पृष्ठम्:ADictionaryOfSanskritGrammarByMahamahopadhyayaKashinathVasudevAbhyankar.djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
आभीयासिद्धत्व
अाम्रेडित
58

आभीयप्रकरण also extends upto the end of the Pāda.See अाभाच्छास्त्र above.

आभीयासिद्धत्व invalidity or supposed invisibility of one rule with respect to another, in the section called अाभीयप्रकरण. See अाभाच्छास्त्र above.

अाभ्यन्तरप्रयत्न internal effort made in producing a sound, as con- trasted with the external One called बाह्यप्रयत्न. There are four kinds of internal efforts described in the Kāsikāvrtti.; cf. चत्वार आभ्य- न्तरप्रयत्नाः सवर्णसंज्ञायामाश्रीयन्ते - स्पृष्टता, ईषत्स्पृष्टता, संवृतता, विवृतता चेति । Kās. on P. 1.1.9. See also यत्नो द्विधा । आभ्यन्तरो बाह्यश्च etc. Si. Kau. on I.1.9.

अभ्यास changes prescribed in con- nection with the अभ्यास or redu- plicative syllable; cf. अभ्यासविकार अाभ्यासः M. Bh. on III.1.6.

आम् (1) augment आ prescribed in connection with the words चतुर् and अनडुह् before the case-affixes called सर्वनामस्थान; cf. चतुरनडुहोराम् उदात्तः P.VII.1.98; (2) the affix आम् added before लिट् or a perfect termination by rules कास्प्रत्ययादाम् अमन्त्रे लिटि and the following (P. III 1.35-39), as for instance, in कासांचक्रे, ऊहांचक्रे, दयांचक्रे, जागरांचकार, विभयांचकार etc.; (3) geni. pl. case- affix आम् as in दृषदाम्, शरदाम्, with न् prefixed in रामाणाम् etc., and with स् prefixed in सर्र्वेषाम् etc.; (4) loc. sing. case-affix अाम् substituted for इ (ङि); cf. ङेराम् नद्याम्नीभ्यः P.VI.4.116.

आमन्त्रण (1) calling out from a dis- tance;(2) an invitation which may or may not be accepted; cf. विधि- निमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् P.III. 3.161 whereon M. Bh. remarks अथ निमन्त्रणामन्त्रणयोः को विशेषः । अथ संनिहितेन

निमन्त्रणं भवति असंनिहितेन अामन्त्रणम् । नैषोस्ति विशेषः । असंनिहितेनापि निमन्त्रणं भवति संनि- हितेनापि चामन्त्रणम् । एवं तर्हि यन्नियोगतः कर्तव्यं तन्निमन्त्रणम् । अामन्त्रणे कामचारः । M. Bh. on P.III.3.161.

अामन्त्रित (1) a word in the vocative sing. cf. सामन्त्रितम् P.II.3.48: a tech. term in Pāṇini's grammar, the peculiar features of which are पराङ्गवद्भाव (cf. P.II.1.2), अविद्यमानवद्भाव (cf. P.VIII.1.72), द्वित्व (cf. P.VIII. 1.8), अद्युदात्तत्व (cf. P.VI.1.198), सर्वानुदात्तत्व(cf. P.VIII.1.19), splitt- ing of ए into अा and इ, e.g. अग्रे into अग्ना ३ इ (cf. P.VIII.2.107 Vārt. 3); (2) Vocative case, cf. ओकार अामन्त्रितजः प्रगृह्यः Ṛk. Prāt. I.28; Vāj. Pr. III.139: II.17: II.24 VI.1.

अामन्त्रितकारक a word connected with the verbal activity possessed by अामन्त्रित e.g. कुण्डेन in कुण्डेनाटन्; cf. अामन्त्रिते या धातुवाच्या क्रिया तस्याः कारकम् Kaiyaṭa on P.II.1.2.

अामन्त्र्य a word in the vocative case; lit. a word possessed of the sense of invocation; cf. अामन्त्र्यमाणेर्थं वर्तमानः शब्द अामन्त्र्यः Śāk. I.3.88; cf. also अमन्त्रयते यत्तदामन्त्र्यम् com. on Hem. II.1.25.

अामिनच् tad. affix अामिन् in the sense of possession, applied to the word स्व; cf. स्वामिन्नैश्वर्ये P.V.2.126.

आमिश्र completely mixed; cf. आमिश्र- स्यायमादेश उच्यते स नैव पूर्वग्रहणेन गृह्यते, नापि परग्रहणेन । तद्यथा । क्षीरोदकं सम्पृक्ते आमिश्रत्वा- नैव क्षीरग्रहणेन गृह्येते नाप्युदकग्रहणेन M. Bh. on VI.1.85; similarly अामिश्रत्व, आमिश्रीभूत etc.

अामु tad. affix (अाम्) added to the affixes घ i.e. तर and तम which are placed after indeclinables; e.g. किंतराम्, पचतितराम् etc. cf. P.V.4.11.

आम्रेडित ( 1 ) iterative: a repeated word, defined as द्विरुक्तं पदम् cf. द्विरुक्तमात्रेडितं पदम् e.g. यज्ञायज्ञा