श्रीमद्भागवतपुराणम्/स्कन्धः ९/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ श्रीमद्भागवतपुराणम्
स्कन्धः ९/अध्यायः ६
[[लेखकः :|]]
अध्यायः ७ →



इक्ष्वाकुवंशवर्णनं, तत्र मान्धातुश्चरितं, सौभर्युपाख्यानं च -

श्रीशुक उवाच ।
 विरूपः केतुमान् शंभुः अंबरीषसुतास्त्रयः ।
 विरूपात्पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः ॥ १ ॥
 रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः ।
 अङ्‌गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ २ ॥
 एते क्षेत्रप्रसूता वै पुनस्त्वाङ्‌गिरसाः स्मृताः ।
 रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः ॥ ३ ॥
 क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।
 तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ ४ ॥
 तेषां पुरस्ताद् अभवन् आर्यावर्ते नृपा नृप ।
 पञ्चविंशतिः पश्चाच्च त्रयो मध्ये परेऽन्यतः ॥ ५ ॥
 स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् ।
 मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ ६ ॥
 तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।
 श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ ७ ॥
 शेषं निवेदयामास पित्रे तेन च तद्‍गुरुः ।
 चोदितः प्रोक्षणायाह दुष्टमेतद् अकर्मकम् ॥ ८ ॥
 ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः ।
 देशान्निःसारयामास सुतं त्यक्तविधिं रुषा ॥ ९ ॥
 स तु विप्रेण संवादं जापकेन समाचरन् ।
 त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ १० ॥
 पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् ।
 शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ ११ ॥
 पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।
 ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ १२ ॥
 कृतान्त आसीत् समरो देवानां सह दानवैः ।
 पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ १३ ॥
 वचनाद् देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ।
 वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ १४ ॥
 स सन्नद्धो धनुर्दिव्यं आदाय विशिखान्छितान् ।
 स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः ॥ १५ ॥
 तेजसाऽऽप्यायितो विष्णोः पुरुषस्य परात्मनः ।
 प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ १६ ॥
 तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् ।
 यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे ॥ १७ ॥
 तस्येषुपाताभिमुखं युगान्ताग्निं इवोल्बणम् ।
 विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ १८ ॥
 जित्वा परं धनं सर्वं सश्रीकं वज्रपाणये ।
 प्रत्ययच्छत्स राजर्षिः इति नामभिराहृतः ॥ १९ ॥
 पुरञ्जयस्य पुत्रोऽभूद् अनेनास्तत्सुतः पृथुः ।
 विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ २० ॥
 शाबस्तः तत्सुतो येन शाबस्ती निर्ममे पुरी ।
 बृहदश्वस्तु शाबस्तिः ततः कुवलयाश्वकः ॥ २१ ॥
 यः प्रियार्थमुतंकस्य धुन्धुनामासुरं बली ।
 सुतानां एकविंशत्या सहस्रैः अहनद् वृतः ॥ २२ ॥
 धुन्धुमार इति ख्यातः तत्सुतास्ते च जज्वलुः ।
 धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ २३ ॥
 दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत ।
 दृढाश्वपुत्रो हर्यश्वो निकुम्भः तत्सुतः स्मृतः ॥ २४ ॥
 बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।
 युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः ॥ २५ ॥
 भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः ।
 इष्टिं स्म वर्तयां चक्रुः ऐन्द्रीं ते सुसमाहिताः ॥ २६ ॥
 राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षितः ।
 दृष्ट्वा शयानान् विप्रांस्तान् पपौ मंत्रजलं स्वयम् ॥ २७ ॥
 उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।
 पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ २८ ॥
 राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते ।
 ईश्वराय नमश्चक्रुः अहो दैवबलं बलम् ॥ २९ ॥
 ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।
 युवनाश्वस्य तनयः चक्रवर्ती जजान ह ॥ ३० ॥
 कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् ।
 मां धाता वत्स मा रोदीः इतीन्द्रो देशिनीमदात् ॥ ३१ ॥
 न ममार पिता तस्य विप्रदेवप्रसादतः ।
 युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ ३२ ॥
 त्रसद्दस्युरितीन्द्रोऽङ्‌ग विदधे नाम यस्य वै ।
 यस्मात् त्रसन्ति हि उद्विग्ना दस्यवो रावणादयः ॥ ३३ ॥
 यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः ।
 सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ ३४ ॥
 ईजे च यज्ञं क्रतुभिः आत्मविद् भूरिदक्षिणैः ।
 सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ ३५ ॥
 द्रव्यं मंत्रो विधिर्यज्ञो यजमानस्तथर्त्विजः ।
 धर्मो देशश्च कालश्च सर्वं एतद् यदात्मकम् ॥ ३६ ॥
 यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।
 सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ ३७ ॥
 शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः ।
 पुरुकुत्सं अंबरीषं मुचुकुन्दं च योगिनम् ।
 तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ ३८॥
 यमुनान्तर्जले मग्नः तप्यमानः परंतपः ।
 निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ ३९ ॥
 जातस्पृहो नृपं विप्रः कन्यां एकां अयाचत ।
 सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ ४० ॥
 स विचिन्त्याप्रियं स्त्रीणां जरठोऽयं असम्मतः ।
 वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ ४१ ॥
 साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।
 किं पुनर्मनुजेन्द्राणां इति व्यवसितः प्रभुः ॥ ४२ ॥
 मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत् ।
 वृतः स राजकन्याभिः एकं पञ्चाशता वरः ॥ ४३ ॥
 तासां कलिरभूद् भूयान् तत् अर्थेऽपोह्य सौहृदम् ।
 ममानुरूपो नायं व इति तद्‍गतचेतसाम् ॥ ४४ ॥
 स बह्वृचस्ताभिरपारणीय
     तपःश्रियानर्घ्यपरिच्छदेषु ।
 गृहेषु नानोपवनामलाम्भः
     सरःसु सौगन्धिककाननेषु ॥ ४५ ॥
 महार्हशय्यासनवस्त्रभूषण
     स्नानानुलेपाभ्यवहारमाल्यकैः ।
 स्वलङ्‌कृतस्त्रीपुरुषेषु नित्यदा
     रेमेऽनुगायद् द्विजभृङ्‌गवन्दिषु ॥ ४६ ॥
 यद्‍गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः ।
 विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ ४७ ॥
 एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः ।
 सेवमानो न चातुष्यद् आज्यस्तोकैरिवानलः ॥ ४८ ॥
 स कदाचिद् उपासीन आत्मापह्नवमात्मनः ।
 ददर्श बह्वृचाचार्यो मीनसङ्‌गसमुत्थितम् ॥ ४९ ॥
 अहो इमं पश्यत मे विनाशं
     तपस्विनः सच्चरितव्रतस्य ।
 अन्तर्जले वारिचरप्रसङ्‌गात्
     प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ ५० ॥
 सङ्‌गं त्यजेत मिथुनव्रतीनां मुमुक्षुः ।
     सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ॥
 एकश्चरन् रहसि चित्तमनन्त ईशे ।
     युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्‌गः ॥ ५१ ॥
 एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्‌गात्
     पञ्चाशदासमुत पञ्चसहस्रसर्गः ।
 नान्तं व्रजाम्युभयकृत्यमनोरथानां
     मायागुणैः हृतमतिर्विषयेऽर्थभावः ॥ ५२ ॥
 एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः ।
 वनं जगाम अनुययुः तत्पत्‍न्यः पतिदेवताः ॥ ५३ ॥
 तत्र तप्त्वा तपस्तीक्ष्णं आत्मदर्शनमात्मवान् ।
 सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ ५४ ॥
 ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।
 अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ ५५ ॥


इति श्रीमद्‍भागवते महापुराणे पारमहंस्यां
संहितायां नवमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥
 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥