पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८७
समुद्रमयनाभिश्धानः समवकारः


ज्ञातिविक्ष्लेपवैक्कृव्यात्प्रियलाभमहोत्सवात् ।
मुहुर्ज्वलति कन्यानां प्रीयते च मुहुर्मनः ॥ ३ ॥

 तदेयं तावत् । ( प्रकाशम्) प्रिये प्रिये ।

आक्ष्लेपलालसमिलद्वहुवीचिवाहुः
 कारण्डवकणिनकल्पितपेशलासीः ।
त्वां द्रष्टुमुत्क इव सम्भृतनेत्रलशीः
 लोलाक्षि ! राजति चलत्तिमिरम्युराशिः ॥ ४ ॥

( लक्ष्मीः सहर्पमास्ते )

 कृप्णः---( वामाक्षिस्पन्दनं सूचयित्वा स्वगवं सविषादम्) आः ! किमद्यापि कोऽपि प्रत्यूहोऽस्ति ? । (नेपथ्ये) कष्टं कष्टम् ।

अह्नाय लुम्पन्निव सर्वलोका-
 नाकाशमाशाः पृथिवीं पिधाय ।
कल्पान्तफालात्तिनये पटीया -
 न्विजृम्भते कोऽपि नटोऽन्घकारः ॥ ५ ॥

 अपि च-

उपार्जिताः सागरमन्थखेदा-
 चन्द्रादयोऽमी परमाः पदाथीः ।
दुर्चातघाघाविधुराः प्रसह्य
 पुनर्यियासन्ति पयोधिमध्यम् ॥ ६॥

 कृप्णः-( क्ष्रुत्वा ससग्भ्रममुचैःकारम्) अयि दिक्पालाः ! पालपतं पालयत मुहुर्त्त xxx xxxxx xxxxxxxx x xx xxx xxxxxx xxxxxx वार्त्तामुपलब्धुं प्रेपिनः । अहं च पीयूपं कमलांचपरिरक्षुन्नस्मि । इह किल र्निरलसा लालसन्ना दुर्दैत्यानाम् । ( सनिर्वेदपेदृम् ) आः ! कथं सोऽपि शिवोऽसत्यशिव इय संवृत्तो यः कालकृष्टमात्रादपि दारुणां विपदमनुभवति ।

( ततः प्रविशाति कृतफपटकपर्द्दिपेपो भार्गपः )

 भार्गवः-(सावेगं ससम्भ्रमम् )-

कृप्ण ! कृप्ण ! विलीयन्ते ममाद्गनि विपोप्मणा ।
देहि देहि तदेतन्मे पीयूपं किं विलम्यसे ? ॥७ ॥