? । १६ हंत्रे - .

 

96

त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च ।

उमादेहार्धरूपाय ललाटनयनाय च ।।२९।।

महिषान्धकभर्त्रे च द्रष्ट्रे१७ च परमेष्ठिने ।

ब्रह्मणे गुरवे चैव ब्रह्मणे जनकाय च । ।8.21.३ ० । ।

कुमारगुरवे चैव कुमारवरदाय च ।

हलिने मुशलघ्नाय महाहासाय वै नमः ।। ३१ ।।

मृत्युपाशाग्रहस्ताय तक्षकब्रह्मसूत्रिणे ।

सविद्युद्घनवाताय तथैव वृषयायिने । ।३ २ । ।

हिमवद्विन्ध्यवासाय मेरोः पृष्ठनिवासिने ।

कैलासवासिने चैव धनेश्वरसखाय च ।।३ ३ । ।

विष्णुदेहार्धदत्ताय तस्यैव वरदाय च ।

सर्वभूता१८ धियज्ञाय सर्वभूतानुकम्पिने ।।३४।।

अन्तर्भूतादिभूताय प्राणिनां जीवदाय च ।

नमस्ते मन्यमानाय अभिमानाय चैव हि ।।३ ५। ।

बुध्यमानाय१९ बोध्याय२० द्रष्ट्रे२१ वै चक्षुषे नमः ।

नमस्ते स्पर्शयित्रे च तथैव रसनाय च । ।३ ६ । ।

नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि ।

हस्तिने चैव हस्ताय तथा पादाय पादिने ।।३७। ।

नमोस्त्वानन्दकर्त्रे च आनन्दाय च ते नमः ।

वाचेथ वाग्मिने चैव तन्मात्राय महात्मने ।।३८। ।

सूक्ष्माय चैव स्थूलाय सत्वाय रजसे नमः ।

नमश्च तपसे नित्यं क्षेत्रज्ञाया२२जिताय च । । ३ ९। ।

विष्णवे लोककर्त्रे च प्रजानां पतये नमः ।

नमः सप्तर्षये चैव तप्यमानाय तापिने ।।8.21.४० ।।

 

१७ दृष्टे - . । १८ सर्वभूताय - . । १९ ?तृद्वमानाय - . । २० बुद्ध्याय - . । २१ दुष्टो - . । २२ क्षेत्रज्ञाय - .

 

97

ब्रह्मण्याय२३ च - - -२ ४ तथा दुर्वाससे नमः ।

शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे ।।४१ ।।

अत्रये भृगवे चैव वसिष्ठाय नमोस्तु ते ।

भूताय भूतनाथाय - - - २५ पतये नमः ।।४२ ।।

तिष्ठते द्रवते चैव गायते नृत्यतेपि च ।

अवश्यायाप्यवध्याय अजरायामराय च ।।४३।।

अक्षयायाप्ययायैव तथाप्रतिहताय च ।

अनावेश्याय सर्वेषां दृश्यादृश्य२६ स्वरूपिणे ।।४४।।

सूक्ष्मेभ्यश्चातिसूक्ष्माय सर्वेशाय महात्मने ।

नमस्ते भगवन् व्यक्ष नमस्ते भगवन् शिव ।।४५।।

नमस्ते सर्वलोकेश नमस्ते लोकभावन ।

न मे देवाधिपत्येन ब्रह्मत्वेनापि वा पुनः ।।४६।।

न विष्णुत्वेन देवेश न इन्द्रत्वेन भूतप ।

इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम् ।।४७। ।

नित्यं२७ त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् ।

द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः ।।४८।।

दत्त्वा गतिं पुरा देव त्वं वैरावर्त्तनं पुनः (?)

शरणं त्वञ्च२८ मे नाथ नान्यं पश्यामि कर्हिचित् ।।४९।।

त्वया त्यक्तस्य चैवाशु विनाशो२९ नात्र संशयः ।

अन्यां गतिं न पश्यामि योस्यान्यं तेन्तकं३० शुभम् ।।8.21.५०।।

अनुरक्तं च भक्तं च त्वत्परं त्वदुपाश्रयम् ।

प्रतीच्छ मां सदा देव एष मे दीयतां वरः ।।५१ ।।

सनत्कुमार उवाच

य इदं प्रातरुत्थाय पठेदविमना३१ नरः ।

स देहभेदमासाद्य नन्दीश्वरसमो भवेत् ।।५२। ।

 

२३ ब्रह्मणा - . । २४ तक्राय (भक्ताय? तर्काय?) - . । २५... स्वांत - . । २६ दृश्यदृश्याय - . । २७ तेन - . । २८ त्वं च - . । २९.. शं - , वि । शान्? । ३० यास्याम्यन्तिकं - , । ३१ लं - .

 

98

 

यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु ।

सोश्वमेधफलं प्राप्य रुद्रलोके महीयते ।।५३ ।।

श्रुत्वा सकृदपि३२ र्ह्येतं स्तवं पापप्रणाशनम् ।

यत्र तत्र मृतो३३ व्यास न दुर्गतिमवाप्नुयात् ।।५४। ।

योधीत्य नित्यं स्तवमेतमग्र्यं३४ देवं सदाभ्यर्चयते यतात्मा ।

किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च तथा तपोभिः । ।५५ ।।

इति स्कन्दपुराणे एकविंशो३५ ऽध्यायः

 

सनत्कुमार उवाच

ततस्तु देवदेवेशो भक्त्या परमया युतम् ।

अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम् ।। १ ।।

कराभ्यां सुसुखाभ्यां तं१ संगृह्य२ परमात्तिहा ।

उत्थाप्य नयने सोम अश्रुपूर्णे३ ममार्ज ह४ ।।२ ।।

उवाच५ चैनं६ तुष्टात्मा वचसाप्याययन्निव ।

निरीक्ष्य गणपान् सर्वान् देव्या सह तदा७ प्रभुः ।।३ ।।

देवदेव उवाच

जाने भक्तिं तव मयि जाने चार्त्तिं तवा८नघ ।

तस्य सर्वस्य शैलादे उदर्क सन्निशामय ।।४। ।

अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः ।

अक्षयश्चाव्ययश्चैव९ सपिता ससुहृज्जनः१० ।।५ ।।

ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः ।

इष्टो मम सदा चैव मम पार्श्वगतस्सदा । । ६।।

 

३२ शिवस्य दयितं - . । ३३ पठतो मानसे - . । ३४ दग्यं... - क । ३५ .. शति () मो - . () । १ तु - . । २ संपूज्य - . । ३... र्णो - . । ४ सः (तम्?) - ., ह्यमार्जत । ५ उत्थाय - . । ६ चेदं - . । ७ तया - . । ८ तथा - क । ९ श्चैव मद्वीर्यो - . । १०. मत्तुल्यो मत्पराक्रमः - .

 

99

मद्रूपश्चैव भविता महायोगबलान्वितः ।

ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् ।।७। ।

संवासं च११ प्रयच्छामि तत्र रंस्यसि१२ सर्वदा ।

कुशेशयमयीं मालामवमुच्यात्मनस्ततः । ।८।।

आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम् ।

स तया मालया नन्दी बभौ कण्ठावसक्तया । । ९।।

त्र्यक्षो दशभुजः श्रीमान् द्वितीय इव शङ्करः ।

ततो हस्ते१३ समादाय हस्तेन भगवान् हरः ।। 8.22.१० । ।

उवाच ब्रूहि किं१४ तेद्य ददानि१५ वरमुत्तमम् ।

आश्रमश्चायमत्यर्थ तपसा तव भावितः ।। ११ ।।

जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति ।

समन्ताद् योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् ।। १२ ।।

सिद्धचारणसंकीर्णमप्सरोगणसेवितम् ।

सिद्धिक्षेत्रं१६ परं गुह्यं भविष्यति न संशयः ।। १३ । ।

कर्मणा मनसा वाचा यत्किञ्चित् कुरुते नरः ।

शुभं वाप्यशुभं वात्र१७ सर्वं भवितृ१८ तच्छुभम् । । १४।।

जप्यमानः स१९ तुल्यो२० वै रुद्राणां तु२१ भविष्यति ।

यत्र तत्र मृता मर्त्या यास्यन्ति त्वत्२२ सलोकताम् । ।१ ५। ।

ततो जटाप्लुतं वारि२३ गृहीत्वा हारनिर्मलम् ।

उक्त्वा२४ नदी भवस्वेति विससर्ज महातपाः ।।१ ६।।

सा ततो दिव्यतोया च२५ पुण्या मणिजला शुभा ।

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता । ।१७।।

पद्मोत्पलवनोपेता२६ प्रार्वतत महानदी ।

स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसानता । ।१ ८। ।

 

११ सं - . । १२ वत्स्यसि - . । १३ तत एनं - . । १४ कं.? । १५.. .मि - . । १६ सिद्धक्षेत्रं - . । १७ वापि - . । १८ भवति - . । १९ तप्यमानस्य - . । २० तुल्यं - . . । २१ तद् - ., - . । २२ तव - , देव - . । २३ जटाम्बू स्वकरे? । २४ शुद्धा - . । २५ तु - , । २६ दलोपेता - घ ।

 

100

पद्मोत्लदलाभाक्षी२७ तदा देवमुपस्थिता ।

तामुवाच ततो देवो२८ नदीं स्वय२९मुपस्थिताम् । । १९।।

यस्माज्जटोदकाद् देवि प्रवृत्ता त्वं शुभानने३० ।

तस्माज्जटोदा नाम्ना३१ त्वं भविष्यसि सरिद्वरा । ।8.22.२० । ।

त्वयि स्नानं तु यः कुर्याच्छुच्चिः प्रयतमानसः ।

सोश्वमेधफलं प्राप्य रुद्रलोके महीयते । । २१ । ।

सनत्कुमार उवाच

ततो देव्या - - - - नन्दीश्वरमतिप्रभम् ।

पुत्रस्तेयमिति प्रोच्य पादयोस्तं व्यनामयत् । । २२।।

सा तमाघ्राय३२  शिरसि पाणिभ्यां परिमार्जती ।

पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजै३३ -स्त्रिभिः ।२३।।

पयसा शंखगौरेण देवी देवं निरीक्षती ।

तानि स्रोतांसि३४ त्रीण्यस्याः स्रुतान्योधवती नदी । ।२४।।

नदीं त्रिस्रोतसीं३५ पुण्यां ततस्ता३६मवदद्धरः ।

त्रिस्रोतसां नदीं दृष्ट्वा वृष परमहर्षितः । ।२५। ।

ननर्द नादात्३८  तस्माच्च सरिदन्या ततोभवत् ।

यस्माद् वृषभनादेन प्रवृत्ता सा महानदी । ।२६।।

तस्माड् ढित्किरिकान्तां३९ वै उवाच वृषभध्वजः ।

जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् । ।२७। ।

मुकुटञ्चाबबन्धास्य कुण्डले चामृतोद्भवे ।

तं तथाभ्यर्चितं व्योम्नि दृष्टवा मेघः प्रभाकरः । ।२८ । ।

देवोपवाह्यः सिषिवे सनादः सतडिद्गुणः ।

तस्याभिषिक्तस्य४० तदा प्रवृत्ते स्रोतसी भृशम्४१ । ।२९। ।

 

२७ भासा?, महा - . । २८ देवी - क । २९ नंदीश्वर - घ । ३० भूतले - घ । ३१ देवी तस्मा- ज्जटा नाम्ना - . । ३२ प्य - . । ३३ तनुजै - घ । ३४ स्रोतांसि - क । ३५  सां - . । ३६ तत्रस्था - . । ३७ मवहद्धरः - ., मगमद्वरः - ,.. रा - क । ३८ नादं - , नादा (न्) - क । ३९ दिकारिकां तां - . । ४० भिषक्तस्य - . । ४१ स्रोतसां नदीम् - घ ।

 

101

यस्माच्च कुण्डलात् स्वर्णात्४२ नद्येका संप्रवर्तत४३ ।

स्वर्णोदकेति नाम्ना तां महादेवोभ्यभाषत । । 8.22.३० । ।

जम्बूनदमया४४ द्यस्माद् द्वितीया मुकुटा४५ च्छुभात्४६ ।

प्रावर्तत नदी पुण्या प्राह४७ जाम्बूनदीति४८ ताम्४९ ।।३ १ ।।

एतत्पञ्चनदं नाम् जप्येश्वरसमीपगम् ।

व्याख्यातं फलमेतासां५० जटोदया५१ महात्मना ।।३ २ । ।

तच्च५२ पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् ।

त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च५३ शूलिनम् । ।३ ३ ।।

ब्राह्मणाँस्तर्पयित्वा च यत्र तत्र मृतो नरः ।

नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत् ।।३४।।

यस्तु जप्येश्वरे प्राणान्५४ परित्यजति५५ दुस्त्यजान् ।

नियमेनान्यथा वापि स मे गणपतिर्भवेत् । ।३५।।

नन्दीश्वरसमो नित्यं शाश्वतो ह्य५६ क्षयोव्ययः ।

मम पार्श्वेप्यनुचरः प्रियः सन्मत एव च५७ । ।३ ६।।

जप्येश्वरं पंचनदं च तद्वै यो मानवोभ्येत्य जहाति देहम् ।

स मे सदा स्याद् गणपो वरिष्ठस्त्वष्ट्रा समः५८  कान्तवपुश्च५९ नित्यम्६० ।।३७। । 

इति स्कन्दपुराणे द्वाविंशोध्यायः६१

 

४२ यस्मात् सुवर्णान्निः सृत्य - -, तकुण्डलादेको - . । ४३ यतः साक्षात्प्रवर्तित।। - घ । ४४ जाम्बूनदमयाद् घ? । ४५ न्मु.. - , त त् मू.?.. - . । ४६ भा ( त्) - क । ४७ ऊचुः - . । ४८ जम्बू... - . । ४९ नदीं च ताम् - . । ५० मेतेषां - , मेतस्य? । ५१ जटोदयान् - ., ?जटावन - . । ५२ तञ्च - . । ५३ भ्यर्चय - . । ५४ जनुः - . । ५५ प्राणान् - घ । ५६... था - घ । ५७ तिष्ठते मत्पुरेदार पुरद्वारि?) यावदाभूतसंप्लवम् - . । ५८ त्वष्टा... - क । ५९ कान्ति.. - . । ६० यो मां नरः स्नापयति पंचनद्यां जहाति देहं विधिवच्च तासु । इत्युत्तरार्धत्वेन दत्तः पाठो घपुस्तके । ६१.. .शतिमो - .

 

102

सनत्कुमार उवाच

भगवान् देवदेवेशः सर्वभूतपतिर्हरः ।

देवीमुवाच वागीश उमां गिरिवरात्मजाम् ।। १ ।।

देवि१ नन्दीश्वरं देवमभिषेक्ष्यामि भूतपम् ।

गणाना२वाहयिष्यामि किं वा त्वं३ मन्यसेव्यये४ । ।२।।

देव्युवाच

सप्तलोकाधिपत्यं च गणेशानां तथैव च ।

सर्वमर्हति देवेश नन्दी पुत्रो ममाग्रजः५ ।।३ ।।

सनत्कुमार उवाच

ततः स भगवान् देवः सुरशत्रुनिषूदनः ।

प्राङ्मुखः स गणेशानामाह्वानमकरोत्तदा६ ।।४। ।

ततस्सहस्रशस्तत्र गणाध्यक्षा मुदा युताः ।

संप्राप्ताः सर्वलोकेशास्तत्क्षणाच्च७ महामुने८ ।।५। ।

संप्राप्ताः सर्वलोकेशा ये रुद्राः स्वर्गवासिनः ।

अन्ये रुद्रवरा व्यास येषां संख्या न विद्यते । ।६। ।

ब्रह्माण्डावरणा ये च अहिर्बुध्न्यादयो९ मुने ।

कपालांशिविशोकाश्च शतनेत्राः शताननाः१० ।।७। ।

अनन्तरुद्रा ये चान्ये शतवक्त्राः शतोदराः ।

सर्वतः पाणिपादाश्च सर्वदिक्षु समाश्रिताः ।।८ । ।

अणिमादिगुणैर्युक्ता ब्रह्मसंभूतिहेतवः ।

संप्राप्ताः सर्वलोकेशास्ताञ्छृणुष्व११ महामुने । ।९।।

ततः करालवदनो१२ भृकुटीभूषिताननः१३ ।

शंखहाराम्बुगौरश्च दंष्ट्री स्रग्वी त्रिलोचनः ।। 8.23.१० । ।

 

१ देवी - क । २  नां - क । ३  त्र  घ । ४ उमे - घ । ५ महा.. - . । ६ त्ततः - . । ७ तच्छृणुष्व - क । ८ महात्मने - . । ९ अजब्रध्न - . । १० सनातनाः - . । ११ ये शृ... - . । १२ दशनो - . । १३ भ्रुकुटीभीषणाननः - .

 

103

जटासहस्रोर्ध्व१४ शिखो१५ ज्वालाकेशो महाहनुः१६ ।

अग्न्यंगारकनेत्रश्च भुजगाबद्धमेखलः । । ११ ।।

विद्युज्जिह्वो महाकायस्तथा चैवोर्ध्वमेहनः ।

सर्पयज्ञोपवीती च परश्वधधरस्तथा । । १ २।।

भुजगाबद्धमौञ्जिश्च भुजगैरेव कङ्कणैः ।

निनादान् संसृजानश्च१७ अशनीपातसन्निभान् ।। १३ । ।

डिण्डि१८ रित्येव विख्यातो गणपः समदृश्यत ।

आत्मनः सदृशानाञ्च कोटिभिर्दशभिर्वृतः ।।१ ४। ।

गणपानां सुरेशानां योगिनां दीप्ततेजसाम् ।

ततोपरो महाकेशो महाकायोर्ध्वमेहनः ।। १ ५। ।

त्र्यक्षोनलशतप्रख्यः अशनीपातनर्दनः ।

नृत्यन् गायँश्च चित्राणि कुर्वन्नाट्या२० न्यनेकशः । । १६ । ।

ज्वलद्दंष्ट्रो महाहासो बृहत्स्कन्धः पिनाकधृक् ।

कोटिभिर्दशभिस्सार्धं द्विगुणाभिर्महात्मनाम् । । १७। ।

गणानां चित्ररूपाणां युगपत् संप्रदृश्यत ।

सिंहास्यगजकेशास्यै२१ द्वींपिशार्दूलकाननैः२२ ।

सोषाढिर्नाम२३ गणपो व्यास तत्र समागतः । । १८। ।

सनत्कुमार उवाच

अथान्यो व्यास संप्राप्तो युगान्तादित्यसप्रभः ।

शतयोजनबाहुश्च दिग्वासाश्चोर्ध्वमेहनः । । १ ९। ।

अतिदीर्घोतिमेढ्रश्च लम्बभ्रूः स्थूलनासिकः ।

वृत्तास्यश्च२४ महाक्षश्च भृकुटीसंहताननः । ।8.23.२० । ।

पंचयोजनविस्तीर्णो दीर्घो वै तावदेव च ।

दंष्ट्राश्चतस्रो वक्त्रेण बिभ्रच्छंखेन्दुपाण्डराः । ।२१ ।।

१४ स्रार्? - . । १५.. .शिरा क घ । १६ मना... - . । १७ अट्टहासानसृजँश्च - . । १८ दण्डि - . । १९ गणानां च - . । २०... न्द्या - ., दान - . । २१... नां शरभानां च - . । २२ रक्षसाम् - . । २३ ससोभीना... - . । २४... क्षश्च - .

 

104

पंचाग्निको२५ र्ध्वकर्णश्च पाशहस्तो मनोजवः२६ ।

वृतः कोटिशतेनैव सदृशाना२७मदृश्यत । । २२। ।

भार२८भूतीति विख्यातो महायोगबलान्वितः ।

गणपो देवदेवस्य समीपं सोभ्यगच्छत । ।२३ । ।

ततः कुन्देन्दुशंखाभं हिमराश्यम्बुसन्निभम् ।

मृणालस्फटिस्काभं च भस्मकक्षा२९वलम्बनम् ।।२४। ।

गृहीत्वा चाशनीहासं३० त्रिपादं चीरवाससम् ।

शतोदरं३१ त्रिशिरसं त्रिनेत्रं चोर्ध्वमूर्धजम् ।।२५। ।

ज्वालामालोग्र३२ केशञ्च व्याघ्रचर्माजिनाम्बरम्३३ 

वायुवेगं महाहासं भुजगाबद्धमेखलम् । ।२६।।

महोरगकृतापीडं शंकु - ३४ र्ध्वमेहनम् ।

भस्मप्रहरणं चैव महादंष्ट्रं महाहनुम्३५ ।। २७। ।

महागणपतिं वीरं ज्वर इत्येव विश्रुतम् ।

कोटीशतवृतं तञ्च गणपं सोन्वपश्यत ।।२८। ।

ततोपरः सौम्यरूपो भस्मदिग्धाङ्ग एव च ।

त्रिशूलपाणिदिग्वासा महायोगबलान्वितः । ।२९।।

बहुवेषधरश्चैव ध्यानयोगपरायणः ।

सोमवर्ण इति ख्यातः कोटीशतवृतः प्रभुः । ।8.23.३ ० । ।

तादृशानां गणाध्यक्षो देवेनाहूत आगतः ।

सहस्रज्वालभस्मांगो महानेत्रोर्ध्वमेहनः । ।३ १ ।।

अथापरो महाकायः शूलपाणिर्महाबलः ।

युगान्तानलसंकाशः स्थिरः स्थिरयशोबलः । ।३ २ । ।

चन्द्रमौलिर्महाकेशश्चतुर्बाहुर्विलोहितः ।

एकपादैर्महाकायैस्त्र्यक्षैस्तैः शूलपाणिभिः । ।३ ३ ।।

 

२५ पंचाङ्गि.. - , पंचजिह्वो - . । २६ यः - . । २७ सदृशां स - . । २८ तावद् - . । २९ धर्मकर्मा घ. । ३० साशनिपाशं - . । ३१ समोदरं - . । ३२ माल्यग्र - . । ३३ चिना. ( चिता?)  - . । ३४ कर्णो - ., कान्तो - . । ३५.. ननम् - .

 

105

वृतः कोटीशतेनैव स्थाणुस्तत्राभ्थवर्तत ।

स महापार्षदो रुद्रः३६ सर्वासुरनिबर्हणः । ।३४।।

ततोपरः पट्टसेनो३७ ह्रस्वपादोदरः शुचिः ।

सहस्रबाहुचरणः सहस्राक्षः प्रतापवान् । ।३ ५।।

करालदशनश्चैव कृष्णसर्पाम्बरच्छदः ।

त्र्यक्ष३८ श्चन्द्रकृतापीडः कण्ठमालाविभूषितः ।।३ ६ ।।

उग्रसेन इति ख्यातः कोटीशतवृतः स च३९ ।

आगात्समीपं देवस्य आहूतः स्वयमीश्वरः । ।३७। ।

ततोपरः समावेदे देवं चन्द्रार्धधारिणम् ।

चतुर्वक्त्रो महातेजाश्चतुर्विंशेक्षणः प्रभुः । । ३८।।

सहस्रबाहुर्ज्वालास्यो महानेत्रोर्ध्वमेहन ।

करालदशन४० श्चैव शंकुकर्णो४१ महानखः ।।३९।।

असिपाणिर्महातेजाः शतपादश्शतोदरः ।

विद्युत्केशोतिहासश्च तथैवोभयतो गतिः ।।8.23.४० । ।

अजैकपादिति ख्यातो वृतः कोटिशतेन सः ।

काञ्चनोपलवृक्षाढ्यः समेघ इव पर्वतः । ।४१ ।।

सनत्कुमार उवाच

आगात्ततोपरो व्यास गणपः सुमहाबलः ।

सर्वतो वदनः४२ धीमान् सर्वतः पाणिपादभृत्४३ । ।४२ ।।

ह्रस्वबाहूरु४४ पादश्च अशनिं धारयञ्छुभम्४५ ।

शतैर्वृत४६श्च कोटीनामष्टाभिश्चात्मनः समैः ।।४३ ।।

निकुम्भ इति विख्यातः शतपादोदराननः ।

आगात्ततोपरश्चापि विद्युत्केशो महाबलः ।।४४। ।

चन्दमालाधरो घोरः प्रहसन्४७ प्रविचालयन्४८ ।

दण्डधारी महावक्त्रः शंखकुन्देन्दुसप्रभः ।।४५।।

 

३६ रौद्रः - . । ३७ पट्टिशेनो - . । ३८ स्त्र्यक्ष - . । ३९ प्रभुः - घ । ४० वदन - . । ४१ कान्ताकर्णो - . । ४२ वरदः - घ । ४३. धृक् - . । ४४ बाहुक - . । ४५... भाम् - . । ४६ वृत्त्यै - . । ४७ सहस्रं - . । ४८ प्रतिचारयन् - .

 

106

गणकोटीशतवृतः परमम्परतापनः ।

ततोपरः सहस्रेण कोटीनां गणपो वृतः । ।४६। ।

सूर्यमालास्रजं बिभ्रदाजगाम महातपाः ।

स सूर्याप्यायनो नाम देवस्य परमप्रियः । ।४७। ।

धनुष्पाणिर्महातेजा विश्रुतः स४९ महाद्युतिः ।

तथान्यः५० सर्पमालश्च५१ चक्राभरण एव च । ।४८।।

चक्रायुधो महातेजा ह्रस्वपाद५२ कटीकरः५३ ।

स नाम्ना विश्रुतो लोके ग्रहाप्यायन इत्युत । ।४९।।

गणकोटिशतैः षड्भिर्वृतस्समनुधावत ।

शंकुकर्णोभ्ययाच्चैव गणकोट्या महाबलः ।।8.23.५० । ।

नन्दिकश्चापि दशभिः पिङ्गाक्षोष्टाभिरेव च ।

विनायकश्चतुःषष्ट्या कुष्माण्डो नाम विश्रुतः ।।५१ ।।

हिरण्यवर्णः षड्भिश्च एकपादस्तथैव च ।

धूम्रकेशो द्वादशभिः पताकी दशभिस्तथा ।।५२ ।।

सहस्रघंटोष्टादशभिस्तपः पंचभिरेव च ।

सहस्रशीर्षः षड्भिश्च भवः कोटिसमावृतः ।।५३ ।।

वरो दशभिरभ्यागात् कुम्भकर्णस्तथाष्टभिः ।

विष्वक्सेनः सहस्रेण अनदस्तु शतेन वै ।।५४।।

आवेशनो५४ तथाष्टाभिः सप्तभिश्च प्रवर्तनः५५ ।

महारवः सहस्रेण गणानां गणपो वृतः ।।५५। ।

चतुर्मुखो द्वादशभिस्तथा बाहुप्रहारकः५६ ।

महाकालः शतेनैव तथाग्निशिखरो गणः ।।५६।।

आदित्यमूर्धा कोट्या च तथा चैव धनावहः ।

सन्नाभ५७श्च शतेनैव कुक्कुटोष्टाभिरेव च । ।५७। ।

 

४९ सु - . । ५० अथान्यः - . । ५१ शपमानश्च - . । ५२ क्रमुपाद - घ ।। ५३ कटः - , . । ५४ नः? । ५५ प्रतर्दनः? । ५६ वाहूपकारकः? - . । ५७. - .

 

107

कुन्दश्च पञ्चदशभिस्तथा संकोटकोपरः ।

अमोघभूतिः कोट्या५८ च तथा चैवाघभूतिकः५९ । ।५८ ।।

एकपादोपरः षष्ट्या तथा सप्तभिरारणः६० ।

महाबलश्च६१ नवभि६२रपस्मारश्च विश्रुतः ।।५९।।

नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च ।

निर्ऋति६३ श्चैव सप्तत्या कोटीनामभ्यगात् सह ।।8.23.६० । ।

कोटीकोटीसहस्राणां शतैर्विंशतिर्भिवृताः ।

ईतय६४ स्तत्र चाजग्मुर्महायोगबलान्विताः ।।६ १ । ।

भूताः कोटिसहस्रेण प्रमथाः कोटिभिस्त्रभिः ।

वीरभद्रश्चतुःषष्ट्या वृषभश्च महाबलः ।। ६२।।

मेघः सौदामिनीमालो६५ नवत्या संवृतो६६ भ्यगात् ।

प्रभाकरश्च विंशत्या विट्पति६७  श्च महाबलः ।।६३ । ।

गिरिको६८ मेघनादश्च उदरो मणिरेव च ।

काष्ठकर्णश्च दिव्यात्मा विश्वरूप६९श्च विश्रुतः । । ६४। ।

शतमन्युस्तथा चैव पञ्चाक्षश्चैव वीर्यवान् ।

तालकेतुश्च७० षंडश्च कपाली गजनाशनः७१ ।।६५। ।

संवर्तकस्तथा चैत्रस्त्रैलोक्यदहन७२ स्तथा ।

लोकान्तकश्च दीप्तात्मा हेमकुण्डल एव च । ।६ ६।।

मृत्युश्चैव यमश्चैव कालो विषहरस्तथा ।

शतमायो महामायः सर्वत्राशरण७३ स्तथा । ।६७।।

एकशृङ्गो च विख्यातस्तथा भृङ्गिरिटिश्च यः ।

एते चान्ये च गणपा गुह्या ये च महाबलाः ।।६८।।

तत्राजग्मुर्मुदा युक्ताः सर्वे चित्रास्त्रयोधिनः७४ ।

गायन्तश्च द्रवन्तश्च नृत्यन्तश्च महाबलाः । ।६९ । ।

 

५८ ट्यो? - . । ५९ रौअघभूतिकः - , चानघ? । ६०.?. णाः - . । ६१.. रश्च - . । ६२. ति - . । ६३ निवृत्ति - . । ६४ दूतय - . । ६५ मनीमानो - ., माला - . । ६६ संभृतो - घ । ६७ विद्युति - घ । ६८ विवेको - . । ६९ विल्वरूपं - . । ७० अलकेतुश्च - . । ७१ कपालजगदासनः - . । ७२ सहन - . । ७३ पूर्वनाभरण? - . । ७४ दिव्यास्त्रयोधिनः - . .

 

108

मुखाडम्बरवाद्यानि वादयन्तस्तथैव च ।

रथैर्नागैर्हयैश्चैव७५ ययुर्मर्कटवाहनाः७६ । ।8.23.७० ।।

व्याघ्रसिंहविडालैश्च सर्पैः पक्षिभिरेव च ।

श्वापदैश्च तथानेकै७७ रल्पैश्च विविधैः शुभैः । ।७१ । ।

विमानेषु तथारूढा मानुषेषु७८ तथापरे ।

पुष्पकेन विमानेन तथा मत्तद्विपेन च । ।७२ । ।

छंदं कृत्वा तथा शं - किन्नरोरगचारणैः७९ । (?)

उत्तमायुधयुक्तेन हंसयुक्तेन चापरे । ।७३ । ।

नानाविमानमारूढाः कोटिशस्तत्र चापरे ।

भेरीशृंग८० मृदंङ्गैश्च पणवानकगोमुखैः । ।७४। ।

वादित्रैर्विविधैश्चैव पटहैरेकपुष्करैः८१ ।

भेरीकर्कर८२ सन्नादैराडम्बरकडिण्डिमैः ।।७५ '

मड्डूकै८३  र्वेणुवीणाभिर्विवृषैस्तुणवैरपि८४ ।

दर्दरै८५ स्तलघातैश्च८६ कच्छपै पणवैरपि ।।७६ ।।

वाद्यमानैर्महायोगा आजग्मुर्देवसंसदम् ।

हंसजालेन दिव्येन पद्मयोनिः पितामहः । ।७७ । ।

मुनिभिर्योगसंसिद्धैर्वृतः सर्वैः समन्ततः ।

ऋग्वेदो दक्षिणे भागे दिव्यकुंडलभूषित । ।७८। ।

पश्चिमे सामवेदश्च नाना (?) रूपधरः शुभः ।

अथर्वा चोत्तरे चैव वह्निनेत्रधरः प्रभुः । ।७९ । ।

यजुर्वेदस्तु पूर्वेण विद्युद्रूपधरस्तथा ।

इतिहासपुराणानि नानारूपधराणि च । ।8.23.८ ० ।।

अग्रतो दीपयानेन तेपि तत्र प्रजग्मिरे ।

शिवभक्तो महायोगी८७ गरुडस्थो जनार्दनः । ।८ १ । ।

 

७५ श्चैवा - ., श्चापि - . । ७६ वायुम.. - . । ७७ नथीनकै - घ । ७८ मनुष्येषु - . । ७९... णाः - घ । ८० शंख  - . । ८१ पुष्पकैः - घ । ८२ मुरज - घ । ८३ मंडूकैः - घ । ८४ विविधैः पटहै. - . । ८५ दर्श? .   ८६  नसन्श्चि? - क घ. । ८७ महाभोगी - घ ।

 

109

सर्वैः स्वीयैः परिवृतस्तत्रागात् पार्षदैः८७ सह ।

वृत आत्मसमैर्दिव्यैर्विष्णुरूपधरैः शुभैः । ।८२ । ।

दृष्ट्वा नारायणं प्राप्तं महादेवोब्रवीदिदम ।

वाचा गंभीरया शंभुस्तदेवं लोकभावनम् । ।८३ । ।

शृणु विष्णो वचो मह्यं तद्वक्ष्यामि जनार्दन ।

अभिषेकं प्रयच्छस्व नन्दिनि मम सुप्रिये ।।८४। ।

प्रहस्य शंकरं८९ देवो भूयो नारायणोब्रवीत् ।

यथा वदसि देवेश करिष्येहं वृषध्वज । ।८५। ।

देवानामपि देवस्त्वं पुमान् त्वं - - न संशयः ।

शक्र ऐरावतारूढ आजगाम तदन्तिकम् । ।८६। ।

वसुभिर्मातरश्चैव थमवरुणवित्तपैः ।

पृथग्विमानसंस्थैश्च छादयित्वा नभस्तलम् । ।८७।।

प्रलयान्ते च सृष्टौ तु यादवासन (?) संज्ञया ।

ब्रह्मादिरूपं यातेमा संप्राप्ता गणरूपिणः (?) ।।८८ ।।

ते विश्वकर्माणममित्रहासां९० विश्वेशमेकाक्षरमव्ययञ्च ।

सहस्रनेत्रप्रतिमातिभास्वराः९१ प्रणेमुरुच्चैरपि चाभिनेदुः । ।८९। ।

इति स्कन्दपुराणे गणपाह्वानो नाम त्रयोविंशोध्यायः

 

सनत्कुमार उवाच

ते गणेशा१ महासत्वाः सर्वदेवश्वरेश्वरम्२ ।

प्रणम्य देवदेवञ्च३ इदं वचनमब्रुवन् । । १ । ।

भगवन् देवतारिघ्न देवदेवाम्बिकापते ।

किमर्थं वयमाहूता आज्ञापय कृतं हि तत्४ । ।२। ।

 

८८ सरैः - . । ८९ संवरा - घ । ९० सिहा? - . । ९१ भास्करा. घ ।

१ गणेशाश्च - . । २ सर्वे देवासृरेश्वराः - . । ३ दे तदेवं च - . । ४ गहत्? - .

 

110

किं सागरान् शोषयाम यमं वा राहु किङ्करैः ।

हन्म मृत्युं च कालं च५ न भवत्यस्य कोप्यज ।।३।।

बद्ध्वेन्द्रं६ सह देवैश्च सविष्णुं सह वायुना ।

आनयाम सुसंक्रुद्धा दैत्यान् वा सह दानवैः ।।४।।

कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।

कस्य वा७द्योत्सवं देव सर्वकामसमृद्धिमत् ।।५। ।

तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः ।

उवाच देवः संपूज्य गणान्९ गणपतिर्भवः ।।६।।

देवदेव उवाच

शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः ।

श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः ।।७।।

नन्दीश्वरोयं पुत्रो नः सर्वेषामीश्वरेश्वराः१० ।

प्रियो११ग्रनायकश्चैव सेनानीर्वः समाहितः ।।८।।

तमिमं मम सन्देशाद्यूयं सर्वेभिसंमताः१२ ।

सेनान्यमभिसिञ्चध्वं१३ महायोगपतिं पतिम् ।।९।।

अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः ।

प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः । ।8.24.१०।।

सनत्कुमार उवाच

एवमुक्ते भगवता गणपाः सर्व एव ते ।

एवमस्त्विति संमन्त्र्य संभारानाहरँस्ततः ।।१ १।।

तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् ।

आसनं मेरुसंकाशं मनोरममथाहरन् ।।१२।।

शातकुम्भमयञ्चापि चारुचामीकरप्रभम् ।

मुक्तादामावलम्बं च मणिरत्नावभासितम् ।।१३।।

५ मृत्युमुतामृत्युन्न- . । ६ महेन्द्र - . । ७ चा... - घ । ८ कार्यं - क । ९ सर्वान् - घ । १०.. - . । ११ यं - . । १२ तिसंमताः - . । १३ सेनापत्येमिसिञ्चध्वं - .

 

111

स्तम्भैश्च वैडूर्यमयैः किंकिणीजालसंवृतम् ।

चातूरक्तकसंयुक्तं१४ मण्डपं विश्वतो मुखम् ।।१४।।

कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ।

तस्याग्रतः पादपीठं नीलं वज्रावभासितम् ।। १५ ।।

चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ ।

संपूणौ१५ परमाम्भोभिररविन्दावृताननौ ।।१ ६। ।

अग्रतोग्निं समाधाय१६ वृषभञ्चापि पार्श्वतः१७ ।

सवत्सां सुरभिञ्चापि तस्य पार्श्वेथ दक्षिणाम्१८ ।। १७।।

छत्रं शतशलाकं च जाम्बूनदमयं१९ शुभम्२० ।

शंखहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ।।१८।।

व्यजनं चन्द्रशुभ्रञ्च हेमदण्डं सुचारुमत् (?)

मालां कुशेशयानां च भ्रमरावलिसेविताम् ।।१ ९।।

आनिन्युस्तत्र गणपा नन्द्यावर्त्ताँश्च काञ्चनान् ।

पुनर्वसुञ्च पुष्यञ्च द्वौ मत्स्यौ वरुणालयौ ।।8.24.२ ० । ।

स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् ।

कीचका वेणवश्चैव कन्याश्चैवाभिपूजिताः । । २१ ।।

ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ ।

ध्वजञ्च पूजितं दिव्यं शंखं चैवेन्दुवर्चसम् । ।२२ । ।

कलशानां२१ सहस्रञ्च काञ्चनानां सुवर्चसाम् ।

राजतानां सहस्रञ्च पार्थिवानां तथैव च ।। २३ । ।

ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् ।

वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च । ।२४।।

मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा ।

कुण्डले चामले दिव्ये वज्रञ्चैव वरायुधम्२२ । । २५ ।।

 

१४ चानु .. - , चातु - - - टि, चारुदण्डैः सुसंयुक्तं - . । १५ सुपूणौ - . । १६ समादाय - . । १७ ... वः - घ । १८ .णे घ । १९ जम्बूनदमयं - . । २० ततं - . । २१ शलाकानां - . । २२ ... वाकरायुधम् - ., परा - .

 

112

पट्टिशञ्च महद्दिव्यं शूलं चाशनिमेव च ।

जाम्बूनदमयं२३ सूत्रं केयूरद्वयमेव च । ।२६ । ।

हारञ्च मणिचित्राङ्गं रोचना रुचकं२४ तथा ।

नलभा२५ पारियात्रं२६ च वर्णं(?)२७ कङ्कण२८मेव च । ।२७ । ।

दर्भाँश्च दिव्यान् समिध आज्यं धूपमथापि च ।

समन्तान्२९ निन्युरव्यग्रा गणपा देवसम्मताः । ।२८ ।।

ततो दिशः समुद्रा३०श्च वरुण - - - - - ३१ ।

नभोग्निर्वसवश्चैव३२  चन्द्रादित्यौ ग्रहैस्सह । ।२९।।

तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा३३ ।

रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः । ।8.24.३ ० । ।

गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा ।

पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा । ।३ १ । ।

वृक्षाश्च बीरुधश्चैव ओषध्य३४श्च महाबलाः ।

नद्यः सर्वाः समाजग्मुर्वसवश्चैव३५ सर्वशः । ।३ २ ।।

लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च ।

भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ।।३ ३ ।।

तीर्थानि चैव सर्वाणि दानानि विविधानि च ।

ऋचो यजूंषि सामानि अथर्वाङ्गिरसा अपि३६ ।।३४। ।

यज्ञाश्च क्रतवश्चैव इष्टयो नियमा३७स्तथा ।

छन्दांसि चैव सर्वाणि३८ पिशाचा देवयोनयः । ।३ ५।।

ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ।

प्राचीं प्रतीचीं ये रुद्रा दक्षिणामुत्तरं तथा । ।३ ६।।

अधश्चोर्ध्वं च ये रुद्राः साध्याः३९ पितर एव च ।

तेष्वागतेषु सर्वेषु भगवान् गोवृषध्वजः । ।३७।।

 

२३ पट्ट? - . । २४ रोमानां कवचं - . । २५ जलतां - . । २६ परिहार्य - . । २७ कर्ष - . । २८ कङ्किण - . । २९ समन्त्रा ( ) ( न्त्र्य?) - . । ३० सपाला? । ३१ वरुणो धनदो यमः? । ३२ वृक्षाश्च वीरूधश्चैव - . । ३३ आदित्याः सर्वशस्तथा - . । ३८ वारिण्यौषध्यो घ. । ३५ परम - . । ३६ वपि - . . । ३७ इष्टीः सनियमा क. । ३८ च यथार्हाणि - . । ३९ आजग्मुस्ते - .

 

113

सर्वं कार्यविधिं कर्तुमादिदेश पितामहम् ।

एकैकं कलशं तत्र सर्वौषधिसमन्वितम् । ।३८। ।

कृत्वाद्भिः पूरयित्वा च कुशेशययुगावृतम्४० ।

जयाञ्च विजयाञ्चैव सिंहीं व्याघ्रीं तथैव च । । ३ ९। ।

सुवर्चलां शंखपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ।

कुमारीं चन्द्रकान्ताञ्च मृतसञ्जीवनीमपि । ।8.24.४० । ।

आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ।

तथा कुमुद्वतीं चैव प्राक्षिपँस्ते तथौषधीम्४१ । ।४१ । ।

पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ।

सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च ।।४२।।

दानानि चैव सर्वाणि भगवान् संन्यवेशयत् ।

राजतेषु च कुम्भेषु मन्त्राँश्छन्दांसि चैव ह ।।।३ । ।

क्रतुमत्यश्च४२ विविधा इष्टीः काम्यान् तथेतरान् ।

औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा । ।४४। ।

तपांसि नियमाँश्चैव भगवानभिविन्यसन्४३ ।

एकैकं कलशं तत्र अभिपूर्या४४ भिमन्त्र्य च । ।४५ ।।

वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ।

स जग्राह तदा ब्रह्मा एकं कलशमात्मना ।।४६।।

विष्णवे च ददावेकमेकमिन्द्राय धीमते ।

गणपेभ्य४५स्तथा चान्यानृषिभ्यश्च पितामहः । ।४७। ।

ततः श्रेष्ठासने४६ तस्मिन्नुपवेश्य महामनाः ।

अर्चयित्वा तु तं४७ ब्रह्मा स्वयमेवाभ्यषिञ्चत । ।४८। ।

ततो विष्णुस्ततः४८ शक्र ऋषयश्च सहामरैः ।

गणाधिपाश्च ते सर्व४९ अभ्यषिञ्चन्त नन्दिनम् । ।४९ ।।

 

४० मुखावृतम् - ., युतो... - . । ४१ वनौषधीः - . । ४२ क्रतुं यज्ञांश्च - ., ऋतुमत्याश्च - . । ४३ नभ्यविन्यसत् - ., नेत्य - . । ४४ अभिपूज्या - . । ४५ गणसेना - ., गणेशेभ्य? । ४६ श्च ष्वा (स्वा) सने - . । ४७ ततो - , । ४८... स्तथा - . । ४९ सर्वे ते - क ।

 

114

वासोयुगं च तद्दिव्यं५० गन्धान्दिव्याँस्तथैव च ।

केयूरे५१ कुण्डले५२ चैव मुकुटं हारमेव च । ।8.24.५० ।।

पट्टिशं शूलवज्रं च अशनी५३  च ददौ स्वयम् ।

छत्रं जग्राह देवेन्द्रो५४ वायुर्व्यजनमेव च ।

ऋषयस्तुष्टुवुश्चैनं५५ पितामहपुरोगमाः । ।५१ ।।

विष्णुरुवाच (?)

नमः कुष्माण्डराजाय५६ वज्रोद्यतकराय च ।

शालंकायनपौत्राय५७ हलमार्गोत्थिताय च । ।५२।।

शिलादस्य च पुत्राय रुद्रजप्यपराय५८ च ।

रुद्रभक्ताय देवाय नमोन्तर्जलशायिने ।।५३ ।।

गणानां पतये चैव भूतानां पतये नमः ।

उमापुत्राय देवाय शिवलब्धवराय च ।।५४।।

रुद्रस्य प्रियपुत्राय पट्टिशायुधधारिणे५९ ।

नमो दंष्ट्राकरालाय ललाटनयनाय च ।।५५।।

प्रमथाय६० वरेण्याय६१ ईशानायार्पिताय६२ च ।

द्वाराध्यक्षाय शूराय रुद्राय वरदाय च ।।५६ । ।

नमः सर्वार्थसिद्धाय सुयशां६३ पतये नमः ।

नमः प्रवरमालाय६४ क्षीरोदनिलयाय च ।।५७।।

महागणाधिपतये महायोगेश्वराय च ।

दिण्डिमुण्डाय६५ चण्डाय एकाक्षररताय च ।।५८। ।

अक्षयाया६६ व्ययायैव६७ अजराया६८ मराय६९ च ।

पशूनां पतये चैव जेत्रे७० मृत्योस्तथैव च । । ५९। ।

 

५० तथा दिव्यं -घ । ५१  रं -घ । ५२- -घ। ५३ मसनी  - --नी -क। ५४ चैवास्य - . । ५५.. - . । ५६ पतये - घ । ५७ गोत्राय - . । ५८ कराय - ., तराय - क । ५९ ग्राय वै नमः - घ । ६० प्रथमाय - . । ६१... नां (?) । ६२ मिताय - . । ६३ स्वयशां - , । ६४ मानाय - . । ६५ दान्तक्षताय - घ । ६६ अक्षराय - . । ६७ मृतायैव - . । ६८ अजयाय - . । ६९ व्ययाय - . । ७० जैत्रे - .

 

115

नमः पवनवेगाय सर्वज्ञायाजिताय च ।

अनेकशिरसे चैव अनेकचरणाय च । ।8.24.६ ० । ।

किरीटिने कुण्डलिने महापरिघबाहवे ।

सर्वान्७१ देवगणाँश्चैव पाहि देव७२ नमोस्तु ते ।।६ १ ।।

सनत्कुमार उवाच

एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने ।

प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह । ।६२। ।

ततो गणा जयेत्यूचुस्ततो देवास्ततो७३ सुराः ।

ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च । ।६३ ।।

ततः शंखाँ७४श्च भेरी७५श्च पटहाडम्बराँस्तथा ।

वंशाँश्च पणवाँश्चैव कृकवान् गोविषाणकान्७६ ।।६४। ।

डिण्डिमान् वेणुकाँश्चैव मर्दलाँश्चैव सर्वशः ।

अवादयन्त गणपा हर्षयन्तो मुदा युताः ।। ६५ । ।

सनत्कुमार उवाच

नन्दीश्वरस्य७७ य इमं स्तवं देवाभिनिर्मितम् ।

पठेत सततं मर्त्यः७८  स गच्छेत् तत्सलोकताम्७९ । । ६६। ।

नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् ।

तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् । । ६७। ।

यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः ।

न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा । । ६ ८। ।

नन्दीश्वरं ये प्रणमन्ति८० मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्वाः ।

ते देवदेवस्य सहाद्रिपुत्र्या८१ इष्टा वरिष्ठाश्च गणा भवन्ति । ।६९ । ।

इति स्कन्दपुराणे नन्दीश्वरस्तवभ्रतुर्विंशतितमोध्यायः

 

७१ देवान् मे गणाँ - . । ७२ आदिदेव - . । ७३ ततः - . । ७४ शंखा - . । ७५ भिर्य-- . । ७६ विषाणिकाम् - ., कोविषाणिकं - . । ७७ राय - घ । ७८ लोकः - . । ७९ मम सलोकताम् क., तस्य - . । ८० प्रलपन्ति - ., प्रजपन्ति? । ८१ महा... - . .

 

116

सनत्कुमार उवाच

ततस्तत्रागतान्देवो१ देवताधिपतिर्भवः ।

मरुतः प्राह संपूज्य२ कन्यार्थं सद३ सत्पतिः । । १ ।।

मरुतो४ ये महावेगा महासत्वा महौजसः ।

आमन्त्र्य नाम्ना तानीशः सशक्रः५ सपितामहः६ । । २ । ।

युष्माकं सुयशां कन्यां सनसां७ दिव्यरूपिणीम् ।

दातुमर्हथ संपूज्य८ स्नुषा सा नौ भविष्यति९ । । ३ । ।

मरुत१० ऊचुः

त्वमस्माकं च तस्याश्च११ सर्वस्य जगतस्तथा ।

प्रभविष्णुस्त्रिलोकेश न१२ नो याचितुमर्हसि ।।४। ।

त्वयैव देया१३  ग्राह्या च त्वन्नो गतिरनुत्तमा ।

मा नः परानिवेशान याचनेन विभावय । ।५।।

पिता नः कश्यपः श्रीमान् मरीचिश्च पितामहः ।

पितामहपिता ब्रह्मा तस्यापि त्व पिता महान्१४ ।

स त्वं पितामहोस्माकं न परान् कर्त्तुमर्हसि । । ६। ।

ईश्वर उवाच

अस्माकं न परा यूयं सत्यं वः परिभाषितम् ।

किन्तु लोकहितार्थाय मुनिदेवैः प्रभाषितम् ।

अदत्ता न गृहीतव्या कन्या१५ धर्मः सनातनः ।।७। ।

सनत्कुमार उवाच

स एवमुक्तो१६ देवेशो मरुद्भिर्देवसत्तमैः ।

सुयशां मरुतां कन्यामानयामास१७ तत्क्षणात । ।८। ।

 

१ देवान् - . । २ संकल्प्य - . । ३ शर्व - क । ४ मा -ता - ., इतः पूर्व देवदेव उ इति क. पु. । ५... क्रान - . । ६... हान? - घ । ७ ? - घ । ८ तां पुत्रीं - . । ९ मह्यं बलाबलाः - . । १० मारुता - . । १ । रस्यःञ्च? - घ । १२... त्वं - - । १३ देव - . । १४ पितामह - क । १५ धन्या   . । १६ एवमुक्तोथ - घ । १७,.. मासयामास - .

 

117

स्वयं होतास्य१८ तत्रासीद् ब्रह्मा लोकपितामहः ।

कश्यपश्च१९ तथोद्गाता अत्रिः साम२० स्वयं जगौ । । ९। ।

अथर्वाङ्गिरसौ२१ देवौ२२ ब्रह्मत्वमपि चक्रतुः२३ ।

नारदः पर्वतश्चैव चित्रसेनश्च गायनः । । 8.25.१० । ।

विश्वावसु रुचि२४ श्चैव हाहा हूहूस्तथैव च ।

तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः । । ११ । ।

ईतिश्चैवेन्द्रवाहश्च२५ यज्ञवाहोथ दक्षिणः ।

एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः । । १ २। ।

उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि२६ ।

तिलोत्तमा च विश्वाची अन्याश्चाप्सरसस्तथा२७ । । १३ । ।

अनृत्यन्त२८ महाभागा नृत्तं सुरमनोहरम् ।

- - - - - - - - - - - - - - - - । । १४। ।।

- - - - - - - - - - - - - - - । । १ ५। ।

सनत्कुमार उवाच

स एवमभवद् व्यास विवाहस्तस्य धीमतः ।

नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः । । १६ । ।

ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः ।

पादौ ववन्दे देवस्य देव्या ब्रह्मण एव च ।

शिलादस्य च लोकेशः श्रिया२९ परममया युतः । । १७। ।

देवदेव उवाच

वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया ।

वरान३० ददामि३१ ते वत्स मनसा यानभीप्ससे३२ । । १८। ।

 

१८ च घ । १९ काश्यपश्च - . । २० सूक्तं - घ । २१.. मो - . । २२ देवो - क । २३ मभिचक्रतुः - घ । २४ तद्गुरुः सुरुचि - घ । २५ चैवेन्द्रचापश्च - घ । २६ वपुरित्यपि - . । २७सः शुभा - . । २८... त्तन्त - . । २९ प्रिया - ., प्रीत्या - . । ३० वरं - . . । ३१... नि - , । ३२ अनया सह () मीप्सित - ., मीप्सितं - .

 

118

नन्द्युवाच

भगवन् यदि तुष्टोसि त्वयि भक्तिर्दृढास्तु मे ।

सदा च तुष्टो भव मे साम्बः सहगणेश्वरः३३ । । १९।।

पितरञ्चैव मे देव उत्पादकमिमं प्रभो ।

अनुग्रहेण युक्तेन योक्तुमर्हसि कामद । ।8.25.२ ० । ।

देवदेव उवाच३४

सदाहं तव नन्दीश सुतुष्टः३५ सगणेश्वरः ।

पार्वत्या सहितो धीमन्निदञ्च शृणु मे वचः ।। २१ ।।

सदेष्टश्च वरिष्टश्च परमैश्वर्यसंयुतः३६ ।

महायोगी महेष्वासो महाबलपराक्रमः ।। २२।।

अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव ।

अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् । ।२३ । ।

यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ।

अयञ्च ते पिता पुत्र३७ परमैश्वर्यसंयुतः । ।२४।।

भविष्यति गणाध्यक्षो महागणपतिर्मम ।

विमानं३८ चास्य३९ वैभ्राजं कामगं सर्वकाञ्चनम् । ।२५। ।

उपेतं भवनैर्दिव्यैः४० प्रयच्छामि जनावृतम्४१ ।

तेनायं४२ सर्वलोकेषु चरिष्यति यथेप्सितम् ।।२६ ।।

स्थानं श्रीपर्वते४३ चास्य भविष्यति सुपूजितम्४४ ।

भृगौ तस्मिँश्च यः प्राणाँस्त्यक्ष्यते वै सुधार्मिकः ।

स कामचारी वैभ्राजे गणपोस्य भविष्यति । ।२७।।

सनत्कुमार उवाच

ततो देवी महाभागा शैलादेर्वरयद्४५ वरम् ।

सोब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत् । ।२८ । ।

 

३३... रः - . . । ३४ ईश्वर उ - क । ३५ संतुष्टः - . । ३६ संयतः - घ । ३७ विप्रः - . । ३८ पर्वतं - . . . । ३९ चापि - . । ४० दिव्यं - . । ४१ जलावृतम् - . । ४२ ततश्च - . । ४३ श्रीपर्वतं - . । ४४ प्रपूजितम् - . । ४५ वरदा - ., रददा - ., रदद - घ ।

 

119

ततो मरुत्सुता चैव उभाभ्यामभि४६ चोदिता ।

वरान्४७ वृणु यथेष्टं वै ताविदं प्रत्युवाच ह । ।२९। ।

युवयो४८रस्तु भक्तिर्मे तथा भर्त्तरि चैव हि ।

नित्यं चानपगा स्यान्मे धर्मे च मति४९रुत्तमा ।

एतमिच्छामि५० देवेशौ वरं वरसहस्रदौ । । 8.25.३० । ।

सनत्कुमार उवाच

ततस्ता एव५१ मेतत्ते भवितेति शुचिस्मिते ।

ऊचतुर्मुदितौ देवौ स्नुषान्तां वरवर्णिनीम् । । ३१ । ।

नारायणं समालोक्य ब्रह्माणं च तथा हरः ।

अद्यप्रभृति नन्दीशो युवाभ्यामादृतः सदा । ।३ २ । ।

प्रभुत्वेन हि देवानां प्रतीहारत्वमेष्यति ।

युवयोर्मयि या भक्तिस्तथा स्नेहोथ नन्दिनि । । ३३ । । 

- - - - - - - - - - - - - - - - - (?)                               

- -  -- - - - - - - - - --           । । ३४। ।।

एवं भवतु देवेश नात्र कार्या विचारणा ।

गणाश्चास्य ततोभ्येत्य सर्वे देवप्रियेप्सया५२ । । ३ ५। ।

वरं ददुर्महासत्वाः स वव्रे काञ्चनप्रभः ।

युष्मासु मम भक्तिश्च ऐश्वर्यञ्चापि संमतम् ।

वंद्याश्च५३ यूयं सर्वे मे प्रियो युष्माकमेव च । ।३ ६।।

गणा५४ ऊचुः

भवान् यन्ता५५नुमन्ता च गतिरागति५६रेव च ।

अस्माकमीशः सर्वेषां देवानामपि चेश्वरः । ।३७।।

कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः५७ ।

ईतीनां द्वारपालश्च प्रमथानां तथैव च । ।३ ८।।

 

४६. पि - . . । ४७ वरं - . । ४८ आवयो - . । ४९ रति - . । ५० दिच्छामि - . . . । ५१ वेव - . । ५२... वः - . टि. । ५३ वंध्या - ., पश्या - .,वन्द्या । ५४ गणपा - . । ५५ मन्ता - . । ५६ र्वा गति - . । ५७ महामनाः - .

 

120

महाबलो महायोगी सेनानीस्त्वं हि नो मतः५८ ।

त्वं भूतो भूतनेता च नायकोथ५९ विनायकः । । ३९। ।

ग्रहाणामधिपश्चैव रुद्रदण्डधरस्तथा६० ।

त्वमग्रयोधी६१ शत्रुघ्नस्त्वं वीर६२स्त्वं दिवस्पतिः ।।8.25.४० । ।

महानुभावस्त्वञ्चैव क्षीरोदनिलयश्च ह ।

जप्येश्वरनिकेतश्च जप्येश्वरविभावितः ।।४१ । ।

भावनः६३ सर्वभूतानां वरदो वरदाचितः६४ ।

अस्माकं वरदश्चैव भव भूतेश्वर प्रभो । ।४२। ।

सनत्कुमार उवाच

स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरः प्रभुः६५ ।

उवाच प्रणतः सर्वान् ब्रूत६६ किं करवाणि वः६७ । ।४३ । ।

त एवमुक्ता गणपाः सर्व एव महाबलाः ।

ऊचुस्तं दिव्यभावज्ञा देवदेवस्य सन्निधौ । ।४४। ।

त्वमस्माकं गणाध्यक्षः कृतो देवेन शंभुना ।

अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः६८ ।।४५। ।

स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि ।

क्षमा६९ शौचदमोपेतो भव नः प्रियकृत् सदा । ।४६।।

सनत्कुमार उवाच

एवमुक्तस्तदा सर्वान् प्रणम्य बहुमानतः ।

शिरस्यञ्जलिमाधाय७० गणपानस्तुवत्तदा । ।४७। ।

नन्द्युबाच

नमो वः सर्वभूतेभ्यो नमो योगिभ्य७१ एव च ।

नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमो नमः७२ ।।४८। ।

 

५८ नो ह्यनुत्तमः - . । ५९ स्वात्मा नोथ - क । ६० उग्रदण्डधरस्तथा - . । ६१ योगी - . । ६२ धीर - . । ६३ भवनः - क । ६४ वरदान्वितः - ., वरदर्पितः - घ । ६५ रो विभुः - . । ६६ भूत - . । ६७ ते - . . । ६८ धर्मनायकः - . । ६९ शम - . । ७० मादाय - . । ७१ योगेम्य कः - . । ७२ नमस्तथा- क ।

 

121

नमः कामचरेभ्यश्च नम उग्रेभ्य एव च ।

मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः । ।४९ । ।

नमः काञ्चनमालेभ्यः सर्वधर्मभ्य७३ एव च ।

नमो वो वधःकृद्भ्यश्च७४ अवध्येभ्यस्तथैव च । । 8.25.५० । ।

नमः परमयोगिभ्यो७५ जटिभ्यश्च नमो नमः ।

नमो वो दृश्यरूपेभ्यो विकृतेभ्यस्तथैव च । ।५ १ । ।

नमो वल्कलत्रासोभ्यः७६ कृत्तिवासोभ्य७७ एव च ।

नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः । । ५२ । ।

धावद्भ्यश्च द्रवद्भ्यश्च संस्थितेभ्यो नमो नमः ।

नमो मुनिभ्यो७८ गायद्भ्यो जपद्भ्यश्च नमो नमः । ।५३ । ।

नमः शरभरूपेभ्यः शतरूपेभ्य७९ एव च ।

नमः पर्वतरूपेभ्यो८० व्याघ्ररूपेभ्य८१ एव च । । ५४। ।

नमो मार्जाररूपेभ्यः८२ काकोलूकेभ्य८३ एव च ।

नमो दैवतरूपेभ्यः८४ पवनेभ्यस्तथैव च । ।५ ५ । ।

नमोग्निभ्यस्तथाद्भ्यश्च८५  वरुणेभ्यस्तथैव च ।

नमो धनेशरूपेभ्यः सर्वरूपेभ्य८६ एव च । ।५६ । ।

नमश्चोदरवक्त्रेभ्यः? सर्ववक्त्रेभ्य एव च ।

नमो वामनरूपेभ्य कामरूपेभ्य८७ एव च । । ५७। ।

देवासुरमनुष्याणामाप्यायिभ्यो८८ नमो नमः ।

नमो वः सर्वदेवानां८९ नमो वः सर्वतः शुभाः । ।५८ । ।

ग्रहेभ्यश्च नमो वोस्तु मोक्षेभ्यश्च नमस्तथा ।

शुभेभ्यश्च नमो वोस्तु अशुभेभ्यस्तथैव च ।

मम सौम्या शिवाश्चैव भवन्तु गणनायकाः । ।५९। ।

 

७३. धमिभ्य - . । ७४ वधकेभ्य-- - ख । ७५ योगेभ्यो - . । ७६.. सेभ्यः - . . । ७७ कृत्तिवासेभ्य - क ख. । ७८ यक्षेभ्यो - ख । ७९ सर्वरूपेभ्य - . । ८०... वासेभ्यो - . । ८१.. सिंहेभ्य - -,.. सघेभ्य - . । ८२.. रूपिभ्य - घ । ८३ काककोकेभ्य - ., बकरूपिभ्य - . । ८४ देवतरूपेभ्यः - . । ८५.. पेभ्यो - .,... दिग्भ्य - घ । ८६.?. रूपिभ्य - . । ८७ वामरूपेभ्य - . । ८८.? मुपायिभ्यो - . । ८६... भूतानां - .

 

122

इति स्तुता गणपतयो महाबलाः

शुभैर्वचोभिः सुरशत्रुनाशनाः ।

दिशन्तु मे सुखमतुलं सुखप्रदा

बलञ्च वीर्यं स्थिरताञ्च संयुगे । । 8.25.६० । ।

तपो९० क्षयं स्थानमथातुलां गतिं

यशस्तथा बहु धर्मनित्यताम्९१ ।

दिशन्तु सर्वं मनसेप्सितञ्च मे

सुरेश्वराः पुष्टिमनुत्तमां तथा । ।६१ ।।

सनत्कुमार उवाच

इमौ९२ नन्दिगणेन्द्राणां स्तवौ योध्येति नित्यशः ।

सोश्वमेधावभृथवान्९३ सर्वपापैः प्रमुच्यते ।।६२।।

सन्ध्यायामपरस्यान्तु९४ जपन् पापं दिवाकृतम् ।

पूर्वस्याँ९५ च जपँश्चापि९६ सर्वं रात्रिकृतं क्षिपेत्९७ ।। ६३ ।।

सनत्कुमार उवाच

ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता ।

विसृष्टाश्च९८ तदा९९  जग्मुः प्रणिपत्य वृषध्वजम्१०० ।।६४। ।

देवाश्च सर्वलोकाश्च ततो देवः१०१ स्वयं भवः१०२।

सृष्ट्वा१०३ नन्दीश्वरगृहं१०४ प्रदाय च महामनाः१०५ ।।६५।।

ईप्सितं सह देव्या वै जगाम स्थानमव्ययम् ।

य इदं१०६ नन्दिनो जन्म वरदानं तथैव च ।।६६।।

अभिषेकं विवाहश्च पठेद् वा श्रावयीत वा ।

ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम् । ।६ ७ ।।

 

९० मम ( )..? - . । ९१ वित्तसंचये - . । ९२ नमो - ख । ९३... वत् - . .,... भृथं च - . । ९४ रात्र्यां तु - क । ९५ पूर्वसध्यां - . । ९६ सन्त्यजेद्वापि - ख घ. । ९७ जपन्. , . । ९८ निसृष्टाश्च - . । ९९ तथा - ख । १०० च संधितम् - . । १०१ देवाः - . । १०२ भुवः - ., प्रभुः - . । १०३ स्तुत्वा - . । १०४ नन्दीश्वरं गृह्य - . । १०५... त्मना - . . । १०६ इमं - . .

 

123

यो नियतस्तु पठेत् प्रयतात्मा सर्वमिदं१०७ प्रणतो भवभक्त्या ।

सोपि गतः परलोकविचारी नन्दिसमोनुचरो हि - - -१०८ । ।६८ ।।

इति स्कन्दपुराणे नन्दिकेश्वरमहाभाग्यं नाम पंचविंशतितमोध्यायः

 

सनत्कुमार उवाच

एवं नन्दीश्वरो व्यास उत्पन्नोनुचरश्च ह ।

अभवद् देवदेवस्य सेनापत्येभिषेचितः ।। १ ।।

व्यास उवाच

देव्या सहाथ भगवानासीनस्तत्र कामदः ।

अकरोत् किं महादेव एतदिच्छामि वेदितुम् ।।२ ।।

सनत्कुमार उवाच

भगवान् हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया ।

गणेशैर्विविधाकारैर्हासं सञ्जनयन्मुहुः ।।३ । ।

देवीं बालेन्दुतिलको रामयञ्च रराम च ।

महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः । ।४। ।

अथ देव्याससादैका१ मातरं परमेश्वरी ।

आसीनां काञ्चने शुभ्रे स्वाद२सने परमार्चिते ।।५। ।

साथ३ दृष्टवा सतीं देवीमागतां४ शुभरूपिणीम्५ ।

आसनेन महार्हेण सम्भावय६ दनिन्दिताम् ।।६ ।।

आसीनां तां च७ सोवाच मेना हिमवतः प्रिया ।

चिरस्यागमनं ह्यद्य८ तव९ पुत्रि शुभेक्षणे ।।७। ।

दरिद्रक्रीडनैस्तेद्य१० भर्ता११ क्रीडति१२ संगतः१३ ।

ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।

उमे त एवं क्रीडन्ति यथा तव पतिः शुभे ।।८।।

 

१०७... भं - . . . । १०८ मम स्यात् - . . .

१ देवी गता तत्र - . । २ वा - . । ३ अथ - क । ४ ततो दे वीमा? तता - . । ५ तु सुरूपिणीम् -., तत्र - . । ६ सम्पायय - . ., सम्घाद - . । ७ तु - . । ८ कृत्यं - . । ९ कृतं (?) । १० स्त्वं हि - . . । ११ भर्त्रा - . () । १२.. सि - . . . । १३. . ता - . . .

 

124

सनत्कुमार उवाच

सैवमुक्ता तु मात्राथ नातिहृष्टमना१४ भवत् ।

महत्या क्षमया युक्ता१५ न किञ्चित्तामुवाच ह ।।९।।

विसृष्टा सा तदा१६ मात्रा गत्वा देवमुवाच ह ।

भगवन्देवदेवेश नेह१७ वत्स्यामि भूधरे१८ ।

अन्यं वृणु ममावासं भुवनेश महाद्युते ।।8.26.१ ० ।।

देवदेव उवाच

सदा त्वमुच्यमाना वै मया वासार्थ१९ मीश्वरि२० ।

अन्यत्र२१ रोचितवती नावासं देवि२२ कर्हिचित् ।।११ ।।

इदानीं स्वयमेव त्वं वासमन्यत्र शोभने ।

कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ।।१२।।

देव्युवाच

गृहं गताहं देवेश पितुरद्य महात्मनः ।

दृष्टा२३ च मे तत्र माता विजने लोकभावनी२४ ।।१३।।

आसनादिभिरभ्यर्च्य सा मामेवमभाषत ।

उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे२५ ।। १४।।

क्रीडते न हि२६ देवानां क्रीडा भवति तादृशी ।

यत्किल त्वं महादेव गणैस्तै२७र्विविधैः शुभैः ।

रमसे तदनिष्टं हि मम मातुर्वृषध्वज ।। १५।।

सनत्कुमार उवाच

ततो देवः प्रहस्याह देवीं हासयितुं२८ प्रभुः ।

एवमेतन्न सन्देहः कस्मान्मन्युरभूत्तव। ।११।।

कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह ।

अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च ।।१७।।

 

१४ नैव द्रष्टुमना - . । १५ मुक्ता - . । १६ तथा - ख । १७ नहि - क । १८ भूतले - . । १९ वासार्ध- . । २०... री - . । २१ ... न्न - . । २२ वासदेवीति - . । २३. ष्ट्या - क ख घ । २४... विनी - .,   वन - . । २५ शुभैः - . . . । २६ ननु - . । २७ गणेशै - . । २८ हाय यितु? - .

 

125

विचरामि गणैर्नग्नैर्वृतोम्भोजविलोचने ।

मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव ।

नहि मातृसमो बन्धुर्जन्तूनामस्ति शोभने । । १८। ।

देव्युवाच

न मेस्ति बन्धुभिः किञ्चित्२९ कृत्यं३० सुरवरेश्वर ।

तथा कुरु महादेव यथान्यत्र वसामहे३१ । । १ ९। ।

सनत्कुमार उवाच

स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः ।

पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम् ।।8.26.२ ० । ।

गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम् ।

शून्या३२ कुरु महाबाहो उपायेनैव मा बलात् ।।२१ ।।

तत्र राजा निवसति३३ दिवोदासः प्रतापवान् ।

धार्मिको मम भक्तश्च महायोगी महाबलः । । २२ । ।

सर्वं३४ तथा गतः कुर्या यथा३५ स्मै नापराध्यसे३६ ।

तस्यैव चापराधेन शून्यां३७ वाराणसीं३८ कुरु३९ ।। २३ । ।

सनत्कुमार उवाच

स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तम४० ।

उवाच देवं४१ प्रणतः प्राञ्जलिर्हषिताननः४२ । । २४। ।

तथा करिष्ये देवेश यथा स हि नराधिपः ।

भविष्यत्यपराधीश४३ त्वं च तुष्टो भविष्यसि ।

शून्या वाराणसी चैव भविष्यति न संशयः ।।२५। ।

सनत्कुमार उवाच

एवमुक्त्वा निकुम्भोसौ प्रणम्य शिरसा हरम् ।

जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः । । २६। ।

 

२९ कार्यं - घ । ३० किंचित् - घ । ३१... म्यहम् - घ । ३२ शून्यं - ., , श्रुत्वा - . । ३३ ते - . । ३४ त्वं - . । ३५. .. द्यथा - . . . । ३६धसे - . । ३७ शून्या - . । ३८. सीं - . । ३९ भवेत् - . । ४० सप्तम - तत्र । ४१ चेदं च - घ । ४२.?? ईषित नन - क । ४३ च - .

 

126

तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः ।

मंडूकाक्षाय४४ रूपं च स्वं तस्यादर्शयत्तदा ।।२७।।

निकुम्भउवाच

मण्डूकाक्ष निकुम्भोहं गणपः शोकनाशनः४५ ।

तवानुग्रहकृत् प्राप्तो यद् ब्रवीमि कुरुष्व तत् ।।२८।।

दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम् ।

स्थापयस्व च तत्रार्चा मद्रूपसदृशीं शुभाम् ।।२९।।

वित्तं च ते प्रदास्यामि पुत्रान् सौभाग्यमेव च ।

प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः ।।8.26.३ ०।।

सनत्कुमार उवाच

एवमुक्तो निकुम्भेन नापितो नृपतिं तदा ।

गत्वावदद् दिवोदासमिन्द्र४६ वैवस्वतोपमम् ।।३१ ।।

नापित उवाच

स्वामिन् तव गृहद्वारि करिष्ये गणपालयम् ।

स्थापयिष्ये गणेशञ्च तन्मेनुज्ञातुमर्हसि४७ ।।३२। ।

तथेति सोप्यनुज्ञात४८श्चक्रे तत्र४९ तदालयम्५० ।

प्रत्यस्थापयदर्चाञ्च यादृशं५१ दृष्टवानसौ ।।३३ । ।

तस्य पूजां च महतीं प्रावर्त्तयत५२ शोभनाम्५३ ।

गणेशस्य महासत्वः स च तां प्रत्यगृह्णत ।।३४। ।

सनत्कुमार उवाच

स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम् ।

पशूँश्चैव हि पुत्रांश्च सौभाग्यं चाददत् प्रभुः५४ ।।३५।।

तस्य तां वृद्धि५५ मतुलां नापितस्याभिवीक्ष्य तु ।

आरिराधयिषुर्लोकस्तस्य पूजां५६ चकार ह ।।३६।।

 

४४... रप्याय - क ख घ. । ४५ शकनाशनः - . । ४६. मिन्द्रं ( दं) - . । ४७ तन्मे ज्ञातुमिहार्हसि - . । ४८ त ( ?) मनुज्ञात - . । ४९ ते च - . । ५० तमालयम् - . । ५१... शी - . . । ५२ प्रावर्तत - ख । ५३ सुशो... - . । ५४ हिरण्यञ्च पुत्रान् सौभाग्यमेव च - . । ५५ वृत्ति - . । ५६ पूजां तस्य - .

 

127

चक्रु र्यात्रास्तथा केचिदुपवासान् तथापरे ।

होमं जप्यं५७ तथैवान्ये पूजां चान्ये५८ वरार्थिनः । ।३७। ।

उपहाराँस्तथैवान्ये गीतं५९ नृत्तं तथापरे ।

तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः ।।३८। ।

ददौ सर्वानभिप्रायान् ये ये तेषामभीप्सिताः६० ।

एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा । । ३९।।

उवाच महिषीं व्यास कदाचित् पुत्रलिप्सया६१ ।

देवि सर्वानभिप्रायान् जनेभ्योयं प्रयच्छति । ।8.26.४० । ।

गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय ।

सैव६२मुक्ता६३ तदा गत्वा गणेशं प्राप्य शोभना ।।४१ । ।

उवाच भगवन् देव अनपत्याहमीश्वर ।

उपवासं करिष्यामि तव देवाभिराधने६४ । ।४२। ।

तावन्न भोक्ष्ये यावन्मे वरो दत्तस्त्वया प्रभो ।

जाते च पुत्रे दास्यामि शतानां दशतीर्दश ।।४३ ।।

त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर ।

तथा६५ घटसहस्स्रेण दध्नश्चैव घृतस्य च ।

क्षीरस्य पंचगव्यस्य करिष्ये स्नपनं च ते ।।४४।।

ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम् ।

पुरस्ताद् भोजयिष्ये ते पुत्रे जाते न संशयः । ।४५।।

बहून् दास्यति राजा च६६ ग्रामान् दासी६७स्तथैव च ।

सदा सत्रञ्च पूजां च करिष्यति तव प्रभो । ।४६।।

सनत्कुमार उवाच

सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता ।

सोपवासा तदा६८ पूजां महतीं तस्य कुर्वती ।।४७। ।

 

५७ जाप्यं - . । ५८ पूजाश्चान्ये - . । ५९... - . . । ६०.. तान् - . । ६१.. काम्यया - . । ६२ सैबं बुद्धा - . । ६३... क्त्वा - क ख । ६४ तवाराधनसुव्रता - . । ६५ तदा - . । ६६ न ( ) - . । ६७ दास्य - . . । ६८. तथा - .

 

128

तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः ।

उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः ।।४८ ।।

एवं तेन गणेशेन निकुम्भेन महात्मना ।

असकृत् प्रोच्यमाना सा नियमाद् विरराम ह । ।४९ । ।

ततो नराधिपं देवी प्रोवाच विमना६९ तदा ।

आर्यपुत्र न मे पुत्रं गणपोसौ प्रयच्छति ।

ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः ।।8.26.५० ।।

सनत्कुमार उवाच

एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः ।

सदा सनियम७० स्तस्थौ गणेशस्याग्रतो नृपः७१ । ।५ १ ।।

तमप्युवाच नृपतिं निकुम्भो नियमस्थितम् ।

मा स्था७२ वृथेह नृपते न ते पुत्रं ददाम्यहम् । ।५२।।

एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः ।

क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम् ।। ५३ । ।

राजोवाच

गणो वा त्वं पिशाचो वा भूतो वा राक्षसोपि वा ।

कृतघ्नस्त्वं न सन्देहो न त्वं पूजामिहार्हसि । ।५४। ।

मम चैव गृहद्वारि पौरैश्चैव समर्चितः७३ ।

विषये मम वासी च७४ न च७५ पुत्रं प्रयच्छसि । । ५५ । ।

पूजार्हो न भवाँस्तस्मान्मत्तो दण्डं त्वमर्हसि ।

नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः । ।५६। ।

सनत्कुमार उवाच

ततोस्य भेदयामास निलयं गजयूथपैः ।

स्थण्डिलं च बभञ्जाशु७६ ददाहार्चां७७ च सुप्रभाम्७८ । ।५७। ।

 

६९ विमला - . । ७० नियमवान् - . । ७१ स्थितः - . । ७२ त्वं - , वृथा नियमं कावी ( र्षीः) - . । ७३ समर्थितः - . । ७४ त्वं - . । ७५ मे - . । ७६ चकाराशु - , . (चकर्ता?) ७७ गृहमर्चा - ., तदा शौ (सो) र्चा - घ । ७८ त्वप्रभाम् - ., सुप्रभम् - .

 

129

निकुम्भोपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः ।

उवाच तं७९ दिवोदासं प्रदहन्निव८० तेजसा । ।५८ । ।

यथेष्टं संप्रयच्छन्ति देवा वरमभीप्सितम् ।

न दत्तो यद्यसौ कोपः कस्तत्र भवतोभवत्८१ । ।५९।।

यस्मान्ममालयो भग्नस्त्वया निरपकारिणः८२ ।

तस्माद् वर्षसहस्रं८३ ते पुरी शून्या भविष्यति ।।8.26.६ ० ।।

सनत्कुमार उवाच

स एवमुक्त्वा राजानं निकुम्भः परमात्मवान्८४ ।

देवेशाय निवेद्यैवं८५ तस्थौ पार्श्वगतः प्रभोः ।।६ १ । ।

 राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि ।

व्रीडा परां समासाद्य८६ गृहानभ्यगमत्८७ तदा ।।६ २ ।।

अथ सा तेन शापेन पुरी वाराणसी तदा ।

शून्या समभवत् क्षिप्रं विशुद्धा मृगसेविता ।।६३ ।।

तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक् ।

सगणो नन्दिना सार्धमाजगाम८८ महाद्युतिः । ।६४। ।

 स तत्र८९ मानसं दिव्यं विमानं सूर्यवर्चसम् ।

अनौपम्यगुणं देवो मनसैव विनिर्ममे९० । ।६५ । ।

सनत्कुमार उवाच

न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे ।

एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत् । । ६ ६। ।

देवोद्यानानि रम्याणि९१ नन्दनाद्यानि यानि तु ।

तेभ्यः श्रेष्ठतमं९२  श्रीमदुद्यानमसृजत्९३ प्रभुः । ।६७।।

 

७९ च - घ । ८० प्रहसन्निव - . । ८१ भवेत् - घ । ८२ निरयकारिणः घ, मेनपराधिनः  ख। ८३... सहस्रां - . । ८४... नाम् - . । ८५.. - . । ८६ समभवत् - .,.. मनुभवन् ? । ८७ व्यगमत् - ., ... गमुत्तमम् - , गमच्च तान् - . टि. । ८८ सार्ध जगाम स - . । ८९ तदा - . । ९०... वाभिनिर्ममे - .,... निर्मिमे - क रव्र. । ९१... नि - . । ९२ श्रेष्ठतरं - . । ९३ शीमानुद्यानमसृजत् - क ।

 

130

तस्मिन् विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये ।

रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचः स्वमातुः । । ६८ । ।

 इति स्कन्दपुराणे वाराणसीशून्यकरणं नाम षड्विंशोध्यायः 

 

सनत्कुमार उवाच

अथ तस्मिन् सुखासीनौ शैलजावृषभध्वजौ१ ।

आसने काञ्चने दिव्ये नानारत्नोपशोभिते । । १ । ।

अथाचलसुता देवी सुखासीना विभावरी ।

सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम् । ।२। ।

भगवन् देवतारिघ्न चन्द्रावयवभूषण ।

कथयैतन्मम विभो यत्त्वां पृच्छामि मानद । । ३ ।।

किं फलं तव देवेश लभन्ते भक्तवत्सल२ ।

भक्ता ये फलमुद्दिश्य३ कुर्वते४ तन्न? किञ्चन ।।४।।

सनत्कुमार उवाच

स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः ।

अवोचत् सर्वमव्यग्रो देवदेवः शुभाशुभम् ।।५। ।

व्यास उवाच

किन्तत् स भगवान् देवः प्रीयमाणो महातपाः ।

प्रणयात् स तथा५ देव्या पृष्टो कथयदव्ययः ।।६।।

सनत्कुमार उवाच

मयाप्येतत् पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः ।

यथोक्तवान् मयि ब्रह्मन् तथा तत्कथयामि ते । ।७ । ।

 

१ शैलात्मजावृषध्वजौ - ., शैलजासवृष - ख । २ भक्तिवत्सल - ,.. वत्सला - .,... लाः - . . । ३ फलमद्दिश्य - . । ४ कुर्वीत - घ । ५ तदा - .

 

131

गणेशान६ पतिं शूरं सूर्यायुतसमप्रभम्७ ।

अपृच्छमहमव्यग्रो८ नन्दीश्वरमतिद्युतिम्९ । ।८।।

ईशेन यत् पुरा देव्याः कथितं गणसत्तम१० ।

तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे ।।९। ।

नन्द्युवाच११

श्रूयतामभिधास्यामि पृच्छतस्ते महामुने ।

देवदेवेन पार्वत्या यत् पुराभिहितं१२ हि तत् । । 8.27.१० । ।

देवदेव१३ उवाच

श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते ।

हिताय देवि भक्तानां पृष्टस्तत्१४ कथयामि ते१५ । । ११ । ।

प्रसादं यस्तु मे देवि शुभ्रं१६ कुर्यादनिन्दिते ।

विदधाम्यर्जुनं१७ तस्य गृहं शिवपुरेक्षयम् । । १२ ।।

विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च१८ यः ।

मया सहासौ चरति१९ नित्यमष्टगुणान्वितः । ।१ ३ । ।

काञ्चनं त्रुटिमात्रं वा यो दद्याद् बहु वा मम२० ।

तस्य हैमवते२१ शृङ्गे ददामि२२ गृहमुत्तमम् । । १४।।

यो मे गां वा२३ हिरण्यं वा दद्यादविमनाः प्रिये ।

लोकान् ददाम्यहं२४ तस्मै सर्वकामसमन्वितान् ।। १ ५। ।

वृषभं यः प्रयच्छेन्मे श्वेतं२५ नीलमथापि वा ।

स कुलानामुभयत२६स्तारयेदेकविंशतिम् । । १ ६। ।

गोचर्मद्वयसां वापि यो२७ मे दद्याद्वसुन्धराम् ।

स मे पुरं२८ समासाद्य गणेशैः सह मोदते । । १७।।

 

६ महाभाग - . । ७... प्रभः - ख । ८ महदव्यग्रो - . । ९ महाद्युतिम् - ख । १० पुण्य नि... - . । ११ नन्दीश्वर उ - खे. । १२ विहितं - ., कथितं - . । १३ देव उ - . । १४... स्ते - . . । १५.. म्यहं - . । १६ दिव्यं - . । १७ न्यक्षयं लोकं - . । १८... त्तु - . । १९ चरते च मया सार्धं - ख । २०... दपि वा बहु - ., बहुधा - घ । २१.. तः - . । २२. .दानि- . . । २३ तु - , गास्तु - . ., वास्तु? । २४.. न्यहं - . ., दास्याम्यहं - . । २५... - . ., प्रयच्छेत - . । २६ मंङ्गलानामुभयत - . । २७ द्वयमात्रं यं कश्चिद्यो - . । २८ सोमे - ., सोमेश्वरं - .

 

132

यो मे पुण्यफलं२९ दद्यादात्मना पूर्वमर्जितम्३० ।

सोनन्त३१ फलमाप्नोति मोदते३२ च त्रिविष्टपे । । १८ ।।

योनुयानं३३ चतुर्दश्यां कृष्णायां३४ कुरुते मम ।

रथेन वृषयुक्तेन मम लोके स मोदते । । १ ९।।

महिमानोपचारैश्च यो मां जप्यैश्च पूजयेत् ।

ददामि३५  ब्रह्मणो लोके३६ वासं तस्य सुपूजितम् ।। 8.27.२० । ।

मनसा चिन्तयेद् यश्च३७ पूजयेयमहं हरम् ।

अशक्तो नास्ति च३८ द्रव्यं यस्य नित्यं सुमध्यमे । ।२ १ । ।

स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः ।

मम लोकमवाप्नोति भिन्ने३९ देहे न संशय. ।। २२ । ।

स्नातो४० यः पूर्वसंध्यायां सदा मामभिगच्छति४१ ।

स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान् । ।२ ३ । ।

संमार्जनं पंचशतं सहस्रमुपलेपनम् ।

गन्धाश्च दशसाहस्रा अनन्तं४२ चार्चनं स्मृतम् । । २४ । ।

अभ्यङ्गोष्टशतं चैव स्नपनं त्रिशतं भवेत् ।

गन्धोदकं पंचशतं पञ्चगव्यं तथैव च । । २५ । ।

क्षीरं पञ्चगुणं देवि तस्माद् भूयश्च४३ कापिलम् ।

तस्माच्च सर्पिषा स्नानं भूयः पंचगुणं तथा । ।२ ६ । ।

क्षमामि देवि चास्याहमपराधान् बहूनपि ।

भस्माभिषेकमानन्त्यं४४ गुह्यं चैव मम प्रिये४५ ।।२७।।

अगुरुर्दशसाहस्रं षट्४६ साहस्रं तु चन्दनम् ।

चतुर्दशसहस्राणि धूपः कालागरोः स्मृतः । । २८। ।

अक्षया४७स्तण्डुलयवाः शालयो द्विशताः स्मृताः ।

आनन्त्यो गुग्गुलुश्चैव सहाज्येन४८ सुधूपितः४९ ।। २९। ।

 

२९ पुष्प - घ । ३० पुण्यमर्जितम् ख, पूर्णमा?.. - क घ। ३१ स्त्व? -   । ख। ३२ पूज्यते ख, घ। ३३ योन्नपानं - घ । ३४ कृ रणाय?  - क ख । ३५ ऽ मे? - क घ । ३६ लोकेषु - . । ३७ नित्यं - . । ३८ मे - . । ३९.. न्न. - क । ४० स्नात्वा - ख । ४१ नामुपगच्छति - . । ४२ आनन्त्यं - कृ. । ४३ दूर - . । ४४... स्म  कुर्याद् - -. । ४५ चैतन्ममेप्सितम् - क । ४६ स - . ख घ । ४७ ता - . । ४८ सहान्येन - . । ४९ सुपूजितः - क ।

 

133

द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत् ।

देवि संवत्सरं५० पूर्णं समे नन्दिसमो भवेत् ।।8.27.३ ० ।।

दक्षिणायान्तु यो मूर्तौ पायसं सघृतं शुभे ।

निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत् ।।३ १।।

चरवो दशसाहस्रा५१ यावकश्च चतुर्गुणः५२ ।

शेषाश्च चरवः सर्वे यावकार्धेन संमिताः५३ ।।३२।।

घृतपात्र५४मसंख्येयमिह प्रेत्य च शाश्वतम् ।

प्रीणाति च पितॄन् सर्वान विमाने चैव मोदते ।।३३।।

छत्रं पताकानिचयं शोभयित्वा५५ ददाति यः ।

सोपि संदीप्यते५६ भूयो रविवत्तेजसा दिवि ।।३४।।

उभौ पक्षौ त्रयोदश्या५७ मष्टम्यां चोपवासिकः५८ ।

उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते ।।३ ५।।

ददाम्यस्य५९ स्वकं६० लोकं तुष्टोहं देवि शाश्वतम् ।

रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि ।

पूजितोहं सदा भक्त्या पुत्रत्वे कल्पयामि तम् ।।३६।।

एकरात्रं च यो मर्त्यो दीपं धारयति६१ स्थितः ।

सर्वयज्ञफलं तस्य ददाम६२ श्रियमेव च ।। ३७।।

मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः६३ ।

न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः ।।३ ८।।

ध्यानिनो६४ योगयुक्ता६५ ये सत्यधर्मपरायणाः ।

एकाग्रमनसो दान्ता६६स्ते मां पश्यन्ति६७ नित्यदा६८ ।।३९।।

ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः ।

सर्वं६९ पश्यन्ति मयि च मां च सर्वत्र योगतः७० । ।8.27.४०।।

 

५० द्विवत्सरस्तु - घ । ५१.. स्रं - .,.. स्या - घ । ५२ ण - क।  ५३ सयुगा  (ता) - . । ५४.. .पाक - . । ५५ शोभां कृत्वा - . । ५६ संदीपयेत् - . । ५७ चतुर्दश्या - . । ५८... नः - . । ५९... न्यस्य - . . । ६० स्वयं - . । ६१ कारपीत?- . । ६२.. नि - क ख. । ६३. पिण्डिताः - . । ६४ छपायिनो?- . । ६५ नित्ययुका?- . . । ६६ भूत्वा - . । ६७ न्ति?- घ । ६८ मां बुधाः - ख । ६९ सर्वे - घ । ७० यो गतं - क ख. .

 

134

त्रींल्लोकान् समतिक्रम्य ब्रह्मलोकं तथैव च ।

गच्छन्ति मम ते लोकं७१ तमो भित्वा सुदुर्भिदम् ।।४१ ।।

न शक्योस्म्यतपोयुक्तैर्द्रष्टुं मुनिगणैरपि ।

ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः ।।४२।।

एतानि चैव सर्वाणि कृत्वा कर्माणि सुन्दरि ।

मनसा सुप्रशान्तेन मैनः? करुणचेतसा ।।४३ ।।

काञ्चनं भूमिगोदानं विप्रे च प्रतिपादयन् ।

रुद्रो मे प्रीयतु इति ह्यतुलं फलमश्नुते ।।४४।।

यानि लोकेषु तीर्थानि देवतायतनानि च ।

पादयोस्तानि सुश्रोणि सदा सन्निहितानि मे ।।४५।।

ब्राह्मणानां तथा चैव करे दक्षिणतः स्थिताः ।

यो मां सर्वगतं चैव सर्वं च७२ मयि पश्यति ।।४६।।

मय्यर्पितमना नित्यं तथा मद्भावभावितः ।

ममैव स७३ प्रभावेन सर्वपापैः प्रमुच्यते । ।४७।।

सर्वथा वर्तमानोपि देवि यो मां स्मरेत्सदा७४ ।

ऽज्ये

कल्मषेण न युज्येत नरः७५ कर्ता कदाचन ।।४८। ।

सर्वावस्थोपि पापात्मा ज्ञाननिऽद्रेन७६ चेतसा७७ ।

यो ऽभ्यर्चयति भां .नित्यं स ममात्मसमो भवेत् ।।४९।।

षडङ्गेन च योगेन यो मामभ्यर्चयेत्सदा७९ ।

प्रविशेत स९० मां क्षिप्रमत्र नास्ति विचारणा ।।8.27.५ ०।।

योप्यसज्जन८१रतो वियोनिजः पातकैरपि समन्वितस्सदा ।

सोपि मद्गतमना मदर्पणो याति देवि८२ गतिमप्रतर्किताम् ।।५१ ।।

इति स्कन्दपुराणे ईश्वरार्चनविधि८३ सप्तविंशतितमोध्यायः

 

७१ लोकान् - क । ७२ सर्वथा - घ ।  ७३ च - ख । ७४ सदा स्मरेत् - ख । ७५ नभः - क । ७६ दृष्टेन - ख । ७७ तेजसा - घ । ७८ सो - ख । ७९ मामर्चयते सदा - ख । ८०  च्च - . । ८१. सर्जन- . । ८२ देव - . । ८३ पूजाविधानो नाम - .

 

135

सनत्कुमार उवाच

ततो व्यास पुनर्देवी पतिं व्रतपतिं शुभा ।

अपृच्छद् व्रतसंबद्धं१ फलं फलशतार्चिता२ ।। १ ।।

व्रतानां फलमल्पं वा महद् वा यत् त्रिलोकप ।

व्रतं भवति३ यादृग् वा तत्४ प्रब्रूहि महेश्वर ।।२।।

देवदेव उवाच

महाफलं यद् भवति यच्चाप्यल्पफलं शुभे५ ।

व्रतं यादृक् च यत् प्रोक्तं तच्छृणु६ त्वमनिन्दिते ।।३ ।।

चतुर्दश्यां तथाष्टम्या७मुभयोः पक्षयोः शुचिः ।

संवत्सरमभुञ्जानः शान्तो दान्तो जितेन्द्रियः ।।४।।

सत्रयाजिफलं८ यच्च सत्यवागृतुगामिनाम् ।

तच्चैव९ फलमाप्नोति यमञ्चैव न पश्यति ।।५।।

शय्यासनस्थः स्त्रीमध्ये रतिरक्तः सुखे रतः ।

स तप्यत्यानखाग्रेभ्यो१० नित्यं यो मां समाश्रितः११ ।।६।।

मद्भक्तस्तपसा युक्तो मामेव प्रतिपद्यते ।

लोकास्तस्याक्षया देवि यद्यपि स्यात् स१२ पापकृत् । ।७।।

पृथिवीभाजने भुंक्ते नित्यं पर्वसु यो नरः ।

स त्रिरात्रफलं१३ देवि अहोरात्रेण विन्दति ।।८।।

संवत्सरं तु यो भुंक्ते नित्यमेव ह्यतन्द्रितः१४ ।

निवेद्य पितृदेवेभ्यः पृथिव्या१५ मेकराड् भवेत् ।।९।।

नवमी१६ मष्टमीं१७ चैव पौर्णमासों१८ त्रयोदशीम्१९ ।

यो भुंक्ते देवि नैतेषु२० सुपर्वसु२१ नरः समाम् ।।8.28.१ ०।।

 

१ अपत्यव्रतसंबद्धं - .,.. सम्बन्धं - . । २. समार्चिता - ., सदार्चिता - . । ३ स्तुवन्ति - . । ४ तच्च - . ५ भवेत् - . । ६ तच्छृणुष्व - क । ७ चतुर्दश्यामखाष्टम्या - . । ८ सप्तरात्रिफलं यत्र - . । ९ तदैव - ., तयैव घ. । १० क्रीडमानो नमास्यो - ., नखाग्रेण - . । ११ मामनुव्रतः - . । १२ सु - . । १३ स त्रिफल? - . । १४ जितेन्द्रियः - . । १५... ?वी - . । १६ अष्टमी - क । १७. मीं - . । १८... ?? - तत्र, -चतुर्दशी - . । १९,.. शी - . । २० एतेषु - . । २१ संयतस्तु - .

 

136

गाणपत्यं स लभते निस्सपत्नमनिन्दिते ।

भूतानां दयितश्चैव२२ दिव्यं रूपं बिभर्ति च । ।१ १।।

श्रीवत्सं यश्च२३ पिष्टेन दद्याद् हेमफलं२४ शुभम् ।

किरेत् कृष्णतिलांश्चात्र तण्डुलाक्षतमेव च । । १ २। ।

फलैश्च विविधाकारैर्यथालब्धै रसान्वितैः ।

स वै वर्षसहस्राणि द्विषष्टि दिवि मोदते । । १३ । ।

दिव्यरूपधरः श्रीमान् देवतैस्सह नित्यशः ।

हिरिवेरमयीं२५ यो मे दद्यात् प्रतिकृतिं स्वकाम् । । १४।।

सर्वगन्धरसैर्युक्तां निर्यासैश्च सुसंस्कृताम् ।

भक्ष्यभोज्यैश्च विविधैः कृष्णपक्षे चतुर्दशीम् । । १ ५।।

पूर्वदक्षिणयोश्चात्र२६ पश्चिमोत्तरयोस्तथा ।

पार्श्वेषु हरितालञ्च कृष्णागरुमनःशिलाम् । । १६ ।।

चन्दनं चैव दद्याद्वै यथासंख्येन पूजितम् ।

तस्य पुण्यफलं देवि शृणु यन्मत्तकाशिनि । । १७।।

सर्वव्याधिविनिर्मुक्तस्तथा२७ निष्कल्मषश्च ह ।

वर्षकोटिशतान्यष्टौ दिवि भुक्त्वा महत्सुखम् ।। १८। ।

इह लोके सुखी जातो मामेव प्रतिपद्यते ।

रत्नावलिं तु यो२८ दद्याद् ब्राह्मणः क्षत्रियोथ विट् । । १ ९। ।

शूद्रः स्त्री वा स मे२९ लोके मत्सौख्यं प्राप्नुते परम् ।

सिद्धार्थकाँश्चाघोरेण३० दैवे पित्र्येथ वा पुनः । । 8.28.२० ।।

त्रिंशद्वर्षसहस्राणि३१ तर्पयेत् स३२ पितॄनपि ।

ऋषींश्च सर्वदेवांश्च रूपञ्चाप्नोति पुष्कलम्३३ । । २१ । ।

मन्वन्तरञ्च गोलोके गोकन्याभिः स३४ पूज्यते ।

सर्वे देवास्तथा विष्णुर्ब्रह्मा ऋषय एव च । ।२२। ।

 

२२... ञ्चैव - घ । २३... च्च - . . । २४ धर्मफलं - . । २५ हरिवेरमयी - ., शालिपिष्टमयीं - . । २६... पि - . । २७ मुक्तो यथा - . । २८ वक्तारं निर्णयो - . । २९ मां - , समो - . । ३०.. काश्च अर्घेण - . । ३१ त्रिषड्विंशत्... - . । ३२ स्व,.. - . । ३३... लां - . . । ३४ त्र.. - .

 

137

कुर्वन्त्यर्घ्ये हि सान्निध्यं तेभ्यस्तद्धि विनिःसृतम् ।

गुह्यमेतत् परं देवि यो वेत्ति स३५ महातपाः ।।२३ ।।

तस्य प्रभावाज्जायेत धनवान् प्रियदर्शनः ।

प्रज्ञारूपगुणैर्युक्तः३६ संवत्सरशतायुषः३७ । ।२४। ।

क्षीरेण यो मां सततं स्नापयेत त्रिरुद्यतः३८ ।

अपराधसहस्रन्तु क्षमे३९ तस्याहमन्तशः४० ।।२५। ।

यश्च४१ तत्४२ स्नपनं पश्येत् स तत्पापैः४३ प्रमुच्यते ।

मानसस्य च जप्यस्य सहस्रस्य फलं लभेत्४४ ।।२६।।

संवत्सरं तु यः कुर्यात् क्षीरेण स्नपनं शुचिः४५  ।

गाणपत्यं स लभते बल्लभत्वं च नित्यशः ।।२७।।

सर्पिषा यो ममाभ्यङ्गं करोत्यविमना नरः ।

द्विसाहस्रस्य जाप्यस्य मानसस्य फलं लभेत् ।।२८। ।

अभिगम्यश्च -देवानां स भवेच्च४६ नरोत्तमः ।

निष्काणां च सुवर्णस्य सहस्रस्य फलं लभेत् ।।२९। ।

संमार्जनं च४७ यः कुर्यात् संवत्सरमनुव्रतः ।

वितरामि शुभं लोकं नित्यं तस्य ध्रुवं शिवम् ।।8.28.३ ० ।।

सर्वलोकक्षये तस्य न क्षयो भवतीश्वरि ।

लिङ्गपूजां४८ तु यः कुर्यान्मम देवि दृढव्रतः । ।३ १ ।।

शतं वर्षसहस्राणि दिव्यानि दिवि मोदते ।

चतुर्ण्णां पुष्पजातीनां गन्धमाघ्राति शङ्करः ।।३२ ।।

अर्कस्य करवीरस्य बिल्वस्य च बकस्य४९ च ।

सुवर्णनिष्कं पुष्पे तु५० सर्वस्मिन् देवि५१ कथ्यते ।। ३३। ।

सहस्रे त्वर्कपुष्पाणां५२  दत्ते यत कथ्यते५३ फलम् ।

एकस्मिन् करवीरस्य दत्ते पुष्पे हि तत् फलम् ।।३४।।

 

३५ सु... - . । ३६ युक्तं - . . । ३७... युतम् - . . । ३८ त्रि ?    ख ३८ ?  - . । ४०. गः - . । ४१ यच्च - क ख. । ४२ तं - . . . । ४३ सर्वपापैः - - . . । ४४ भवेत् - . । ४५ शुचि - . । ४६ भद्रं - ., भवेत - ख । ४७.. त्तु - . । ४८ लिङ्गपूरं - ., लिंगं पूर्व - . । ४९ बुकस्य - क । ५० पुष्पैस्तु - ., पुष्पं तु - . । ५१... न्नेव - . . । ५२ सहस्रै स्त्वन्यपुष्पाणां - ., सहस्रै त्वन्य... - . । ५३ यत्कथितं - .

 

138

करवीरसहस्रस्य भवेद्दत्तस्य५४ यत् फलम् ।

तदेकस्य तु पद्मस्य दत्तस्य फलमुच्यते ।।३५।।

पद्मानां च५५ सहस्रस्य मम दत्तस्य यत् फलम् ।

तत्फलं लभते पत्रे दत्ते बिल्वस्य शोभने५६ । ।३६।।

बिल्वपत्रसहस्रं तु दत्ते मे यत् फलं स्मृतम् ।

बकपुष्पे५७ तदेकस्मिन् मम दत्ते लभेत्फलम् ।।३७।।

बकपुष्पसहस्रस्य मम दत्तस्य यत् फलम् ।

पुष्पे दत्ते तदेकस्मिन् लभेद्५८ धत्तूरकस्य५९ तु६०. ।।३८।।

निर्माल्यं यो हि मे नित्यं शिरसा धारयिष्यति ।

अशुचिर्भिन्नमर्यादो नरः पापसमन्वितः ।।३९। ।

स्वैरी चैव तथा मुक्तो६१ नियमैश्च बहिष्कृतः ।

नरके स६२  पतेद् घोरे तिर्यग्योनौ च संभवेत्६३ ।।8.28.४० ।।

ब्रह्मचारी शुचिर्भूत्वा निर्माल्यं यस्तु धारयेत् ।

तस्य पापमहं शीघ्रं नाशयामि महाव्रते६४ ।।४१ ।।

दीपमालां तु यः कुर्यात् कार्त्तिके मासि वै मम ।

अवसाने च दीपानां६५ ब्राह्मणाँस्तर्पयेच्छुचिः६६ ।।४२।।

गाणपत्यं स लभते दीप्यते च रविर्यथा ।

दद्यात् कृष्णतिलाँश्चैव सहः६७ सिद्धार्थकाँश्च ह ।।४३।।

यो म्रे देवि सदा मूर्ध्नि स मे नन्दिसमो भवेत् ।

ये हि सिद्धार्थकाः प्रोक्तास्तथा कृष्णतिलाश्च ये ।।४४।।

सर्वे ते त्वन्मया देवि गुह्यमेतन्मयेरितम् ।

                                ? ।।४५ । ।      

- - - - - - - - - न ऽ - - - (?)

चित्रो नाम गणो मह्यं तेन सार्धं स मोदते ।। ४६ ।।

 

५४ दत्ते भवति - . । ५५ तु - . . । ५६ तु सुशोभने - . । ५७ बुकपुष्पे - . . । ५० लभते - . । ५९ बन्धुक... - . । ६० वै? - . । ६१ युक्तो - . । ६२ न - . । ६३ दीप्यते च रविर्यथा - . । ६४... मते - . । ६५ दीपं दत्त्वा व्रतान्ते तु - . । ६६... च्छुचोन् - . । ६७ सदा - .

 

139

सर्वसंप्रलये चैव प्राप्ते त्रैलोक्यसंक्षये ।

त्यक्त्वा सर्वाणि दुःखानि मामेव प्रतिपद्यते ।।४७।।

न तुष्याम्यर्चितोर्चायां तथा देवि नगात्मजे ।

लिङ्गेर्चिते यथा६८ ऽत्यर्थं परितुष्यामि पार्वति ।।४८। ।

सर्वेन्द्रियप्रसक्तो वा युक्तो६९ वा सर्वपातकैः ।

स प्रयाति दिवं देवि लिङ्गं योर्चयतीह मे । ।४९। ।

त्यक्त्वा७० सर्वाणि पापानि निर्द्वन्द्वो दग्धकिल्बिषः ।

मदाशी७१ र्मन्नमस्कारो७२ मामेव प्रतिपद्यते ।।8.28.५०।।

सनत्कुमार उवाच

ततो भगवती भूयः पतिं सर्वजगत्पतिम् ।

अपृच्छत् पुष्प्यमाणा७३ स्या७४ केन त्वं देव७५ तुष्यसे७६ । ।५१ । ।

ततः प्रहस्यमानास्यः सर्वलोकेश्वरेश्वरः७७ ।

प्रोवाच भगवान् वाक्यं७८ लोकानां हितकाम्यया।।५२ । ।

देवदेव उवाच७९

शृणु देवि यथातत्त्वं८० येन यान्ति शुभां गतिम् ।

त्रैलोक्ये जन्तवः सव८१ मद्भक्ता ये शुभानने ।।५३ ।।

यत्तत्८२  परतरं गुह्यं तत् सर्वं मयि८३ तिष्ठति ।

यो हि तत्त्वेन तद् वेद संसारात्८४ स विमुच्यते८५ । ।५४।।

न च प्रकाशयेद् गुह्यं नाम८६ मे कीर्तयेन्नरः ।

सदा सर्वसहेत्येवं प्रातः८७ प्राञ्जलिरुत्थितः ।।५५। ।

तस्माच्च८८ कीर्तनात् पापं सर्वमेव विनिर्दहेत् ।

यशः कीर्त्तिं च संप्राप्य रुद्रलोके महीयते ।।५६।।

सर्वमाल्यानि यो दद्यान् मम मूर्तिषु८९ नित्यशः ।

मंत्रेण विधिवच्चैव तस्य पुण्यफलं महत्९० ।।५७। ।

 

६८ तथा- - । ६९ युतो  घ । ७०  कृत्वा  घ । ७१ महाणी  घ । ७२ मार्थ्यमत्प्राप्य  , नमस्कारोपि यं कुर्यात् - ., । योपि कुर्यान्नमस्कार? । ७३ पुष्यमाना - ., पुष्पमालास्या - ., तुष्यमाना - . । ७४ सा - . । ७५ देवि - . । ७६.. सि - . । ७७... देवेश्वरेश्वरः - - - । ७८ वचः प्रोवाच भगवान् - . घ । ७९ देप्युवाच - . । ८०.. तथ्यं - घ । ८१ न तु सर्वेण - . । ८२ यद्यत् - . । ८३ त्वयि - . . । ८४ स संसाराद् - . । ८५.. प्रमुच्यते - . -, प्रवि.. - ख । ८६ नामतः - .,... स्ते - . । ८७ महेश्वरं प्रातः स्मरेत् - . । ८८ यस्माच्च - . । ८९ सर्वमूर्तिषु - . . ९० शृणु - .

 

140

मन्त्रः९१

सर्वगाय सुरेशाय सर्वदेवमयाय च ।

नमो भगवते चैव गुह्यागुह्याय वै सदा९२ । । ५८ । ।

सोमाय९३ भूतनाथाय भावनाय भवाय च९४ ।

सर्वगुह्याय वै स्वाहा देवगुह्यमयाय९५ च । । ५९। ।

सर्वगुह्यमयो मंत्रः स्वाहा सोमाय चैव हि९६ ।

कटंकटाय वै९७ स्वाहा स्वाहा देवाय शुष्मिणे९८ । । 8.28.६० । ।

पुष्पाण्येतेन मन्त्रेण यो मे नित्यं निवेदयेत् ।

सहस्रं तेन९९ जाप्यस्य मानसस्य कृतं भवेत् । । ६१ । ।

अथा१००ञ्जलिममावास्यां सुसम्पूर्णां समाहितः ।

तिलानां चैव कृष्णानां सर्षपाणां च पार्वति । ।६२ । ।

अर्चयित्वा यथान्यायं यथालाभं प्रयच्छति ।

इदं१०१ च वचनं कुर्यात्१०२ सूर्येति व ममेति च१०३ ।।६३ । ।

सर्वपापविनिर्मुक्तः स्वर्गलोकं व्रजेन्नरः ।

अर्चयित्वा च मां देवि ब्राहाणान्न च तर्पयेत् । ।६४।।

न तत्फलमवाप्नोति नाहं तुष्यामि तस्य वै ।

अर्चयित्वा द्विजान्मां च यो मे नामानि कीर्तयेत् ।। ६५।।

चतुर्दश्यामथाष्टम्यां पक्षयोरुभयोरपि ।

सोपि देवि प्रमुच्येत वियोनिं न स गच्छति । ।६६। ।

वामदेव सुदेवेति१०५ हर गुप्तेति वा पुनः ।

उमापते नीलकण्ठ शान्त१०६ श्रीकण्ठ गोपते । । ६७। ।

शर्व१०७ भीम१०८ पशुपते१०९ शङ्करोग्र भवेति च ।

महादेवेति चाप्यन्यन्नाम गुह्यं प्रकीर्तयन्११० । । ६८। ।

 

९१ अय मन्त्र - खः । ९२ गुह्यात्मने नमोस्तुते - घ । ९३ नमस्ते - घ । ९४ भवात्मने - . । ९५ वेदगुह्याय - . । ९६ स्वाहा - ख । ९७ यैव? - . घ । ९.८ देवाय शुष्मिने स्वाहा - ख । ९९ सहस्राशेन - . । १०० अन्या? - घ । १०१ इय - क । १०२ ब्रूयात् - . । १०३ सूर्येज्योति- मयेति च - . । १०४ प्रपश्ये त - . घ । १०५ वानुदेवेति - घ । १०२ श्रान्त - . । १०७ शर्वो - ., पार्वतीश - . । १०२ भीमः - . । १०९ पशुपतिं. - , पशुपते. - . । ११०... येतु - .

 

141

सर्वपापैः प्रमुच्येत दिवि देवैश्च पूज्यते ।

एतेषामेकमपि यः कथयेद्वा पठेत वा । ।६९। ।

स देहपद्धतिं१११ भित्त्वा११२ मामेव प्रतिपद्यते ।

एवं११३ सर्व११४ प्रणामे च११५ यन्मया परिकीर्तितम् ।।8.28.७० ।।

अमावास्यान्तु यो नित्यं सघृतं गुग्गुलं दहेत् ।

क्षीरेण चैव संमिश्रं गुह्यमेतन्मम प्रियम्११६ ।।७१ । ।

सोच्युतं११७ स्थानमाप्नोति मत्प्रसादान्न संशयः ।

इदं च परमं गुह्यं यो मे देवि निवेदयेत् । ।७२।।

अर्कपत्रयुतं पूर्णं घृतेन११८ मधुना सह११९ 

निवेद्य विधिवद् भक्त्या सर्वपापैः प्रमुच्यते ।।७३ ।।

इमानि च महाभागे यो मे नामानि कीर्तयेत् ।

श्मशाननिलयो नग्नो भस्मशायी१२० यतव्रतः । ।७४। ।

वामदेवः प्रशान्तश्च स्तब्धशेप१२१ स्त्रिलोचनः ।

?सव्यप्रियः१२२  सव्यो बहुरूपोन्तकान्तकृत्१२३ ।।७५।।

पुराणः पुरुहूतश्च मृत्योर्मृत्युर्जितेन्द्रियः ।

अनिन्द्रियोतीन्द्रियश्च सर्वभूतहृदि स्थितः । ।७६। ।

संसारचक्री योगात्मा कापाली दिण्डिरेव च ।

महादेव१२४ महादेव महादेवेति चैव हि ।।७७। ।

जपेदेतन्नियमवान् शृणुयाद्वापि नित्यशः ।

स देहभेदमासाद्य योगात्मा गणपो भवेत् । ।७८। ।

सनत्कुमार उवाच

- - - - - ---- - - - - - - - -

- - - - - - - - - - - - - - - - । ।७९।।

 

१११  बंध घ । ११२ भित्वाशु - घ । ११३ एकं ग, ११४ ? प्रमाण - घ । ११५ न - खे., ते. . । ११६ प्रिये - . . । ११७ सोतमं - . । ११८  घृतस्य - , घृत च - . । ११९ मधुनश्च. - . । १२०. .स्नायी - . । १२१. शेत? - . । १२२ अप सव्यप्रिय? - . । १२३... न्तकोन्तकृत्- . । १२४,. .वो - . .

 

142

नाशुभाय१२५ न पापाय नानृतायाव्रताय च९२६ ।

श्रावयेद् भक्तिमान् पुण्यान्नापेताय१२७ कदाचन । ।8.28.८ ० । ।

धन्यं यशस्यमायुष्यं शान्तिवृद्धिकरं शुभम् ।

पूतं पवित्रं परमं मङ्गलानां च मङ्गलम् ।

श्रोतव्यं न च सर्वेण१२८ तथा देयं न कस्यचित् ।।८१ । ।

इति स्कन्दपुराणे ईश्वरपूजानाम१२९ अष्टाविंशतितमोध्यायः 

 

व्यास१ उवाच

एवं कालेन२ संप्राप्य वाराणस्यां निकेतनम् ।

जगतः पितरौ देवौ चक्रतुः३ किमतः परम् । ।१ । ।

सनत्कुमार उवाच

ततः स भगवान् देवो देवीं हिमवतः सुताम् ।

उवाच देवि पश्याम४ उद्यानं यदि रोचते । ।२ ।।

देव्युवाच

एवं भवतु देवेश यथात्थ त्वं२ वृषध्वज ।

न हि मेन्यत्र गन्तव्यमुद्यानात् परतो हर । ।३ ।।

सनत्कुमार उवाच

सह देव्या ततो व्यास वाराणस्यां वृषध्वजः ।

दिव्यो६ द्यानदिदृक्षार्थं विचचार७ समन्ततः ।४। ।

पूर्वस्मिन् स दिशो भागे देव्या देवः पिनाकधृक्। ।

उद्यानं दर्शयामास नानाकुसुमशोभितम् ।।५।।

चंपकाशोकपुन्नागप्रियंगूचूतसंकुलम्८ ।

बिल्वार्जुनकदम्बैश्च न्यग्रोधोदुम्बरैरपि । ।६। ।

 

१२५ नाशुचये - . । १२६... य कदाचन - ,. याशुभाय च - घ । १२७ नित्यं नाव्रताय - घ । १२८ सर्वदा देवि - , सर्वैश्च - ख । १२९ पूजाविधिर्नाम - .

१ सन उ. - . । २ कामेन घ. । ३ कुरुत. - घ । ४.. - . टि., घ । ५ तत्त्वं - . । ६ देवो - ., घ । ७ विषभ्राम - . । ८. व्र ।) ... - .

 

143

गन्धवद्भिश्च कुसुमैर्जातीकेसरकेतकैः ।

रम्यैः सुरभिपुष्पैश्च षट्पदव्रातसेवितैः । ।७।।

संयुक्तं सर्वतः श्रीमद्वनं वैभ्राजसन्निभम् ।

स तदुद्यानमासाद्य देवीमाह जगत्पतिः ।।८।।

अस्मिन् देशे पुरा देवि तिष्ठतो मम शोभने ।

ऊर्ध्वं गोलोकसंस्थानाद् गवां वत्सैः स्वयंभुवैः । ।९ । ।

पीयमान९ पयोवेगात् फेनं मूर्ध्नि समापतत ।

ततो मयो१०र्ध्वतो दृष्टा११ गावस्ताः सोमपार्श्वतः१२ । । 8.29.१० ।।

ततस्ताः१३ प्रेक्षितास्तत्र मया१४ गावस्तदाभवन् ।

तेजसा दह्यमानास्तु नैकवर्ण्णा भृशार्दिताः । । ११ ।।

गावः पूर्वमिमा देवि आसन् कपिलवर्णजाः ।

नैकवर्णास्तदाभूवन् यदा संप्रेक्षिता मया । । १ २।।

तासां शरण्यतां यात्वा ताभि१५र्मामेव शैलेजे ।

आश्रितः सोम आगत्य स्रवन्तीभिः१६ समन्ततः । ।१ ३ ।।

अर्दिताभिस्तदा गोभिर्ब्रह्मा मामब्रवीत्ततः ।

प्रसादं कुरु देवेश सौरभ्य१७ स्तेजसा तव१८ ।। १४। ।

न नश्यन्ति१९ यथा सद्यस्तथा सर्वसुरार्चित ।

ततोहमास्थितो देवि स्थानेस्मिन् स्वयमेव तु । । १ ५। ।

गोप्रेक्ष इति विख्यातः२० संस्तुतः२१ सर्वदेवतैः२२ ।

गोप्रेक्षेश्वरमागत्य दृष्ट्वाभ्यर्च्य२३ च मानवः । । १६ । ।

न दुर्गति२४ मवाप्नोति कल्मषैश्च विमुच्यते ।

ततस्ता दह्यमानास्तु२५ प्रसन्ने२६ कपिला२७ मयि । ।१७। ।

ह्रदेस्मिन् धेनवो२८ भ्येत्य शान्तास्ता विबभु२९स्तदा ।

कपिलाह्रद इत्येवं तदाप्रभृति कथ्यते ।। १८।।

 

९ पीयनीताम्प... - ., पिबतीनां - घ । १० ममोर्ध्वं - क ।  ११ दृष्टास्तु ख, दृष्ट्वा  घ । १२ गाः  - . . । १३... श्चा - . । १४ देव्या - . । १५ एभि - . । १६ सह गोभि र्न तास्त्यजन् - . । १७ सौरभ्या - . । १८ भव - . । १९ न विनश्यद् - . । २० गोप्रेक्षक इति ख्यातः - . । २१ संस्मृतः - . । २२ सर्वदै. - . । २३ चार्च्य - क ख, चाभ्यर्च्य - . । २४ स स्वर्गति - . । २५ दुह्यमानास्तु - घ । २६ प्रसन्न ।) - . । २७ सुरभी - . . । २८ धेनुर.. - ., पेतु - क ख. . । २९ विभवु - ., शिशिवु - .

 

144

अत्रापि३० स्वयमेवाहं वृषध्वज इति श्रुतः३१ ।

सान्निध्यं कृतवान् देवि स चायं दृश्यतां स्थितः । ।१९।।

कपिलाह्रदतीर्थेस्मिन् स्नात्वा नान्यमना नरः३२ ।

वृषध्वजमिमं दृष्ट्वा सर्वयज्ञफलं लभेत् । 8.29.२० ।।

सलोकतां मृतश्चापि अर्चयित्वा तु मामिह ।

लभते देहभेदे तु गणत्वं चातिदुर्लभम् । । २१।।

अस्मिन्नपि प्रदेशे तु ता गावो ब्रह्मणा स्वयम् ।

शान्त्यर्थं सर्वलोकानां सर्वा दुग्धाः पयोमृतम् ।।२२। ।

तासां क्षीरेण संजातं ह्रदमेतन्मनोहरम् ।

भद्रदोहमिति ख्यातं पुण्यं देवह्रदं शुभम्३३ । ।२३ ।।

सर्वैर्देवैरहं देवि अस्मिन्देशे प्रसादितः ।

गच्छोपशममीशेति उपशान्तशिवस्ततः ।। २४। ।

स्थितो भूत्वाहमत्रस्थः पुण्यमस्यापि दर्शनम् ।

दृष्ट्वैनं३४ प्रयतो मर्त्यः स्वर्गलोकमवाप्नुयात् । ।२५।।

अत्राहं ब्रह्मणानीय स्थापितः परमेष्ठिना ।

ब्रह्मणश्चापि संगृह्य विष्णुना स्थापितः पुनः ।। २६। ।

ब्रह्मणा स ततो विष्णुः प्रोक्तः संविग्नचेतसा ।

मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ।।३७।।

तमुवाच पुनर्विष्णुर्ब्रह्माणं कुपिताननम् ।

रुद्रदेवे ममात्यन्तं परा भक्तिर्महत्तरा३५ ।।२८ ।।

मयैष स्थापितस्तेन नाम्ना३६ तव भविष्यति ।

हिरण्यगर्भ इत्येवं ततोत्राहं समास्थितः । ।२९। ।

दृष्ट्वैनमपि देवेशे३७ मम लोकं व्रजेन्नरः ।

पुनरेव३८ ततो ब्रह्मा मम लिङ्गमिदं३९ शुभे । ।8.29.३ ० । ।

 

३० तत्रापि - . घ । ३१ प्रभुः  - घ ।। ३२ ग?म्यक् समाहितः - ., संयतमानसः - . । ३३ वनं - . . । ३४. - . । ३५ पितामह - . । ३६ तव नाम्ना - . । ३७... शं - . ., शि? । ३८ श्चापि  - , रपि घ. । ३९ मिमं - क ।

 

145

स्थापयामास विधिवद् भक्त्या परमया युतः ।

स्वलीनेश्वर४० इत्येवमत्राहं स्वयमास्थितः४१ । ।३ १ । ।

स्वस्मिन् परतरे लीनः प्रधाने मम४२ कारणे ।

तस्मात् स्वलीन४३मित्येवं४४ गुह्यं४५ क्षेत्रं४६ मम४७ स्मृतम् ।।३२।।

प्राणानिह नरस्त्यक्त्वा न पुनर्जायते क्वचित् ।

आनन्त्या सा गतिस्तस्य योगिनां चैव सा स्मृता४८ ।।३३ । ।

अस्मिन्नपि४९ मया देशे दैत्यो दैवतकण्टकः ।

व्याघ्ररूपं समास्थाय निहतो दर्पितो बली । ।३४।।

व्याघ्रेश्वरस्ततः ख्यातो५० नित्यमत्रा५१ हमास्थितः ।

न पुनर्दुर्गतिं५२ यायत्५३ दृष्ट्वा५४ चेमं५५ महेश्वरम्५६ ।।३ ५।।

उत्पलो विदलश्चैव यौ दैत्यौ ब्रह्मणा पुरा ।

स्त्रीवध्यौ दर्पितौ सृष्टौ त्वयैव निहतौ शुभे ।।३ ६। ।

सावज्ञं गेन्दुकेनात्र तस्येदं चिह्नमास्थितम् ।

आदावत्राहमागत्य आस्थितो गणपैः सह । ।३७। ।

ज्येष्ठं स्थानमिदं तस्मादेतन्मे पुण्यदर्शनम् ।

दृष्ट्वेदं५७ मम लिङ्गन्तु ज्येष्ठ५८ स्थान५९ समाश्रितम् । ।३८ ।।

न शोचति पुनर्मर्त्यः संसिद्धो६० मृत्युजन्मनी६१।

समन्ताद्देवतै६२ स्सर्वैर्लिङ्गानि थापितानि ह ।३९ ।।

दृष्टवा तु नियतं६३ मर्त्यो देहभेदे गणो भवेत् ।

मया त्विह६४ समागत्य स्वयमेव६५ यतः६६ स्थितम्६७ ।।8.29.४० । ।

न च मुक्तं६८ मया यस्मादविमुक्तमिदं ततः६९ ।

क्षेत्रं वाराणसी पुण्या७० मुक्तिदं७१ संभविष्यति । ।४१ ।।

४० स्वर्लीनेश्वर - . , मुनेश्वर - . । ४१ मोहितः - ४२ मयि? । ४३ स्वर्लोन - . । ४४... मित्येव  - क ख. । ४५ मुक्तं - . । ४६ मम - . । ४७ इति - . । ४८ योगे सिध्देथ योगिना - ख । ४९ तस्मिन्नपि - . । ५० व्यास - . । ५१ नित्यं यत्रा - . । ५२ स पुन. स्वर्गतिं - . । ५३ याति - . । ५४ दृष्ट्वैनं - . । ५५ मम - . । ५६ ममरेश्वरम् - - । ५७ दृष्ट्वैनं - . . । ५८ ज्येष्ठं.. - ख । ५९ स्वानं? - ख । ६० संसिद्धिं - ख । ६१. .नो - - खः । ६२ दैवतै - . . । ६३ नियतो - . . । ६४ इदानीमह.. - . । ६५ स्वयमस्मिन् - क । ६६ व्यव... - ., न्यतः  - . । ६७ स्थितः - . । ६८ न मुक्तं हि - . । ६९... क्त ततः स्मृतं - . । ७० पुण्यं -? । ७१ मोक्षदः - .

 

146

अविमुक्तेश्वरं७२ मां वै७३ योत्र द्रक्ष्यति७४ मानवः ।

गाणपत्या गतिस्तस्य यत्र तत्र मृतस्य ह ।।४२।।

प्रा(प्र?)णानिह तु संन्यस्य७५ यास्यते मुक्तिमुत्तमाम् ।

पित्रा ते गिरिराजेन पुरा हिमवता स्वयम् ।।४३।।

मम प्रियमिदं स्थानं ज्ञात्वा लिङ्गः प्रतिष्ठितम् ।

शैलेश्वरमितिख्यातं दृश्यतामिदमास्थितम् ।।४४।।

दृष्ट्वेदं मनुजो देवि न दुर्गतिमनुव्रजेत् ।

नदी वाराणसी चेयं पुण्या७६ पापप्रमोचनी ।।४५।।

क्षेत्रमेतदलंकृत्य जाह्नव्या सह संगता ।

स्थापितं संगमे चास्मिन् ब्रह्मणा लिङ्गमुत्तमम् ।।४६।।

संगमेश्वर इत्येवं'७७ ख्यातं जगति दृश्यताम् ।

संगमे देवनद्योस्तु यः स्नात्वा मनुजः शुचिः ।।४७।।

अर्चयेत् संगमेशानं तस्य जन्मभयं कुतः ।

इदमन्यद् बृहत् क्षेत्रं निवासं योगिनां परम् ।।४८।।

क्षेत्रमध्ये च यत्राहं स्वयं भूत्वा समास्थितः ।

मध्यमेश्वर इत्येवं ख्यातं७८ सर्वसुरासुरैः ।।४९।।

सिद्धा(द्ध?)नां स्थानमेतद्धि मदीयव्रतचारिणाम् ।

योगिनां मोक्षलिप्सूनां जन्ममृत्युजितात्मनाम् ।।8.29.५०।।

दृष्ट्वेदं मध्यमेशानं जन्म प्रति७९ न शोचति ।

स्थापितं लिङ्गमेतच्च शुक्रेण तव सूनुना ।।५१।।

नाम्ना शुक्रेश्वरमिति८० सर्वसिद्धामरार्चितम् ।

दृष्ट्वेदं मानवः सद्यो मुक्तः स्यात् सर्वकिल्बिषैः८१ ।।५२।।

मृतश्च न पुनर्जन्म संसारे तु लभेन्नरः ।

पुरा जम्बुकरूपेण असुरा८२ देवकण्टकाः८३ ।।५३।।

 

७२ थवा - घ । ७३ लिंगं - घ । ७४ मम दृथ्ट्वैव घ. । ७५ संत्यज्य? । ७६ पुण्यं - . . । ७७... मित्येवं - ,.. ? - ख । ७८ ख्यातः - - . । ७९ जन्ममृत्यू - ? । ८० शुक्रेश्वरं नाम - . . । ८१.. .षात् - . । ८२  असुरो - . । ८३ देवकण्टकः - .

 

147

ते ब्रह्मणो८४ वरं लब्ध्वा८५ गोमायुवधशंकिताः८६ ।

निहता'८७ हिमवत्पुत्रि८८ जम्बु(स्बु?)केशस्ततो ह्यहम् ।।५४।।

अभवं जगति ख्यातः सुरासुरनमस्कृतः ।

दृष्ट्वैनमपि देवेशं सर्वकामानवाप्नुयात् । ।५५।।

ग्रहैः शुक्रपुरोगैश्च एतानि स्थापितानि हि ।।

पश्य लिङ्गानि पुण्यानि सर्वकामदुघानि मे'८९ ।।५६। ।

इत्थमेतानि९० पुण्यानि मन्निवासानि पार्वति ।

कथितानि तव क्षेत्रे९१ गुह्य चान्यदिदं शृणु । ।५७।।

क्रोशं क्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ।

- - - - -९२ चार्वङ्गि मृत्युकालेमृतप्रदम् ।।५८ ।।

- - - - - - - स्थाने केदारे च व्यवस्थित?म् ।

गणत्वं लभ्यते९३ दृष्टवा क्षेत्रेस्मिन् मोक्षमाप्यते ।।५९।।

गाणपत्यपदात्तस्मात् यतः स्यान्मुक्तिरुत्तमा ।

ततो महालयात्तस्मात् केदारान्मध्यमादपि ।।8.29.६० ।।

स्मृतं पुण्यतमं क्षेत्रमविमुक्तमिदं शुभे९४ ।

केदारमध्यमे स्थाने स्थानं चैव महालयम् ।।६१ ।।

मम पुण्यानि भूर्लोके तेभ्यः श्रेष्ठतमं त्विदम् ।

यदा९६ मृष्टानि लोकानि ततः क्षेत्रमिदं शुभम् ।।६२।।

कदाचिन्न मया मुक्तमविमुक्तं ततोभवत् ।

अविमुक्तेश्वरं लिङ्गं मम दृष्ट्वेह मानवः । । ६३ ।।

सद्यः पापविनिर्मुक्तः पशुपाशैर्विमुच्यते ।

शैलेशं संगमेशं च स्वलीनं९७ मध्यमेश्वरम् । ।६४।।

 

८४ ब्रह्मणोथ - ., ब्रह्मणस्तु - . । ८५ लब्धा - ख । ८६... वरशंकिताः । - , शंकितः । - . । ८७ न हिता - ., निहिता - . । ८८ - पुत्री - ., पुत्र्या - . । ८९ प्रदानि तु - . । ९० एवमेतानि - . । ९१ क्षेत्रं - . । ९२ योजनानां मृत्यु (?) - . । ९३ लभते - . । ९४ शुभम् - . । ९५ न्विदं? । ९६ यतः - . । ९७ स्वर्लीनं - . -

 

148

हिरण्यगर्भमीशानं गोप्रेक्षं९८ सवृषध्वजम् ।

उपशान्तशिवं चैव ज्येष्ठस्थाननिवासिनम् । । ६५।।

शुक्रेश्वरं च विख्यातं व्याघ्रेशं जम्बुकेश्वरम् ।

दृष्टवा न जायते९९ मर्त्यः संसारे दुःखसागरे ।।६ ६ ।।

सनत्कुमार उवाच

एवमुक्त्वा महादेवो दिशः सर्वा व्यलोकयत् ।।

विलोक्य संस्थिते पश्चाद् देवदेवे महेश्वरे ।।६७।।

अकस्मादभवत् सर्वं तत् क्षेत्रं ज्वलितं यथा ।

सविद्युत्स्तनिताघोष सूर्यायुतशतोदितम् ।।६८।।

तेजोभिरेकतः पूर्णं वह्निभास्करयोरिव ।

ततः पाशुपताः सिद्धा भस्माभ्यंगसितप्रभाः ।।६९।।

योगीश्वरा१०० महात्मानस्तथा वैतानिकव्रताः१०१ ।

अव्यक्तलिङ्गिनश्चैव शिवयोगोज्ज्वलप्रभाः१०२ ।।8.29.७० । ।

बहवः सहसोपेत्य१०३ नमश्चक्रुर्महेश्वरम् ।

पुनर्निरीक्ष्य देवेशं ध्यानयोगञ्च कृत्स्नश (?) ।।७१ । ।

तस्थुरात्मानमाधाय लीयमाना इवेश्वरे ।

स्थितानां१०४ स तथा१०५ तेषां देवदेव उमापतिः१०६ ।।७२। ।

सञ्चिन्त्य परमां मूर्तिं बभूव१०७ पुरुषः प्रभुः ।

षड्विंश ईश्वरोव्यक्तः सूर्यायुतसमप्रभः ।।७३।।

कृत्स्नं जगदिवैकस्थं कर्तुं मत्त१०८ इवास्थितः ।

तस्य तां परमां मूर्तिमास्थितस्य जगत्प्रभोः ।।७४। ।

न शशाक वपुर्द्रष्टुं हृष्टरोमा गिरीन्द्रजा ।

ततस्तं हृष्टमात्मानं बुद्ध्वा१०९ सा प्रकृतिस्थितम् ।।७५।।

 

९८... क्षेत्रं - (?) । ९९ न दृथ्ट्वा जायते - . । १०० योगेश्वरा - . । १०१ वेधा. - क । १०२ .. योग. - .,... व्रताः - क । १०३ शतशोभ्येत्य - क । १०४ स्थिराणाम् - . । १०५ तदा - . , सर्वता (था) - . । १०६ मुमा... - ., पतिम् - . . । १०७ बभूवुः - . । १०८ मन्त्र (?) मन्तरिव (?) मन्तरव (?) । १०९ सृष्टवा - .

 

149

प्रकृतेर्मूर्त्तिमास्थाय योगेन परमात्मिकाम्११० ।

न शशाक वपुर्द्रष्टुं पुरुषस्य परात्मनः । ।७६।।

ततस्ते लयमाधाय योगिनः१११ पुरुषस्य तु ।

विविशुर्हृदयं सर्वे दग्धसंसारबीजिनः११२ । ।७७। ।

अनुगृह्य ततः सर्वान् तान् सिद्धान् यतिपुङ्गवान् ।

नीललोहितमूर्तिस्थं पुनश्चक्रे११३ वपुः शुभम् ।।७८। ।

तद् दृष्ट्वा११४  शैलजा प्राह हृष्टसर्वतनूरुहा११५ ।

स्तुन्वन्ती११६ चरणौ गत्वा क इमे११७ भगवन्निति । ।७९। ।

तामुवाच सुरश्रेष्ठस्तदा देवीं गिरीन्द्रजाम् ।

मदीयं व्रतमाश्रित्य भक्तिमद्भिर्द्विजोत्तमैः ।।8.29.८० । ।

यैर्यैर्योग इहाभ्यस्त११८ स्तेषामेकेन जन्मना ।

क्षेत्रस्यास्य प्रभावेण११९ भक्त्या च मम भावनात्१२० ।।८१ ।

अनुग्रहो मया ह्येवं क्रियते मुक्तिदः सदा ।

तस्मादिदं१२१ महत् क्षे(त्रे?)त्रं ब्रह्माद्यैः सेव्यते मम ।।८२।।

श्रुतिमद्भिश्च विप्रेन्द्रः संसिद्धैश्च तपस्विभिः ।

प्रतिमास१२२ मथाष्टम्यां प्रतिमासं१२३ चतुर्दशीम् ।।८३ । ।

उभयोः पक्षयोर्देवि वाराणस्यां ममास्पदे ।

शशिभानूपरागे च कार्तिक्यान्तु विशेषतः । ।८४।।

सर्वपर्वसु पुण्येषु विषुवेष्वयनेषु१२४ च ।

पृथिव्यां सर्वं तीर्थानि१२५ वाराणस्यां तु जाह्नवी (म्) ।।८५।।

उत्तरप्रवहां पुण्यां मम मौलिविनिर्गताम् ।

पितुस्ते गिरिराजाच्च१२६ स्रुतां१२७ हिमवतः शुभाम् ।।८६।।

 

११० परमात्मिका - ., परमार्थकं - . । १११ योगेन - . । ११२.. जीविनः - . ख घ. । ११३ प्रीतश्चके - . । ११४ तं - ., तन्दृष्ट्वा.. - क । ११५ सृष्टसर्वतनूरुहा - . । ११६ स्तुवती - . । ११७ एते - . । ११८ यैर्योगस्समुपास्यन्ते - . । ११९ भाविनः - . । १२० भावनः - . । १२१ तस्मादियं - . । १२२.. सं तथा - . । १२३ पौर्णमासी - . । १२४ विषुवायनसधिषु - . । १२१ यानि तीर्थानि - . । १२६ गिरिराजस्य - क ख. , त्मर - . । १२७ सुता - .

 

150

भजन्ति१२८ सर्वतोभ्येत्य ताञ्छृणुष्व वरानने ।

सन्निहित्या कुरुक्षेत्रं सार्धं तीर्थशतैस्तथा ।।८७।.

पुष्करं नैमिशं चैव प्रयागं च१२९ पृथूदकम् ।

सन्ध्या१३० सप्तरिचञ्चैव (?)१३१ सर्वा नद्यः सरांसि च । ।८८। ।

समुद्राः सप्त चैवात्र देवतीर्थानि कृत्स्नशः ।

भागीरथीं समेष्यन्ति सर्वपर्वसु१३२ काशिगाम् । ।८९।।

अविमुक्तेश्वरं१३३ मां च काशीस्थमचलात्मजे ।

पृथिव्यां यानि पुण्यानि१३४ मह्यमायतनानि च ।। 8.29.९० ।।

प्रविशन्ति सदा१३५ भ्येत्य पुण्यां१३६ पर्वसु पर्वसु१३७ ।

केदारे चैव यल्लिङ्गं यच्च लिङ्गं महालये । ।९१ । ।

मध्यमेश्वरसंस्थं१३८ च तथा पशुपतीश्वरम्१३९ ।

शंकुकर्णेश्वरं चैव गोकर्णेशौ तथा ह्युभौ१४० ।।९२। ।

द्रिमिचण्डेश्वरं चैव भद्रेश्वरमथेश्वरम् (?)

स्थानेश्वरमथैकाम्रं कालेश्वरमजेश्वरम्१४१ । ।९३ ।।

भैरवेश्वरमीशानं तथा कारोहणस्थितम्१४२ ।

यानि चान्यानि पुण्यानि स्थानानि मम भूतले । ।९४। ।

तानि सर्वाण्यशेषेण काशिपुर्यां विशन्ति माम् ।

सर्वपर्वसु पुण्येषु गुह्यं चैतदुदाहृतम् ।।९५ । ।

तेनेह लभ्यते जन्तोर्विपन्नस्यामृतं पदम्१४३ ।

स्नातस्य चैव गङ्गायां दृष्टेन च मया शुभे१४४ ।।९६।।

सर्वयज्ञफलैस्तुल्यमिष्टैः१४५ शतसहस्रशः ।

सद्य एव समाप्नोति१४६ किन्न्वतः परमुत्तमम्१४७ ।।९७।।

 

१२८ -.. न्ते - - . . । १२९ स - क । १३० साध्या - . । १३१ सप्तर्षयश्चैव - . । १३२ पर्वपर्वसु - . । १३३ पुरे - ., पुरं - . । १३४ तीर्थानि - . । १३५ तदा - ., यदाने... - ?. । १३६ पुण्यं क. । १३७ सर्वसु पर्वसु - . । १३८ पुरपस्थं - घ । १३९ पाशुपतीश्वरम् - . । १४० च ता (वुभौ) - . . । १४१ नलेश्वरम् - घ । १४२.. पास्थितम् - . । १४३... तास्पदम् - . । १४४ सकृदेव शुभानने - . । १४५ फलं चैव दक्षिणाभिः सहैव तु - . । १४६ मवाप्नोति - . । १४७ किन्त्वस्य परमं शुभम् - . , परमस्ति वै - .

 

151

सर्वातयनमुख्यानां दिवि भूमौ गिरिष्वपि ।

नातः१४८ परतरं देवि१४९ बुध्यस्वास्तीति कृत्स्नशः१५० । ।९ ८।। ब्रह्मार्कवैश्वानरशक्रचन्द्रैर्जलेश१५१ वित्ताधिपवायुभिश्च ।

गन्धर्वयक्षोरगसिद्धसंघैः सार्धं सदा सेवितमेतदग्र्यम् । ।९९।।

स्थानं ममेदं हिमशैलपुत्रि गुह्यं सदा क्षेत्रमिदं सुपुण्यम् ।

विशोकसं१५२ सिद्धिफलप्रदं हि प्रबुद्धतत्त्वा१५३ यतयो भजन्ति१५४ । । 8.29.१०० ।। क्षेत्रेस्मिन्निवसन्ति ये सुकृतिनो भक्ताः सदा मां नराः१५५ ।

पश्यन्तोन्वहमादरेण शुचयः स्नाताः१५६ सदा मत्पराः ।

ते मर्त्या भयपापदुःखरहिताः१५७ संशुद्धकर्मक्रियाः ।

भित्त्वा संभवबन्धजालगहनं१५८  विन्दन्ति मोक्षं परम् ।।१ ०१ ।।

एवमेतत्१५९ सुरैःकीर्ण १६० नानाद्रुमलताकुलम्१६१ ।

जाह्नव्यालंकृतं पुण्यं क्षेत्रं गुह्यतमं मम ।। १०२ । ।

भागीरथीमिहासाद्य वाराणस्यां ममास्पदे ।

अश्वमेधशतं प्राप्य ब्रह्मलोकं स१६२ गच्छति१६३ ।। १०३ ।।

नातः पुण्यतमं देवि१६४ नातो गुह्यतमं क्वचित् ।

नातः शुभतरं किंचिन्नातः प्रियतरं मम ।।१ ०४। ।

क्षेत्रं ममेदं सुरसिद्धजुष्टं संप्राप्य मर्त्यः सुकृतप्रभावात् ।

ख्यातो भवेत् सर्वसुरासुराणां मृतश्च यायात् परमं पदं तत्१६५। । १० ५।।

इति स्कन्दपुराणे ऊनत्रिंशोध्यायः

१४८ न तत् - . । १४९ किंचित, - घ । १५० बुध्यस्व मा कृथान्यया - , मध्यं चा - . । १५१ जलेन्द्र... - .. । १५२ विमोक्षणं - . . । १५३ तत्वप्रबुद्धा - . । १५४ भवन्ति - ., वदन्ति - . । १५५ मानवाः - . । १५६ स्नात्वा - . । १५७ भयद्? ख पापरहिताः - . । १५८ मोहजालगहनं - घ । १५९ एतेद - . । १६०... त्सदा - , त्सर - , सुविस्तीर्णं - . । १६१ वन... - ., वनशताकुलम् - . । १६२ च - . .,... लोके च - . । १६३ म । तव. - , महीयते - . । १६४ क्षेत्रं - . । १६५ च - .

 

152

सनत्कुमार उवाच

उद्यानानि ततो देवः स्थानानि च तथात्मनः१ ।

आख्याय हिमवत्पुत्र्या विचचार तदा पुनः । ।१।।

सोपश्यत२ तदा विप्रं तप्यमानं परं तपः ।

पुत्रं शतशलाकस्य जैगीषव्यं तपोधनम् ।।२। ।

स लिङ्गं देवदेवस्य प्रतिष्ठाप्यार्चयन् सदा ।

भस्मशायी भस्मदिग्धो नृत्तगीतैरतोषयत् ।।३ ।।

जप्येन वृषनादैश्च४ तपसा भावितः शुचिः ।

तमेवं वर्तमानं तु भक्त्या परमया६ युतम्७ ।।४।।

भगवान् सहसाभ्येत्य इदं वचनमब्रवीत् ।

जैगीषव्य महाबुद्धे पश्य मां दिव्यचक्षुषा ।।५।।

तुष्टोस्मि वरदश्चास्मि८  ब्रूहि यत्ते मनोगतम् ।

स एवमुक्तो देवेन सोमं दृष्ट्वा त्रिलोचनम् ।

प्रणम्य शिरसा पादाववदत्९ परया मुदा ।।६। ।

जैगीषव्य उवाच

नमः सर्वार्थसिद्धाय योगसिद्धाय वै नमः ।

नमः पिनाकहस्ताय हिमवन्निलयाय च ।।७।।

नमः पवनवेगाय ध्येयाय ध्यानिभिः१० सदा ।

नमः सोमाय हेम्ने च हेममालाधराय च ।।८।।

नमो गणाधिपतये नमः शान्तेन्द्रियाय च ।

योगसाहाय्यकर्त्रे च११ सहसोपशमाय च ।।९।।

नमो मृत्युहरायैव नमः शोकहराय च ।

नमः सिद्धिप्रदात्रे च सिद्ध१२ सिद्धिप्रदाय च ।।8.30.१० ।।

 

१ महात्मनः - . । २ सोन्वपश्यत् - . । ३ ...यत् - . । ४.. .नादेन - . । ५ युक्त... - . । ६ च परया - . । ७ र्च्चितं - .,.. विन्तम् - . । ८.. .श्चैव - . . । ९ ववन्दत् - . । १. ध्यायिभिः - .,ध्यानतः - . । ११ सा - क । १२ सिद्धि... - .

 

153

धारिणे सर्वलोकानां सर्वलोकेश्वराय च ।

नमो दशार्धवर्णाय संसारापनुदाय च । ।१ १ । ।

नमः संसारपाराय अपारपरमाय च ।

स्वयं मन्त्रे च मनसे दुर्विज्ञेयाय वै नमः । ।१ २ ।।

नमः कालकलाज्ञाय१३ सकलाया१४ कलाय च ।

नमस्तत्त्वाधिवासाय प्रेताधिपतये नमः१५ । । १३ ।।

नमः क्रोधविहीनाय क्रोधाधिपतये नमः ।

नमः श्रमाय श्रमिणे श्रमापनयनाय च । । १० '

नमो ज्ञानरसज्ञाय ज्ञानिने ज्ञानहारिणे ।

सक्ताय१६ चैव तपसि१७ ऐश्वर्यनिरताय१८ च । । १ ५।।

नमो ज्ञाना१९नुबन्धायः२० अज्ञानविनिवर्तिने२१ ।

नमः सर्वानुभावाय भावानुगतचेतसे । ।१ ६ ।।

नमः शमदमाध्वाय मृत्युदूतापहारिणे ।

नमः शैलादिनाथाय शैलादिगणपाय च । ।१७।।

नमो योगरहस्याय२२ योगदाय नमो नमः ।

मह्यं सर्वात्मना कामान्२३ प्रयच्छ भगवन् प्रभो । । १८ । ।

सनत्कुमार उवाच

स एवं स्तूयमानश्च२४ भक्त्या परमयापि च ।

तुष्टस्तुतोष भूयोस्य२५ इदं चैनमुवाच ह । । १ ९। ।

देवदेव उवाच

अजरश्चामरश्चैव सर्वशोकविवर्जितः ।

महायोगी महावीर्यो योगैश्वर्यसमन्वितः ।।8.30.२ ० ।।

प्रभावाच्चास्य गुह्यस्य क्षेत्रस्य मम शाश्वतम् ।

योगेष्टगुणमैश्वर्यं प्राप्स्यसे परमं महत् । ।२१ ।।

 

१३.. लज्ञाय - . . । १४... - . । १५ अज्ञानविनिवर्त्तिने - ख । १६ शक्ताय - क । १७... से - . । १८.. .नियताय - . । १९ ज्ञाय - , वबद्धाय - , यबुद्धाय - . । २० प्रेताधिपतये नमः - . । २१ विनिवारिणे - . । २२ योगाय रम्याय - घ । २३ काम - . । २४... स्य - - . । २५ तुष्टस्तुतो हरो देवो - .

 

154

भविष्यसि२६ द्विजश्रेष्ठ योगाचार्यश्च विश्रुतः ।

यश्चेदं२७ त्वत्कृतं२८ लिङ्गं नियमेनार्चयिष्यति ।।२२। ।

योनयः (?) सप्त गत्वा तु योगेशत्व२९मवाप्स्यति ।

जैगीषव्य गुहाञ्चेमां प्राप्य यो योक्ष्यते द्विजः । ।२३ । ।

सप्तरात्रं स३० युक्तात्मा सर्वपापैः प्रमुच्यते ।

मासेन पूर्वां जातिं च पूर्वाधीतं च वेत्स्यति३१ ।।२४।।

एकरात्रं गतिं शुद्धां द्वाभ्यां तारयते पितॄन् ।

त्रिरात्रेण व्यतीताँश्च परान् सप्त च तारयेत् ।

अतो भूयश्च किं तेद्य३२  जैगीषव्य ददान्यहम्३३ ।।२५।।

जैगीषव्य उवाच

भगवन् देवदेवेश इच्छेयं मे३४ मनोगता३५ ।

अतोहं नान्यदिच्छामि योगाक्षय्यात् परं हि तम् ।।२६। ।

त्वयि भक्तिश्च नित्यं स्यात् सोमे सगणपेश्वरे ।

अनुत्सेकं तथा क्षान्तिं शमं३६ दममथापि च । ।२७। ।

न चाप्यभिभवं कुर्यान्न३७ च तेजोवमाननाम् ।

एतान्वरानहं देव३८ सदेच्छामि महाद्युते । ।२८। ।

देवदेव उवाच

एते तव भविष्यन्ति अजय्यत्वं च योगिभिः ।

इच्छतो दर्शनं चैव भविष्यति च ते मम । ।२९।।

सनत्कुमार उवाच

ततः स भगवान् देवः पाराशर्योमया सह ।

सनन्दी सगणश्चैव भक्तानुग्रहलिप्सया ।।8.30.३ ० ।।

तप्यतो यक्षराजस्य कृत्वा हृदि महेश्वरम् ।

वरदानाय देवेशो जगाम पुरतस्तदा । ।३ १ ।।

 

२६ त्वं सिद्धश्च - घ । २७ यश्चेमं - . । २८ दुष्कृतं - . । २९ योगशः - . । ३० स सप्तरात्रं - . । ३१... ते - . । ३२ भ्यतेः - . । ३३ ... म्यहं - वा. । ३४ यच्छ यन्मे - ., प्रयच्छस्व - . । ३५ मनोगतं - . . । ३६ समं - . । ३७ न - . । ३८ एतत्सर्वमेकदैव - .

 

155

अथ दृष्टवा त्रिपादञ्च ह्रस्वबाहूरुपादकम् ।

तप्यमानं तपो घोरं सुतं विस्रवसस्तदा ।।३ २।।

दृष्ट्वोवाच ततो देवः कुबेरं दीप्ततेजसम् ।

तपसा भावितं व्यास त्वगस्थिपरिसंस्थितम् । ।३ ३ ।।

देवदेव उवाच

भो भो विस्रवसः पुत्र चक्षुर्दिव्यं ददामि३९ ते ।

सोमं पश्य महासत्व४० मां त्वं दिव्येन चक्षुषा । ।३४।।

ततस्स दृष्ट्वा देवेशं साम्बं नन्दिपुरस्सरम् ।

प्रणम्य कर्षितस्सम्यगुत्थातुं न शशाक ह । । ३५। ।

अबलं तं समालक्ष्य उत्थानेशक्त४१मीश्वरः ।

उवाचोत्तिष्ठ भद्रन्ते बलं पौराणमस्तु ते ।।३६।।

तत उत्थाय जानुभ्यां कुबेरो ह्यवतिष्ठत ।

पार्श्वगां चैव नेत्रेण देवीमालोकयन् स्थितः ।।३७।।

इयं सा पर्वतसुता सर्वलोकनमस्कृता ।

माता लोकत्रयस्यास्य महायोगबलान्विता ।।३८। ।

अहोस्यास्तपसो वीर्यमहो दीप्तिरहो बलम् ।

या प्रभोः सर्वलोकस्य पत्नीत्वं प्रजगाम ह ।।३ ९। ।

सनत्कुमार उवाच

तमेवंभूतमनसमीक्षमाणं४२  च पार्वतीम् ।

बुबोध देवी बुद्ध्वा च चुकोप परमेश्वरी । ।8.30.४० ।।

सा क्रुद्ध्वा तु कुबेरस्य वाममक्षि सुदीप्तिमत् ।

विशुष्कं कक्षमादीप्ता ददाहाग्नेः शिखा यथा ।।४१ ।।

पुनश्चास्य विनाशाय कुबेरस्य शुभानना ।

मतिं दध्रे तपोयोनिरथैनामवदद्धरः । ।४२।।

 

३९ ददानि - . । ४० ...त्वं. . । ४१ शक्ति - . । ४२.. .णस्य - .

 

156

मा क्रुधो देवि यक्षस्य भक्तस्यास्य तपस्विनः ।

यशस्वी धार्मिकश्चायं भक्तस्त्वाञ्च विशेषतः ।।४३ ।।

कौतूहलतया ह्येष त्वान्निरीक्षितवान् शुभे ।

प्रसादं कुरु बालस्य धनदस्य महेश्वरि४३ ।।४४। ।

देव्युवाच

एषो सकृन्मां देवेश वीक्षतेविनयात् प्रभो ।

मिनोति न गुणान् देव कस्मान्मम पुरः स्थितः ।।४५।।

तेजसां योप्रमेयानां कुर्यान्मोहेन लंघनम् ।

सोल्पवीर्यो विनश्येत पतङ्गोग्निमिवागतः ।।४६।।

सनत्कुमार उवाच

तामेवं क्रोधताम्राक्षीं क्रुद्धां संप्रेक्ष्य शंकरीम् ।

उवाच मधुरं श्लक्ष्णं गिरीन्द्रतनयां वचः ।।४७। ।

ब्रवीमि त्वां महाभागे मा क्रुधो जगतोरणि४४ ।

त्वया सृष्टं जगत् सर्व प्रकृतिस्त्वं सुरेश्वरि ।।४८।।

पुत्रस्तेयं यतो देवि तस्मान्न क्रोद्धुमर्हसि४५ ।

मातरं चैव पुत्रस्य वीक्षमाणस्य शोभने ।।४९।।

न दोषोस्ति न चैवास्य त्वयि चेतो विमोहितम् ।

तस्मात् त्वमेव देव्यस्य प्रपन्नस्य४६ नतस्य च ।

प्रसादं कुरु देवेशे कुबेरस्य यथेप्सितम् ।।8.30.५०। ।

सनत्कुमार उवाच

सा तथा देवदेवेन प्रोक्ता गिरिवरात्मजा ।

प्रसादमकरोत्तस्य प्रसन्ना चेदमब्रवीत् ।।५१ । ।

देव्युवाच

कुबेर यत्ते दुरितं क्षान्तं तत्ते मयानघ ।

तुष्टास्मि मा कृथाश्चैवं पुनस्तेजस्विलंघनम् । ।५२।।

 

४३, . श्वरी - . । ४४.. बले (रणे) - घ ।  ४५ क्रोधमर्हति - ., ति - . । ४६ प्रसन्नस्य - .

 

157

यत् त्विदन्ते मया दग्धमीक्षमाणस्य लोचनम् ।

एतत्तथैव४७ भवतु४८ पिङ्गलं दीप्तिमच्च ह । ।५ ३ ।।

अनेन चाङ्कितो लोके भविष्यसि न संशयः ।

एकाक्षिपिङ्गलो नाम्ना ख्यातस्सर्वत्रपूजितः । ।५४ ।।

चरितं यत्तपश्चेद४९ मक्षयं तच्च तेव्ययम् ।

सौभाग्यमुत्तमं चैव मत्प्रसादाद् भविष्यति । ।५५। ।

सनत्कुमार उवाच

एवमुक्त्वा ततो देवी विरराम शुभानना ।

भगवान् वरदोस्मीति कुवे(रे?)रमवदत्ततः ।। ५६ । ।

अथैव५० मुक्तो देवेन कुवेरो हृष्टमानसः ।

तुष्टाव देवं देवीं च शिरसा प्राञ्जलिर्नतः । ।५७ ।।

कुवेर उवाच

नमः पट्टिशहस्ताय किरीटवरधारिणे ।

नमो वलयधारिण्यै धारिण्यै दर्पणस्य च५१ । ।५ ८।।

नमः सर्वाङ्गकेशाय दीर्घकेश्यै५२ नमो नमः ।

नमो मेखलधारिण्यै५३ नमो मौञ्जीधराय च । ।५९ ।।

नमश्चित्रशिखडिन्यै५४ नमः पिङ्गजटाभृते ।

नमो ज्ञानाय तनवे५५ भूताधिपतये नमः । ।8.30.६ ० । ।

नमस्ताराभिधारिण्यै५६ सिंहोरस्काय वै नमः ।

नमो रत्नाग्र्यधारिण्यै५७ नमश्चन्द्रार्धमौलये५८ । ।६ १ । ।

नमः प्रकृतये चैव नमोस्तु पुरुषाय च ।

नमोस्तु बुद्धये चैव अहंकाराय वै नमः ।।६२ । ।

नमोस्तु रतये चैव सुखाय च नमो नमः ।

नमः कृत्यै५९ कर्मणे च आरम्भाय समाप्तये ।।६३ । ।

 

४७ वामन्तथैव - . । ४८ भवितृ - क । ४९ यत्तु पश्येद्यः - . । ५० तथैव - . । ५१ काञ्चनं ह  - . । ५२ सर्वज्ञकेशाय दीप्तकेश्यै - . । ५३ स्तु शलधारण्यै - ख । ५४ नमो नीलशिखण्डिन्यै - . । ५५ भूतये - क । ५६... एता(स्ता?)रातितारायै - . । ५७ ग्रधारिण्यै - क । ५८..  मौलिने - . । ५९ कीर्त्यै - .

 

158

नमो यज्ञाय मन्त्राय दक्षिणायै६० ऋचे नमः ।

नमः साम्नेथ यजुषे छन्दसे ष्टुतये नमः ।।६४।।

नमो ग्रये च वेद्यै च स्वाहायै हविषे नमः ।

नमो लक्ष्म्यै श्रिये चैव नमो धर्माय वेधसे ।।६५।।

इच्छायै रतये चैव नमः सम्पद्विरागिणे ।

नमः सिद्ध्यै तथा पुष्ट्यै तुष्ट्यै क्षान्त्यै नमो नमः ।।६६। ।

नमस्स्वधायै कव्याय हव्याय च नमो नमः ।

नमो वेद्याय विद्यायै नमः शर्वाय भक्तये ।।६७।।

लयायोत्पत्तये६१ चैव स्थित्यै संसारणाय६२ च ।

मोक्षाय मुक्तये चैव नमः कालाय मृत्यवे ।।६८। ।

नमस्ते भगवन् देव सह देव्या जगत्पते ।

दिश६३ नो भूतभव्येश यन्मे मनसि संस्थितम् । ।६९। ।

सनत्कुमार उवाच

य इमं पठते नित्यं स्तवं प्रातस्समुत्थितः ।

जपंश्च विप्रो वैश्यो वा शूद्रः क्षत्रिय एव वा६४ । ।8.30.७० । ।

तस्य तुष्टो धनेशस्तु६५ प्रयच्छति महद्धनम्६६ ।

सोमश्च भगवान् तुष्टो गतिमिष्टां प्रयच्छति ।।७१ । ।

सनत्कुमार उवाच

एवं हि६७ संस्तुतस्तेन कुबेरेण जगत्पतिः ।

उवाच वरदोस्मीति ब्रूहि विश्रवसस्सुत६८ ।।७२। ।

कुबेर उवाच

त्वत्तः प्रसादं सततं भक्तिं च त्वयि६९ शाश्वतीम् ।

भगवन् त्वाञ्च पश्येयं वर एषोस्तु मे विभो ।।७३ । ।

 

६० दीक्षणायै - ., दीक्षायै दीक्षिताय च - ख । ६१ प्रलयोत्पत्तये - . . । ६२ संसारिणाय - . । ६३ शंस - घ । ६४ ब्राह्मणः क्षत्रियो वापि विट् शूद्रो वापि संयतः - . । ६५... थ देवस्तु - . । ६६ महद्वरम् - . । ६७ तु. - . । ६८ स्ववचसा पुनः - . । ६९ त्वयि च - .

 

159

सनत्कुमार उवाच७०

एवमस्त्विति तत्सर्वं प्रदाय७१ भगवान् शिवः७२ ।

आत्मना सह सख्यं च ददावात्यन्तिकं तदा । ।७४। ।

देवदेव उवाच

गृहाण चैतां७३ शिबिकां नरयुक्तामसंगिनीम् ।

लोकान् यथेष्टाँल्लोकेश यामारुह्य चरिष्यसि७४ ।।७५। ।

इमां चैवाशनिं दिव्यामप्रतीघातलक्षणाम् ।

गृहाणायुधमेतत्ते भविष्यत्यरिदुस्सहम् । ।७६ ।।

अस्त्रञ्च ते प्रयच्छामि तव नाम्ना भविष्यति ।

कौबेरमिति विख्यातं मोहनं सर्वदेहिनाम् ।।७७।।

सनत्कुमार उवाच

ततस्स देवस्तुष्टात्मा मालां स्वीया७५ मनिन्दिताम् ।

आबबद्धास्य शिरसि भास्कराकारवर्चसम्७६ । ।७८। ।

कुशेशयानां फुल्लानां स्रग्दाम च७७ मनोरमम्७८ ।

आबबद्धास्य कण्ठे वै प्रीयमाण उमापतिः७९ । ।७९ । ।

प्रकामं८० दर्शनञ्चास्य दत्त्वा चैव धनेशताम् ।

जगाम भगवान् सोमस्ततोन्यं देशमीप्सितम् ।।8.30.८ ० । ।

सनत्कुमार उवाच

य इदं८१ तु कुबेरस्य वरदानमशेषतः ।

शृणुयाच्छ्रावयेद्वापि नित्यं विप्रान् समाहितः । ।८१ । ।

धनवान् रूपसंपन्नः पुत्रपौत्रसमन्वितः ।

कुलज्ञानबलोपेतो जायते स मृतो नरः । ।८ २। ।

 

७० देउदेव उ. - . . . । ७१ प्रसादं - . । ७२ ञ्छिवः - . । ७३ चेमां - ख । ७४ च यास्यसि - . । ७५ स्वय - . । ७६... साम्- - - । ७७... ञ्च - . . । ७८ मनोहरं - . । ७९ मुमापतिः - . । ८०... - . । ८१ इमं - . ख ।

 

160

सनत्कुमार उवाच

अथ देवी महाभागा सहिता शंभुना तदा ।

संचिन्त्य पंचचूडास्तु तपन्त्योप्सरसः शुभाः । ।८३ । ।

कृशाङ्ग्यो भक्तिमत्यश्च तपसा दग्धकिल्बिषाः ।

कारुण्याहृतचेतस्का८२ देवं वचनमब्रवीत् ।।८४। ।

एतासां तप्यमानानां८३ योषितां वरमुत्तमम् ।

ददामीप्सितमीशान८४ तन्मेनुज्ञातुमर्हसि ।

तस्या विज्ञप्तिमाकर्ण्य भगवा८५ निदमब्रवीत् ।।८५ । ।

देवदेव उवाच

एवं कुरु महाभागे भक्तानुग्रहमीप्सितम्८६ ।

वैदिक्योप्सरसो ह्येताः पंचचूडा इति स्मृताः ।।८६ ।।

त्वां कृत्वा हृदि तप्यन्ते वर आभ्यः८७ प्रदीयताम्

ततः सा देवदेवेन तथा समनुचोदिता ।

पंचचूडाः समागम्य वच एतदुवाच८८ ह ।।८७।।

तुष्टास्म्यप्सरसः साक्षात्८९ पश्यध्वं मां शुचिस्मिताः ।

ददामि९० वो वरानिष्टान् ये वो९१ हृदयसंस्थिताः ।।८८।।

सनत्कुमार उवाच

ता एवमुक्ताः पार्वत्या वैदिक्योप्सरसः शुभाः ।

देवीं दृष्ट्वा प्रणम्यैनां९२ शिरसा पादयोर्नताः ।।८९।।

अश्रुपूर्णेक्षणा दीनाः संस्तभ्यात्मानमात्मना ।

शिरस्यञ्जलिमाधाय९३ तुष्टुवुः सहिताः समम् । ।8.30.९० ।।

अप्सरस ऊचुः

नमः सिद्ध्यै नमस्तुष्ट्यै क्रियायै बुद्धये९४ नमः ।

नमः कीर्त्यै नमः सत्यै उल्क( ) जायै तथेष्टये ।।९१ ।।

 

८२ कारुण्यकृतचेतस्का - . । ८३ जप्यमातांना - . । ८४ ददानीप्सितमीशान - - . । ८५ भवानी - . । ८६.. कारिणि - . । ८७ एभ्यः - वा, । मिष्टं - . । ८८ वाक्यमेतदुवाच - . । ८९ सर्वाः... - . । ९०.. .ति - . . . । ९१ यद्वो - ., यानि वो हृदि - . । ९२... - . . . । ९३... दाय - . । ९४ वृद्धये - .

 

161

नमः पृथिव्यै कल्याण्यै श्रियै९५ लक्ष्म्यै नमो नमः ।

नमः सुधायै स्वाहायै स्वधायै दितये नमः । । ९ २। ।

नमोस्तु तडिते९६ चैव सौदामन्यै९७ नमो नमः ।

सवित्र्यै चाथ गायत्र्यै वेदमात्रे नमो नमः । ।९ ३ ।।

नमः पर्वतकन्यायै मतये स्मृतये नमः ।

नमः पर्वतवासिन्यै रुद्राण्यै च नमो९८ नमः । ।९ ४। ।

नमः प्रकृतये चैव ज्योत्स्नायै ऋद्धये नमः ।

शोभायै दीप्तये चैव भास्करग्रहरश्मये । । ९५ । ।

गत्यायै गतये चैव इन्द्राण्यै९९ मुक्तये नमः ।

नियत्यै सरिते चैव गङ्गायै सूतये नमः । ।९ ५ । ।

हेतवे१०० प्रीतये चैव नमः करणवृत्तये१०१ ।

नमः सन्ततये चैव इरायै वृत्तये नमः । ।९ ७। ।

वारुण्यै च शरण्यायै शान्त्यै कान्त्यै१०२ नमो नमः ।

कौशिक्यै च नमस्तेस्तु कात्यायन्यै नमो नमः । । ९८ । ।

नमः सन्नतये चैव महिम्ने च नमो नमः ।

अणिमायै नमस्तेस्तु लघिमायै नमो नमः । । ९९ । ।

पूजायै१०३ ते नमश्चैव शितिबाह्वे१०४ च सृप्तये१०५ ।

संज्ञायै च नमस्तेस्तु गिरेथ१०६ स्मृतये नमः । । 8.30.१०० । ।

नमस्तेस्तु सरस्वत्यै जिह्वायै दृष्टये नमः ।

नमो महिषघातिन्यै तथा शुंभनिशुंभयोः ।। १०१ । ।

नमः सिंहरथिन्यै१०७ च शूलिन्यै च नमो नमः ।

नमो मुद्गरधारिण्यै१०८ कवचिन्यै नमो नमः । । १० २। ।

नमः कुण्डलधारिण्यै धारिण्यै जगतो नमः ।

नमो धनुर्धरायै च खडगिन्यै च१०९ नमो नमः । ।१ ०३ ।।

 

९५ श्रिये- . । ९६ तद्धिते - . । ९७ सौदामिन्यै - . । ९८ चैव ते - . । ९९... यै - ख । १००.. ये - - । १०१ कारणवृत्तये - . । १०२ काल्यै - . । १०३ प्रजायै - . । १०४ शितिकायै - . । १०५ वृष्टये - . । १०६ शिवायै - घ । १०७ सिंहरथे - . । १०८ नमस्तु क्षीधरारिण्यै - . । १०९ खङ्गहस्ते - .

 

162

नमः पिच्छध्वजिन्यै च धारिण्यै पट्टिशस्य च ।

नमोस्तु भूतमात्रे च स्कन्द११० मात्रे नमो नमः । ।१ ०४

विशाखशाखयोर्मात्रे१११ नैगमेशस्य चैव हि ।

जात्यै सर्वसुराणां११२ च देवतायै वनस्य११३ च ।।१ ०५। ।

आर्यायै च नमो नित्यं शिखण्डिन्यै११४ नमो नमः ।

नमो नीलशिखण्डिन्यै दीर्घवेण्यै नमो नमः ।।१ ०६।।

नमोस्तु तनुमध्यायै११५ देवतायै धनस्य११६ च ।

नमो धृत्यै नमश्चित्यै कीर्तये च११७ नमो नमः ।। १ ०७।।

स्त्रीणां सौभाग्यदायिन्यै धारिण्यै च नमो नमः ।

राकानुमतये चैव सिनीवाल्यै नमो नमः११८ । । १ ०८।।

नमः क्रियायै श्रद्धायै मेधायै च नमो नमः ।

नमोस्तु धारणायै च ऊहायै च नमो नमः ।।१ ० ९। ।

अपोहायै नमस्तेस्तु वषट्प्रकृतये नमः ।

नमः समाधये चैव स्पृहायै चित्तये११९ नमः । ।8.30.१ १ ०। ।

वेदनायै नमस्तेस्तु बृहदुक्थ्यै१२० नमो नमः ।

नमः प्रभायै१२१ शुद्धायै शुद्धये१२२ शुचये नमः ।। १११ । ।

नमस्त्र्यम्बकभार्यायै विद्यायै१२३ च नमो नमः।

दीक्षायै१२४ दक्षिणायै च ज्वालायै च नमो नमः ।।१ १२।।

इन्द्रियाणां प्रवृत्त्यै च निवृत्त्यै चैव कर्मणाम् ।

श्रुतये सर्ववेदानां१२५ भवान्यै१२६ च नमो नमः ।।१ १३ । ।

दुर्गायै दुर्गतारिण्यै१२७ धारिण्यै सर्वदेहिनाम् ।

नमस्ते सर्वदेवत्ये नमस्ते लोकभाविनि१२८ ।।१ १४।।

नमः शान्त्यै नमः कान्त्यै नमः पत्न्यै हरस्य च ।

नमोस्त्व१२९दित्यै दानव्यै वितानायै१३० नमो नमः ।।११५।।

 

११०.. स्य च - . . । १११ श्चैव - ., मात्र च - . । ११२ रसानां - . । ११३ नमस्य - . । ११४ शिखिन्यै च - . । ११५ तन्तुमध्यायै - . । ११६ वनस्य - . । ११७ कीर्त्यै चैव - . । ११८ तथैव च - . । ११९ वित्तये - . । १२०... क्ष्यै - .,.. .क्त्यै - . । १२१ विशुद्धायै - ., वै - . । १२२ शुद्धायै - - । १२३ नित्यायै - . । १२४ दक्षिणायै - ., दीक्षि... . । १२५ देवानां - . । १२६ भवाद्यै - . । १२७ दुर्गतायै च - . । १२८ सर्वभाविनी - . । १२९... स्तु - . । १३०. तिजतायै?  - ., वितता - .

 

163

नमः शिवायै कर्त्र्यै च प्रभावायै१३१ नमो। नमः ।

मृकण्ड्वै१३२ मार्द्दबाह्वै च तथा सुरभये नमः । । ११६ । ।

विनतायै तथा लक्ष्म्यै सुरसायै नमो नमः ।

नमस्ते शितिकण्ठिन्यै नमस्ते सर्वतः१३३ सदा ।

दिश नः सुमनाः सर्वं यत् किंचिद् हदये स्थितम् । । ११७ । ।

सनत्कुमार उवाच

य इदं१३४ पठते नित्यं नरः स्त्री वा समाहितः ।

स रात्रिषु१३५ कृतं पापं त्यजेत् सर्वमशेषतः । । ११८ । ।

शयानो जपते यश्च प्रयतो व्यास नित्यशः ।

दिवाकृतं स जह्यात्तु मृतश्च सुगतिं व्रजेत्१३६ । । ११९ । ।

यश्चैत१३७ च्छृणुयान्नित्यं द्विजान् वा श्रावयेत् सदा१३८ ।

स देहभेदमासाद्य पञ्चचूडप्रियो भवेत् । । 8.30.१२० । ।

यश्चेदं१३९ प्रजपन् मर्त्त्यस्त्यजेत् प्राणान् सुदुस्त्यजान् ।

विमाने सूर्यसंकाशे अप्सरोगणसेविते । । १२१ । ।

सर्वपापविनिर्मुक्तो रमेद्वर्षायुतं शतम्१४० ।

यश्च भक्त्या परमया तिथौ नियमवान्नरः । । १२२ । ।

देवीभ्यर्च्य जपते सर्वपापैः प्रमुच्यते ।

जपनादेव तपसा१४१ देहे भिन्ने च भक्तिमान्१४२ ।

स भूत्वानुचरो देव्याः पुण्ये लोके महीयते । । १२३ । ।

सनत्कुमार उवाच

ताभिरेव स्तुता देवी स्थिता देवस्य सन्निधौ ।

उवाच हृष्य१४३ माणास्या पञ्चचूडा इदं१४४ वचः । । १२४ । ।

शृणुताप्सरसः सर्वास्तपसोस्य१४५ महत्फलम् ।

यच्चापि परया भक्त्या मां प्रपन्नाः स्थ शोभनाः । । १२५।।

 

१३१ प्रभवायै - . । १३२ मृत्कण्वै - . । १३३ सर्वदे - . । १३४ इमं - . . । १३५ रात्रिजं - . । १३६ त्सुगतिमाप्नुयात् - . । १३७ यश्चैनं - . । १३८ श्रावयीत वा - . । १३९ यश्चैनं - . . । इतः पर पत्रमेकं खण्डितम् । १४०. समम् - . । १४१ देहपतनात् - . । १४२ शक्तिमान् - . । १४३ हुषं .. .- . . । १४४ पंचचूडमिदं - .। तदा घ. । १४५... - .

 

164

अजराश्च विशोकाश्च नित्यं मुदितमानसाः ।

प्रियाश्च सर्वलोकस्य भविष्यथ ममाज्ञया । ।१ २६। ।

ब्रूत यच्चापि किंचिद्वो हृदि स्थितमशंकिताः ।

सर्वं दास्यामि तद्वोहं मा चिरायत दुर्व्यथाः १४६ ।। १ २७। ।

पञ्चचूडा ऊचुः

देवि पुंसां स्त्रियः १४७ सर्वाः कार्यार्थं१४८ विदितं च ते ।

अर्थिनस्ते च नस्तावत् यावत् कार्यं समाप्यते ।

समाप्ते चैव१४९ ते कार्ये परा इव भवन्ति नः ।।१ २८।।

तद् देवि यदि तुष्टासि यदि देयो वरश्च नः ।

सर्वस्त्रीणां महादेवि भवन्तु पुरुषा वशाः । । १ २९। ।

देव्युवाच

अद्यप्रभृति लोकेषु सर्वस्त्रीणां नराः सदा ।

वश्या भवन्तु सर्वत्र१५१ सर्वकार्यकराश्च ह१५२ ।। 8.30.१३० । ।

अदौ पश्चाच्च सर्वाभ्यो१५३ हिरण्यं पशवः स्त्रियः ।

सर्वभोगांश्च दास्यन्तु वशगाः सर्वथापि च । । १३१ ।

व्यलीकान्यपि कुर्वन्त्यो बहूनि विविधानि च ।

प्रिया एव भविष्यन्ति पापं न च भवेत् सदा ।।१ ३२ ।।

मातरं पितरं भ्रातॄन्१५४ सुह्रदोथ सुतानपि ।

अर्कायाणि करिष्यन्ति स्त्रीणां वश्यत्वमागताः । । ३३ । ।

पश्यन्तोपि व्यलीकानि दोषान् वैकृत्यमेव च ।

नैव द्रवन्ति ते पुंसां(?)१५५ मद्वरान्मोहितेन्द्रियाः ।।१३४। ।

सनत्कुमार उवाच

ततः सा देवदेवस्य पत्नी हिमवतः सुता ।

माल्यदाम गृहीत्वा तु भ्रामयन्ती शुभानना । । १३ ५। ।

 

१४६ दुष्यथाः - ख । १४७ दिशं च ( वशाः?) - . । १४८.. - . । १४९ तत् ख. . । १५० त्वं देवि - घं. । १५१ सर्वे वश्या भविष्यन्ति - . । १५२ सदा - . । १५३ सर्वेभ्यो - ख । १५४ भार्यां  १५५ वश्याः (?)

 

165

भव नार्य इति प्राह हसन्ती प्रियमव्यया ।

भ्राम्यमाणस्य दाम्नोस्य यान्य१५६ शीर्यन्त१५७ भूतले ।।१३ ६।।

कुसुमान्यभवँस्तानि नार्यः कमललोचनाः ।

ता उवाच पुरा यूयं जराक्षयविवर्जिताः ।।१३७। ।

जगन्मोहकराः सर्वाः१५८ पुंसां हृदयबन्धनाः१५९ ।

दृष्टिस्पर्शविलासेषु आविश्य जगतीत्रयम्१६० । ।१३८।।

- - - - - पुरुषाँस्त्रीवशाँश्च करिष्यथ ।

नराः सर्वे च युष्मासु१६१ भविष्यन्ति सदा रताः ।।१ ३९।।

वृत्तिः शुभा१६२ भवित्री च सर्वासां मम तेजसा ।

पुंसां स्त्रीभोगसिद्ध्यर्थं स्त्रीणां रत्यर्थमेव च ।8.30.१४० । ।

क्रियाः शुभाङ्गसंस्कारा दिव्या ये१६३  मानुषाश्च ह ।

बहुरूपाश्च ता भूत्वा विविशुः सर्वदाङ्गनाः१६४ । । १४१ ।।

सनत्कुमार उवाच

एवं देवी तदा व्यास सृष्ट्वा ता१६५ वै विसृज्य च ।

उवाचाप्सरसो ब्रूत किं वो भूयः करोम्यहम्१६६ ।।१ ४ २। ।

तास्तुष्टमनसश्चापि ऊचुर्व्यास भवेम हि ।

देवानां मानुषाणां च अवश्याश्चैव१६७ रक्षसाम् ।

ता उवाच ततो देवो एवं लोके भविष्यथ१६८ । । १४३ ।।

ततः स सहितो देव्या सनन्दी परमेश्वरः ।

गणैः सर्वैश्च सहितो गृहान्स्वानाविशत् प्रभुः ।।१४४। ।

 

१५६  यानि - . । १५७... न्त - . । १५८ यूयं - . - । १५९... नात् - . । १६० जगति स्त्रियः - . । १६१ युष्माकं - - । १६२ शूद्रा - घ । १६३ ये दिव्या - . । १६४ सर्वमंगलाः - घ । १६५ सृष्टास्ताः (?) १६६ किं भूयः करवाण्यहम् (?) । १६७ अवध्याश्चैव - . . । १६८ एवं भवत्विति प्रोक्ता (?) । देवी त्रिजगतो वली ( रणौ) । उवाच सद गच्छाम चिरोत्सृप्टमिति प्रभो इति पाठः घ पुस्तके ।

 

166

भगनयननिपाती दैत्यदर्पापहारी

सुरकमलहिमौघः कामयज्ञाग्निहन्ता१६९ ।

जलदवृषभयायी सर्वदुःखान्तकारी

समरवृषभकेतुश्चन्द्रमौलिर्जगाम१७० ।।१४५।।

इति स्कन्दपुराणे वाराणस्यवलोकने जैगीषव्यधनदपंचचूडानां१७१ वरप्रदाननामा त्रिंशोध्यायः१७२

 

व्यास उवाच

भगवन् पिङ्गलः केन गणत्वं समुपागतः१ ।

अन्नदत्वञ्च२ संप्राप्तो वाराणस्यां महाद्युतिः ।। १ ।।

क्षेत्रपालः कथं जातः प्रियत्वं च कथं गतः ।

एतदिच्छामि कथितं श्रोतुं ब्रह्मसुत त्वया । ।२। ।

सनत्कुमार उवाच

शृणु व्यास यथा लेभे गणेशत्वं स पिंगलः ।

अन्नदत्वं च लोकानां स्थानं वाराणसीं च हि ।।३ ।।

पूर्णभद्रसुतः श्रीमानासीद् यक्षः प्रतापवान् ।

हरिकेश इति ख्यातो ब्रह्मण्यो धार्मिकश्च ह । ।४।।

तस्य जन्मप्रभृत्येव भवे५ भक्तिरनुत्तमा ।

तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः । ।५।।

आसीनश्च शयानश्च गच्छन्तिष्ठन्ननुव्रजन् ।

भुञ्जानोथ पिबन् वापि रुद्रमेवान्वचिन्तयत्७ । ।६। ।

तमेवं युक्तमनसं पूर्णभद्रः पिताब्रवीत् ।

न त्वा पुत्रमहं मन्ये दुर्जातो यस्त्वमन्यथा । ।७। ।

 

१६९ पहर्ता - . । १७० मौली जगाम - ख । १७१ आचूड ( २६८) - . । १७२ अत्र ऊनत्रिंशोभ्याय इति ख. . पुस्तकयोः पाठः । १ समुपावृतः - घ । २ अर्थदत्वञ्च - . । ३ यक्षराट् स - . । ४ ब्राह्मणो -, वरेण्यो - . । ५ सर्व (शर्वे?) - घ । ६... नश्च वदँश्चापि - . । ७... नुचिन्तयन् - घ ख ।

 

167

नहि८ यक्षकुलीनाना९ मेतद् वृत्तं भवत्युत ।

गुह्यका बत यूयं वै स्वभावात्१० क्रूरचेतसः ।।८।।

क्रव्यादाश्चैव किं भक्षा हिंसाशीलाश्च पुत्रक ।

मैवं कार्षीर्न नो वृत्तिरेवं दृष्टा महात्मनाम् ।

स्वयंभुवा यथा सृष्टा सैव वृत्तिः प्रशस्यते ।।९।।

हरिकेश उवाच

सृष्टा११ चैवा१२ प्रशस्ता च गर्हिता साधुभिः सदा१३ ।

वृत्तिः स्वयंभुविहिता१४ त्यक्तव्या यदि नो१५ भवेत् ।।8.30(2).१ ० ।

आश्रमान्तरजं कर्म न कुर्युर्गृहिणस्ततः ।

हित्वा मनुष्यभावं च कर्मभिर्विविधैश्च ह१६ । । ११। ।

देवत्वं नो१७ विमार्गेयुर्मानुष्यं जातिमेव च ।

अथ चेद्विहितं तेषां कर्म तत्प्राप्तिसंसृतम् ।

ममापि१८ विहितं पश्य कर्म तन्नात्र१९ संशयः । ।१ २। ।

सनत्कुमार उवाच

स एवमुक्तः पुत्रेण२० पूर्णभद्रः प्रतापवान् ।

उवाच निष्क्रम क्षिप्रं गच्छ त्वं यत्र रोचते२१ ।। १३ । ।

ततः स निर्गत२२ स्त्यक्त्वा गृहसंबन्धिबान्धवान्२३ ।

वाराणसीम्२४ समासाद्य तपस्तेपे सुदुश्चरम् । ।१४।।

स्थाणुभूतो ह्यनिमिषः शुष्ककाष्ठोपलोपमः२५ ।

संनियम्येन्द्रियग्राममवातिष्ठत२५ निश्चलः । । १५।।

अथ तस्यैवमनिशं२७ तत्परस्य तदाशिषः ।

सहस्रमेकं वर्षाणां दिव्यमत्यतिवर्तत२८ ।।१ ६।।

 

८ न वै - . । ९ यक्षकुलस्यास्य - . । १० न तावत् - . । ११ दृष्टवा - . । १२ चैव - . । १३ च सुबुद्धिभिः - . । १४ स्वयंभुवा सृष्टा - . । १५ वा - ख । १६ सह - . । १७ नहि  घ । १८ मया च - . । १९ कर्मैतन्नात्र - . । २० एवमुक्तः स्वपुत्रेण - . । २१ हितं चैव यदेच्छसि - . । २२ निंदित - . । २३ गृहं संबन्धिनं तथा - . । २४ स्यां - . । २५ शुष्कश्चैव विशेषतः - . । २६ मवाक्तिष्ठत - . । २७ तस्यत्विशक्तस्य - . । २८. मभ्यति... - . .

 

168

वल्मीकेन समाक्रान्तो२९ भक्ष्यमाणः पिपीलिकैः ।

वज्रसूचीमुखैर्व्यास विध्यमानस्तथैव च । । १७ ।।

निर्मांसरुधिरत्वग् वै३० कुन्दशंखेन्दुसप्रभः ।

अस्थिशेषो३१ भवत् सर्वो देवश्चैवममन्यत३२ । । १८ ।।

एतस्मिन्नन्तरे देवी व्यज्ञापयत शंकरम् ।

उद्यानं पुनरेवेदं द्रष्टुमिच्छामि सर्वद३३ ।। १ ९। ।

क्षेत्रस्य चैव माहात्म्यं श्रोतुं कौतूहलं हि मे ।

यतश्च प्रियमेतत्ते यच्चास्य फलमुत्तमम् ।।8.30(2).२ ० ।।

इति विज्ञापितो देवः पार्वत्या भुवनेश्वरः ।

सर्वं पृष्टं यथान्यायमाख्यातुमुपचक्रमे । । २१ ।।

निर्जगाम च देवेशः पार्वत्या सह शंकरः ।

उद्यानं दर्शयामास देव्या देवः पिनाकधृक्३४ ।२ २ ।।

प्रफुल्लनानाविधगुल्मशोभितं३५ लताप्रतानावनतं३६ मनोरमम्३७ ।

विरूढपुष्पैः परितः३८ प्रियंगुभिः सुपुष्पितैः कण्टकितैश्च३९ केतकैः ।।२३ ।। तमालगुल्मैर्निचितं४० सुगन्धिभिर्निकामपुष्पैर्बकुलैश्च सर्वशः ।

अशोकपुंनागवनैस्सुपुष्पितैर्द्विरेफमालाकुलपुष्पसंचयैः ।।२४। ।

क्वचित् प्रफुल्लाम्बुजरेणुरूषितै विहङ्गमैश्चारुकलप्रणादिभिः ।

विनादितं सारसहंसमद्गुभिः४१ प्रमत्तदात्यूहरुतैश्च वल्गुभिः । ।२५। ।

क्वचिच्च चक्राह्वरुतोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम्४२ ।

क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम् ।।२६।। मदाकुलाभिर्भ्रमराङ्गनाभिर्निषेवितं चारुसुगंधिपुष्पम्४३ ।

क्वचित् सपुष्पैः४४ सहकारवृक्षैर्लतोपगूढैस्तिलकैश्च गूढम्४५ । ।२७।।

 

२९ तदाक्रान्तो - . । ३० च... - . । ३१ अस्थ्ना वशेष - . । ३२ न मन्यते - . । ३३ शंकर - ख । ३४ इतः परं देवदेव उवाच इति घ पुस्तके । ३५ ता - . । ३६ लताप्रतानैः सततं - . । ३७ मनोहरं- . । ३८ पतितैः - . । ३९... भिश्च - . . '८०.. .तैः - . । ४१ नादिभिः ( तैः ) - . । ४२... कायुतं - . व । ४३ सुगन्धिपुष्पम् - . । ४४ च्च पुष्पैः - क ख. । ४५ सुपुष्पितैः - ख ।

 

169

प्रगीतविद्याधरसिद्धधारणं३६ प्रनृत्तनित्यानुगताप्सरोगणम्४७ ।

प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् । ।२८।।

मृगेन्द्रनादाकुलसन्नमानसैः क्वचित्क्वचिद्बद्धकदम्बकं मृगैः४८ ।

प्रफुल्लनानाविधचारुपङ्कजै४९ स्सरस्तडागैरुपशोभितं क्वचित् ।।२९।। निविडनिचुललीनानीलकण्ठाभिरामं५०

मदमुदितविहङ्गवातनादाभिरामम् ।

कुसुमिततरुशाखालीनमत्तद्विरेफं

नवकिशलयशोभाशोभित५१ प्रान्तशाखम् ।।8.30(2).३ ० ।।

क्वचिच्च दन्तिक्षतचारुवीरुत् क्वचिल्लतालिङ्गितचारुवृक्षम् ।

क्वचिद्विलासालसगामिनीभिर्निषेवितं किम्पुरुषाङ्गनाभिः ।।३ १ ।।

पारावतध्वनिविकूजितगारु शृंगैरभ्रंकषैः सितमनोहरचारुरूपैः ।

आकीर्णपुष्पनिकरप्रविविक्तहासैर्विभ्राजितं त्रिदशदेवकुलैरनेकैः ।।३ ।।। फुल्लोत्पलाम्बुजसहस्रवितानयुक्तैस्तोयाशयै५२स्समनुशोभितदेवमार्गम् । मार्गान्तरागलितपुष्पविचित्रभक्तै५३ स्सम्बद्धगुल्मविटपैर्विहगैरुपेतम् । ।३३ ।।

तुङ्गाग्रैर्नील५४ पुष्पस्तबकभरनतप्रान्तशाखैरशोकै-

र्मत्तालिव्रातगीतश्रुतिसुखजननैर्भासितं तन्मनोज्ञैः ।

रात्रौ चन्द्रप्रभासा५५ कुमुमिततिलकैरेकतां संप्रयातं

छायासुप्तप्रबुद्धस्थितहरिणकुलालुप्तदर्भाङ्कुराग्रम् ।।३४।।

हंसानां पक्षवात५६ प्रचलितकमलस्वच्छविस्तीर्णतोयं

तोयानां तीरजातप्रविकचकदलीवाटनृत्तन्मयूरम्५७ ।

मायूरैः पक्षचन्द्रैः क्वचिदपि पतितं रञ्जितक्ष्माप्रदेशं५८

देशे देशे निलीनप्रमुदितविलसन्मत्तहारीतवृन्दम् ।।३५।।

 

४६ चारुगूढं - घ । ४७.. .गणैः - ख । ४८ कदम्बकैर्मृगै. - . । ४९.. पुष्पित घ. । ५०?.. नीलं नीलकण्ठाभिरामं  - . .,. रावं - . । ५१.., शोभितं- - क ख । ५२.. श्रय - . । ५३.?. क्ति - . . । ५४. लीन - . । ५५ चन्द्रस्य भासा - . । ५६ पक्षपात - . . । ५७ वातनृत्यन्मयूरम्- . । ५८ रञ्चितक्ष्माप्रदेशम् - .

 

170

सारङ्गैः क्वचिदुपसेवितप्रदेशं

संछन्नं कुसुमचयैः क्वचिद्विचित्रैः५९ ।

हृष्टाभिः क्वचिदपि किन्नराङ्गनाभिः क्षीबाभिः सुमधुरगीतवृक्षषण्डम् ।।३ ६ । ।

संसृष्टैः६० क्वचिदुपरि प्रकीर्णपुष्पै६१ रावासैः परिवृतपादपं मुनीनाम् ।

आमूलात्फलनिचितैः क्वचिद्विशालै-रुत्तुङ्गैः पनसमहीरुहै६२रुपेतम् । ।३७।। फुल्लातिमुक्तकलतागृहलीनसिद्धं६३

सिद्धाङ्गनाकनकनूपुररावरम्यम् ।

रम्य६४ प्रियंगुतरुमञ्जरिसक्तभृङ्गं

भृङ्गावलीशबलिताम्रकदम्बपुष्पम् ।।३८ । ।

पुष्पोत्करानिल६५ विघूर्णितपादापग्र६६

मग्रे सुरेभविनिपाटित६७वंशगुल्मम्६८।

गुल्मान्तरप्रसृतभीत६९ मृगीसमूह७० -

मूहावतां तनुभृतामपवर्गदातृ । ।३९ ।।

चन्द्रांशुजालधवलैस्तिलकैर्मनोज्ञैः

सिन्दूरकुंकुमकुसुम्भनिभैरशोकैः ।

चामीकरप्रतिसमैरथ कर्णिकारैः

पुष्पोत्करैरुपचितं सुविशालशाखैः ।।8.30(2).४० । ।

क्वचिदञ्जनचूर्णाभैः क्वचिद्विद्रुमसन्निभैः ।

क्वचित्काञ्चनसंकाशैः पुष्पैराचितभूतलम् । ।४१ ।।

पुन्नागेषु द्विजशतविरुतं रक्ताशोकस्तबकभरनतम् ।

रम्योपान्तं क्लमहरपवनं फुल्लाब्जेषु भ्रमरविलसितम् । ।४२।।

 

५९ विचित्रं - . । वृ ० समृप्टैः ख. । ६१ प्रलिप्तपुष्प - क ख. । ६२ पवनसमीरितै - ख । ६३ सिद्धैः - - . । ६४ रम्यं - ., रम्या - . । ६५ बिल.. - . । ६६ ग्र्यमग्र्ये - . . । ६७. पातित - . . । ६८.., युग्मं - . । ६९ भीम - . । ७०.. .समूहा.. - ख ।

 

171

सकलभुवनभर्ता लोकनाथस्तदानीं

तुहिनशिखरिपुत्र्या७१ सार्धमिष्टैर्गणेशैः ।

विविधतरुविशालं७२ मत्तहृष्टान्यपुष्ट-

मुपवनमतिरम्यं७३ दर्शयामास देव्याः । ।४३ । ।

देव्युवाच

उद्यानं दर्शितं देव शोभया परया युतम् ।

क्षेत्रस्य तु गुणान् सर्वान् पुनर्वक्तुमिहार्हसि ।।४४।।

अस्य७४ क्षेत्रस्य महात्म्यमविमुक्तस्य तत्तदा ।

श्रुत्वा हि७५ नहि मे तृप्तिरतो७६ भूयो वदस्व मे ।।४५।।

देवदेव उवाच

इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम ।

सर्वेषामेव जन्तूनां हेतुर्मोक्षस्य सर्वदा ।।४६।।

अस्मिन् सिद्धाः सदा देवि७७ मदीयं७८ व्रतमास्थिताः७९ ।

नानालिङ्गधरा नित्यं मम लोकाभिकांक्षिणः । ।४७। ।

अभ्यस्यन्ति८० परं योगं युक्तात्मानो जितेन्द्रियाः ।

नानावृक्षलताकीर्णे८१ नानाविहगसेविते । ।४८। ।

कमलोत्पलपुष्पाढ्यैः सरोभिः समलंकृते ।

अप्सरोगणगन्धर्वैः सदा संसेविते शुभे ।।४९। ।

रोचते मे इहावासो८२ येन कार्येण तच्छृणु ।

मन्मना मम भक्तश्च मयि सर्वार्पितक्रियः । ।8.30(2).५० ।।

यथा मोक्षमिहाप्नोति अन्यत्र न तथा क्वचित् ।

जपध्यानोद्यतानां च ज्ञानेष्वारक्तचेतसाम्८३ ।।५ १ । ।

 

७१ शिखरपुत्र्या - . . । ७२. विशालै - . । ७३ मिति.. - . । ७४ अन्य - . । ७५... पि - . घ । ७६ श्रद्धापि जायते दृष्टेरतो - . । ७७ महादेवि - . । ७८ मदीय - . । ७९.?. श्रिताः - . । ८० अभ्य सन्ति - . . । ८१... समाकीर्णे - . . । ८२ महदावासं - . । ८३ सदा... - ., षु वास्तुचेतसाम् - .

 

172

तमोमोहहतानां८४ च वाराणस्यां गतिर्नॄणाम् ।

अत्रोत्क्रमणकाले तुव स्वयमेव महेश्वरः । ।५२ ।

ददाति तारकं ब्रह्म येनासौ तन्मयो भवेत् ।

एवं८५ मम पुरं दिव्यं गुह्याद् गुह्यतरं महत् । । ५३ । ।

ब्रह्मादयो विजानन्ति ये च सिद्धा८६ मुमुक्षवः ।

अतः८७ प्रियमिदं८८ क्षेत्रं यस्माच्चेह८९ रतिर्मम । ।५४। ।

विमुक्तं न मया यस्माद् मोक्ष्यते वा कदा च न ।

मम९० क्षेत्रमिदं तस्मादविमुक्तमिदं९१ स्मृतम् । ।५५। ।

नैमिशेथ कुरुक्षेत्रे गङ्गाद्वारेथ पुष्करे ।

स्नानात्९२ संसेवनाच्चापि९३ न मोक्षः प्राप्यते यतः । ।५ ६। ।

इह संप्राप्यते येन तत एतद्९४ विशिष्यते ।

प्रयागे वा भवेन्९५ मोक्ष इह वा मत्परिग्रहात्९६ । । ५७। ।

प्रयागादपि तीर्थाग्र्यादिदमेव महत् स्मृतम् ।

जैगीषव्यः परा सिद्धिं यो गतः स महातपाः । । ५८ । ।

अस्य९७ क्षेत्रस्य माहात्म्याद्९८ भक्त्या च मम भावतः ।

जैगीषव्यगुहा प्रेष्ठा९९ योगिनां स्थानमिष्यते । । ५९ । ।

ध्यायतस्तत्र मां नित्यं योगाग्निर्दीप्यते भृशम् ।

कैवल्यं परमं याति देवानामपि दुर्लभम् । । 8.30(2).६० । ।

अत्र सिद्धिं परां प्राप्तो मार्कण्डेयो महातपाः ।

बालखिल्यास्तथा सिद्धा अस्मिन् क्षेत्रे सुदुर्लभे । । ६१ । ।

आत्रेया भार्गवाः सिद्धा अस्मिन् क्षेत्रे सुदुर्लभे ।

अव्यक्तलिङ्गै१०० र्मुनिभिः सर्वसिद्धान्तवेदिभिः । ।६२। ।

इह संप्राप्यते मोक्षो१०१ दुर्लभोन्यत्र कर्हिचित् ।

तेभ्यश्चाहं प्रयच्छामि योगैश्वर्यमनुत्तमम् । । ६३ । ।

 

८४.. गतानां - घ । ८५ -पूतं - घ । ८६ -पक्षा  - । ८७  इदं - घ । ८८ पुण्यतमं - . । ८९ क्षेत्रमसमाच्चेह? - . । ९० महा - घ । ९१ क्तं ततः - . । ९२ स्नतानि - . । ९३... द्वापि - . । ९४ एवं - ख । ९५ वा सवे - . । ९६ मत्सम्परिग्रहात्? - ख । ९७ तस्य - . । ९८ माहात्म्यं - . . । ९९ श्रेष्ठा - . । १००..लिङ्गनिर्मुक्तैः - घ । १०१ मोक्ष - .

 

173

आत्मनश्चैव१०२ सायुज्यमीप्सितं स्थानमेव च १०३ ।

कुवेरः स महासत्वस्तथा सर्वार्पितक्रियः ।। ६४। ।

क्षेत्रसंसेवनादेव धनेशत्वमवाप ह ।

- - - - - - - - - - - - - - - - ।।६५ । ।

इहैवाराध्य मां देवि सिद्धिं यास्यत्यनुत्तमाम्१०४ ।

पराशरसुतो योगी ऋषिर्व्यासो महातपाः । ।६६। ।

मम भक्तो भविष्यश्च वेदसंस्थाप्रवर्तकः१०५ ।

रमते१०६ सोपि पद्माक्षि क्षेत्रेस्मिन्मुनिपुंगवः ।।६७। ।

ब्रह्मापि ऋषिभिः१०७ सार्धं विष्णुर्वायुर्दिवाकरः ।

देवराजस्तथा शक्रो अपि चान्ये दिवौकसः । ।६८।।

उपासते महात्मानः सर्वेशमिह सुव्रते ।

अनन्यमनसो भूत्वा मामेवोपासते सदा ।।६९।।

आलर्कश्च१०८ पुरीमेतां मत्प्रसादादवाप्स्यति ।

स चैनां पूर्ववत् कृत्वा चतुवर्णसमाकुलाम् । ।8.30(2).७० ।।

स्फीतां१०९  जनपदाकीर्णां भुक्त्वा च सुचिरं११० तदा ।

मयि सर्वार्पितप्राणो मामेव प्रतिपत्स्यते ।।७१ ।।

ततः प्रभृति चार्वंगि१११ येपि क्षेत्रनिवासिनः ।

गृहिणो लिंगिनो वापि मद्भक्ता मत्परायणाः । ।७२। ।

मत्प्रसादाद् गमिष्यन्ति मोक्षं परमदुर्गमम् ।

विषयासक्तचित्तोपि त्यक्तधर्मरतिर्नरः११२ । ।७३ । ।

इह क्षेत्रे मृतश्चापि११३ संसारं११४ न पुनर्विशेत् ।

ये पुनर्निर्ममा धीराः११५ सिद्धाः स्युर्विजितेन्द्रियाः । ।७४।।

व्रतिन स्थानिरावस्थाः (?) सर्वतो मयि भाविताः ।

देहभेदं समासाद्य११६ धीमन्तः सर्गवर्जिताः११७ । ।७५।।

 

१०२... श्चापि - . । १०३ वा - घ । इतः परं कियानंशः खण्डितः क. . पृस्तकयोः । १०४ यास्यनुत्यत्तमाम् - घ । १०५ देवसंस्थाप्रवर्तक - क । १०६ रम्यते - . । १०७ ह्यृषिभि - घ । १०८ आन ( अल?) र्कश्च - . । १०९ स्थितां - . । ११० स्व शुचिरं - घ । १११ सर्वांगि - . । ११२... र्वरः - . । ११३., स्यापि - . । ११४.. रे - घ । ११५ वीराः - घ । ११६ समासश्च - . । ११७ स्वर्गवर्जिताः - घ ।

 

174

प्रपत्स्यन्ते११८ परं मोक्षं प्रसन्ने मयि११९ सुव्रते ।

जन्मान्त्तरसहस्रेषु युञ्जन् योगमवाप्नुयात् ।

तदिहैव१२० परं मोक्षं मरणादधि१२१ गच्छति ।।७६ ।।

ब्रह्मघ्नगोघ्नगुरुतल्पगचौरवृत्ति-

र्न मो प है (?) - - - - नियतस्ववृत्तिः ।

संसारभूतदृढपाशविमुक्तशोको

वाराणसीं मम पुरीं समुपैति लोकः । ।७७।।

एतत् संक्षेपतो देवि क्षेत्रस्यास्य महत् फलम् ।

अविमुक्तस्य कथितं मया ते गुह्यमुत्तमम् ।।७८।।

अतः परतरं नास्ति सिद्धं गुह्यमधीश्वरि१२२ ।

एतद् बुध्यन्ति योगज्ञा ये च योग१२३ परा१२४ भुवि । ।७९। ।

एतदेव परं ज्ञानमेतदेव परं शिवम् ।

एतदेव परं ब्रह्म एतदेव परं पदम् ।।8.30(2).८ ० । ।

वाराणसी तु भुवनत्रयसारभूता

रम्या पुरी मम सदा गिरिराजपुत्रि ।

यत्रागता१२५ विविधदुष्कृतकारिणोपि

पापक्षयाद्विरजसः श्रुति(?) यांति मुक्तिम् । ।८१ । ।

य आगच्छेत् कथंचिच्च१२६ पुरीं वाराणसीं नरः१२७ ।

तमुपायं प्रकुर्वीत निर्गच्छेन्न पुनर्यथा । ।८२ । ।

यदीच्छेत् सफलं जन्म कोन्यं वेद्याफलं (?) तथा ।

काशीपुर्यां त्यजेद् देहं यदीच्छेत् परमं पदम् । ।८३ । ।

 

११८ एता एव - . । ११९ मम - घ । १२० तमिहैव - घ । १२१.. .दपि - - । १२२ गुह्यमतीश्वरि - . । १२३ योगी - . । १२४ पुरो - . । १२५ यात्रागता - घ । १२६ नरो गच्छेत् - . । १२७ पुनः - .

 

175

एतत्स्मृतं प्रियतमं(?) मम देवि विश्वं (?)

क्षेत्रं विचित्रतरुगुल्मनिकामपुष्पम् ।

अस्मिन्मृतास्तनुभृतः पदमाप्नुवन्ति१२८

मोक्षाख्यमेवशिवतापि (?) न संशयोत्र ।।८४।।

इति स्कन्दपुराणे वाराणसीमाहात्म्यं नाम त्रिंशत्तमोध्यायः 

आगामी पृष्ठः (अध्यायाः ३१ - ४०)