वाचस्पत्यम्/चित्रकार

विकिस्रोतः तः
पृष्ठ २९४३

चित्रकार त्रि० चित्रंकरोति कृ--अण् उप० स० । १ चित्रक-

र्म्मकारके । “स्थपतेरपि गान्धिक्यां चित्रकारोव्यवजा-
यत” पराशरोक्ते २ सङ्कीर्णजातिभेदे पु० स्त्री० ।

चित्रकुण्डल पु० धृतराष्ट्रपुत्रभेदे । “चित्रवाणश्चित्रवर्मा

सुवर्मा दुर्व्विलोचनः । अयोबाहुर्महाबाहुश्चित्राङ्ग
श्चित्रकुण्डलः” भा० आ० ११७ अ० । चित्रवाण, चित्रवर्म्मन्
चित्रमण्डन चित्राङ्ग तत्पुत्रभेदे । तत्राध्याये दृश्यम् ।

चित्रकूट पु० चित्रं कुटं शृङ्गमस्य । पर्व्वतभेदे स च पर्वतः

प्रयागक्षेत्रनिकटस्थमरद्वाजाश्रमात् अर्द्धतृतीययोजना-
द्दक्षिणतस्तिष्ठति यथा रामा० अयोध्याकाण्डे ९२ अ०
भरतं प्रति भरद्वाजवाक्यम् “भरतार्द्धतृतीयेषु योजनेष्व-
जने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्झरकाननः ।
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्पितद्रु-
मसंछन्ना रम्यपुष्पितकानना । अनन्तरं तत्सरितश्चित्रकूटं
च पर्वतम् । तयोः पर्णकुटीं तात! तत्र तौ वसतोध्रुव-
म्”! “ददर्श चित्रकूटस्थं सरामं सहलक्ष्मणम् ।
तापसानामलङ्कारं धारयन्तं धनुर्द्धरम्” भा० व० २७६ अ० ।
“ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते!” ८५ अ० ।
“मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकुटस्थाः” वृ०
स० १६ अ० । “चित्रकूटवनस्थञ्च कथिता स्वर्गतिर्गुरोः” ।
“दृप्तः ककुद्मानिव चित्रकूटः” इति च रघुः ।

चित्रकृत् त्रि० चित्रं करोति कृ--क्विप् । १ चित्रलेख्यकारके

२ आश्चर्य्यकारके च । ३ चित्रकरे पु० हला० ४ तिनिशवृक्षे
पु० अमरः । तस्य भावः त्व । चित्रकृत्त्व चित्रकारित्वे
अद्भ तत्वे च हेमच० ।

चित्रकेतु पु० १ गरुड़पुत्रभेदे । “सुमुखश्चित्रकेतुश्च चित्रवर्ह-

स्तथाऽनलः” भा० उद्यो० ९९ अ० । गरुड़पुत्रोक्तौ ।
२ लक्ष्मणपुत्रभेदे “अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृ-
तौ” भाग० ९ । ११ । ७ । वसिष्ठस्य ऊर्जायां जाते ३ पुत्र
भेदे “ऊर्ज्जायां जज्ञिरे पुत्रा वशिष्ठस्य परन्तप! । चित्र-
केतुप्रधानास्ते सप्त सप्तर्षयोऽमलाः । चित्रकेतुः सुरो-
चिश्च विरजा मित्र एव च । उल्वणो वसुभृत्यानोद्युमान्
शक्त्यादयोऽपरे” भाग० ४ । १ । ३३ । ३४ । “देवभागस्य
कंसायां चित्रकेतुवृहद्बलौ” भाग० ११ । २४ । ३ । उक्ते
४ यदुवंश्ये देवभागपुत्रभेदे । ५ शूरसेननृपभेदे “आसीद्राजा
सार्व्वभौमः शूरसेनेषु वै नृप! । चित्रकेतुरिति
ख्यातोयस्यासीत् कामधुङ्मही” भाग० ६ । १४ । ६ । तस्मै च
पुत्रशोकतप्ताय नारदः तत्त्वज्ञानार्थं वामुदेवमन्त्रादिक-
मुपदिष्टवान् तत्कथा ततः परेऽध्यायत्रये दृश्या । ६ चित्र
पताके त्रि० ।

चित्रकोण पु० चित्रःकोणोऽस्य । १ अञ्जनिकायाम् (अञ्जनी) ख्याते कीटभेदे २ ज्येष्ठ्यां शब्दर० ।

चित्रगन्ध न० चित्रो गन्धोऽस्य । १ हरिताले राजनि० ।

२ आश्चर्य्यगन्धयुक्ते त्रि० ।

चित्रगत त्रि० चित्रे गतः । १ लेख्यलिखिते चित्रार्पिते “शुशु-

भाते रणेऽतीव पटे चित्रगते इव” भा० भी० ४४ अ० ।

चित्रगुप्त पु० यमभेदे “चित्रगुप्ताय वै नमः” यमतर्पण-

मन्त्रः । कायस्थशब्दे १९३३ पृ० तदुत्पत्त्यादिकं दृश्यम् ।
यमनियुक्तस्यैव तस्य यातनाधिकारित्वं शा० सू० भा०
व्यवस्थापितं यथा
“ननु विरुद्धमिदं यमायत्ता यातनाः पापकर्म्माणोऽनु
भवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो
नानाधिष्ठातारः स्मर्य्यन्ते इति, नेत्याह” भा० । “तत्रापि
च तद्व्यापारादविरोधः” शा० सू० “तेष्वपि सप्तसु
नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमाद-
विरोधः । यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधि-
ष्ठातारः स्मर्य्यन्ते” ।
तस्य च संयमन्यां पापिनां प्रवोधनप्रकारः पुराणसमुच्चये
शिवधर्मोत्तरे उक्तो यथा
“निर्भर्त्सयति चात्यर्थं यमस्तान् पापकर्म्मिणः । चित्र-
गुप्तश्च भगवान् धर्मवाक्यैः प्रबोधयेत् । भो भो दुष्कृ-
तकर्माणः! परद्रव्यापहारिणः! । गर्व्विता
रूपवीर्य्यौषैः परदारविमर्द्दकाः! । यत् स्वयं क्रियते
कर्म तत् स्वयं भुञ्जते पुनः । तत् किमात्मप्रता-
पार्थं भवद्भिः दुष्कृतं कृतम् । इदानीं किं प्रत-
प्यध्वं पीड्यमानाः स्वकर्मभिः । भुञ्जध्वं स्वानि
कर्माणि नात्र दोषोऽस्ति कस्यचित् । एते ते पृथिवी-
पालाः संप्राप्ता मत्समीपतः । स्वकीयैः कर्मभिर्घोरै
र्दुष्प्रज्ञा बलदर्पिताः । भो भो नृपा! दुराचाराः!
प्रजाविध्वंसकारिणः! । अल्पकालस्य राज्यस्य कृते किं
दुष्कृतं कृतम्? । राज्यलोभेन मोहेन बलादन्यायतः
प्रजाः । विध्वंसिताः फलं तस्य भुञ्जध्वमधुना नृपाः! ।
क्व तद्राज्यं कलत्रञ्च यदर्थमशुभं कृतम् । तत्सर्वं संपरि-
त्यज्य यूयमेकाकिनः स्थिताः । पश्यामस्तद्वलं णभ्यं
येन त्वद्दण्डिताः प्रजाः । यमदूतैस्ताड्यमाना अधुना
कीदृशं भवेत्” । अस्य यमलेखकत्वकथा स्क० पु० प्रभा० यथा
“एवन्तु स्तुवतस्तस्य चित्रस्य विमलात्मनः । तथा तुष्टः
पृष्ठ २९४४
सहस्नांशुः कालेन महता विभुः । अब्रवीद्वत्स! मद्रं
ते वरं वरय सुव्रत!! सोऽब्रवीद्यदि मे तुष्टो भगवां
स्तीक्ष्णदीधिते! ! प्रौढ़त्वं सर्वकार्य्येषु जायतां सन्मति
स्तथा । तत् तथेति प्रतिज्ञातं सूर्य्येण वरवर्णिनि! । ततः
सर्वज्ञतां प्राप्तश्चित्रोमित्रकुलोद्भवः । तं ज्ञात्वा धर्म्म-
राजस्तु बुद्ध्या परमया युतः । चिन्तयामास मेधावी
लेखकोऽयं भवेद्यदि । जाता मे सर्वसिद्धिश्च निर्वृतिश्च परा
भवेत् । एवं चिन्तयतस्तस्य धर्म्मराजस्य भामिनि! ।
अग्नितीर्थं गतश्चित्रः स्नानार्थं लवणाम्भसि । स तत्र
प्रविशन्नेव नीतस्तु यमकिङ्करैः । सशरीरो महादेवि!
यमादेशपरायणैः । स चित्रगुप्तनामाभूत् विश्वचारित्र
लेखकः । चित्रादित्येति नामास्य ततो लोके वरानने! ।
सप्तम्यां नियताहारोयस्तं पूजयते नरः । सप्त जन्मानि
दारिद्र्यं न दुःखं तस्य जायते” ।

चित्रघण्टा स्त्री चित्रा घण्टाऽस्याः । काशीस्थे देवीभेदे

“विश्वे! विघे! विश्वभुजे । नमोऽस्तु ते श्रीचित्र-
घण्टे! विकटे सुदर्शिके!” काशी० ५ अ० ।

चित्रघण्टेशी स्त्री काशीस्थे देवीभेदे । “इयञ्च चित्रघण्टे-

शी घण्टाकर्णस्त्वयं ह्रदः” काशीख० ३३ अ० ।

चित्रचाप पु० धृतराष्ट्रपुत्रभेदे “अयोनाहुर्महाबाहुश्चित्रचा-

पसुकुन्तलौ” भा० आ० ६७ अ० ।

चित्रजल्प पु० उज्वलमण्युक्ते वाक्यभेदे तल्लक्षणभेदादिकं

तत्रोक्तं यथा
“प्रेष्ठस्य सुहृदा लोके गूढ़रोषाभिजृम्भितः । भूरि-
भावमयोजल्पो यस्तीव्रोत्कण्ठतान्वितः । चित्र-
जल्पो दशाङ्गोऽयं प्रजल्पः परिजल्पितम् । विजल्पो
ज्जल्पसंजल्पाववजल्पोऽभिजल्पितम् । आजल्पः प्रति-
जल्पश्च सुजल्पश्चेति कीर्त्तिताः । एष भ्रमरगीता-
ख्योदशमे प्रकटीकृतः । असंङ्ख्यभाववैचित्रीचमत्-
कृतिसुदुस्तरः । अपि चेच्चित्रजल्पोऽयं मनाक्
तदपि कथ्यते । तत्र प्रजल्पः १ । असूयेर्ष्यामदयुजा यो
ऽवधीरणमुद्रया । प्रेयस्या कौशलोद्गारः प्रजल्पः स तु
कीर्त्त्यते १ । यथा मघुप! कितवबन्धो! मा स्पृशा-
ङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुम श्मश्रुभिर्नः ।
वहतु मघुपतिस्तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं
यस्य दूतस्त्वमीदृक् । १ । अथ परिजलपितम् २ ।
प्रभोर्निर्दयताशाठ्यचापलाद्युपसादनात् । स्वविच-
क्षणताव्यक्तिर्भङ्ख्या स्यात् परिजल्पितम् २ । यथा ।
सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इक
सद्यो दुस्त्यजेऽस्मान् भवादृक् । परिचरति कथं तत् पाद
पद्मं नु पद्मा अपि वत हृतचेता ह्युत्तमश्लोकजल्पैः २ ।
अथ विजल्पः ३ । “व्यक्तयाऽसूयया गूढ़मानमुद्रान्तरा-
लया । अथ द्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ३ ।
यथा किमिह बहु षड़ङ्घ्रे! गायसि त्वं यदूना
मधिपतिमगृहाणामग्रतो नः पुराणम् । विजयसख-
सखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस्ते कल्प-
यन्तीष्टमिष्टाः । ३ । अथोज्जल्पः ४ । हरेः
कुहकताख्यानं गर्व्वगर्भितयेर्ष्यया । सासूयश्च
तदाक्षेपो धीरैरुज्जल्पईर्ष्यते ४ । यथा दिवि भुवि च
रसायां काः स्त्रियस्तद्दुरापाः कपटरुचिरहासम्रूवि-
जृम्भस्य याः स्युः । चरणरजौपास्ते यस्य मूतिर्व्वयं
का अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः । ४ । अथ
संजल्पः ५ । सोल्लुण्ठया गहनया कयाप्याक्षेपमुद्रया ।
तस्याकृतज्ञताद्युक्तिः संजल्पः कथितो वुधैः ५ । यथा
विसृज शिरसि पादं वेद्म्यहं चाटुकारैरनुनयविदुष स्ते-
ऽभ्येत्य दौत्यैर्मुकुन्दात् । स्वकृत इह विसृष्टापत्य-
पत्यन्यलोका व्यसृजदकृतचेताः किन्नु सन्धेयमस्मिन् ५ ।
अथ अवजल्पः ६ । हरौ काठिन्यकामित्वघौर्त्त्या-
दासक्त्ययोग्यता । यत्र सेर्ष्यं भियेवोक्ता
सोऽवजल्पः सतां मतः ६ । यथा मृगयुरिव कपीन्द्रं
विव्यधे लुब्धधर्मा स्त्रियमकृतविरूपां स्त्रीजितः
कामयानाम् । वलिमपि बलिमत्त्वा वेष्टयद्ध्वाङ्क्षवद्यस्तदल
मसितसख्यैर्दुस्त्यजस्तत्कथार्थः ६ । अथाभिजल्पितम् ७
भङ्ग्या त्यागौचितं तस्य खगानामपि खेदनात् । यत्र
सानुशयं प्रोक्तं तद्भवेदभिजल्पितम् । यथा
यदनुचरितलीला कर्णपीयूषविप्लुट् सकृददनविधूतद्वन्द्व
धर्मा विनष्टाः । सपदि गृहकुटुम्बं दीनमुत्सृज्य
घीरा बहव इव विहङ्गा भिक्षुचर्य्यां चरन्ति । ७ ।
अथ आजल्पः ८ । जैह्म्यं तस्यार्त्तिदत्वञ्च निर्वेदा-
द्यत्र कीर्त्तितम् । भङ्ग्यान्यसुखदत्वञ्च स आजल्-
प उदीरितः । यथा वयमृतमिव जिह्मं व्याहृतं
श्रद्धधानाः कुलिकरुतसिवाज्ञाः कृष्णबध्वो
हरिण्यः । ददृशुरसकृदेतत्तन्नखस्पर्शतीव्रस्मररुजौपमन्त्रिन्!
भण्यतामन्यवार्त्ता । ८ । अथ प्रतिजल्पः ९ ।
दुस्त्यजद्वन्द्वभावेऽस्मिन् प्राप्तिर्नार्हेत्यनुद्धतम् । दूतसंमा-
गनेनोक्तं यत्र स प्रतिजल्पकः । प्रियसख! पुन-
पृष्ठ २९४५
रागाः प्रेयसा प्रेषितः किं वरय किमनुरुन्धे माननी-
सोऽसि मेऽङ्ग । नयसि कथमिहास्विन् दुस्त्यज द्वन्द्व-
पार्श्वं सततमुरसि सौम्य! श्रीबधूः साकमास्ते । ९ ।
अथ सुजल्पः १० । यत्रार्जवात् सगाम्भीर्य्यं सदैन्यं सह
चापलम् । सोत्कण्ठञ्च हरिः पृष्टः स सुजल्पो
निगद्यते । यथा--अपि वत मधुपुर्य्यामार्य्यपुत्रोऽधुनास्ते
स्मरति स पितृगेहान् सौम्य! बन्धूंश्च गोपान् । क्वचि-
दपि स कथां नः किङ्करीणां गृणीते भुजमगुरुसुगन्धं
मूर्द्ध्न्यधास्यत् कदा नु” १० ।

चित्रतण्डुल न० चित्रस्तण्डुलोऽस्य । विड़ङ्के रत्नमा-

ला । तत्रार्थे स्त्री अमरः ।

चित्रत्वच् पु० चित्रा त्वक् यस्य । भूर्जत्वचे । राजनि० ।

चित्रदण्डक पु० चित्रोदण्डःकाण्डो यस्य कप् । (ओल)

शूरणे रत्नमाला ।

चित्रदीप पु० पञ्चदशीप्रकरणान्तर्गते दीपभेदे

“यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम् । परमात्मनि
विज्ञेयं तथावस्थाचतुष्टयम् । यथा धौतो घट्टितश्च
लाञ्छितो रञ्जितः पटः । चिदन्तर्यामिसुत्राणि विराडा
त्मा तथेष्यते । स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्न-
विलेपनात् । मस्याकारैर्लाञ्छितः स्यात् रञ्जितो वर्ण
पूरणात् । स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः ।
सूत्रात्मा स्थूलसृष्ट्येष विराडित्युच्यते परः । ब्रह्मा-
द्यास्तम्बपर्य्यन्ताः प्राणिनोऽत्र जडा अपि । उत्तमा-
धमभावेन वर्त्तन्ते पटचित्रवत् । चित्रार्पितमनु-
ष्याणां वस्त्राभासाः पृथक् पृथक् । चित्राधारेण वस्त्रेण
सदृशा इव कल्पिताः । पृथक् पृथक् चिदामासा
श्चैतन्याध्यस्तदेहिनाम् । कल्पान्तजीवनात्मानोबहुधा
संसरन्त्यमी । वस्त्राभाषा स्थितान् वर्णान् यद्वदाधार
वस्त्रगान् । विदन्त्यज्ञास्तथा जीवं संसारं चिद्गतं
विदुः” इत्युपक्रमे । “जगच्चित्रं खचैतन्ये पटे चित्रमि-
वार्पितम् । मायया तदुपक्ष्यैव चैतन्यम् परिशिष्यताम् ।
चित्रदीपमिमं नित्यं ये तु संदधते बुधाः । पश्यन्तोऽपि
जगच्चित्रं ते मुह्यन्ति न पूर्बवत्” पञ्चदशी ।

चित्रदेवी स्त्री चित्रं दीव्यति दिव--अच् गौरा० ङीष् ।

१ महेन्द्रवारुण्यां राजनि० । २ कुमारानुचरभेदे पु०
“तुहरश्च तुहारश्च चित्रदेवश्च वीर्य्यवान्” भा० शल्य०
४६ अ० । कुमारानुचरोक्तौ

चित्रधर्म्मन् पु० भारतप्रसिद्धे नृपभेदे “विरूपाक्षस्तु दैतेय

श्चित्रयोधी महासुरः । चित्रधर्म्मेति विख्यातः क्षिता
वासीत् स पार्थिवः” भा० आ० ६७ अ० ।

चित्रनेत्रा स्त्री चित्रं नेत्रं यस्याः । शारिकायां हारा० ।

चित्रपक्ष पुंस्त्री चित्रौ पक्षावस्य । तित्तिरिखगे जटा

धरः । स्त्रियां ङीष् । “चित्रपक्षः कफहरः वातघ्नो
ग्रहणीप्रणुत्” भावप्र० तन्मांसगुणा उक्ताः ।

चित्रपट पु० कर्म्म० । (छिट) प्रभृतौ १ वस्त्रे शब्दार्थ-

चि० । २ चित्राधारपटे पु० चित्रदीपशब्दे उदा० “निः-
शेषं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा” हरिवं०
२१७ अ० ।

चित्रपत्त्र पु० चित्रं पत्त्रं पक्षोऽस्य । चित्रपक्षे खगमात्रे

“चित्रपत्रशकुनिनीडद्योतितेत्यादि” काद० ।

चित्रपत्रिका स्त्री चित्रं पत्त्रं पर्ण्णं यस्याः कप् कापि

अतैत्त्वम् । १ चित्रपर्ण्णीवृक्षे रत्नमाला २ द्रोणपुष्प्यां
राजनि० कबभावे गौरा० ङीष् । चित्रपत्री जलपिप्पल्यां
स्त्री राजनि० ।

चित्रपथा स्त्री प्रभासतीर्थस्थचित्रानद्याम् तत्कथा स्क० पु०

प्रभा० यथा
“ततोगच्छेन्महादेवि! नदीं चित्रपथां शुभाम् । ब्रह्म
कुण्डसमीपस्थां चित्रादित्यस्य मध्यतः । यदा चित्र-
स्तु संनीतो यमदूतैः सुरप्रिये!! सशरोरः महाप्राज्ञो
यमादेशपरायणैः । एवं ज्ञात्वा तु तत्रस्था भगिनी तस्य
दुःखिता । चित्रा, नदी ततोभूत्वा तथा तस्य महात्मनः ।
प्रविष्ठा सागरे देवि! अन्विष्यन्तीष बान्धवम् ।
ततश्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः । एवं तत्र समुत्-
पन्ना सा नदी वरवर्णिनि! । तस्यां स्नात्वा नरोयस्तु
चित्रादित्यं प्रपश्यति । स याति परमं स्थानं यत्र देवो
दिवाकरः । अस्मिन् कलियुगे देवि! अन्तर्द्धानं गता
नदी । प्रावृट्कालेऽथ दृश्येत दुर्लभं तत्र दर्शनम् । स्नार्न
दानं विशेषेण सर्वपातकनाशनम् । भक्तोवाप्यथ वाऽभक्तो
रात्रौ वा यदि वा दिवा । पर्वकालेऽथवाऽ काले
पवित्रोह्यथ वाऽशुचिः । यदैव दृश्यते तत्र नदी चित्रपथा
प्रिये! । प्रमाणं दर्शनं तस्या न कालस्तत्र कारणम् ।
दृष्ट्वा नदीं महादेवि! पितरः स्वर्गसंस्थिताः । गायन्ति
तत्र वाञ्छन्ति नृत्यन्ति च हसन्ति च । अस्माकं वंशजः
कश्चित् श्राद्धमत्र करिष्यति । यावत् कल्पं तथास्माकं
प्रीतिमुत्पादयिष्यति । एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धञ्च
कारयेत् । सर्वपापविनाशार्थं पितॄणां प्रीतये तथा ।
इत्येतत् कथितं देवि! यथा चित्रपथा नदी । प्रभास-
क्षेत्रमासाद्य संस्थिता पापनाशिनी” ।
पृष्ठ २९४६

चित्रपदा स्त्री चित्रं पदं स्वाधिष्ठानस्थानं यस्याः । १ गोधा-

लतायां शब्दमा० अष्टाक्षरपादके २ छन्दोभेदे च ।
तल्लक्षणं “चित्रपदा यदि भौ गौ” छन्दोम० । आश्चर्य्यं
पदं शब्दभेदोऽत्र । ३ चित्रपदयुक्ते वाक्यादौ त्रि० ।
“वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनी तथा वचः” भा० व०
३१ अ० । “सप्त यदा भगणाः परतो गुरुरन्तगतो
लघुकोजितदेश! चित्रपदेति तदा युधि विक्रमतो
धृतवैरिधराधिपकेश! । सा कथिताधिकमङ्गल! पिङ्ग-
लनागवरेण दयाभिनिवेश! गौड़कुलोज्ज्वल! धारय
चेतसि हे यशवन्त! नरेश!” वृत्तरत्रोक्ते ३ छन्दोभेदे च

चित्रपर्ण्णी स्त्री चित्राणि पर्ण्णान्यस्याः! (चाकलिया) ख्याते

पृश्निपर्ण्ण्याम् अमरः । २ जलपिपल्यां ३ द्रोणपुष्प्यां च
राजनि० । ४ मञ्जिष्ठायां रत्नमाला । स्वार्थे क । चित्र-
पर्ण्णिका चित्रपर्ण्णीभेदे रत्नमाला ।

चित्रपादा स्त्री चित्रौ पादौ यस्याः । शारिकायां हारा० ।

चित्रपिच्छक पुंस्त्री चित्रं पिच्छमस्य । मयूरे

राजनि० स्त्रियां ङीष् ।

चित्रपुङ्ख पु० चित्रः पुङ्खोऽस्य । शरभेदे राजनि० ।

चित्रपुष्पी स्त्री चित्राणि पुष्पाण्यस्याः ङीप् । अम्बष्ठा-

लतायाम् राजनि० ।

चित्रपृष्ठ पुंस्त्री० चित्रं पृष्ठमस्य । कलविङ्कपक्षिणि । हारावली स्त्रियां ङीष् ।

चित्रफल पु० चित्रं फलं फलकमिवाकरोऽस्त्यस्य अच् ।

(चितल) नत्स्ये राजनि० । स्थार्थे क । चित्रफलक
तत्रार्थे ।

चित्रफला स्त्री चित्रं फलं यस्याः अजा० टाप् । १

चिर्भष्ट्यां २ मृगेर्वारौ ३ लिङ्गिन्यां ४ महेन्द्रवारुण्याम्
५ वार्त्ताक्यां ६ कण्ठकार्य्याञ्च राजनि० । एतासां चित्र-
फलत्रात्तथात्वम्” ।

चित्रबर्ह पुंस्त्री चित्रा वर्हा यस्य । १ मयूरे स्त्रियां जाति-

त्वात् ङीप् । “काकेनेमांश्चित्रबर्हान् शार्दूलान् क्रोष्टु-
केन च । क्रीणीष्व पाण्डवान् राजन्! मा मज्जीः
शोकमागरे” भा० स० ६० अ० । २ गरुड़ात्मजभेदे । “सुमु-
खश्चित्रकेतुश्च चित्रवर्हस्तथाऽनलः” भा० उ० १०० अ० ।
गरुड़ात्मजोक्तौ ।

चित्रबाहु पु० धृतराष्ट्रपुत्रभेदे । चित्रबाहुश्चित्रवर्म्मा” आ० ६७ अ० । तत्पुत्त्रोक्तौ ।

चित्रभानु पु० चित्राभानवो यस्य । १ अग्नौ २ सूर्य्ये,

३ चित्रकवृक्षे, ४ अर्कवृक्षे च मेदिनिः । ५ भैरवे शब्द-
रत्ना० । तत्राग्नौ “पुच्छैः शिरोभिश्च भृशं चित्रभानुं
प्रपेदिरे” भा० आ० ५२ अ० सर्पसत्रे । “किन्त्विमे
मानवाः सर्वे दह्यन्ते चित्रभानुना” भा० शा० २२६ अ० ।
६ अश्विनीकुमारयोः द्वि० व० । तयोश्चित्रभानुसूर्य्य-
जातत्वात् तथात्वम् “प्रपूर्वगापूर्वजौ चित्रभानू” भा०
आ० ६० अ० अश्विनोःस्तुतौ । प्रभवादिषष्टिवर्षेसु
७ षोड़शे वर्षे “चणका मुद्गमाषाश्च अन्यच्च द्विदलं
प्रिये! । महार्घं जायते सर्वं चित्रभानौ वरानने!” ।
“श्रेष्ठं चतुर्थस्य (हौताशस्य) युगस्य पूर्वं यच्चित्रभानुं
कथयन्ति वर्षम्” वृ० स० ८ अ० ।

चित्रभेषजा स्त्री चित्रमाश्चर्य्यं भेपजं यस्याः ५ व० । काको-

डुम्बरिकायाम् राजनि० ।

चित्रमण्डल पुंस्त्री० चित्रं मण्डलमस्य । मण्डलिनि सर्प-

भेदे सुश्रुतः अहिशब्दे ५८१ पृ० दृश्यम् ।

चित्रमृग पु० चित्रवर्ण्णोमृगः । पृषते मृगभेदे शब्दार्थ-

चिन्ता० । “षण्भासाँश्छागमांसेन पार्षतेन च सप्त वै”
मनुव्या० “पृषतश्चित्रमृगः” कुल्लू० ।

चित्रमेखल पुंस्त्री चित्रा मेखलास्य । मयूरे त्रिका० ।

चित्रयोधिन् त्रि० चित्रं युध्यति युध--णिनि । १ आश्चर्य्य

युद्धकारके स्त्रियां ङीप् । “यदा द्रोणोविविधानस्त्रमा-
र्गान् निदर्शयन् समरे चित्रयोधी” भा० आ० १ अ० ।
“विरुपाक्षश्च दैतेयश्चित्रयोधी महासुरः” भा० आ०
६७ अ० । २ अर्ज्जुने तन्नामनामके ३ अर्ज्जुनवृक्षे पु०
राजनि० ।

चित्ररथ पु० चित्रोरथोऽस्य । १ सूर्य्ये २ गन्धर्वभेदे च मेदि० ।

स च गन्धर्वः कश्यपात् मुनिनाम्न्यां दक्षकग्यायां बभूव
यथाह “भोमोग्रसेनौ चेत्युपक्रमे “भीमश्चित्ररथश्चैव
विख्यातः सर्वविद्वशी” इत्युपक्रमे “इत्येते देवगन्धर्वा
मौनयाः परिकीर्त्तिताः” भा० आ० ६५ अ० । इत्युक्तम्
स च अङ्गारपर्णनामा अर्ज्जुनेन च तस्य दग्धरथ-
त्वात् दग्धरथनामा बभूव यथाह भा० आ० १७० अ० ।
“गन्धर्व उवाच, “जितोऽहं पूर्वकं नाम सुञ्चाम्यङ्गार-
पर्णताम् । न च श्लाध्ये बलेनाङ्ग नाम्नाद्य जनसं-
सदि । साध्विमं लब्धवांल्लाभोयोऽहं दिव्यास्त्रधारिणम् ।
गान्धर्व्या माययेच्छामि संयोजयितुनर्ज्जुन! । अस्त्रा-
ग्निना विचित्रोऽयं दग्धोमे रथ उत्तमः । सोऽहं चित्र-
रथो भूत्वा नाम्ना दग्धरथोऽभवम्” ।
पृष्ठ २९४७
“गन्धर्वाणां चित्ररथः” गीता । “सागराणां नदीनाञ्च
मेघानां वर्षितस्य च । गन्धर्वाणामधिपतिं चक्रे चित्र-
रथं विभुः” हरिव० ४ अ० । तस्य गन्धर्वाधिपत्य
मुक्तम् । २ नदीभेदे स्त्री ३ उषद्गोः पुत्रे पु० चैत्ररथिशब्दे
दृश्यम् । चित्ररथमधिकृत्य कृतो ग्रन्थः अण् । चैत्ररथ
भारतस्यादिपर्वान्तर्गतेऽवान्तरपर्वणि । तच्च पर्व
आदिपर्वणि १६५ अवधि १८३ अध्यायपर्य्यन्तम् ।

चित्ररश्मि त्रि० चित्रारश्मयोऽस्य । १ नानावर्ण्णरश्मि-

युक्ते २ मरुद्गणभेदे पुं हरिव० २०४ अ० “अग्निश्चक्षु-
र्हविर्ज्योतिः सावित्रं मित्रमेवच । अमरं शर
वृष्टिञ्च सङ्क्षयञ्च महाभुजम् । विरजञ्चैव शुक्रञ्च विश्वा-
वसुविभावसू । अश्मन्तञ्चित्ररश्मिञ्च तथा निष्कुषितं
नृपम् । नहुषञ्चाहुतिञ्चैव चारित्रं ब्रह्मपन्नगम् ।
वृहतञ्च वृहद्रूपं तथैव परतापनम् । मरुत्वती तथा यज्ञे
एतं वै मरुतां गणम्” ।

चित्ररेफ पु० शाकद्वीपाधिपस्य प्रैयव्रतस्य मेधातिथेः १ पुत्रभेदे

तन्नामके तत्रत्ये २ वर्षभेदे च । शाकद्वीपोपक्रमे “तस्यापि
प्रैयव्रत एवाधिपतिः नाम्ना मेधातिथिः । सोऽपि
विभज्य सप्त वर्षाणि पुत्रनामाङ्कितेषु स्वात्मजान् पुरोजव-
मनोजव पवमान धुम्रानीक चित्ररेफ बहुरूप विश्वाघार
संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्यनन्तआवेशितमति-
स्तपोवनं प्रविवेश” भाग० ५ । १२ । १९ ।

चित्रल पु० चित्रमाश्चर्य्यं लाति ला--क । १ कर्वूरवर्ण्णे

२ तद्वति त्रि० शब्दरत्ना० । ३ गोरक्षीवृक्षे स्त्री राजनि० ।

चित्रलता स्त्री० नित्यकर्म्म० । मञ्जिष्ठायां राजनि० ।

चित्रलेखनी स्त्री चित्रं लिख्यतेऽनया लिख ल्युट् करणे

ङीप् । (तुली) कूच्याम् । उज्ज्वलद० ।

चित्रलेखा स्त्री चित्रं लेखयति लिख--अण् उप० स० । १ वाणा-

सुरमन्त्रिणः कुम्भाण्डस्य कन्यायाम् २ अप्सरोभेदे च ।
तस्याश्च चित्रलेखनदक्षता हरिव० १७६ अ० वर्ण्णिता यथा
“ऊषायावचनं श्रुत्वा रामा वाक्यमिदं पुनः । उवाच
रुदतीञ्चैव कुम्भाण्डतनया सखी । कुशला ते विशा-
लाक्षि! सर्व्वथा सन्धिविग्रहे । अप्सरा चित्रलेखा
वै क्षिप्रं विज्ञाप्वतां सखि! । अस्याः सर्व्वमशेषं वै त्रै
लोक्यं विदितं सदा । एवमुक्ता तदैवोषा हर्षेणागत-
विस्मया । तामप्रसमानाय्य चित्रलेखां सखीं प्रियाम् ।
कृताञ्जलिपुटा दीना ऊषा वचनमव्रवीत् । परमं शृणु
मे वाक्यं यत्त्वां वक्ष्यामि भाविनि! । भर्त्तारं यदि
मेऽद्य त्वं नानयिष्यसि मत्प्रियम् । कान्तं पद्मपलाशाक्षं
मत्तमातङ्गविक्रमम् । त्यक्ष्याम्यहं प्रियान् प्राणांस्ततः
कमललोचने! । चित्रलेखाऽब्रवीद्वाक्यमूषां हर्षवती
शनैः । नैषोऽर्थः शक्यतेऽस्माभिर्वेत्तुं भाविनि! सुव्र-
ते! । न कुलेन न वर्णेन न शीलेन न रूपतः । न
देशतश्च विज्ञातः सहि चोरो मया सखि! । किन्तु शक्यं
यथा कर्त्तुं बुद्धिपूर्व्वं मया सखि! । प्राप्तुञ्च शृणु मे
वाक्यं यथाकाममवाप्स्यसि । देवदानवयक्षाणां
गन्धर्व्वोरगरक्षसाम् । ये विशिष्टाः प्रभावेण रूपे-
णाभिजनेन च । यथाप्रधानतः सर्व्वानालिखिष्या-
म्यहं सखि! । मनुष्पलोके ये चापि प्रवरा लोकविश्रु-
ताः । सप्तरात्रेण ते भीरु । दर्शयिष्यामि तानहम् ।
ततो विज्ञाय पट्टस्थं भर्त्तारं प्रतिलप्स्यसे । सा चित्र-
लेखया प्रोक्ता ऊषा हितचिकीर्षया । क्रियतामेव-
मित्याह चित्रलेखां सखीं प्रियाम् । ततः कुशलहस्तत्वा-
द्यथालेख्यं समन्ततः । इत्युक्त्वा सप्तरात्रेण कृत्वा
लेख्यगतांस्तु तान् । चित्रपट्टगतान् मुख्यानानया-
मास शोभना । ततः प्रस्तीर्य्य पट्टं सा चित्रलेखा
स्वयंकृतम् । ऊषायै दर्शयामास सखीनाञ्च विशेषतः” ।
“ततस्तुदेव्या रूपेण चित्रलेखा वराप्सराः” तत्राध्यायादौ ।
भाग० १० । ६२ अ० । कुम्भाण्डकन्यया चित्रलेखयैव तथा
चित्रं लिखितमित्युक्तं यथा “वाणस्य मन्त्री
कुम्भाण्डश्चित्रलेखा च तत्सुता । सख्यपृच्छत् सखीमूषां
कौतूहलसमन्विता” इत्युपक्रमे । “चित्रलेखोवाच
व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तमानेष्ये
नरं यस्ते मनोहर्त्ता तमादिश । इत्युक्त्वा देवगन्धर्व-
सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान्
शूरमानकदुन्दुभिम् । व्यलिस्यत् रामकृष्णौ च प्रद्युम्नं
वीक्ष्य लज्जिता । अनिरुद्धं विलिखितं वीक्ष्यैषाऽवा-
ङ्मुखीह्रिया । सोऽसावसाविति प्राह स्मयमाना
महीपते! । चित्रलेखा तमाज्ञाय शौर्य्यं कृष्णस्य योगिनी ।
ययौ विहायसा राजन्! द्वारकां कृष्णपालिताम्”
“मन्दाक्रान्ता नपरलघुयुता चित्रलेखा” छन्दोम०
उक्ते ३ अष्टादशाक्षरपादके “सद्राश्वैर्मननततमकैः कीर्त्ति-
ता चित्रलेखेयम्” वृ० र० टी० उक्ते च ४ छन्दोभेदे ।
“ससजा मजगा गु दिक्स्वरैर्भवति चित्रलेखा” वृ० र० टी० उक्ते
५ छन्दोभेदे । ६ व्रजाङ्गनामेदे । “शङ्केऽमुष्मिन् जगति
मृगदृशां साररूपं यदासोदाकृष्येदं व्रजयुवतिसमा वेधसा
पृष्ठ २९४८
सा व्यधायि । नैतादृक् चेत् कथमुदधिसुतामन्तरेणाच्यु-
तस्य प्रीतं तस्यां नयनयुगमभूत् चित्रलेखाद्भुतायाम्”
उज्ज्वलमणिः कर्म्म० । ७ चित्रायां रेखायाम् स्त्री
रलयौरेक्यात् ६ त० । ७ चित्रस्य लेखने पु० । “ऊषा-
ऽनिरुद्धसमागममिव, चित्रलेखादर्शितविचित्रसकलभुवना-
कारम् । (राजकुलम्) काद० ।

चित्रलोचना स्त्री चित्रं लोचनमस्याः । शारिकाखगे जटाधरः ।

चित्रवदाल पु० चित्रवद् आ समन्तात् अलति आ +

अलअच् । पाठीनमतस्ये (वोयाइल) जटाघरः ।

चित्रवर्म्मन् पु० १ धृतराष्टपुत्रभेदे “चित्रबाहुश्चित्रवर्म्मा” मा०

आ० ६७ अ० । चित्रं वर्म्मास्य । २ चित्रकवचयुक्ते त्रि० ।

चित्रवल्लिक पु० वल्लीव कायति कै--क पृषो० ह्रस्वः कर्म्म० ।

पाठीनमत्स्ये हेमच०

चित्रवल्ली स्त्री० नित्यकर्म्म० । १ मृगेर्वारौ ३ महेन्द्रवारुण्याञ्च

राजनि० कर्म्म० । ३ चित्रायां लतायाम् ।

चित्रवहा स्त्री चित्रं वहति वह--अच् । भारतप्रसिद्धे

नदीभेदे “करीषिणीं चित्रबहां चित्रसेनाञ्च निम्नगाम्”
भा० भी० ९ अ० । नानानद्युक्तौ “ऋषिकूल्या तथा मेध्या
नदी चित्रवहा तथा” भा० आनु०१६५ अ० तीर्थोक्तौ ।

चित्रवाण पु० १ धृतराष्ट्रपुत्रभेदे “चित्रवाणश्चित्रवर्म्मा सुवर्म्मा

दुर्विमोचनः” भा० आ० ११० अ० । २ चित्रशरयुक्ते ति०

चित्रवाहन पु० मणिपूरेश्वरे नागभेदे । “मणिपूरेश्वरं

राजन्! धर्म्मज्ञं चित्रवाहनम्” भा० आ० २१५ अ० ।

चित्रवीर्य्य पु० चित्रमाश्चर्य्यं वीर्य्यमस्य । रक्तैरण्डे । राजनि० ।

चित्रवेगिक पु० चित्रवेगोऽस्त्यस्य ठन् । नागभेदे “वराहको

वीरणकः सुचित्रश्चित्रवेगिकः” भा० आ० ५७ अ० ।
नागोक्तौ ।

चित्रशाला स्त्री चित्रलेखननिर्म्माणार्था शाला । चित्रलेखन-

निर्म्माणार्थायाम् शालायाम्, जालिन्याम् हेम० ।

चित्रशिखण्डिज पु० चित्रशिखण्डिनोऽङ्गिरसो जायते

जन--ड । वृहस्पतौ अमरः । चित्रशिखण्डिप्रसूतादयो-
ऽप्यत्र ।

चित्रशिखण्डिन् पु० चित्रः शिखण्डः अस्त्यस्य इनि । “मरी-

चिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः । वमिष्ठश्चेति
सप्तैते ज्ञेयाश्चित्रशिखण्डिनः” इत्युक्तेषु सप्तसु मुनिषु
अमरः । “ये हि ते ऋषयःख्याताः सप्र चित्रशिखण्डि-
नः । तैश्चैकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम्” ।
“मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । वशिष्ठश्च
महातेजास्ते हि चित्रशिखण्डिनः । सप्त प्रकृतयो
ह्येतास्तथा स्वायम्भवोऽष्टमः । एताभिर्धार्य्यते
लोकास्ताभ्यः शास्त्रं विनिःसृतम्” भा० शा० ३३७ अ० ।

चित्रशिरस् पु० चित्रं शिरोऽस्य । १ गन्धर्व्वभेदे “महाश्रुति

श्चित्रशिरा ऊर्णायुरनघस्तथा” हरिवं० २६१ अ० गन्धर्व-
भेदोक्तौ । २ मूत्रपुरीषविषे सत्वभेदे सुश्रु० “चित्रशिरः
सरावकुर्द्दिशतदारुकारिमेदकशारिकामुखामुखसन्दश
विशर्द्धिता मूत्रपूरीषविषाः” मुश्रुतः ।

चित्रशीर्षक पु० चित्रं शीर्षमस्य कप् । कीटभेदे सुश्रुतः ।

कीटशब्दे २०५८ पृ० दृश्यम् ।

चित्रसर्प पु० नित्यकर्म्म० । मालुधानसर्पे शब्दर० ।

चित्रसेन पु० धृतराष्ट्रपुत्रभेदे “तेषां धृतराष्ट्रस्य पुत्राणां चत्था-

रः प्रघाना बभूवुः । दुर्य्योधनो दुःशासनोविकर्ण्ण-
श्चित्रसेनश्चेति” भा० आ० ९५ अ० । २ गन्धर्वभेदे ।
चित्रसेनश्च शीतोष्णस्तथा चित्ररथोऽपि च । एते चान्ये
च गन्धर्वा धनेश्वरमुपासते” भा० स० १० अ० । ततस्तं
खेचराः सर्वे चित्रसेने न्यवेदयत् । गन्धर्वराजस्तान्
सर्वानव्रवीत् कौरवान् प्रति” भा० व० २४० अ० ।
अर्जुनेन तत्पराजयकथा तत्रैव दृश्यम् । “क्रुद्धोगन्धर्व-
राजानं चित्रसेनमरिन्दमम् । विजिग्ये तरसा संख्ये
सेनां प्राप्य सुदुर्जयाम्” भा० वि० ४९ अ० । चित्रगुप्ता-
दित्रितयान्तर्गते मर्त्यलोकविवेचके व्रह्मपादजक्षत्रिय-
भेदे कायस्थशब्दे १९३३ पृ० दृश्यम् । ५ नदीभेदे स्त्री
चित्रवहाशब्दे दृश्यम् ।

चित्रहस्त पु० चित्र आश्चर्य्योहस्तः हस्तक्रिया यत्र । मल्ल

युद्धाङ्गहस्तक्रियाभेदे “चित्रहस्तादिक कृत्वा कक्षाबन्ध
च चक्रतुः” मा० स० २२ श्र० । भीमजरासन्धयोर्मल
युद्धवर्णने ।

चित्रा स्त्री चित्र--अच् । १ मूषिकपर्ण्यां २ गोडुम्बायां ३

सुभद्रायां ४ दन्तिकायां ५ मायायां ६ सर्पभेदे ७ नदीभेदे च
मेदि० । ८ चित्रगुप्तस्य भगिन्यां सा च नदी भूत्वा चित्र
पथा नदी जाता सैव चित्रा नदी । चित्रपथाशब्दे दृश्यम्
९ अप्सरोभेदे हेमच० । १० व्रजाङ्गनाभेदे उज्ज्वलमणिः ।
“परमप्रेष्ठमध्ये तु ललिता सविशाखिका । सचित्रा
चम्पकलता तुङ्गविम्बेन्दुलेखिका । रङ्गदेवी सुदेवी । चेत्यष्टौ
सर्वगुणाः श्रिया” “चित्रानाम यच्छन्दोऽस्मिन् स्युस्त्रयो-
मास्ततो यौ” वृ० टी० उक्ते पञ्चदशाक्षरपादके
वर्ण्णवृत्तभेदे । राशिचक्रस्थे १२ नक्षत्रभेदे । सा त
पृष्ठ २९४९
राशिचक्रस्य १७३ । २० अवधि १८६ । ४० पर्य्यन्तं १३ । २०
अंशाद्यात्मिका तत्स्वरूपादिकम् अश्लेषाशब्दे
४९७ पृ० उक्तम् । “हिमनिर्मुक्तयोर्योगे चित्राचन्द्र-
मसोरिव” रघुः । चित्रानामके चन्द्रकलत्रे १३ दक्ष-
कन्याभेदे च । १४ मृगेर्वारौ १५ श्वेतदूर्वायां १६ मञ्जि-
ष्ठायां राजनि० । चित्रायां जाता अण् “चित्रारोहिणी
कृत्रिकारोहिणीभ्यः स्त्रियामुपसंख्यानम्” वार्त्ति०
जातार्थाणो लुक् । १७ चित्राजातायां स्त्रियां स्त्रीभिन्ने तु
न लुक् चैत्रः इत्येव ।

चित्राक्ष त्रि० चित्रमक्षि यस्य षच् समा० । चित्रनेत्रयुक्ते

स्त्रियां षित्त्वात् ङीष् । सा च २ शारिकाखगे त्रिका०
३ धृतराष्ट्रपुत्रभेदे पु० “चित्रोपचित्रौ चित्राक्षश्चारुचि-
त्राङ्गदश्च ह” भा० आ० ६७ अ० ।

चित्राक्षुप पु० नित्यक० पृषो० द्रोणपुष्प्याम् शब्दार्थ चि० ।

चित्राङ्ग पु० १ धृतराष्ट्रपुत्रभेदे । “अयोबाहुर्महावाहुश्चित्राङ्ग

श्चित्रकुण्डलः” भा० ११७ अ० तत्पुत्रोक्तौ । २ चित्राङ्गयुक्त-
मात्रे त्रि० । ३ रक्तचित्रके ४ सर्पभेदे ५ चित्रके (चिते)
राजनि० । चित्रमङ्गं यस्मात् । ६ हरिताले ७ मञ्जि-
ष्ठायां ८ हिङ्गुले च न० राजनि० ।

चित्राङ्गद पु० शान्तनोः सत्यवत्यां जाते पुत्रभेदे । “भीष्मः

खलु पितुः प्रियचिकीर्षया सत्यवतीं मातरमुदवाहयत्
यामाहुर्गन्धकालीमिति तस्यां पूर्ब्बं कानीनो गर्भः
पराशराद् द्वैपायनोऽभवत् । तस्यामेव शान्तनोरन्यौ
द्वौ पुत्रौ बभूवतुः । विचित्रवीर्य्यश्चित्राङ्गदश्च तयो
रप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः विचित्र-
वीर्य्यस्तु राजासीत्” भा० आ० ९५ अ० ।
ब्रह्मपादजचित्रगुप्तादित्रितयान्तर्गते अधोलोकविचारके
२ क्षत्रभेदे च । कायस्थभेदं चित्राङ्गदमुपक्रम्य “कले-
र्दश सहस्राणि नागलोकेश्वरोभव । ततस्त्रिलोकनाथ
स्त्वमिन्द्रतुल्योभविष्यसि” इति प्रति तं ब्राह्मणशापमुक्त्वा ।
“तत आनन्दमनसा गतश्चित्राङ्गदस्तलम्” इत्युक्तम्
आचार निर्णयतन्त्रे । ४ गन्धर्वभेदे । हरिवं० १०८ अ०
दृश्यम् । ५ अप्सरोभेद स्त्री । “अलम्बूषा घृताची च चित्रा
चित्राङ्गदा रुचिः” भा० आनु० १९० । मणिपूरेश्वरचि-
त्रवाहनस्य कन्यायाम् ३ अर्जुनकलत्रभेदे च स्त्री
“अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् । मणिपूरेश्वरं
राजन्! धर्म्मज्ञं चित्रवाहनम् । तस्य चित्राङ्गदा नाम
दुहिता चारुदर्शना । तां ददर्श पुरे तस्मिन् विच-
रन्तीं यदृच्छया । दृष्ट्वा च तां वरारोहां चकमे चैत्र-
वाहिनीम्” भा० आ० १२५ अ० “चित्राङ्गदा
वरारोहानपराध्यति किञ्चन” भा० आश्व० ८१ अ०

चित्राङ्गद सू स्त्री चित्राङ्गदं सूते सू--क्विप् ६ त० । सत्य-

वत्यां शान्तनुनृपकलत्रभेदे राजनि० ।

चित्राटीर पु० चित्रां नक्षत्रमटति चित्रं वा अटति

अटवा० ईरच् । १ चन्द्रे २ घण्टाकर्णे शिवानुचरभेदे
३ बलिछागरक्ताङ्कितभाले च मेदि० ।

चित्रादित्य पु० चित्रस्य चित्रगुप्तस्य आदित्यः तत्पूजित-

त्वात् । प्रभासतीर्थस्थे चित्रगुप्तस्थापिते आदित्यमूर्त्तिभेदे
चित्रपथाशब्दे दृश्यम् ।

चित्रान्न न० नित्यकर्म्म० । चित्रौदने “दध्योदनं हविश्चूर्णं

मांसं चित्रान्नमेव च” याज्ञ० तल्लक्षणन्तु
“अजाक्षीरेण संस्विन्ना यवाश्च तिलतण्डुलाः ।
अजाकर्णस्य रक्तेन रक्ताश्चित्रान्नसंज्ञिताः” दीपिकोक्तम् ।

चित्रापूप पु० नित्यकर्म्म० । पिष्टकभेदे त्रिका० ।

चित्रामघा स्त्री ऊषसि निघण्टुः ।

चित्रायस न० कर्म्म० अच्समा० । तीक्ष्णलौहे (इस्पात) । राजनि० ।

चित्रायुध त्रि० चित्राण्यायुधान्यस्य । १ आश्चर्य्यायुधयुक्ते

२ धृतराष्ट्रपुत्रभेदे पु० “चित्रायुधो निषङ्गी च पाशी
वृन्दारकस्तथा” भा० आ० ११७ आ० । “कार्य्यैश्चित्रा-
न्तराश्चित्रा श्चित्रायुधमुदावहन्” भा० द्रो० २३ अ० ।
कर्म० । आश्चर्य्यायुधे न० चित्रायुधसुरक्षितम्” भा० स०
१६ अ० ।

चित्रारम्भ पु० आरभ्यते आ + रभ कर्मणि घञ् ७ त० । चित्रलिखितपुत्तलिकादौ ।

चित्रार्पितारम्भ त्रि० चितेऽर्पित आरम्भोऽस्य । चित्र-

लिखिते “तच्छासनात् काननमेव सर्वं चित्रार्पितारम्भमि-
वावतंस्थे” कुमा० ।

चित्रावसु पु० चित्राणि विविधानि चन्द्रार्कर्क्षाणि वसन्ति

यस्यां वस उ--पृ० दीर्घः । रात्रौ “रात्रिर्वै चित्रावसुः
सा चित्राणि संगृह्य वसतीति” शत० व्रा० २ । ३ । ४ । १२ ।
“चित्राणि ग्रहनक्षत्रादीनि” भा० । “चित्रावसो ।
स्वस्ति ते पारमसीय” यजु० ३ । १८ ।

चित्रिक पु० चैत्रिक + पृषो० । चैत्रमासे शब्दरत्ना० चित्रा

स्वार्थे क । चित्राशब्दे स्त्री ।

चित्रिन् त्रि० चित्र--णिनि चित्र + अस्त्यर्थे इनि वा ।

१ आश्चर्य्यकारके २ चित्रयुक्ते च । स्त्रियां ङीप् । “भ्रमि-
श्चिद्घासि तूतुजिरा चित्रिणीष्वा” ऋ० ४ । ३२ । २ ।
पृष्ठ २९५०
“चित्रिणीषु चित्रकर्मयुक्तासु” भा० । ३ नायिकाभेदे
स्त्री रतिमञ्जरी । “भवति रतिरसज्ञा नातिदीर्घा न
खर्व्वा तिलकुसुम सुनासा स्निग्धदेहोत्पलाक्षी ।
कठिनघनकुचाढ्या सुन्दरी सा सुशीला सकलगुण-
विचित्रा चित्रिणी चित्रवक्त्रा । पद्मिनी चित्रिणी
चैव शङ्ख्हिनी हस्तिनी तथा । शशो मृगो वृषोऽश्वश्च
स्त्रीपुंसोर्जातिलक्षणम् । शशके पद्मिनी तुष्टा चित्रिणी
रमते मृगम् । वृषभे शङ्खिनी तुष्टा हस्तिनी रमते
हयम् । पद्मिनी पद्मगन्धा च मीनगन्धा च चित्रिणी ।
शङ्खिनी क्षारगन्धा च मन्दगन्धा च हस्तिनी” ।

चित्रेश पु० ६ त० । १ चन्द्रे शब्दच० । २ चित्रेश्वरशिव-

लिङ्गे न०

चित्रेश्वर न० प्रभासक्षेत्रस्थे चित्रगुप्तस्थापिते शिवलिङ्गभेदे

यथा “ततो गच्छेन्महादेवि! चित्रेश्वरमनुत्तमम् । घनुषां
सप्तके तस्य स्थितमाग्नेयदक्षिणे । लिङ्गं महाप्रभावं हि
सर्वपातकनाशनम् । तत्र चित्रेश्वरं पूज्य नरकात्
न मवेद्भयम् । यत्तदस्थिगतं पापं चित्रोमार्जयति प्रिये!
तस्मात् सर्वप्रयत्नेन चित्रेशं पूजयेत् सदा । तस्मात् पाप
युतोवापि नरकं नैव पश्यति” ।

चित्रोक्ति स्त्री चित्रा आश्चर्य्यकरी उक्तिः । आकाश-

बाण्यां त्रिका० । २ चित्रकथने च ।

चित्रोपला स्त्री ६ त० । चित्र उपलोयस्याम् । १ नदीभेदे ।

“चित्रीपलां चित्रपथां मञ्जुलाम् मञ्जुवाहिनीम्” भा०
स्त्रीप० ९ अ० । नदीकथने । इयं चित्रोत्पलेति पुरु-
षोत्तमतत्त्वे उक्ता । “नदी तत्र महापुण्या विष्णु-
पादविनिर्गता । चित्रोत्पलेति विख्याता सर्वपापहरा
शुभा” “चित्रोत्पला महानदी” रघुनन्दनः ।

चित्रौदन पु० नित्यकर्म० । केतुवलिरूपे चित्रान्ने चित्रा-

न्नशब्दे लक्षणमुक्तम् । “चित्रोदनञ्च केतुभ्यः सर्वमक्ष्यैः
समर्च्चयेत्” संस्का० त० ।

चित्र्य त्रि० चित्र--कर्मणि यत् । पूज्ये “सूय्य मा घत्थोदिवि

चित्र्यं रथम्” ऋ०५ । ६३ । ७ । “चित्र्यं पूज्यम्” भा० ।

चिद् अव्य० । चित् + पृषो० । १ असाकल्ये चिच्छब्दार्थे । तस्य

असाकल्यार्थत्वेऽपि “अथ निपाता उच्चावच्चेष्वर्थेषु
निपतन्त्युपमार्थेऽपि” निरुक्तोक्तेः अव्ययाना
मनेकार्मत्वात् वा २ उपमायाम् । “दघि चिदित्युप-
मार्थे” निरु० । ३ निन्दायाम् “कुन्माषांश्चिदाहरेदिति
कुत्सिते” निरु० । “चनचिदिवगोत्रादितद्विताम्रेडि-
तेषु गतेः” पा० षट्मु परेषु तिङन्तं नानुदात्तम् ।
देवः पचति चित्” सि० कौ० “किंवृत्तं च चिदुत्तरम्”
पा० । “अविद्यमानपूर्वं चिदुत्तरं यत् किंवृत्तं तद्युक्तं
तिङन्तं नानुदात्तम्” । “विभक्त्यन्तं डतरडतमान्त-
किमोरूपं किं वृत्तम्” सि० कौ० ।

चिदाकाश पु० न० । चिद् आकाशमिव निर्लेपत्वात्

सर्व्वाधारत्वाच्च । आकाशवन्निर्लेपे शुद्धे ब्रह्मणि ।

चिदात्मन् पु० चित् चैतन्यमात्मा स्वरूपमस्य । चैतन्य-

स्वरूपे परात्मनि प्रत्यगात्मनि परपुरुषे । “एतद्रूपं
भगवतोह्यरूपस्य चिदात्मनः” भाग० १ । ३ । ३५ । श्लोकः

चिदाभास पु० चित आभासः प्रतिविम्बः । बुद्धावात्म

प्रतिविम्बे जीवे “बुद्धिवृत्तिचिदाभासाविति वेदान्तका० ।
चित्रदोपशब्दे दृश्यम् ।

चिद्रूप पु० चिदेव रूपमस्य । १ आत्मनि, २ स्फूर्त्तिमति च । ३ हृदयालौ हेमच० ।

चिन्तन न० चिति--भावे ल्युट् । अनुध्याने “परद्रव्येष्वभि-

ध्यानं मनसाऽनिष्टचिन्तनम्” मनुः । युच् । चिन्त-
नाप्यत्र स्त्री ।

चिन्ता स्त्री चिति--भावे अ । १ अनुध्याने सा० द० उक्ते

२ व्यभिचारिगुणभेदे च तत्र “सधृतिचपलताग्लानिचिन्ता
वितर्काः” व्यभिचारिणो विभज्य “ध्यानं चिन्ता
हितानाप्तेः शून्यताश्वासतापकृत्” सा० द० लक्षि
तम् । “चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपो
ज्वरः” चाणक्यम् । “चिन्तामपरिमेयाञ्च प्रलयान्ता-
मुपाश्रिताः” गीता । “धर्मक्रियात्मचिन्ता च सात्विक
गुणलक्षणम्” मनुः । ३ दर्शनसंभोगभावनाभेदे रसमञ्ज० ।

चिन्तामणि पु० चिन्तायां सर्वकामदोमणिः शा० त० ।

चिन्तितार्थप्रदे मणिभेदे । “चिन्तामणीनुदारांश्च
चिन्तिते सर्वकामदान्” हरिवं० १५२ अ० । “सामर्थ्यसम्पा-
दितवाञ्छितार्थचिन्तामणिः स्यान्न कथं हनूमान्”
भट्टिः । २ सर्वकामदे परमेश्वरे च “आयुरारोग्यमर्थञ्च भोगां-
श्चैवानुषङ्गिकान् । ददाति ध्यायतां नित्यम् सर्वकामप्रदो-
हरिः” इत्युक्तेस्तस्य तथात्वम् । ३ मन्त्रविशेषे “सहज-
स्थानगो भौमो भाग्यस्थश्च वृहस्पतिः! चिन्तामणिसमा-
ख्योऽयं यातुः संकल्पपूरकः” ज्यो० उक्ते ४ यात्रायोगभेदे
५ बुद्धवेदे त्रिका० । ६ स्पर्शमणौ “यथा चिन्तामणिं स्पृ-
ष्ट्वा लौहं काञ्चनतां व्रजेत्” । पद्मोत्त० ख० कपिलगृहप्रा-
दुर्भूते तदीयचिन्तामणिहारकगणदैत्यनाशके ७ गणेश-
भेदे तत्कथा “गणं हत्वा महावीर्यं चिन्तामणिस्त्वया-
पृष्ठ २९५१
ऽऽहृतः चिन्तामणिरिति ख्यातं तव नाम भविष्यति ।
अमुञ्चिन्तामणिं नाथ! त्वमेव स्वीकुरु प्रभो”! ।
“मुनिना कपिलेनासौ प्रार्थितोऽभिजिताऽपि च ।
मणिञ्चिन्तामणिन्धृत्वा शुशुभे स विनायकः । चिन्तामणि-
रिति ख्यातिन्ततोऽपि परभां दधौ । कपिलस्य गृहे
जातः कपिलाख्यामतो ययौ” स्क० पु० गणपतिकल्पे

चिन्तामणिविनायक पु० काशीस्थे गणपतिमूर्तिभेदे

“चतुर्थावरणे काश्यां भक्तविघ्नविनायकाः । द्रष्टव्या हृष्ट-
चेतोभिः स्पष्टमष्टौ बिनायकाः” इत्युपक्रमे “हेरम्बा
द्वह्निदिगुभागे चिन्तामणिविनायकः । भक्तचिन्तामणिः
साक्षात् चिन्तितार्थसमर्पकः” काशी ५० अ० ।

चिन्तावेश्मन् न० ६ त० । यन्त्रणागृहे ।

चिन्ति पु० चिति--इन् । देशभेदे तस्य सुराष्ट्रेण सह द्वन्द्वे

कार्त्तकौजपा० पूर्वपदप्रकृतिस्वरः चिन्तिसराष्ट्राः ।

चिन्तिडी स्त्री तिन्तिडी + पृषो० । तिन्तिडीवृक्षे द्विरूको० ।

चिन्तित त्रि० चिति--कर्म्मणि क्त । चिन्ताकर्म्मणि “सख्या

सुखं समुपयास्यसि चिन्तितानि” किरा० । कर्त्तरि क्त ।
२ चिन्तायुक्ते ३ तन्नामिकायां स्त्रियां स्त्री । भावे क्त ।
४ चिन्तायाम् न० ।

चिन्तिति स्त्री० चिति--क्तिन् बा० इट्णिलोपश्च । चिन्तायाम्

शब्दरत्ना० ।

चिन्तिया स्त्री० चिन्ता + स्वार्थे बा० घ । चिन्तायां त्रिका० ।

चिन्त्य त्रि० चिति--कर्म्मणि यत् । चिन्तनीये “केषु केषु च

भावेषु चिन्त्योऽसि भगवन्! मया” गीता । “अयं हि
सर्वधर्म्माणां धर्म्मश्चिन्त्यतमोमतः” भा० आनु० ४४ अ० ।

चिन्त्यद्योत पु० चिन्त्यःसन् द्योतते द्युत--अच् । देवभेदे ।

“गणा देवागामूष्मपाः सोमपाश्च लोकाः सुयामास्तुषिता
ब्रह्मकायाः । आभासुरा गन्धपा दृष्टिषाश्च वाचा विरु-
द्धाश्च मनोविरुद्धाः । शुद्धाश्च निर्माणरताश्च देवाः
स्पर्शाशना दर्शपा आज्यपाश्च । चिन्त्यद्योता ये च देवेषु
मुख्याये चाप्यन्यादेवताश्चाजमीढ़! । सुपर्णगन्धर्वपिशा-
चदानवा यक्षास्तथा चारणपन्नगाश्च” भा० अनु० १८ अ० ।

चिपिट पु० चि--पिटच् किच्च । (चिडा) ख्याते पृथुके

हेमच० । तत्करणप्रकारादि भावप्र० उक्तं यथा
“शालयः सतुषा आर्द्रा भृष्टा अस्फुटितास्ततः । कुट्टि-
ताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका अपि । शालयो
यवनालाद्याश्चिपिटा पुष्टिवर्द्धनाः” । अस्य भक्ष्याभक्ष्यत्वं
यथा “द्विः स्विन्नमन्नं पृथुकं शुद्धं देशविशेषके । नात्य-
न्तशस्तं विप्राणां भोजने च निवेदने । अभक्ष्य तत्
यतीनाञ्च विधवाब्रह्मचारिणाम्” ब्रह्मवै० पु० । “नासि-
काया नते इनच् पिटच् चिकचि च” पा० वार्त्ति०
पिटच् प्रकृतेश्चिः । २ नतनासिकायां (खांदा) ३ तद्दति
त्रि० (चेपटा) ४ ख्याते पदार्थे “करतलपीडनचिपिटी-
कृतश्रवणपुटेन” काद० । “उन्नतो मांसलोऽङ्गुष्ठो वर्त्तु
लोऽतुलभोगदः । वक्रोह्रस्वश्च चिपिटः सुखसौ-
भाग्यभञ्जकः । चिपिटीभिर्भवेद्दासी” इति काशी० ख०
३७ । प्रान्ते अङ्गुल्यानिपीडनेन ५ नेत्रस्याकुलतायाम् ।
“अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्त-
चिपिटीकरणादिरादिः” नैष० । “दृगन्तचिपिटीक-
रणं नेत्रान्ताकुलीकरणम्” मलि० । अङ्गुल्या हि नेत्र-
प्रान्तनिपीडने एकपदार्थस्य द्विधा भानं लोकप्रसिद्धम् ।
६ गुण्डाशिनीतृणे स्त्री राजनि० । पृषो० चिपटोऽपि
पृथुके हेमच० । स्वार्थे क । चिपिटक पृथुके अमरः ।

चिपिटनासिक पु० चिपिटा नासिका यत्र । १ देशभेदे

स च देशः “उत्तरतः कैलासः” इत्युपक्रमे “केशधरचि-
पिट नासिकदासेरकवाटधानाः” वृ० स० १४० अ० कूर्मवि-
भागे उत्तरस्यामुक्तः । सोऽभिजनोऽस्य अणः तद्राजाणो
वा बहुत्वे लुक् । २ तद्देशवासिषु ३ तन्नृपेषु च ब० व० ।

चिपुट पु० चिपिट + पृषो० । पृथुके रुद्रः ।

चिप्प पु० “नखमांसमधिष्ठाय वातं पित्तं च देहिनाम ।

करोति दाहपाकौ च तं व्याधिं चिप्पमादिशेत्”
भाव० उक्ते नखरोगभेदे । (आङ्गुल हाडा)

चि(छि)प्पिका पु० रात्रिचरजन्तुभेदे “लोमाशिकाषिङ्गल

चि(छि)प्पिकाख्यौ वल्गुल्युलूकौ शशकश्च रात्रौ” वृ०
स० ८८ अ० । “सर्वे स्वकालोत्क्रमचारिणः स्युर्देशस्य
नाशाय नृपान्तदा वा” तस्य दिवाचारेऽनिष्टफलमुक्तम्
“नानाविधानि विरुतानि हि चि(छि)प्पिकायास्तस्था
शुभः कुलुकुलु र्न शुभास्तु शेषाः” वृ० स० ८८ अ० ।

चिप्य पु० स्वश्रुतोक्ते कृमिभेदे कृमिशब्दे दृश्यम् ।

चिमि पु० चि--बा० मिक् । १ शुकखगे शब्दरत्ना० । २ पट्ट-

कवृक्षे (पाटशाक) शब्दमाला । स्यार्थे क तत्रार्थे ।

चिर न० चि--रक् । १ दीर्घकाले । २ तद्वर्त्तिनि पदार्थे ति० ।

लघ्वादौ (।ऽ) त्रिकले गणे शब्दार्थचि० “दीर्घसूत्री
चिरक्रियः” अमरः । चिरजीवी चिरकारी चिरकालादि ।
पृष्ठ २९५२

चिरकारिन् त्रि० चिरेण करोति कृ--णिनि । १ चिरेण कर्म

कर्तरि दीर्घसूत्रे । २ गौतमस्य पुत्रभेदे पु० ।
“चिरकारो महाप्राज्ञो गौतमस्याभवत् सुतः । चिरेण
सर्वकार्य्याणि विमृष्यार्थान् प्रपद्यते । चिरं सञ्चिन्तय-
तयाश्चिरं जाग्रत् चिरं स्वपन् । चिरं कार्य्याभिपत्तिञ्च
चिरकारी तथोच्यते” भा० शा० २६७ अ० । तस्य
चिरकारिताफलं तत्राध्याये वर्ण्णितम् । स्वार्थे क,
चिरःकारः क्रियाऽस्त्यस्य ठन् वा । चिरकारिकोऽप्यत्र
ततैवोदा०

चिरकाल पु० कर्म्म० । दीर्घकाले ।

चिरक्रिय त्रि० चिरा क्रिया यस्य । दीर्घसूत्रे विलम्बेन क्रियाकारके अमरः ।

चिरजात त्रि० चिरं दीर्घकालं जातः । दीर्घकालजाते ।

इन्दद्यम्नशब्दे ९४५ पृ० उक्ते भा० व० वाक्ये उदा०

चिरजीवक पु० चिरं जीवति जीव--ण्वुल् । १ जीवकवृक्षे ।

जटांधरः । २ चिरजीवनयुते त्रि०

चिरजीविका स्त्री कर्म्म० । दीर्घकालवृत्तौ “वृणीष्व

विचं चिरजीविकाञ्च कठ० उ०

चिरजीविन् त्रि० चिरं जीवति जीव--णिनि । १ दीर्घकाल-

जीवनयुक्ते २ विष्णौ ३ काके च पु० मेदि० ४ जीवकवृक्षे
५ शालमलिवृक्षे पु० राजनि० । ६ मार्कण्डेये “अश्वत्थामा
वलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च
जप्रैते चिरजीविनः” ति० त० उक्तेषु ७ अश्वत्थामादिषु
“चिरजीवी यथा त्वं भोः” ति० त० । मार्कण्डेयपूजा-
मन्त्रः । अथ राज्ञोबभूवैव वृद्धस्य चिरजीविनः” (दशर-
मस्य) रामा० अयो० १ । ३६ । श्लोकः ।

चिरञ्जीविन् पु० चिरं जीवति जीव--णिनि । चिरजीविपदार्थे ।

चिरण्टी स्त्री चिरेण अटति पितृगृहात् भर्तृगेहम्

अट--अच् पृषो० । १ यौवनवत्यां पितृगेहस्थायां
स्त्रियाम् । अमरः २ युवत्यां रुद्रः ।

चिरतिक्त पु० चिरस्तिक्तो रसो यत्र । (चिराता) भूनिम्बे शब्दरत्ना० ।

चिरत्न त्रि० चिरे भवः चिर + त्न । चिरन्तने पुरातने जटा० ।

चिरन्तन त्रि० चिरम् + भवार्थे ट्युल् तुट् च । पुरातने

अमरः । “स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तन-
स्तावदभिन्यवीविशत्” माघः । स्त्रियां ङीप् ।

चिरपाकिन् पु० चिरेण पाकोऽस्त्यस्य दुर्ज्जरत्वात् इनि ।

कपित्थो राजनि० ।

चिरपुष्प पु० चिराणि पुष्पाण्यस्य । बकुलवृक्षे राजनि० ।

चिरम अव्य० चि--बा० रमुक । बहुकालार्थे हेम० । “चिरं

चकोरस्य भवन्मुखस्पशी” नैष० । “ततः प्रजानां
चिरभात्मना धृताम” । “विपक्षभावे चिरमस्य तस्थुषः”
रघुः । एषु क्रियाविशेषणत्वात् चिरशब्दात् द्वितीयेत्यपि
भवितुमर्हति । चिरन्तनः चिरञ्जीवन इत्याद्येवात्र उदा०

चिरमेहिन् पु० चिरेण मेहति मिह--णिनि । दीर्घ-

कालेन प्रस्रावकारिणि गर्द्दभे हेमच० ।

चिरम्भण पुंस्त्री० चिरं भणति भण--अच् । चिल्ले त्रिका० ।

तस्य दीर्घकालरावात्तथात्वम् ।

चिररात्र न० चिरा रात्रिः योगविभागात् अच् समा० ।

दीर्घकाले “चिररात्रोषिता स्मेह ब्राह्मणस्य निवेशने”
भा० आ० १६८ अ० । “चिररात्रेप्सितं कर्म्म तद्भवात्
कर्तुमर्हति” भा० उ० ६३ अ० ।

चिररात्राय अव्य० चिररात्रमयते अय--अण् उप० स० ।

दीर्घकाले । “हविर्यद् चिररात्राय तच्चानन्त्याय कल्पते”
मनुः “शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम्”
भा० व० १३१ अ० ।

चिरलोक पु० चिर चिरकालस्थायी लोकोयेषाम् ।

प्राप्तपितृलोकेषु पितृषु “स एकः पितॄणां चिरलोक
लोकानामानन्दः” तैत्ति० उ० । “चिरकालस्थायी
लोको येषां पितॄणां चिरलोकाः पितरः” भा० ।

चिरविल्व पु० चिरं विलति विल--भेदने व । करञ्जवृक्षे

अमरः । “चिरविल्वयुतं पुण्यं पनसार्जुनसंकुलम् ।
भा० श० ५५ अ० ।

चिरसूता स्त्री चिरं सूता । बहुकालप्रसववत्यां गवादौ । अमरः । स्वार्थे क अत्रार्थे

चिरस्थ त्रि० चिरं तिष्ठति स्था--क । १ चिरस्थायिनि २

नायके पु० त्रिका० । स्था--णिनि । चिरस्थायिन् दीर्घ-
कालस्थायिनि त्रि० स्त्रियां ङीप् ।

चिरस्य अव्य० चिरमस्यते अस--यत् शक० । दीर्घकाले ।

अमरः । “चिरस्य दृष्टेव मृतोत्थितेव” कुमा० ।

चिराटिका स्त्री चिरमटति अट--ण्वुल् कापि अतैत्त्वम् ।

श्रेतपुनर्णवायां रत्नमा० । २ चटिकालतायाञ्च (पाताडो)
वैद्यकम् । “गोमूत्रशुद्धस्य पुरातनस्य यद्वायऽसस्ताति
चिराटिकायाः” वैद्यकम् ।

चिरात् अव्य० चिरमतति अत--क्विप् । १ दीर्घकाले,

“चिराद्दारैः समागतम्” रामा० ४ । २७ । १७ । “तस्या
चिरान्महतास्नेहेन मृगकाकौ निवसतः” हितो० ।
२ गरुडे पु० त्रिका० । ३ चिरतिक्ते (चिराता) शब्दर० ।

चिराय अव्य० चिरमयते अर्थ--अण् । चिरकाले दीर्घकाले ।

“चिराय यदि ते सौम्य! चिरमस्मि न दुःखितः”
भा० शा० २६७ अ० । “चिराय नाम्नः प्रथमाभिधेय-
ताम्” । “अभीष्टमासाद्य चिराय कालः” माघः ।
पृष्ठ २९५३

चिरायुस् पु० चिरमाबुर्यस्य । १ देवे । २ चिरजीविनि त्रि०

त्रिका० “लब्धदौर्हृदा च वीर्य्यवन्तं चिरायुषं च पुत्रं
जनयति” सुश्रुतः ।

चिरि हिंसे स्वादि० पर० सक० सेट् । चिरिणोति अचिरायीत् । वैदिकोऽयम् ।

चिरि पु० चि--बा० रिक् । शुकखगे त्रिका० । स्वार्थे क ।

तत्रार्थे हेमच०

चिरिण्टी स्त्री चिरण्टी + पृषो० । स्ववासिन्यां पितृगेह-

स्थायां कन्यायाम् अमरे रिमध्यपाठान्तरम् ।

चिरिविल्व पु० चिरविल्व + पृषो० । करञ्जकवृक्षे भावप्र० ।

चिरु न० चीयते चि--बा० रुक् । बाहुसन्धौ शब्दच० ।

चिरे अव्य० चिरमेति इ--विच् । दीर्धकाले । “चिराय

चिररात्राय चिरस्याद्याश्चिरार्थकाः” अमरटीकायाम्
आद्यशब्देन चिरे चिरेण चिरात् इति गृह्यन्ते”
भानुजदीक्षितः ।

चिरेण अव्य० चिर + वा० एनप् । दीर्घकाले “निद्रा

चिरेण नयनाभिमुखी बभूव” रघुः । “चिरेण मित्रं बध्नी-
यात् चिरेण च कृत त्यजेत् । चिरेण च कृतं मित्रं
चिरं धारणमर्हति” भा० शा० २६७ अ० ।

चिर्भटी स्त्री चिरेण भटति भट--अच् गौ० ङीष् पृषो० । कर्कट्याम् हेम० ।

चिर्भिट पु० चिर्भटी + पृषो० । १ कर्कटीभेदे गोरक्षकर्कट्याम्

(गोमुख) राजनि० । फले न० “चिर्भिटं मधुरं रूक्षं
गुरु पित्तकफापहम् । अत्युष्णं ग्राहि विष्टम्भि पक्वं
तूष्णञ्च पित्तलम्” भावप्र० तत्फलगुणाक्तिः ।

चिल वासे आच्छादने तु० पर० अक० सेट् । चिलति अचेलीत् । चिचेल ।

चिल(मि)मीलिका स्त्री चिरं मिलति मीलति वा ण्वुल् ।

रम्यलः १ कण्ठीभेदे २ खद्योते ३ विद्युति च मेदि० ।

चिलिचिम पु० चिल--इन् चिलि वास चिनोति चि--मक् ।

(वेलेगुड़गुडिया) मत्स्यभेदे अमरः । अस्य पृषो०
चिलिचीम चिलीचिम चिलीचिमि चिलीचीम चे
लिचीम चेलिम स्मिल्लिम चिलीचीमि इति रूपान्तरा-
णि । (चेङ्ग) ख्याते मत्स्यं भरतः ।

चिलमीनक पु० चिल--क कर्म्म० सज्ञायां कन् । (चेङ्गो)

मत्स्ये भरतः ।

चिल्ल शैथिल्ये भावकृतौ च भ्वा० पर० अक० सेट् । चिल्लति अचिल्लोत् । चिचिल्ल ।

चिल्ल पु० चिल्ल--अच । १ पक्षिभेदे (चिल) अमरः । क्लिन्न +

पृषो० । २ क्लिन्ने त्रि० मेदि० ।

चिल्लक पुंस्त्री चिल्ल इव कायति शब्दायते कै--क । झिल्लि-

कायां शब्दरत्ना० चिल्ल + स्वार्थे क चिल्लशब्दार्थे पु०
“खरोष्ट्रमहिषा व्याघ्रा । सिंहा सृमरचिल्लकाः” मा०
द्रो० अ० ।

चिल्लभक्ष्या स्त्री ६ त० । हट्टविलासिन्यां शब्दच० ।

चिल्लाभ पु० चिल्ल इव प्रसह्यहारित्वादाभाति आ + भा--क ।

ग्रन्थिभेदके चौरे त्रिका० ।

चिल्लि पु० चिल्ल--इन् । भ्रूमध्ये शब्दार्थचि० । स्यार्थे क

तत्रार्थे । “सलिलचरकेतनशरासनानतां चिदिकाल-
ताम्” काद०

चिल्ली स्त्री चिल्ल--बा० ई । क्षुद्रवास्तुकशाके राजनि० ।

“तण्डुलीयकोपोदकाऽश्ववलाचिल्लीपालङ्क्यावास्तूकप्रभ-
तीनि । सृष्टमूत्र पुरीषाणि सक्षारमधुराणि च । मन्द
वातकफान्याहू रक्तपित्तहराणि च । कटुर्विपाके कृमिहा
मेधाग्निबलवर्द्धनः । सक्षारः सर्वदोषध्नो वास्त को
रोचकः सरः । चिल्ली वास्तूकवत् ज्ञेया पालङ्क्या
तण्डुलीयवत्” सुश्रु० । २ झिल्लिकायां शब्दर० । स्यार्थे
क । चिल्लिकाप्यत्र ।

चिवि स्त्री चीव--इण् पृषो० । चिवुके जटाधरः ।

चिविट पु० चिपिट + पृषो० । चिपिटे त्रिका० ।

चिविल्लिका स्त्री रक्तदलायां क्षुद्रक्षुपभेदे राजनि० ।

चिवु(क) न० चीव--संवरणे उ पृषो० ह्रस्वः । ओष्ठाघोभा०

गे अमरः । “वस्ति तालूदरं शीर्षं चिवुके
गलशुण्डिके” याज्ञ० । स्वार्थे क ततैवार्थे । २ सुचकुन्द-
वृक्षे पु० राजनि० ।

चिश्च्या अव्य० इषुषिशब्दविशेषानुकरणे । “चिश्च्या कृणोति

समनावगत्य” ऋ० ६ । ७५ । ५ । चिश्च्येति शब्दानुक
रणे इषुषूद्ध्रियमाणेष्विषुधिश्चिश्च्याशब्द करोति” भा० ।

चिहण त्रि० चिक्कण + पृषो० । चिक्कणे “आदिश्चिहणादी

नाम्” पा० अस्य क्लीवकन्थशब्दे परे आद्युदात्तता
चिहणकन्थम् सि० कौ० ।

चिहणादि पु० क्लीवकन्थशब्दे परे आद्युदात्ततानिमित्ते

शब्दगणे स च गणः पा० ग० सूत्रे उक्तो यथा
“चिहण मड़र मद्रुमर वैतुल पटत्क वैडालिकर्णव
वैड़ालिकर्णि कुक्कुट चिक्कण चित्कण चिहणादिः ।

चिहर पु० चिकुर + पृषो० । चिकुर शब्दार्थचिन्तामाणः ।

चिह्न लक्षणे अ० चु० उभ० सक० सट् । चिह्नयति ते

अचिचिह्नत् त । सौत्रोऽयमिति वृद्धाः ।
पृष्ठ २९५४

चिह्न न० चिह्न--अच्, चह--न उपघाया इत्त्वम् वा ।

लघ्वादिके (।ऽ) १ त्रिकले गणे शब्दार्थचि० । २ लक्षणे च
“चक्रे प्रजाः स्वाः सनिमेषचिह्नाः “स्वनामचिह्नं
निचखान सायकम्” रघुः ।

चिह्नकारिन् त्रि० चिह्न करोति कृ--णिनि । १ चिह्नकर्तरि

२ घोरदर्शने विश्वः स्त्रियां ङीप् ।

चिह्नधारिन् त्रि० चिह्नं धारयति धारि--णिनि । १ चिह्न-

युक्ते स्त्रियां ङीप् सा च २ श्यामालतायां शब्दच० ।

चिह्नित त्रि० चिह्न--कर्म्मणि क्त । १ अङ्किते २ लाञ्छिते ।

“दिवा चरेयुः कार्य्यार्थं चिह्निताः राजशासनैः” मनुः ।

चिह्ल पु० चिह्न + पृषो० (गान्धारी) पर्व्वतप्रसिद्धे वृक्षभेदे

शब्दार्थचि० । स्वार्थे क । तत्रार्थे “चिह्लकोवातनि-
र्हारी श्लेष्मघ्नोधातुपुष्टिकृत् । आग्नेयो विषहृत्तस्य फलं
मत्स्यनिषूदनम्” भावप्र० ।

चीक मर्षणे वा चु० उभ० पक्ष भ्वा० पर० सक० सेट् ।

चीकयति ते चीकति अचीचिकत् त अचीकीत् ।

चीचीकुटि अव्य० शारिकादिशब्दानुकरणे “चीचीकूटीति

वाशन्ते सारिका वृष्णिवेश्मसु” भा० मौ० २ अ० ।
“चीचीकूटीति वाशन्तं त्वामद्य न शृणोमि किम्”
हरिव० २० अ० ।

चीडा स्त्री चिड--पृषो० । स्वनामख्याते गन्धद्रव्ये । राजनि० ।

चीन पु० चि--नक् पृषो० दीर्घः । “कश्मीरं तु समारभ्य

कामरूपात्तु पश्चिमे । भोटान्तदेशोदेविशि! मानसेशाच्च दक्षि-
णे । मानसेशाद्दक्षपूर्व्वे चीनदेशः प्रकीर्तितः” शक्ति
सङ्गमतन्त्रोक्ते १ देशभेदे । सोऽभिजनोऽस्य अणः तद्राजा-
णो वा बहुत्वे लुक् । २ तद्देशवासिषु तन्नृपेषु च ब०
व० । “वाजिनां च सहस्राणि चीनदेशोद्भवानि च” भा० उ०
२७ अ० । अयञ्च देशः वृ० सं० १४ अ० कूर्म्मविभागे
ऐशान्यामुक्तः । ऐशान्यामित्युपक्रमे “वनराजकिरातं
चीनकौलिन्दाः” “यवनाश्चीनकाम्बोजा दारुणा-
म्लेच्छजातयः” भा० भी० ९ अ० जनपदोक्तौ । तद्देश
नृपाश्च क्रियालोपात् शनैर्वृषलत्वं गताः यथाह मनुः
“शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं
गता लोके ब्राह्मणादर्शने न च । पौण्ड्रकाश्चोड्रद्रविडाः
काम्बोजाः यवनाः शकाः । पारद पह्रवाश्चीनाः किरा-
तादरदाःखसाः” । ४ तद्देशजे वस्यप्रेदे च “कार्ण्णाटीचीन
पीनस्तनवमनदशान्दोलनस्पन्दमन्दः” उद्भटः । ५ व्रीहिभेदे
अष्टादशधान्यशब्दे ५२४ पृ० दृश्यम् । “चीनकः कङ्कुभेदो-
ऽस्ति स ज्ञेयः कङ्गुवद्गुणैः” भावप्र० । ६ सूत्रे ७ मृगभेदे च
मेदि० । ८ पताकायां न० त्रिका० । ९ सीसके न० रत्न-
माला तन्त्रोक्ते १० तद्देशवासिजनानामाचारभेदे पु० ।
पृषो० अस्य णत्वमपि वदन्ति । ११ चीनकर्पुरे राजनि० ।

चीनकर्पूर पु० चीनोपपदः कर्पूरः । कर्पूरभेदे राजनि० ।

चीनज न० चीने तद्देशे जायते जन--ड । १ तीक्ष्णलौहे

राजनि० । २ चीनजातमात्रे त्रि०

चीनपिष्ट न० चीनस्य सीसकस्य पिष्टं चूर्णं ६ त० ।

(चीनेर सिन्दुर) १ सिन्दूरभेदे हेमच० । चीनं पिष्ट-
मिव । २ सीसके राजनि० ।

चीनवङ्ग न० चीनभवं वङ्गम् । सीसके राजनि० ।

चीनांशुक न० कर्म्म० । चीनाख्ये पट्टवस्त्रभेदे “चीनांशु-

ककेतुसालम्” कुमा० । “चीनांशुकमिव पीनस्तनज-
घनायाः कुलीनायाः” उद्भटः ।

चीनाक पु० चीनं तदाकार म कति अक--अण् । (चीनिया)

कर्पूरभेदे । “चीनाकसंज्ञः कर्पूरःकफक्षयकरः स्मृतः ।
कुष्ठकृमिविषहरस्तथा तिक्तरसश्च सः” भावप्र० ।

चीनाकर्कटी स्त्री चीनमिव स्वादुः कर्कटी पृषो० दीर्घः ।

१ राजकर्कट्यां चित्रकूटप्रसिद्धकर्कटीभेदे राजनि० ।

चीभ प्रशंसायां भ्वा० आत्म० सक० सेट् । चीभते अचीभिष्ट ।

चिचीभे ऋदित् अचिचीभत् त ।

चीर न० चि--क्रन् दीर्घश्च । १ वस्त्रखण्डेः मेदि० । (कानि)

“चीराणि किं पथि न सन्ति दिशन्ति भिक्षाम्”
शान्तिश० । २ वृक्षत्वचि मुभूतिः । ३ गोस्तने ४ वस्त्रभेदे
५ रेखा लक्षणभेदे मेदि० । ६ वस्त्रमात्रे ७ चूड़ाया ८ सीसके
हेमच० । ९ लिखनभेदे १० वलकले च शब्दार्थचि० “तं
कदाचित् तपस्यन्तमार्द्र चीरजटाधरम्” भा० व० १८७ अ० ।
“चेरुश्चीरपरिग्रहाः” कुमा० ।

चीरक न० चीर + संज्ञायाम् कन् । विकारलेखने विश्वः । स्वार्थे क । चीरशब्दार्थे

चीरपत्रिका स्त्री चीरमिव पत्रपस्याः कप् अत इत्त्वम् ।

चञ्चुशाके राजनि० ।

चीरपर्ण पु० चीरमिव पर्णमस्य । शालवृक्षे राजनि० ।

चीरनिवसन पु० चीरं निवसनं वस्त्रं यत्र । “ऐशान्या-

मित्युपक्रमे “पौरवचीरनिवेशनत्रिनेत्रमुञ्जाद्रिगन्धर्वाः”
वृ० सं०१४ उक्ते १ देशभेदे २ तद्देशवासिषु ३ तन्नृपेषु ब० व० ।
४ चीरधारिणि त्रि०

चीरल्लि पु० । पक्षिभेदे “धारयेदपि जिह्वाश्च चाषचीरल्लि सर्पजाः” सुश्रुतः ।

चीरि स्त्री चि--बा० क्रि दीर्घश्च । १ नेत्रांशुके शब्दरत्ना० ।

२ झिल्लिकायां ३ कच्छटिकायां शब्दार्थचि०
पृष्ठ २९५५

चीरिका स्त्री चीरीति कायति कै--क । झिल्लिकायां

हेमच० ।

चीरिणी स्त्री वैवस्वतमनोस्तपस्यास्थानसमीपस्थे वदरीक्षेत्रस्थे

नदीभेदे । “ऊर्द्ध्वबाहुर्विशालायां वदर्य्यां स (वैवस्वतः)
नराधिपः । इत्युपक्रमे “तं कदाचित् तपस्यन्तमार्द्रचीर
जटाधरम् । चीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत्”
भा० व० १८७ अ० ।

चीरितच्छदा स्त्री चीरवदाचरितः छदो दर्ल यस्याः । पालङ्क्यशाके भावप्र० ।

चीरीवाक पु० चीरीतिशब्दोवाकः वाचकोऽस्य । कीटभेदे

“चीरिवाकस्तु लवणं वलाका शकुनिर्दधि” मनुना
नवणहरणकर्म्म विपाके तद्योनिरुक्ता” “श्वित्री वस्त्रं
श्वा रसन्तु चीरी लवणहारकः” याज्ञ० ऐकवाक्यात्
अस्य चीरीसमानर्थकताऽवसेया ।

चीरुक स्त्री चीति--रोति--रुशब्दे बा० क । १ झिल्लिकायां

शब्दार्थचि० । सा सादृश्येनास्त्यस्य अच् । २
फलप्रधानवृक्षभेदे न० ।

चीर्ण्ण त्रि० चर नक् पृषो० अत इत्त्वम् । १ कृते ३ शीलिते,

३ सम्पादिते “चीर्ण्णव्रतानपि सदा कृतघ्नसंहितानिमान्”
याज्ञ० । ४ विदारिते च ।

चीर्ण्णपर्ण्ण त्रि० चीर्णं विदारितं पर्णमस्य । १ खर्जूरवृक्षे २ निम्बवृक्षे च मेदि० ।

चीलिका स्त्री चीति शब्दं लाति ला--क टापि अत्र इत्त्वम्

चीरिका + रस्य लोवा । झिल्लिकायां शब्दरत्ना० ।

चील्लक पु० चीदिति शब्दं लक्कति लक्क--अच् पृषो० । झिल्लि-

कायां शब्दर० ।

चीव ग्रहणे संवृतौ च भ्वा० उभ० सक० सेट् । चीवति ते

अचीवीत् अचीविष्ट । चिचीव चिचीये ऋदित् ।
अचिचीवत् त ।

चीव दीप्तौ चुरा० उभ० सक० सेट् । चीवयति ते अचीचिवत् त

चीवर न० चि--वरच् नि० दीर्घः चीव--अच् वा । भिक्षु

प्रावरणे उज्ज्वलद० “कौपिनाच्छादनं यावत्तावदिच्छेच्च
चीवरम्” भा० आ० ९१ अ० । “प्रेतचीवरवसा स्वनो-
ग्रया” रघुः । “पुच्छभाण्डचीवराण्णिङ्” पा०
चीवरादर्जने परिधाने च” वार्त्ति० चीवराणि अर्जयति
परिधत्ते वा संचीवरयते भिक्षुः सि० कौ० ।

चीवरिन् पु० चीवरमस्त्यस्य इनि । १ भिक्षुके बुद्धभिक्षुके त्रिका० ।

चुक्क पीड़ने चु० उभ० सक० सेट् । चुक्कयति ते अचुचुक्कत् त ।

चुक्कार पु० चुक्क--भावे--अच् चुक्कं पीड़नमाराति सम्यक्-

ददाति आ + रा--क । सिंहनाद त्रिका० ।

चुक्र न० चक--रक् अत उत्त्वञ्च । १ अम्लरसे २ अम्लवेतस

पु० विश्वः २ शाकभेदे, (चुकापालङ्ग) ३ शुक्तभेदे च
शब्दार्थचि० । “चुक्रमत्यम्लमुष्णञ्च दीपनं पाचन
परम् । शूलगुल्मविबन्धामवातश्लेष्महरम परम् ।
वमितृष्णास्यवैरस्यहृत् पीड़ावह्निमान्द्यहृत्” भावप्र० ।
५ काञ्चिकप्रभेदे । ६ रसाम्ले ७ सन्धानविशेषे शब्दार्थचि०
“यन्मस्त्वादि शुचौ भाण्डे सगुड़ं क्षौद्रकाञ्जिकम् ।
धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते । द्विगुणं
गुड़मध्वारनालमस्तुक्रमादिह” वैद्यकपरिभाषा । ततः
दृढ़ा भावे इमनिच् । चुक्रिमन् अम्लत्वे पु० । स्वार्थे
क संज्ञायां वा कन् । चुक्रक तत्रार्थे । (चुकपालङ्)
शाके न० ।

चुक्रफल न० चुक्रं फलति फल--अच् । वृक्षाम्ले राजनि० ।

चुक्रवास्तुक न० चुक्रं वास्तुकमिय । (चुकपालङ्) शाकभेदे

राजनि० ।

चुक्रवेधक न० चुक्रमिव विध्यति विध--ण्वुल् । काञ्जिकभेदे राजनि०

चुक्रा स्त्री चक--रक् अत उत्त्वम् । १ चाङ्गेर्य्याम् (आमरुल)

मेदि० । २ तिन्तिड्यां शब्दर० । स्वार्थे क चुक्रिका । अम्ल
लोणिकायाम् (आमरुल्) अमरः ।

चुक्राम्ल न० चुक्रमिवाम्लम् । १ वृक्षाम्ले (चुकापालङ्)

२ शाके ३ अम्ललोणिकायां (आमरुल्) स्त्री राजनि० ।

चुक्री स्त्री चुक्र + गौरा० ङीष् । चाङ्गेर्य्याम् “चुक्री त्वम्ल-

तरा स्वाद्वी वातध्नी कफपित्तकृत् । रुच्या लघुतरा
पाके वृन्ताकेनातिरोचनी” भावप्र० ।

चुक्षा स्त्री चष बधे बा० स पृषो० । १ हिंसार्या चुक्षा

शीलमस्य छत्त्रा० ण । चौक्ष हिंसाशीले त्रि० ।
“शिलाकीर्ण्णं स्वयं श्वभ्रं नीलाञ्जनसमोदकम् । लतावि-
तानसंछन्नं चौक्ष(ण्ड)ण्डमित्यभिधीयते । अश्मादिभिरब-
द्धं यत् चु(ण्डे)क्षेति च परे जगुः । तत्रत्यमुदकं
चौ(ण्डम्)क्ष’ मुनिभिःसमुदाहृतम्” भावप्र० उक्ते
जलाधारभेदे । सुश्रुतेन तज्जलस्य चौण्टसंज्ञोक्ता अचौ
क्षसलिलक्षालित योनिम्” इति सुश्रुते निदानस्थाने
चौक्षेति पाठास्तु लिपिकरप्रमादकृतः भावप्र० बहुषु
पुस्तकेषु चौण्डमिति पाठः युक्तएव त्रिकाण्डे चुण्ठाः
शब्दस्य उपकूलजलाशयार्थकत्वात् तत्रत्यजलस्यैव चौण्ड-
संज्ञौचित्यात्
पृष्ठ २९५६

चुचु(चू)क पु० न० चुचु इत्यव्यक्तशब्दं कायनि पीयमानं

कै--क । १ कुचस्याग्रे अमरः तत्र चूचूकगिति । दीर्घ-
दृष्यमिति भरतः पृषो० । २ दक्षिणदेशभेदे ३ तद्देशवासिषु
“गुहाः पुलिन्दाः शवराश्चुचुका मद्रकैः सह” भा०
शा० २०७ अ० ।

चुचू पु० चु० च्यू बा० उ पृषो० । सुनिषण्णके शाकभेदे (सुषुणि) त्रिका० ।

चुचुपा पु० १ देशभेदे २ तद्देशवासिषु ब० व० । अन्ध्रस्तालच-

राश्चैव चुचुपा रेणुपास्तथा” मा० उ० १३९ अ० ।

चुचूक पु० चुचुक + पृषो० । कुचाग्रे “चुचूको ना कुचस्या

ग्रमिति रत्नकोषात् पुंस्त्वम् ।

चु(च्चू)च्यू पु० शाकभेदे । “चुच्चूपूतिका तरुणीजीवन्ती

विम्बीतिकानन्दीभल्लातकच्छगलान्त्री स वृक्षादनीफञ्जी-
शाल्मलीशेलु वनस्पतिप्रसवशणकर्वुदारकोविदार
प्रभृतीमि । कषायस्वादुतिक्तानि रक्तपित्तहराणि च ।
कफध्नान्यनिलं कुर्य्युः संग्राहीणि लघूनि च । लघुः
पाके च जन्तुघ्नः पिच्छिलोव्रणिनां हितः । कषाय मधुरो
ग्राही चु(च्यू)च्चूस्तेषां त्रिदोषहा । “सतीनोवास्तुक
श्चुच्चू(च्यु)चिल्लीमूलकपोतिकाः । मण्डूकपर्णी जीवन्ती
शाकवर्भे प्रशस्यते” सुश्रु० । “चुच्चू(च्यू)प्रभृतीनां
लोध्रासवः” सुश्रुते तस्यानुपानमुक्तम् ।

चुच्य स्नाने मन्थने पीड़ने सुरादिसन्धाने च भ्वा० पर० सक०

चुच्यति अचुच्यीत् ईदित् चुक्तः ।

चुञ्चु पु० १ छुछुन्दर्य्यां हारा० । “चुञ्चुर्मद्गुश्च वैदेह

वन्दिस्त्रियोर्ब्राह्मणेन जातौ वौधायनोक्ते २ सङ्की-
र्णजातिभेदे । “मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंस-
नम्” मनुना तद्वृत्तिरुक्ता ।

चुञ्चुरी(ली) स्त्री तिन्तिडीवीजद्यूते त्रिका० । वा रस्य लः तत्रार्थे हारा० ।

चुञ्चुल पु० गीत्रप्रवर्तके विश्वामित्रपुत्रभेदे “औदुम्बराह्यमि-

ष्णातास्तारकायणचुञ्चुलाः” हरिव० २७ अ० ।

चुट अल्पीभावे भ्वा० पर० अक० सेट् । चोटति अचोटीत्

चुचोट ।

चुट अल्पीभावे भ्वा० पर० अक० सेट् इदित् । चुण्टति अचुण्टीत् । चुचुण्ट ।

चुट छेदने चुरा० उभ० सक० सेट् इदित् । चुण्टयति--ते

अचुचुण्टत् त

चुट छेदने वा चु० उभ० पक्षे तुदा० कुटा० पर० सक०

मेट् । चोटयति--ते अचूचुटत्--त पक्षे चुटति अचुटीत्
चुचोट ।

चुट्ट अल्पीभावे चुरा० उभ० अक० सेट् । चुट्टयति--ते

अचुचुट्टत्--त ।

चुड छेदने चुरा० उम० सक० सेट् सदित् । चुण्डयति--ते अचुचुण्डत्--त ।

चुड अल्पीभावे भ्वा० पर० अक० सेट् इदित् । चुण्डति

अचुण्डीत् ।

चुड्ड(द्ड) कृतौ हावे च भ्वा० पर० सक० सेट् । चुड्डति

अचुड्डीत् । क्विपि दोपधस्य चुद् डोपधस्य चुड्

चुण छेदने तु० कु० पर० सक० सेट् । चुणति अचुणीत्

चुचोण ।

चुण्डा स्त्री चुड़ि--अच् । कूपे त्रिका० । गौरा० ङीष् ।

उपर्कूपस्थजलाशये । तत्र भवः अण् । चौण्ड
तत्रत्यजले सुश्रुतः । चुक्षाशब्दे दृश्यम् ।

चुत क्षरणे भ्वा० प० अक० सेट् । चोतति इरित् अचुतत्

अचोतीत् चुचोत

चुत पु० चोतति शोणितमस्मात् वा० घञर्थे क । गुदद्वारे शब्दरत्ना० ।

चुद नोदने चु० उ० सक० सेट् । चोदयति--ते अचूचूदत्--त

चोदितः चोदना । “धियो योनः प्रचोदयात्” “चोद-
नालक्षणोऽर्थोधर्म्मः” जैमि० ।

चुदी स्त्री चुद--बा० की । कुट्टिन्यां हेमच० ।

चुप मन्दगतौ भ्वा० पर० सक० सेट् । चोपति अचोपीत् ।

चुचोप । “किं स्वित् स्वप्नङ् न मिषति किं स्विज्जा-
ग्रन्न चोपति” भा० व० १३३ अ० अष्टावक्रं प्रति प्रश्नः ।

चुपुनीका स्त्री चुप--बा० उनङ् ततः स्वार्थे ईकक् । अग्नि-

चयनार्थे इष्टकाभेदे “इष्टका चुपूनीका” तैत्ति०
४ । ४ । ५ । १ ।

चुप्य त्रि० चुप--क्यप् । १ शनैर्गन्तरि गोत्रप्रवर्त्तके

२ ऋषिभेदे पु० तस्य गोत्राप्यत्यम् अश्वा० फञ् । चौप्पाय
न तद्गोत्रापत्ये पुंस्त्री० ।

चुब चुम्बने मुखसंयोगभेदे वा चु० उभ० पक्षे भ्वा०

परसक० सेट् इदित् । चुम्बयति ते चुम्बति अचुचुम्बत् त
अचुम्बीत् चुचुम्ब । “घूर्त्तोऽपरां चुम्बति” सा० द०
“प्रियामुखं किं पुरुषश्चुचुम्ब” कुमा० । “दशनच्छद एष
चुम्बयितुम्” दशकुमा० ।

चुबुक चिबुक + पृषो० चुबि उकक् पृषो० नलोपो वा ।

चिबुकार्थे” “औदम्बरं मैत्रावरणदण्डमास्यदघ्नं चुबुकद
घ्नं वा” आपस्तम्बसूत्रम् ।

चुरू पु० चु ऊ नि० । मुखे उज्जलदत्तः ।

चुमुरि पु० ऋग्वेदप्रसिद्धे असुरभेदे “धुनी चुमुरी या ह

स्विष्वप्” ऋ० ६ । २० । १३ । “धूनिश्च चुमुरिश्चेत्येतन्नाम
कावसुरौ” भा० ।
पृष्ठ २९५७

चुम्ब पु० चुबि--भावे घञ् अच् वा । १ चुम्बने भावे अ ।

२ चुम्बने स्त्री “स्वेदोऽस्य चुम्बा प्रथमाऽभियोगः”
“चुम्बाविरामे वदनं प्रमार्ष्टि” वृ० स० ७८ अ० ।

चुम्बक पु चुम्बति लौहम् चुवि--ण्वुल् । स्वनामख्याते

अयस्कान्ते मणिभेदे “चुम्बको लेखनः शीतोमेदोविष
गरापहः” भावप्र० । २ धटस्योपर्य्यावलम्बने ३
वहुग्रन्थैकदेशे । ४ चुम्बनकर्त्तरि ५ कामुके ६ चुम्बनपरे
७ धूर्त्ते च त्रि० शब्दार्थचि० ।

चुम्बन न० चुबि--भावे ल्युट् । सुखसंयोगविशेषे ।

“समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च
दंशनैः कान्तं दासीकुर्वन्ति योषितः” सा० द० ।
चुम्बनस्थानमाह कामशास्त्रे “मुखे स्तने ललाटे च
कण्ठे च नेत्रयोरपि । जघने कर्णयोश्चैव कक्षोरुभग-
मूद्धसु । चुम्बनस्थानमित्युक्तम् विज्ञेयं कामुकैरिह” ।
चु० चबि--भावे मुच् । चुम्बनाप्यत्र स्त्री

चुर स्तेये (परद्रव्यापहरणे) वा चु० उभ० पक्षे भ्वा०

पर० सक० सेट् । चोरयति--ते चोरति अचूचुरत्--त
अचोरीत् “यश्चाग्निं चोरयेत् गृहात्” याज्ञ० । “अचू-
चुरत् चन्द्रसमोऽभिरामताम्” माघः ।

चुर त्रि० चुर--क । चीर्य्यकर्त्तरि

चुरण चौर्य्ये कण्डा० पर० सक० सेट् ॥ चुरण्यति अचुरण्यीत् ।

चुरा स्त्री चुर--बा० भावे अ । चौर्य्ये शब्दरत्ना० । चुरा-

शीलमस्य छत्त्रा० ण । चौर चुराशीले त्रि० ।

चुरि(री) स्त्री चुर बा० किं वा ङीप् । उपकूपे कूपसमीपस्थे

जलाधारे हेम० ।

चुरुचुर पु० त्रि० चुर--कु चुर--क कर्म्म० । पिशुने

अस्य कर्णे उपपदे पात्रसमि० स० । कर्णेचुरुचुर कर्णे-
पिशुने युक्तारो आद्युदात्तताऽस्य ।

चुल समुच्छ्रये वाचुरा० उभ० सक० सेट् । चोलयति--ते अचूचुलत् त पा०

चुल त्रि० चुर--क रस्य लः । चोरे ततः चतुरर्य्यां बला० य

च । चुल्य तन्निर्वृत्तादौ त्रि० ।

चुलका स्त्री नदीभेदे “कावेरीं चुलकां चापि वेणां

शतवलामपि” भा० भी० ९ अ० । नद्युक्तौ

चुलुक पु० चुल--उकक् । १ प्रसृतौ २ निविडपङ्के, ३ भाण्डभेदे

च त्रिका० ४ माषमात्रमज्जनयोग्ये जले न० हेमच० ।
“काश्यामुत्तरवाहिन्या एकेन चुलुकेन तत्” काशी०
३९ अ० । ६ गोत्रप्रवर्त्तके ऋषिभेदे पु० ततः गर्गा० गोत्रे
यञ् । चौलक्य चुलुकगोत्रापत्ये पुंस्त्री० । स्त्रियां
ङीप् यलोपश्च चौलुकी ।

चुलुकिन् पु० चुलुक + अस्त्यर्थे इनि । शिशुमाराकारे

मत्स्यभेदे शब्दरत्ना० । चुलकशालिनि त्रि० स्त्रियां ङीप् ।

चुलु(न्प)म्प लौल्ये भ्वा० पर० अक० सेट् । चुलुम्पति

अचुलुम्पीत् “अम्भोधेर्नालिकेलीरसमिव चुलुकैरुच्चुलुम्प-
न्त्यपो ये” महावी० । अस्य नोपधत्वे क्विपि चुलुन्
मोपधत्वे चुलुम् ।

चुलुम्प पु० चुलुम्प--भावे घञ् । १ बाललालने जटा० । २ छाग्यां स्त्री त्रिका० ।

चुलुम्पिन् पु० चुलुम्प--णिनि । शिशुमाराकृतिमत्स्ये

शब्दर० ।

चुल्ल भाव कृतौ भ्वा० पर० अक० सेट् । चुल्लति अचुल्लीत्

चुचुल्ल ।

चुल्ल न० क्लिन्नस्य चुलादेशः लच्प्रत्ययः । १ क्लिन्ननेत्रे २ तद्युक्ते जने त्रि० मेदि० ।

चुल्लकी स्त्री० चुल्ल--ण्वुल् गौरा० ङीष् । शिशुमारे कुम्भी-

रभेदे मेदि० ।

चुल्ली(ल्लि) स्त्री चुल्ल--इन् वा ङीप् । चुल--वा० लिक् वा ।

पाकार्थमग्निस्थापनस्थाने (चुला) अमरः । “चुल्ली चिर
रोदिति” उद्भटः । “पञ्च सूना गृहस्थस्य चुल्ली पेषण्युप-
स्करः” मनुः । अच् । चुल्लाप्यत्र । दीर्घान्तः चितायां मेदि

चुस्त पुंन० चु--क्त वा० सुट् । १ वुस्ते मांसपिण्डभेदे

२ स्थालीभ्रष्टमांसे च शब्दार्थचि० । पनसफलान्तर्गते (भुति)
इति ख्याते पदार्थे भरतः ।

चूचूक न० चूष्यते चूष--बा० ऊकः पृषो० षस्य च ।

कुचाग्रे भरतः २ चूषणशक्तिरहिते त्रि० “पापयोनिं
समापन्नाश्चाण्डालामूकचूचूकाः” भा० आश्व० ३६ अ० ।

चूडक पु० चूडास्त्यस्य बा० कन् । कूपे त्रिका० ।

चूडा स्त्री चुल--अङ्चुल--समुच्छ्रये अङ् डस्य लः नि० दीर्थः ।

१ मयूरशिखायां २ शिरोमध्यस्थशिखामात्रे, जुटिका-
याम अमरः । ३ वडभ्यां ४ बाहुभूषणे, मेदि० । ५ अग्रे
हेमच० । ६ कूपे त्रिका० । ७ संस्कारभेदे तद्विहि
तनक्षत्रादि मुहू० पी० धा० उक्तं यथा ।
“चूडा वर्षात्तृतीयात् प्रभवति विषमेऽष्टार्करिक्ताद्यषष्ठी
पर्वोनाहे विचैत्रोदगयनसमये ज्ञेन्दुशुक्रेज्यकानाम्
वारे, लग्नांशयोश्चास्वभनिधनतनौ नैधवे शुद्धियुक्ते
शाक्रोपेतैर्विमैत्रैर्मृदुचरलघुभैरायषट्त्रिस्थपापैः (१)
क्षीणचन्द्रकुजसौरिभास्करैर्मृत्युशस्त्रमृतिपङ्गुताज्वराः ।
स्युः क्रमेण बुधजीवभार्गवैः केन्द्रगैश्च शुभमिष्टतारया (२)
पञ्चमासाधिके मातु र्गर्भे चौलं शिशोर्न सत् । पञ्च-
वर्षाधिकस्येष्टं गर्भिण्यामपि मातरि । (३)
पृष्ठ २९५८
तारादौष्ट्येऽब्जे त्रिकोणोच्चगे वा क्षौरं सत् स्यात्सौ
म्यमित्रस्ववर्गे । सौम्ये भेऽब्जे शोभने दुष्टतारा शस्ता
ज्ञेया क्षौरयात्रादिकृत्ये (४) । ऋतुमत्याः सूतिकायाः
सूनोश्चौलादि नाचरेत् । ज्येष्ठापत्यस्य न ज्यैष्ठे
कैश्चिन्मार्गेऽपि नेष्यते” (५) । मुहूर्त्तचिन्तामणिः
“चूडा वर्षादिति । तृतीयाद्वर्षादिति ल्यब्लोपे पञ्चमी ।
तेन गर्भाधानकालाज्जन्मकालाद्वा तृतीये विषमे वर्षे
पञ्चमे सप्तमे वा चूडाकरणं प्रभवति कृतं मच्छुभोदर्कं
भवतीत्यर्यः । यदाह वसिष्ठः “तृतीये पञ्चमेऽब्दे वा
स्वकुलाचारतोहितम् । चौलं शिशूनां यत्नेन स्व
गृह्योक्तविधानतः । आधानतोजन्मतो वा सप्तमावदेऽपि-
कारयेत्” । स्वकुलाचारत इत्यनेन येषां कुले पार्थक्येन
चूडाकरणं तत्र मुहूर्त्तविचारः । येषामुपनीत्या सहेष्यत
इति पक्षस्तेषामुपनयनमुहूर्त्तेन सिद्धित्वान्न पृथक् मुहू-
र्त्तविचारानुन्मेषः । अतएवोक्तं याज्ञवल्क्येन “चूडा
कार्या यथाकुलमिति” । मनुना प्रथमवर्षे उक्तम् ।
“चूडाकर्म्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे
तृतीये वा कर्त्तव्यं श्रुतिचोदनात्” एवं बहुकालोक्तौ
यथागृह्यं व्यवस्था द्रष्टव्या । स्वगृह्ये विशेषकालानुक्तौ
तु समबलत्वात्सर्वेषां विकल्पः । विशेषमाह गुरुः “तृती-
येऽब्दे शिशोर्गर्भाज्जन्मतो वा विशेषतः । पञ्चमे सप्तमे
वापि स्त्रियाः पुं सोऽथवा सममिति । अष्टेति अष्टाष्टमी
अर्काः द्वादशी रिक्ताः प्रसिद्धाः आद्या प्रतिपत् षष्ठी
प्रसिद्धा पर्वाणि अष्टमीचतुर्दशीपूर्णिमामावास्यासंक्रा-
न्तयः । एतैरूने रहितेऽहनि । अत्र तत्पुरुषसमासे
“राजाहःसखिभ्यष्टजिति” पा० टच् “न स्तद्धित” इति
टिलोपः । अष्टम्यादितिथीस्त्यक्त्वा शेषासु तिथिषु चूडा
स्यादित्यर्थः । यदाह गुरुः “द्वादशीं चाष्टमीं रिक्तां षष्ठीं
पतिपदन्तथा । हित्वा शेषासु तिथिसु क्षौरकर्म
शुभावहम्” कश्यपः “पञ्चपर्वतिथिं रिक्तां त्यक्त्वान्यदिवसे
शुभमिति” । अतएवाह वशिष्ठः “पञ्चमी सप्तमी चैव
दशम्येकादशी तथा । त्रयोदशी तृतीया च क्षुरकर्म
शुभावहा” इति । चकाराद्द्वितीयाऽपि । ननुं सप्तमी
त्रयोदश्योर्गलग्रहत्वात्कथं तयोर्ग्रहणम्, यदाह गुरुः
“विद्यारम्भोब्रतादेशः क्षौरञ्चैव विशेषतः । गलग्रहे न
कर्त्तव्यं यदीच्छेद्दीर्घजीवितमिति” चेत् उच्यते वैदिकं
मुण्डनञ्चौलमित्युच्यते तद्विषयको विधिः । अवैदिक
मुण्डनं सुखार्थं यत् क्षौरमुच्यते क्षरम्यकर्म क्षौरमिति
सामान्यव्युत्पत्तेरतस्तद्विषयको निषेध इति वयं
ब्रूमः । अन्ये देशाचारतो व्यवस्थामाहुस्तदयुक्त
विरोधाभावात् । विचैत्रेति । चैत्ररहिते उत्तरा-
यणे चूडा स्यात् । शुभाशुभप्रकरणाभिहितो जन्म-
मासनिषेधोऽत्रापि ध्येयः । तदाह राजमार्त्तण्डः
“उत्तरवर्त्मनि सवितरि चूडाकरणं जगुर्बुधा जवनाः ।
चैत्रं हित्वा पापग्रहदिवसं जन्ममासञ्च” । तथा
ज्ञेन्दुशुक्रेज्यकानां वारे लग्नांशयोश्चेति सौम्यग्रहवारे
सौम्यग्रहाणां लग्ने कर्कमिथुनवृषकन्यातुलाधनुर्मीना-
नामन्यतमे लग्ने तेषामेव च नवांशे चूडा स्यात् । “चन्द्र-
ज्ञगुरुशुक्राणां वारलग्नांशकेषु चेति” काश्यपीक्तेः ।
विशेषमाह पराशरः “सितेज्यसौम्यवारेषु क्षौरं पक्ष-
द्वये हितम् । इन्दुवारः सिते पक्षे वाराः शेषा न
शोभनाः” । प्रयोगपारिजाते पापवाराणामप्यपवादः
पठितः “पापग्रहाणां वारेऽपि विप्राणां तु शुभो-
रविः । क्षत्रियाणां तु भूसूनुर्विट्शूद्राणां शनिः शुभः ।”
इति । तथा अस्वभनिधनतनौ भं लग्नं राशिश्च स्वस्य
भे स्वभे स्वाभ्यां निधनमष्टमलग्नं तन्न विद्यते यस्मिन्
तनौ स्वजन्मजन्मलग्नराशिभ्यामष्टमलग्नरहिते लग्ने
चूडा स्यादित्यर्थः । तथा नैधनऽष्टमस्थाने शुद्धि
युक्ते शुद्धिः शुक्रव्यतिरिक्तसर्वग्रहराहित्यं तद्युक्ते
सति चूडा स्यात् । उक्तञ्च कश्यपेन “नैधने शुद्धि
संयुक्ते लग्नराशौ न नैधने” इति । पराशरः “अष्ट-
मस्था ग्रहाःसर्वे नेष्टाः शुक्रविवर्जिताः । शुक्रश्च
निधने क्षौरे सर्वसंपत्करः शिशोरिति” । शाक्रोपेतैरिति ।
शाक्रोपेतैज्येष्टायुक्तैर्विमैत्रैरनुराधारहितैर्मृदुचरलघु-
भिर्द्वादशभिर्नक्षत्रैरुपलक्षिते काले चूडा स्यात् । यदाह
वशिष्ठः “अदितिद्वितये पौष्णद्वितये श्रवणत्रये । हस्ताच्च
त्रितये शाक्रे सैन्दवे चौलमीरितम्” । कश्यपोऽपि
“दास्रेन्द्वदितिपुष्पेन्द्रभेषु हस्तत्रयेऽपि च । विष्णुत्रये च
पौष्णर्क्षे चौलकर्म शुभप्रदमिति” अविहितनक्षत्रेषु
जन्मनक्षत्रम्प्रशस्तमित्याह कश्यपः “नवान्नप्राशने चौले
व्रतवन्धेऽभिषेचने । शुभदञ्जन्मनक्षत्रमशुभं त्वन्य-
कर्म्मणीति” नारदादिवाक्यान्यन्नप्राशनेऽभिहितानि
अत्र केचित् जन्मनक्षत्रपदन्तारापरं ज्ञेयमित्याहुः
तथाचोक्तं लल्लेन “हित्वैकं जन्मर्क्षन्द्वे तारे जन्म
संज्ञिते शुभदे । उद्वाहे चोपनये यात्रायामन्नभोजने
क्षुरे कार्ये” इति । तन्न अर्वेदिकक्षुरविषयकत्वात् “जन्म
पृष्ठ २९५९
र्क्षे कर्मनक्षत्रे” इति गुरुवचनमपि तद्विषयमेव वैदिक
क्षुरपरञ्चैतत्कश्यपादिवाक्यमिति समञ्जसम् । अथ
लग्नबलमाह । आयेति । एकादशषष्ठतृतीयस्थानस्थितैः
पापग्रहैश्चोपलक्षिते काले चूडा स्यात् । “अषष्ठान्त्यारिगे
चन्द्रे पापैरायारिसंस्थितैः” इति काश्यपोक्तेः” । (१)
क्षीणेति । तथा क्षीणचन्द्रः । कुजो मङ्गलः सौरिः
शनिः भास्करः सूर्यः एतैः केन्द्रस्थैः क्रमेण यथासङ्ख्यं
मृत्युः मरणं, शस्त्रमृतिः शस्त्रान्मृतिः, पङ्गुता खञ्जता
ज्वरः प्रसिद्धः एतानि फलानि स्युर्भवेयुः । बुधजीव
भार्गवैस्तु केन्द्रस्थैः शुभङ्कल्याणकारि फलं चूडाकर्त्तुः
स्यात् तदुक्तं रत्नमालायां “क्षौरर्क्षेषु स्वकुलविधिना
चौलमाहुमु नीन्द्राः केन्द्रं यातैर्गुरुभृगुबुधैस्तत्र सूर्ये
ज्वरःस्यात् । शस्त्रान्नाशो धरणितनये पङ्गुता चार्क-
पुत्रे शीतज्योतिष्यपचिततनौ निश्चितं नाशमेति” । केन्द्र-
व्यतिरिक्तस्थानफलमपि तत्रैव “धनव्ययत्रिकोणगैरसद्ग्र-
हैर्मृतावपि । क्षुरक्रिया न शोभना शुमैस्तु पुष्टिकारि-
णीति” मृतौ तु शुक्र एव शस्तो नान्ये शुभग्रहाः
प्रागुक्तपराशरवाक्यस्वरसात् । क्षुरक्रिया चौलम्
इष्टतारयेति च पुनरिष्टतारया गोचरप्रकरणोक्तया
शुभफलदतारया चूडा स्यात् । उक्तञ्च राजमार्त्तण्डेन
“रविशुद्धौ गृहकरणं रविगुरुशुद्धौ व्रतोद्वाहौ ।
क्षौरन्ताराशुद्धौ शेषञ्चन्द्राश्रितं कर्मेति” । ज्योतिर्नि-
बन्धे “विवाहे सविता, शस्तोव्रतबन्धे वृहस्पतिः ।
क्षौरे ताराविशुद्धिश्च, शेषे चन्द्रबलम्बलमिति” ।
चौलप्रयोजनमाह वसिष्ठः “सर्वेषामेव वर्णानां
चूडाकर्मविधिः स्मृतः । केशमूलं पिता ज्ञेयः, केशाग्रं
जननी तथा । चौलेनैवायुषोवृद्धिश्चौलेनैवायुषः क्षयः ।
तस्माच्चौलं प्रयत्रेन कारयेद्बुद्धिमान्नरः”
व्यवहारनिबन्धे चौलारम्भे विशेषमाह श्रीपतिः”
“केशवमानर्त्तपुरं पाटलिपुत्रम्पुरीमहिच्छत्राम् । दिति
मदितिञ्च स्मरतां क्षौरविधौ भवति कल्याणमिति” ।
यत्तुकैश्चिदुक्तम् “चन्द्रशुद्धिर्यत्र नास्ति तारायाश्च
विशेषतः । अक्षौरभेऽपि कर्त्तव्यं वारेण बुधसोमयोः”
इति तत्सामान्यक्षौरविषयम् (२) । पीयूषधारा
अथ सगर्भायां स्वमातरि सत्यां शिशोश्चौलार्थङ्काल
मनुष्टुभाह । पञ्चेति चौलाधिकारिणः शिशो-
र्मातुर्गर्भे पञ्चमासेभ्योऽधिके सति चौलं न सत् शुभ
फलदातृ नैव स्यात् । अतः पञ्चमासेभ्यः पूर्वञ्चौलङ्कृतं
सच्छुभफलमित्यर्थः तदुक्तं गृह्यपरिशिष्टे “चूखा-
कर्म्म न कर्त्तव्यं यस्य मातास्ति गर्भिणी । करोति
यदि भन्दात्मा तदा गर्मस्य नाशनम् । पित्रोर्मृतिं
वदन्त्येके चतुरव्दोत्तरे स्फुटम्” इति । वसिष्ठः “पुत्र
चूडाकृतौ माता गर्भिर्णी यदि वा भवेत् । विपद्यते
गुरुश्चैव दम्पती शिशुरव्दतः । गर्भे मातुः कुमारस्य
न कुर्य्याच्चौलकर्म च । पञ्चमासादधः कुर्य्यादतऊर्ध्वं
न कारयेत्” इति । अस्यापवादमाह । पञ्चेति पञ्चवर्षाधि
कस्योल्लङ्घितपञ्चमवर्षस्य शिशोर्मातरि गर्भिण्यामपि सत्यां
पञ्चमासादध ऊर्ध्वं विहितकाले चौलमिष्टङ्कल्याणकारि
भवेत् । अतो बालो यावत्पञ्चवर्षो न भवति तावत्प
र्यन्तं निषेध इत्यर्थः । तदाह नारदः “सूनोर्मा-
तरि गर्भिण्यां चूडाकर्म न कारयेत् । पञ्चमाव्दात्
प्रागथोर्ध्वं गर्भिण्यामपि कारयेत्” । यदा तूपनयनेन
सह चौलञ्चिकीर्षितं तदा विशेषमाह ज्योतिर्नारदः
“सहोपनीत्या कुर्य्याच्चेत्तदा दोषो न विद्यते” इति ।
अत्र तु पञ्चवर्षाणां न्यूनाधिकभावो नापेक्षितः
सर्वापवादकत्वादस्य । एवं पार्थक्येन मौञ्ज्यपि
सगर्भायां संस्कार्यमातरि सत्यां न भवति । तदुक्तम्
“सूनोर्मातरि गर्भिण्यां मौञ्जीचूडे न कारयेत् । गते
तु पञ्चमे मासे गर्भादीनां मृतिर्भवेत् (३) ।
अथ चौले ताराबलमावश्यकमित्युक्तं तत्र दुष्टायां
तारायां सत्यामपवादं शालिन्याह तारादौष्ट्ये इति
ताराणां दुष्टत्वं गोचरप्रकरणेऽभिहितं तत्तत एवाव
धार्यम् । तस्मात्तारादौष्ठ्ये सत्यपि क्षौरञ्चौलं सच्छो-
भनं स्यात् । कस्मिन् सति? अब्जे चन्द्रे त्रिकोणगे
नवपञ्चमस्थानस्थिते, अथ वोच्चगे वृषराषिस्थे । अथ वा
सौम्यानां बुधगुरुशुक्राणां वर्गे षड्वर्गे अथ वा स्वस्यैव
षड्वर्गे सति । उक्तञ्च ज्योतिस्तत्त्वे “सोम्यसुहृन्नि-
जवर्गे चन्द्रे तुङ्गगे त्रिकोणगे वापि । क्षौरादिकोप
करणे तारादोषो न दोषाय” । आदिशब्देन यात्रा ।
“विपत्तारे गुडं दद्यात्” इत्यादयोऽपि तारादौष्ट्यापवादा
प्रागुक्तास्तेऽप्यत्रोह्याः । अथ शुभतारायाङ्गुणमाह
सौम्ये भे विहिते नक्षत्रे सति अब्जे शोभने चन्द्रे
गोचरोक्ताष्टस्थानस्थे सति दुष्टताराऽसमीचीनतारापि चेत्
स्यात्तदा क्षौरयात्रादि मङ्गलकृत्येषु शस्ताऽतिप्रशस्ता
निखिलदीषापवादिका स्यादित्यर्थः । तदप्युक्तं ज्योति-
स्तत्त्वे “ऋक्षन्दग्धन्तिथी रिक्ता चन्द्रश्चाष्टमगस्तथा ।
पृष्ठ २९६०
तत्सर्वं नाशयेत्तारा षट्पञ्च नवमी तथा । जन्माख्य-
द्व्यष्टमी तारा न शुभा नापि निन्दितेति । (४) पी० धा०
“अथ चौलादिकृत्ये कालविशेषनिषेधमाह ऋतु
मत्या इति । ऋतुः स्त्रीधर्मः स यस्या अस्तीति
ऋतुमती तस्यास्तथा सूतिकाया जातापत्यायाः सूनोः
पुत्रस्योपलक्षणत्वात्कन्याया वा चौलोपनयनविवाहा-
द्युक्तवक्ष्यमाणकृत्यं नाचरेत् न कारयेत् । उक्तं
च प्रचेतसा “यस्य माङ्गलिकं कृत्यन्तस्य माता
रजस्वला । वैधव्यं जायते तत्र नृनार्योः वाणिपीडने” ।
पाणिपीडने वैधव्यमन्यत्र मृत्युरित्यर्था । सूतिकाया
अपि कर्मानर्हकाल उक्तोविष्णुस्मृतौ । “सूतिकाम्पुत्र
वतीं विंशतिरात्रेण कर्म्मणि कारयेत् सासेन स्त्री-
जननीनिति” ।
अतएव सूतिकाया उक्तकालपर्य्यन्तं कर्मानर्हत्वात्तदपत्य-
स्यापि मङ्गलकृत्ये निषेधः । ज्येष्ठेति ज्येष्ठापत्यस्याद्य-
गर्भस्य पुत्रस्य कन्याया वा व्रतवन्धविवाहादि शुभकृत्यं
ज्यैष्ठमासे न भवति उक्तञ्च रत्नमालायाम् “आद्यगर्भ-
दुहितुः सुतस्य वा ज्यैष्ठमासि न च जातु मङ्गलमिति”
कैश्चिदिति । मार्गेऽपि मार्गशीर्षमासेऽपि केश्चिदाचार्य्यै-
राद्यगर्भसुतकन्ययोर्मङ्गलकृत्यं नेष्यते तदाह वात्स्यः
“मार्गे मासि तथा ज्यैष्ठे विवाहं चौलमेव च । ज्येष्ठपुत्र
दुहित्रोश्च न कुर्वीत व्रतं तथा” । भरद्वाजोऽपि “मार्ग-
शीर्षे तथा ज्यैष्ठे क्षौरं परिणयं व्रतम् । आद्यपुत्र-
दुहित्रोश्च यत्नतः परिवर्जयेत्” । अस्मादेव ज्ञापकात्
द्वितीयादिगर्भपुत्रदुहित्रोर्ज्यैष्ठे मार्गशीर्षे च न मङ्ग-
लकृत्यानां निषेधः किं तु विधिरिति प्रतिमाति”
पी० धा० ।

चूड़ामणि पु० चूडास्थितोमणिः शा० त० । १ शिरःस्थेरत्ने

अमरः । “चूडामणीकृतविधुर्वलयीकृतवामुकिः” सि०
मु० । “चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम्” रघुः ।
चूडायां मणिरिवास्य । २ काकमाचिकाफले मेदि० ।
३ ग्रहणविशेषे यथा गारुडे । “सूर्य्यग्रहः सूर्य्यवारे
सोमे सोमग्रहस्तथा । चूडामणिरयं योगस्तत्रानन्तं फलं
स्मृतम् । अन्यस्माद् ग्रहणात् कोटिगुणमत्र फलं लभेत्”

चूड़ाम्ल न० चूडायामग्रेऽम्लम् । वृक्षाम्ले राजनि० ।

चूडार त्रि० चूडामृच्छति ऋ--अण् । चूडागते ततः । प्रगद्या०

चतुरर्थ्यां ञ्य । चौडार्य्य तन्निर्वृत्तादौ त्रि० ।

चूडारक त्रि० चूडामृच्छति ऋ--ण्वुल्, चूडा + वा०

आरक वा । १ चूडायुक्ते २ ऋषिभेदे पु० तस्य गोत्रापत्यम्
इञ् । चौडारकि तद्गोत्रापत्र्ये पुंस्त्री । बहुत्वे तु द्वन्द्वे
अद्वन्द्वे च इञो लुक् । चूडारकाः तद्गोत्रापत्येषु ब० व० ।

चूडारत्न न० चूडाया रत्नम् । चूडामणौ हेमच० ।

चूडाल त्रि० चूडा अस्त्यस्य प्राणिस्थत्वात् ल । चूडायुक्ते

“चूडालाः कर्णिकालाश्च ग्रहाश्च पिठरोदराः” भा०
सौ० ७ अ० । २ मस्तके न० शब्दरत्ना० । ३ उच्चटातृणे
स्त्री अमरः ४ श्वेतगुञ्जायां ५ नागरमुस्तायां च राजनि० ।

चूडावत् त्रि० चूडा अस्त्यर्थे पक्षे बला० मतुप् मस्य वः ।

चूडाविशिष्टे पक्षे इनि । चूडिन् तत्रार्थे पुरोहिता-
दिगणे चूडिक इति निर्द्देशात् पक्षेठनपि । चूडिक
उक्तार्थे । ततः पुरोहिता० भावादौ यक् । चौडिक्य
चूडाविशिष्टत्वे न० ।

चूण सङ्कोचे चुरा० उभ० सक० सेट् । चूणयति ते अचुचूणत् त ।

चूत पु० चूष--क्त चोतति रसम् चुत--अच् वा पृषो० ।

१ आम्रे, अमरः “नवचूतप्रसवोगमिष्यति” “चूताङ्कु-
रास्वादकयायकण्ठः” । “सहचरमधुहस्तन्यस्तचूता-
ङ्गुरास्त्रः” कुमारः । च्यू--क्त पृषो० । २ गुदद्वारे न० ।
स्वार्थे क । चूतक आम्रे कूपके च ।

चूर दाहे दिवा० आत्म० सक० सेट् । चूर्य्यते अचूरिष्ट ।

चुचूरे ईदित् चूर्णः ।

चूरु पु० चूर--उण् । कृमिभेदे सुश्रु० कृमिशब्दे २१९४ पृ० दृश्यम् ।

चूर्ण्ण पेषे चु० उभ० सक० सेट् । चूर्णयति--ते अचु

चूर्णत् त । चूर्णः चूर्णितः

चूर्ण्ण न० चूर्ण--कर्म्मणि अच् । १ पेषणजाते क्षोदे (मयदा)

प्रभृतौ राजनि० “अन्नादष्टगुणं चूर्णं चूर्णादष्टगुणं
पयः” वैद्य० । तल्लक्षणमुक्तं भावप्र० “अत्यन्तशुष्कं
तद्द्रव्यं सुपिष्टं वस्त्रगालितम् । तत् स्याच्चूर्णं रजः०
क्षोदस्तन्मात्रा कर्षसम्मिता । चूर्णे गुडः समो देयः शर्करा-
द्विगुणा मता । चूर्णे तु भर्जितं हिङ्गुदेयं
नोत्क्लेदकृद्भवेत् । लिहेच्चूर्णं द्रवैः सर्वैर्घृताद्यैर्द्विगुणो-
न्मितैः । पिबेच्चतुर्गुणैरेव चूर्णमालोडितं द्रवैः ।
चूर्णावलेहगुटिका कल्कानामनुपानकम् । पित्तवात
कफातङ्के त्रिष्वेकपलमाहरेदिति” (आवीर) २ ख्याते ।
क्षोदे “अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः” रघुः ।
४ धूलौ तम्बूलोपकरणे ५ क्षारे (चूण) मेदि० । “चूर्ण-
मानीयतां तूर्णं पूर्णचन्द्रनिभानने! । पर्णानि स्वर्णवर्णानि
सीदन्त्याकर्णलोचने” उद्भटः । भावे अच् ६ पेषणे पु०
पृष्ठ २९६१

चूर्णक न० चूर्ण + स्वार्थे क । १ चूर्णने २ चूर्णशब्दार्थे

३ पद्यभेदे न० तल्लक्षणादिकं छन्दो० उक्तं यथा “अपादः
पदसन्तानोगद्यं तत्तु त्रिधा मतम् । चूर्णकोत्कलि-
काप्रावृत्तगन्धिप्रभेदतः” “अकठोराक्षरं स्वल्पसमासं
चूर्णकं विदुः । तत्तु वैदर्भीरीतिस्थं गद्यं हृद्यतरम्
भवेत्” ३ सक्तौ (छातु) पु० त्रिका० ।

चूर्णकार त्रि० चूर्णं करोति कृ--अण् उप० स० । पेषण-

कारके । (चूण) इति पदार्थनिष्पादके (चूनारी) इति
ख्याते २ सङ्कीर्णजातिभेदे पुंस्त्री० । सच नटकन्यायां
पुण्ड्रकाज्जात इत्याह पराशरः ।

चूर्णकुन्तल पु० चुर्ण्यते इति चूर्णः कर्म० । शिरःस्थे

क्षुद्रकेशे अलके अमरः ।

चूर्णखण्ड न० चूर्णस्य तदर्थं खण्डम् । (काँकरघूटिङ्) ख्याते कर्करे हारा० ।

चूर्णपारद पु० चूर्णं पारदस्य एकदेशिस० । पारदहेतुभूते

चूर्णरूपे हिङ्गुले राजनि० ।

चूर्णशाकाङ्क पु० चूर्ण इव शाकः अङ्को यस्य । गौरसुवर्णशाके राजनि० ।

चूर्णादि न० अप्राणिषष्ठ्यन्तात् परस्थस्य आद्युदात्ततानि

मित्ते शब्दगणे स च पा० ग० सू० उक्तो यथा
“चूर्ण करिव करिप शाकिन शाकट द्राक्षा तूस्त कुन्दम
दलप चमसी चक्कन चौल । “चूर्णादीनामप्राणि-
षष्ठ्याः” पा० । मुद्गचूर्णम् ।

चूर्णि(णीं) स्त्री अशेषविदुषां तर्कं चूर्णयति चूर्ण--इन् ।

पतञ्जलिकृते महाभाष्ये “चूर्णिभागुरिवाभटाः” व्या०
का० । २ कपर्दकशते सि० कौ० ३ कार्षापणे पुराण
परिमितकर्पदके “अशीत्युत्तरपरिमितधेनुशतं देयं तदशक्तौ
चत्वारिंशत्पुराणोत्तरचूर्णीशतपञ्चकम्” प्रा० वि० ।
भावे इन् । ४ चूर्णने स्त्री वा ङीप् ।

चूर्णिदासी स्त्री चूर्णौ चूर्णने नियुक्ता दासी शा० त० ।

पेषणनियुक्तायां दास्यां शब्दार्थचि० ।

चूर्णिका स्त्री चूर्णश्चूर्णनमस्त्यस्याः ठन् । सक्तुषु शब्दार्थचि०

चूर्णिकृत् पु० चूर्णिं महाभाष्यं करोति कृ--क्विप् ।

महाभाष्यकारके पतञ्जलिमुनौ

चूर्णिन् त्रि० चूर्णैः संसृष्टः इनि । चूर्णसंसृष्टे अपूपादौ सि० कौ० ।

चूर्त्ति स्त्री चर--भावे क्तिन् अत उत्त्वम् । चरणे

चूल पु० चुल--क पृषो० दीर्घः । केशे अमरः । “मुक्तके-

शाश्च चूलिनः” लिङ्गपु० । “शिखिनं चूलिनञ्चैव
तप्तकुण्डलभूषणम्” हरिवं० ४५ अ० । “गृहीतचूलको
विप्रोम्लेच्छेन रजकादिना” मत्स्यसू० ।

चूला स्त्री चूला + डस्य लः । गृहोपरिगृहे चन्द्रशालायां

(चिलेधर) शब्दार्थचि० २ चूडायाञ्च । तस्या इदम् अण् ।
चौल चूडासम्बन्धिनि संस्कारभेदे चूडाशब्दे दृश्यम् ।

चूलिक न० घृतभ्रष्टसमितायाम् (लुचि) शवदार्थ० ।

चूलिका स्त्री चुल--समुच्चये ण्वुल् पृषो० दीर्घः । १ हस्ति-

कर्णमूले, २ नाटकाङ्गभेदे च “अर्थोपक्षेपकाः पञ्च
विष्टम्भकप्रवेशकौ । चूलिकाङ्कावतारोऽथ स्यादङ्क-
मुखमित्यपि” सा० द० । “अर्थोपकक्षेप नाटका-
ङ्गानि विभज्य “अन्तर्जवनिकासंस्थैः सूचनार्थस्य
चूलिका” इति लक्षितम् । यथा वीरचरिते चतुर्थाङ्क-
स्यादौ “भो भो वैमानिकाः प्रवर्त्तन्तां रङ्गमङ्गलानी-
त्यादि” रामेण परशुरामोजितः इति नेपथ्ये पात्रैः
सूचितम् । “अंशुलताजालजटिलचूलिकानाम्” काद० ।

चूष पाने (चोषा) भ्वा० पर० सक० सेट् । चूषति ।

अचूषीत् । चुचूष । चूष्यम्

चूषा स्त्वी चूष्यते पीयते पृष्ठमांसेनाऽदृश्यातां नीयते

चूषघञर्थे क । १ हस्तिमध्यवन्धनरज्वाम् कक्षायाम् अमरः
भावे अङ् । २ चूषणे स्त्री

चूष्य त्रि० चूष--कर्म्मणि ण्यत् । जिह्वोष्ठाभ्यां, संयोगभेदेन

पेये आहारशब्दे चर्व्यशब्दे च दृश्यम् । “प्राप्तिर्भक्ष्य-
भोज्यलेह्यपेयचूष्याभ्यवहार्य्याणाम्” भा० श० १९१ अ० ।

चृत हिंसे ग्रन्थने च तुदा० सक० सेट् । चृतति अचर्तीत्

चचर्त्त । चर्त्तिष्यति चर्त्स्याति ।

चृत(प) संदीपने वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् ।

चर्त्त(र्प)यति--ते । अचीचृत(प)त्--त अचचर्त्त(र्प)त् त ।
पक्षे चर्त्त(र्प)ति अचर्त्ती(र्पी)त् ।

चेकित त्रि० कित--यङ् लुकि अच् । १ अतिशयवासज्ञानाभ्यां

युक्ते । २ ऋषिभेदे पुं तस्य गोत्रापत्यं गर्गा० यञ् ।
चैकित्य तद्गोत्रापत्ये पुंस्त्री० ।

चेकितान त्रि० कित--यङ्लुकि ताच्छील्ये चानश् ।

१ अत्यन्तज्ञानयुक्ते २ महादेवे पु० “रुद्रमीशानमृषर्भ
जिह्मं शम्भुं कपर्द्दिनम् । चेकितानं परं योनिं
तिष्ठतो गच्छतश्च ह” भा० द्रो० २०१ अ० । ३ नृपभेदे ।
“धृष्टद्युम्नश्चेकितानः काशीराजश्च वीर्य्यवान्” गीता ।

चेट(ड) पु० चिट--परप्रैष्ये अच् वा टस्य डः । १ दासे

हेमच० स्त्रियाम् उभयत्र ङीप् । २ दास्याम् । ण्वुल्
चेटक १ दासे अमरः । उपपतिनायके २ सन्धान-
दक्षे रसम० । स्त्रियां चेटि(डि)का । “शृङ्गारस्य
पृष्ठ २९६२
सहाया विटचेटविदूषकाद्याः स्युः” । “उत्तमाः
पीठमर्द्दाद्याः मध्यौ विटविदूषकौ तथा । शकारचेटाद्या
अधमाः परिकीर्त्तिता” सा० द०ः । “ताम्बूलाक्तं
दशनमसकृत् दर्शयन्तीह चेटी” सा० द० ।

चेत् अव्य० चित--विच् । १ यद्यर्थे २ पक्षान्तरे, अमरः ३

असन्देहेऽपि सन्दिग्धतया कथने च शब्दार्थचि० । “सत्यं
चेत् गुरुवाक्यमेव पितरोदेवाश्च चेत् योगिनी प्रीता
चेत् परदेवता च यदि चेत् वेदाः प्रमाणं हि चेत् ।
शाक्तीयं यदि दर्शनं भवति चेदाज्ञाप्यमोघास्ति चेत्
स्वातन्त्रा अपि कौलिकाश्च यदि चेत् स्यान्मे जयः
सर्वदा” तन्त्रम् । “चेत्कण्ठके पणफरे तु ग्रहाः समस्ता”
नील० वा० । अधिकं (चेद्) शब्दे दृश्यम्

चेतकी स्त्री चेतयति उन्मीलयति बुद्धिबलेन्द्रियाणि

चित--णिच् ण्वुल् गौरा० ङीप् । १ हरीतक्याम्
अमरः । तस्वा उत्पत्तिभेदादिकं भावप्र० उक्तं यथा
“पपात विन्दुर्मेदिन्यां शक्रस्य पिवतीऽमृतम् । ततो
दिव्या समुत्पन्ना सप्तजातिर्हरीतकी । हरीतक्यभया
पथ्या कायस्था पूतनाऽमृता । हेमवत्यव्यथा चापि
चेतकी श्रेयसी शिवा । वयस्था विजया चापि जीवन्ती
रोहिणिति च । विजया रोहिणी चैव पूतना चामृताऽ
भया । जीवन्ती चेति पथ्याया विज्ञेयाः सप्त जातयः ।
अलाबुवृत्ता विजया १ बृत्ता सा रोहिणी २ स्मृता । ३
पूतनाऽस्थिमती सूक्ष्मा कथिता मांसलाऽमृता ४ । पञ्चरेखाऽ
भया ५ प्रोक्ता जीवन्ती स्वर्णवर्णिनी ६ । त्रिरेखा चेतकी ७
ज्ञेया सप्तानामियमाकृतिः । विजया सर्वरोगेषु
रोहिणी व्रणरोहिणी । प्रलेपे पूतना योज्या शोधना-
र्थेऽमृता हिता । अक्षिरोगेऽभया शस्ता जीवन्ती
सर्वरोगहृत् । चूर्णार्थे चेतकी शस्ता यथायोगं प्रयो-
जयेत् । चेतकी द्विविधा प्रोक्ता श्वेता कृष्णा च वर्ण-
तः । षड़ङ्गुलायता शुक्ला, कृष्णा त्वेकाङ्गुला स्मृता ।
काचिदास्वादमात्रेण काचिद् गन्धेन भेदयेत् । काचित्
स्पर्शेन दृष्ट्यान्या चतुर्द्ध्वा भेदयेच्छिवा । चेतकी
पादपच्छायामुपसर्पन्ति ये नराः । भिद्यन्ते तत्क्षणादेव
पशुपक्षिमृगादयः । चेतकी तु धृता हस्ते यावत्ति-
ष्ठति देहिनः । तावद्भिद्येत रोगैस्तु प्रभावान्नात्र संशयः ।
न धार्य्यं सुकुमाराणां कृशानां भेषजद्विषाम् । चेतकी
परमा शस्ता हिता सुखविरेचनी । सप्तानामपि
जातीनां प्रधानं विजया स्मृता । सुखप्रयोगा सुलभा
सर्वरोगेषु शस्यते । हरीतकी पञ्चरसा लवणा तु वरा
परम् । रूक्षोष्णा दीपनी मेध्या स्वादुपाका रसायनी ।
चक्षुष्या लघुरायुष्या वृंहणी चानुलोमिनी । श्वासका-
सप्रमेहार्शःकुष्ठशोथोदरकृमीन् । वैस्वर्य्यग्रहणीरोगवि-
बन्धविषमज्वरान् । गुल्माध्मानतृषाच्छर्दिहिक्काकण्डू
हृदामयान् । कामलां शूलमानाहं प्लीहानञ्च यकृत्त-
था । अश्मरीं मूत्रकृच्छ्रञ्च मूत्राघातञ्च नाशयेत् । स्वादु-
तिक्तकषायत्वात्पित्तहृत्कफहृत् तु सा । कटुतिक्तकषाय-
त्वादम्लत्वाद्वातहृच्छिवा । पित्तकृत्कटुकाम्लत्वाद्वातकृन्न कथं
शिवा । प्रभावाद्दोषहन्तृत्वं सिद्धं यत्तत् प्रकाश्यते!
हेतुभिः शिष्यबोधार्थं न पूर्वं क्रियतेऽधुना । कर्म्मान्यत्वं
गुणैः साम्यं दृष्टमाश्रमभेदतः । यतस्ततो नेति चिन्त्यं
धात्रीलकुचयोर्यथा । पथ्याया मज्जनि खदुः स्नाय्वा-
म्लमो व्यवस्थितः । वृतौ तिक्तस्त्वचि कटुरस्थनितुवरो
रसः । नवा स्निग्धा घनावृत्ता गुर्वी क्षिप्ता च याम्भसि ।
निमज्जेत् सा प्रशस्या च कथितातिगुणप्रदा । नवादि
गुणयुक्तत्वं तथैकत्र द्विकर्षता । हरीतक्याः फले यत्र
द्वयं तच्छ्रेष्ठमुच्यते । चर्विता वर्द्धयत्यग्निं पेषिता
मलशोधिनी । स्विन्ना संग्राहिणी पथ्या भृष्टा प्रोक्ता त्रि-
दोषनुत् । उन्मीलिनी बुद्धिबलेन्द्रियाणां निर्मूलिनी
पित्तकफानिलानाम् । विस्रंसिनी मूत्रशकृन्मलानां
हरीतकी स्यात् सह भोजनेन । अन्नपानकृतान्
दोषान् वातपित्तकफोद्भवान् । हरीतकी हरत्याशु
भुक्तस्य परियोजिता । लवणेन कफं हन्ति पित्तं हन्ति
सशर्करा । घृतेन वातजान् रोगान् सर्वरोगान् गुडा-
न्विता । सिन्धूत्थशर्कराशुण्ठीकणामधुगुडैः क्रमात् ।
वर्षादिष्वभया प्राश्या रसायनगुणैषिणा । अध्वातिखिन्नो
बलवर्जितश्च रूक्षः कृशो लङ्घनकर्षितश्च । पित्ताधिको
गर्भवती च नारी विमुक्तरक्तस्त्वभयां न खादेत्” । तस्याः
फलम् अण् हरीतक्या० तस्य लुप् लुपि व्यक्तिवचन-
त्वम् । २ तत्फलेऽपि स्त्री । ३ जातिपुष्पे राजनि० ।

चेतन पु० चित--ल्यु । १ आत्मनि जीवे २ परमेश्वरे हेमच० ।

३ मनुष्ये राजनि० । ४ प्राणिमात्रे अमरः । ५ प्राणयुक्ते
त्रि० मेदि० । “उन्मादश्चापरिच्छेदश्चेतननाचेतनेषु” च सा०
द० । “चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः”
हरिवं० ६७ अ० । तस्य भावः ष्यञ् चैतन्य न० । त्व
चेतनत्व न० तल् चेतनता स्त्री चेतनायाम् “शरीरस्य
न चैतन्यम्” भाषा० “चैतन्यमात्मनोविद्यात्” श्रुतिः ।
पृष्ठ २९६३

चेतनकी पु० चेतनं करोति कृ--ड गौ० ङीष् । हरीतक्याम्

राजनि० ।

चेतना स्त्री चु० चित--युच् । १ बुद्धौ २ ज्ञाने ३ चैतन्ये चिति

खरूपज्ञानव्यञ्जिकायां प्रमाणासाधारणकारणिकायां
४ चित्तवृत्तौ “चेतनानामधिष्ठानं मनोदेहश्च सेन्द्रियः ।
केशलोमनखाग्रान्तमूलद्रव्यगुणैर्विना” शब्दार्थचि०
धृतवाक्ये केशादिव्यतिरिक्तस्यैव देहस्य चेतनाव्यञ्जकत्व-
मुक्तम् । गर्भस्थस्य सप्तमे मासि चैतन्ययोगः यथाह
याज्ञ० “मनश्चैतन्ययुक्तोऽसौ नाडीस्नायुसिरायुतः ।
सप्तमे, चाष्टमे चैव त्वङ्मांसस्मृतिमानपि” असौ
पूर्व्वोक्तो गर्भः सप्तमे मासि मनसा चेतनया च युक्तः”
मिता० । “निमेषश्चेतना यत्न आदानं पाञ्चभौतिकम्”
याज्ञ० “षष्ठस्तु चेतना धातुर्मन इत्यभिधीयते”
भा० व० २०९ अ० ।

चेतनीया स्त्री चेतनायै हिता छ । १ ऋद्धिनामौषधे राजनि० । २ ज्ञेये त्रि० ।

चेतस् न० चित--करणे असुन् । १ चित्ते अमरः “चेतो

नलं कामयते मदीयम” “चेतोजन्मशरप्रसूनमधुभि-
र्व्यामिश्रतामाश्रयत्” नैष० “गच्छति पुरः शरीरं धावति
पश्चादसंस्थितं चेतः” शकु० । २ चित्तवृत्तौ निघ० ।
चित्तवृत्तेः सांख्यमते पौरुषेयबोधकरणत्वात् तथात्वम् ।
३ कर्त्तरि असुन् । ३ ज्ञातरि त्रि० । भावेऽसुन् । ४ चैतन्ये
५ प्रज्ञायाम् न० ।

चेतिष्ठ त्रि० अतिशयेन चेतयिता इष्टन् तृणोलोपे तन्नि-

मित्तकेटो निवृत्तिः णिलोपश्च । अतिशयचेतयितरि
“क्रत्वा चेतिष्ठो विशामुषर्भुत्” ऋ० १ । ६५ । ५ ।
“चेतिष्ठोऽतिशयेन चेतयिता” भा० । “वसुश्चेतिष्ठो वसुधा-
तमश्च” यजु० २७ । १५ ।

चेतोंऽशु पु० चेतसश्चैतन्यस्यांशुरिव जीवे रवेरिव चिदात्म-

कस्य पुरुषस्य चेतोरूपा जलार्कसमाः प्राज्ञतैजस-
विश्वभेदेन देवतिर्य्यगादिदेहभेदेषु विभाव्यमाना इति
वेदान्तप्रकरणोक्तेस्तस्य तथात्वम्

चेतोजन्मन् पु० चेतसि जन्मास्य । मनोभवे कन्दर्पे “चेतो

जन्मशरप्रसूनमधुभिर्व्यामिश्रतामाश्रयत्” नैष० । चेतो-
भवादयोऽप्यत्र ।

चेतोमत् त्रि० चेतस् + अस्त्यर्थे मतुप् बा० न मस्य वः ।

१ चेतोयुक्ते २ चैतन्ययुक्ते । “चेतोमन्ति च सामानि
धनुर्वेदश्च भारत!” भा० व० ।

चेतोमुख पु० चेतोमुखं द्वारं यस्य । चैतन्यदीप्तेऽज्ञानवृत्ति

प्रधाने प्राज्ञे” “आनन्दभुक् चोतोमुखः प्राज्ञः” इति
श्रुतिः । चेतसो मुखत्वञ्च चेतःकारणाज्ञानवृत्ति-
मुखत्वात् ।

चेत्तृ त्रि० चित--अन्तर्भूतण्यर्थे ताच्छील्ये तृन् वेदे नि०

इड़भावः । ज्ञापयितरि । “स चेत्ता देवता पदम्” ऋ०
१ । ३२ । ५ । “चेता ज्ञापयिता” भा० प्रक्रिया उक्तरूपैव

चेत्य त्रि० चित--कर्म्मणि ण्यत् । ज्ञेये । “तं त्राता चरणे

चेत्यः” ऋ० ६ । १ । ५ । “चेत्येन हृदयं चैत्तः क्षेत्रज्ञः
प्राविशद् यदा” भाग० ३ । २६ । ५ अ० ।

चेदि पु० देशभेदे सोऽभिजनोऽस्य अणः तद्राजाणश्च बहुत्वे

लुक् । २ तद्देशवासिषु ३ तन्नृपेषु च ब० व० । “चेदि-
मत्स्यकरूषाश्च मोजाः सिन्धुकुलिन्दका” भा० भी०
९ अ० जनपदोक्तौ । स च देशः शुक्तिमतीनदीतीरस्थः
उपरिचरशब्दे १३२० पृ० । दृश्यम् । चेदि + स्वार्थे क ।
चेदिदेशे वृ० स० १४ अ० कूर्म्मविभागे अथ पूर्व्वस्या-
मित्युपक्रमे “शौलिकविदर्भवत्सान्ध्र चेदिकाश्चोर्द्ध्व-
कण्ठाश्च” ।

चेदिपति पु० ६ त० । १ उपरिचरनामके वसुभेदे उपरि-

चरशब्दे १३१९ पृ० दृश्यम् । २ दमघोषसुते शिशुपाले
च । “एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः । चेदी-
नामधिपोऽधावत् बलवानन्तकोपमः । दमघोषसुतो वीरः
शिशुपालो महीपतिः” भा० आ० १८७ अ० । चेदि-
पादयोऽप्यत्र “वमुपूर्णां च वसुधां वस चेदिषु चेदिप!”
भा० अ० १०६ अ० ।

चेदिराज् पु० चेदिषु राजते राज--क्विप् । चेदिपतौ

१ उपरिचरवसौ २ शिशुपाले च त्रिका० । “मा वेदि
यदसावेको जेतव्यश्चेदिराडिति” माघः ।

चेदिराज पु० चेदोनां राजा टच् समा० । उपरिचरराख्यं

वसौ । तस्य भूमिविवरगतिकथादि भा० शा० ३३९ अ० ।
“अजेन यष्टव्यमिति प्राहुर्द्देवा द्विजोत्तमान् । स च
छागोऽयजोज्ञेयो नान्यः पशुरिति स्थितिः । ऋषय
ऊचुः । वीजैर्यज्ञेषु यष्टव्यमिति वै वैदिकी श्रुतिः ।
अजसंज्ञानि वीजानि छागं नो हन्तुर्महथ । नैष धर्मः
सतां देवा! यत्र बध्येत वै पशुः । इदं कृतयुगं श्रेष्ठं कथं
वध्येत वै पशुः । भीष्म उवाच । तेषां संवदतामेव-
मृषीणाम् विबुधैः सह । मार्गागतो नृपश्रेष्ठस्तं
देशं प्राप्तवान् वसुः । अन्तरीक्षचरः श्रीमान् समग्रबल-
वाहनः । तं दृष्ट्वा सहसा यान्तं वसुं ते त्वन्तरीक्षगम् ।
पृष्ठ २९६४
ऊचुर्द्विजातयोदेवानेष च्छेत्स्यति संशयम् । यज्वा दान
पतिः श्रेष्ठः सर्व्वभूतहितप्रियः । कथं स्विदन्यथा ब्रूया-
देष वाक्यं महान् वसुः । एवं ते संविदं कृत्वा विबुधा
ऋषयस्तथा । अपृच्छन् सहसाभ्येर्त्य वसुं राजान
भन्तिकात् । भो राजन्! केन यष्टव्यमजेनाहोस्विदौ-
षधैः । एतं न संशयं छिन्दि प्रमाणं नो भवान्मतः ।
स तान् कृताञ्जलिर्भूत्वा परिपप्रच्छ वै वसुः । कस्य वैको-
मतः कामोब्रूत सत्यं द्विजोत्तमाः! । ऋषय ऊचुः ।
धान्यैर्यष्टव्यमित्येव पक्षोऽस्माकं नराधिप! । देवानान्तु
पशुः पक्षो मतो राजन्! वदस्व नः । भीष्म उवाच ।
देवानान्तु मतं ज्ञात्वा वसुना पक्षसंश्रयात् । छागेना-
जेन यष्टव्यमेवमुक्तं वचस्तदा । कुपितास्ते ततः सर्वे
मुनयः सूर्य्यवर्च्चसः । ऊचुर्वसुं विमानस्थं देवपक्षार्थ
वादिनम् । सुरपक्षो गृहीतस्ते यस्मात्तस्माद्दिवः पत ।
अद्य प्रभृति ते राजन्नाकाशे विहता गतिः । अस्म-
च्छापाभिघातेन महीं भित्त्वा प्रवेक्ष्यसि । ततस्तस्मि-
न्मुहूर्त्तेऽथ राजोपरिचरस्तदा । अधो वै सम्बभूवाशु-
भूमेर्विवरगो नृपः । स्मृतिस्त्वेनं न विजहौ तदा
नारायणाज्ञया । देवास्तु सहिताः सर्व्वे वसोः शाप
विमीक्षणे । चिन्तयामासुरव्यग्राः सुकृतं हि नृपर्स्य तत् ।
अनेनास्मत्कृते राज्ञा शापः प्राप्तो महात्मना । अस्य
प्रतिप्रियं कार्य्यं सहितैर्नो दिवौकसाम् । इति बुद्ध्या
व्यवस्याशु गत्वा निश्चयमीश्वराः । ऊचुः संहृष्टमनसो
राजोपरिचरन्तदा । ब्रह्मण्यदेवभक्तस्त्वं सुरासुर-
ररुर्हंरिः । कामं स तव तुष्टात्मा कुर्य्याच्छापवि-
मोक्षणम् । मानना तु द्विजातीनां कर्त्तव्या वै
महात्मनाम् । अवश्यं तपसा तेषां फलितव्यं नृपोत्तम! ।
यतस्त्वं सहसा भ्रष्ट आकाशाम्मेदिनीतलम् । एकनय-
नुग्रहं तुभ्यं दद्मो वै नृपसत्तम! । यावत्त्वं शापदोषेण
कालमाशिष्यसेऽनघ! । भूमेर्विवरगो भूत्वा तावत्त्वं
कालमाप्स्यसि । यज्ञेषु सुहुतं विप्रैर्व्वसोर्द्धारां
समाहितैः । प्राप्स्यसेऽस्मदनुध्यानान्मा च त्वां ग्लानि-
रस्पृशत् । न क्षुत्पिपासे राजेन्द्र! भूमेश्छिद्रे
भविष्यतः । वसोर्द्धाराभिपीतत्वात्तेजसाप्यायितेन च । स
देबोऽस्मद्वरात् प्रीतो ब्रह्मलोकं हि नेष्यति” ।

चेबी(वी) स्त्री रागिणीभेदे हला० ।

चेय त्रि० चि--कर्म्मणि यत् । १ चेतव्ये चयनीये २ आधानाङ्ग

संस्कारसंस्कार्य्ये वह्नौ च “अग्निश्चेयो बहुभिश्चाषि
यज्ञैः” मा० शा० २९३ अ० । ३ चेतुं योग्ये । हस्तचेयम
अङ्कुशचेयं पुष्पम् ।

चेरु पु० चि--बा० रु । चयनशीले “त्वं ह्येहि चेरवे विदा भगं वसुत्तये” ऋ० ८ । ६१ । ७ ।

चेल लौल्ये अक० गतौ सक० भ्वा० प० सेट् । चेलति अचेलीत्

चिचेल ऋदित् अचिचेत्यत् त ।

चेल न० चिल--आच्छादने कर्म्मणि घञ् । १ वस्त्रे । चेल--लौ

ल्ये अच् । २ अधमे न० अमरः । “चेलचर्म्माविपाल-
ञ्च त्रिरात्रं स्यादभोजनम्” मनुना तस्य हरणे
त्रिरात्रोपवासोविहितः “मा ज्ञातिचेलं भुवि कस्यचिद्
भूः” भट्टिः ज्ञातिचेलमित्यत्र “कुत्सितानि कुत्सनैः”
पा० समासे परनिपातः । “चेलखेटकटुकाण्डं
गर्हायाम्” पा० निन्दायां चेलादीनाम् आद्युदात्तता ।
पुत्रश्चेलमिवचेलसादृश्येन पुत्रस्य निन्दा गम्यते सि० कौ०
“घरूपचेलड्ब्रवेत्यादि पा० चेलडादीनि वृत्तिविषये
कुत्सनवाचीनि” सि० कौ० तेषु परेषु ङ्यन्तस्य ह्रस्वः
धचादिषु दित्करणसामर्थ्यात् ङीप् “ब्राह्मणिचेली”
सि० कौ० । “चेले क्नोपेः” पा० अस्मिन् उपपदे क्नोपे-
र्णमुल् चेलक्नोपम् ।

चेलगङ्गा स्त्री चेलमिव गङ्गा । गोकर्णसमीपस्थे नदीभेदे ।

“गोकर्णस्योपरिष्टात्तु भ्रंसितः स महासुरः । पपात
चेलगङ्गायाः पुलिने सह कन्यया” हरिव० १४९ अ० ।
“गङ्गा सरस्वतो चैव चेलगङ्गा च निम्नगा” १३६ अ०

चेलान पु० चेल--बा० आनच् । फलप्रधाने लताभेदे (फेलन)

रत्नमा० ।

चेलाल पु० चेलमिवालति अल--अच् । लतापनसे त्रिका० ।

चे(चै)लाशक पु० चेलं तत्स्थयूकामश्राति अश--ण्वुल् ।

प्रेतभेदे । “चे(चै)लाशकस्तु भवति शूद्रो धर्म्मात्
स्वकात् च्युतः” मनुः । “चेलः कीटभेदस्तद्भक्षकः प्रेतो
मवति” गोविन्दराजः । “चेलसम्बन्धिनी यूका
चैलकस्तद्भक्षकः” इति कुल्लूकभट्टः ।

चेलिका स्त्री चेल--ण्वुल् । पट्टवसने (चेलिर कापड़) “सेयं

कृष्णस्य वनिता पीतशाटीपरिच्छदा । रक्तचेलिकया
छन्ना शातकुम्भनिभस्तनी” पद्मपु० ।

चेलुक पु० चेल--उक । बुद्धभिक्षुशिष्ये त्रिका० ।

चेल्ल चालने गतौ च भ्वा० पर० सक० सेट् । चेल्लति

अचेल्लीत् चिचेल्ल ऋदित् अचिचेल्लत् त ।
पृष्ठ २९६५

चेष्ट ईहायां भ्वा० आ० सक० सेट् । चेष्टते अचेष्टिष्ट ।

चिचेष्टे । अचचेष्टत्त अचिचेष्टत् न । चेष्टितः चेष्टा चेष्ट-
मानः । “गङ्गायां हि न शक्नोमि वृहत्त्वाच्चेष्टितुं
चिरम्” मत्स्यपु० । “अतत्वरञ्च तान् योद्धुमचिचेष्टच्च
राघवौ” भट्टिः “एतचेष्टितभूमिषु” रघुः । “आस्ते शेते
चेष्टतेऽवतिष्ठति परिधावति” भाग० ५ । २६ । “यदा
स देवो जागर्त्ति तदेदं चेष्टते जगत्” मनुः ।
“चेष्टनस्पर्शनेऽनिलम्” मनुः । “तष्ट्रेव विहितं यन्त्रं
तथा चेष्टयितुर्वशे” भा० शा० ३३ अ० ।

चेष्टक त्रि० चेष्ट--ण्वुल् । १ चेष्टान्विते । २ रतिबन्धभेदे पु० ।

“पादमेकं हृदि न्यस्य इतरेणैव चेष्टयेत् । कान्तक्रोडे
स्थिता नारी बन्धोऽयं चेष्टकोमतः” स्मरदीपिका ।

चेष्टा स्त्री चेष्ट--अङ् । “आत्मजन्या भवेदिच्छा इच्छाजन्या

भवेत् कृतिः । कृतिजन्या भवेच्चेष्टा चेष्टाजन्या भवेत्क्रिया”
इत्युक्ते कृतिजन्ये क्रियासाधने कायिके व्यापारे ।
“घेष्टावदन्त्यावयवित्वं शरीरत्वम्” सि० मु० । “बाह्यैर्वि
भावयेल्लिङ्गैर्भावैरन्तर्गतं नृणाम् । स्वरवर्णोङ्गिताकारै
श्चक्षुषा चेष्टितेन च । आकारैरिङ्गितैर्गत्या चेष्टया
भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः”
मनुः “चेष्टा हस्तास्फालनादि” कुल्लू० । “चेष्टाभोजन
वाग्रोधे नेत्रादिप्रतिभेदने” याज्ञ० । “वायोस्तु स्पर्शनं
चेष्टां व्यूहनं रीक्ष्यमेव च” याज्ञवल्क्येन तस्य वायुकार्य्य-
त्वमुक्तम् ।

चेष्टानाश पु० चेष्टायानाशोऽत्र । प्रलयकाले राजनि० ।

चेष्टावल न० ज्योतिषोक्ते ग्रहाणां बलभेदे तच्च वृहज्जा०

उक्तं यथा
“उदगयने रविशीतमयूखौ वक्रसमागमगाः परिशेषाः ।
विपुलकरा युघि चोत्तरसंस्थाश्चेष्टितवीर्ययुताः
परिकल्प्याः” वृ० जा० ।
“अधुना चेष्टाबलं दोधकेनाह उदगयने इति मकरादि
राशिषटकमुत्तरमयनं कर्कटादिषट्कं दक्षिणमयन-
मिति । उदगयने उत्तरायणे रविशीतमयूखौ सूर्य्य-
चन्द्रमसौ बलिनौ भवतः । परिशेषाः भौमबुधगुरु-
सितसौराः वक्रगाः विपरीतगतयो बलिनो भवन्ति तथा
समागमगाश्चन्द्रेण सहिताः बलिन एव चन्द्रेण
संयोगोग्रहाणां समागमशब्दवाच्यः रविणा सहास्तमयो
भौमादीनां परस्परं युद्धम् । उक्तञ्चाचार्य्यविष्णुचन्द्रेण
“दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धम् निगद्यतेऽन्योन्ययुक्तानामिति” विपु-
लकराइति विपुलाः करा येषां ते विपुलकराः
विस्तीर्णरश्मयो बलिनो भवन्ति शीघ्रकेन्द्रे द्वितीय-
ततीयपदस्थे ग्रहस्य विपुलकरत्वं प्रायः संभवति
वक्रासन्नत्वात् युधि संग्रामे चोत्तरसंस्था बलिन
एक । कुसुतादीना युद्धमित्युक्तम् तत्र यः उत्तरदिग्भाग
संसितो जयी स च वलवान् उत्तरसंस्थत्वमत्रोपलक्ष-
णार्ग्रम् । वस्तेजस्वी स एव बलवान् । तत्रैतज्जय
लक्षणम् “दक्षिणदिकस्थः परुषोवेपथुरप्राप्त सन्निकृष्ट-
तनुः । अधिरूढोविकृतोनिःप्रभो विवर्णश्च यः स जितः ।
उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्द्दिष्टः ।
विपुलः स्विग्धोद्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः”
इति पतच्छुक्तस्य प्रायः सम्भवति यस्मात्पुलिशाचार्यः
“सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयी शुक्रः” इति
एतच्चेष्टाबलम् । एषामन्यतमेन संयुक्तश्चेष्टाबलसंयुक्तो
भवति” भट्टोत्पलः ।

चेष्टित त्रि० चेष्ट--कर्त्तरि क्त । १ चेष्टायुक्त । भावे क्त

२ गतौ ३ कायादिव्यायारे च न० मेदि० चेष्टाशब्दे उदा० ।

चैकित्य पुंस्त्री चेकितस्य गोत्रापत्यम् । गर्गा० यङ् ।

चैकितर्षेर्गोत्रापत्ये तस्य छात्त्रः कण्वा० अण् यलोपः ।
चैकित तच्छात्त्रे ।

चैकित्सित्य पुंस्त्री चिकित्सितर्षेरपत्यम् गर्गा० यञ् ।

चिकित्सितर्षेरपत्ये ततः कण्वा० छात्त्रे अण् । चैकित्-
सित । तच्छात्त्रे ।

चैकीर्षित त्रि० चिकीर्षित एव प्रज्ञा० अण् । चिकीर्षिते स्त्रियां अणन्तत्वात् ङीप् ।

चैटयत त्रि० चेट इव यतते यत--अच् ततः स्वार्थे अण् ।

चेटतुल्ययत्नशीले तस्यापत्यं त्रिका० फिञ् । चैटय
तायनि तदपत्ये पुंस्त्री । स्त्रियां क्रोड्या० ष्यङ्
चैटयत्या । चैटयतानां विषयः भौरिक्या० विधल्
चैटयतविघ तद्विषये न० ।

चैतन्य न० चेतन एव, चेतनस्य भावो वा ष्यञ् । वेदा

न्तिमते चित्स्वरूपे १ परमात्मनि न्यायादिमते २ आत्मधर्म्मे
चेतनायाम् । “चैतन्यमात्मनोविद्यान्न बिभेति कुतश्चन”
श्रुतिः वेदान्तिमते राहोः शिर इतिवद् अभेदे षष्ठी,
अन्यमते भेदे । “शरीरस्य न चैतन्यं मृतेषु व्यभिचारतः”
भाषा० ३ प्रकृतौ मेदि० । “प्रकृतिश्च दृष्टान्तानुपरोधात्”
शा० सू० चैतन्यस्य जगत्प्रकृतित्वाऽङ्गीकारेण
तथात्वम् । “चैतन्यं परमाणूनां प्रधानस्यापि नेष्यते
ज्ञानक्रिये जगत्कर्त्त्य्रौ दृश्येते चेतनाश्रये” वेदा
न्तका० । चेतन एव स्वार्थे ष्यञ् । ३ शचीगर्भजाते
पृष्ठ २९६६
कलौ कृष्णावतारभेदे अनन्तसंहिता । तस्या न प्रामा-
णिकत्वमिति स्मार्त्तानुयायिनः । वैष्णवास्तु तन्मूलतयैव
चैतन्यदेवस्य कृष्णावतारत्वमिच्छन्ति । वयं तु तस्याः
प्रामाणिकत्वे संवादिमूलग्रन्थान्तरस्यादर्शनात् उदासीना
इत्यतः न किञ्चित् ब्रूमहे । यदि चासौ अवतारः
यदि वा न, तथापि तस्य वैष्णवसम्प्रदायगुरुत्वात् पूज्यत्वं
मन्यामहे चैतन्यचन्द्रोदयः चैतन्यचरितामृतं चैतन्य-
भागवतम् इत्यादयो ग्रन्थाः तन्माहात्म्यावेदका
वैष्णसम्प्रदायप्रसिद्धाः सन्ति ।

चैतन्यभैरवी स्त्री तन्त्रसारोक्ते भैरवीभेदे तत्र तन्मन्त्रादिकं दृश्यम् ।

चैत्त न० चित्तस्येदम् अण् । चित्तसम्बन्धिनि १ स्मरणादौ ।

“चन्द्रचतुर्मुखशङ्कराच्युतैः क्रमान्नियन्त्रितेन
मनोबुद्ध्यहङ्कारचित्ताख्येनान्तरिन्द्रियचतुष्केण क्रमात्
संशयनिश्चयाहङ्कार्य्यचैत्तांश्च सर्व्वानेतान् स्थूलविष-
याननुभवतः” वेदान्तसा० । ३ चित्ताभिमानिके क्षेत्रज्ञे
“चेत्येन हृदयं चैत्तः क्षेत्रज्ञः प्राविशद्यदा । पिराट् तदैव
पुरुषः सलिलादुदतिष्ठत” भाग० । ३ । २६ । ५९ । बौद्धमते
विज्ञावनस्कन्धातिरिक्ते ४ स्कन्धमात्रे । तैस्तु चित्तं चैत्त-
मिति द्विविधस्यैव पदार्थस्याङ्गीकारेण विज्ञानातिरि-
क्तस्य चैत्तत्वात् । बुद्धशब्दे तद्भेदो दृश्यः ।

चैत्य न० चित्यया इदमण् । १ आयतने अमरः । २

मुखरहिते सचित्ये अचित्ये वा यज्ञायतने भरतः ।
३ देवायतनमात्रे ४ देवकुले (देउल) च । ५ बुद्धे ६ विम्बे
७ उद्देश्यवृक्षे मेदि० । ८ ग्रामादिप्रसिद्धमहावृक्षे । ९ देवावासे
१० जिनतरौ पु० मेदि० । “सेतुवल्मीकनिम्नास्थिचैत्या-
द्यैरुपलक्षिता । चैत्यश्मशानसीमा सु पुण्यस्थाने सुरा-
लये” याज्ञ० । “चैत्ये भयं ग्रहकृतम्” वृ० स०
५३ अ० । “चैत्यस्थाने स्थित’ वृक्षे फलवन्तमिव द्विजाः”
भा० अनु० १६६ अ० । चैत्ये भवः अण् चैत्यस्थे
देवभेदे चैत्यमखभेदे शब्दे दृश्यम् ।

चैत्यक पु० चैत्य इव कायति कै क । अश्वत्थवृक्षे त्रिका० ।

गिरिव्रजपुरवेष्टकपञ्चगिरिमध्ये २ पर्वतभेदे “वैहारो
विपुलः शैलो वराहो वृषभस्तथा । तथा ऋषिगिरि-
स्तात! शुभाश्चैत्यकपञ्चमाः । एते पञ्च महाशृङ्गाः
पर्वताः शीतलद्रुमाः । रक्षन्तीवाभिसंहत्य संहताङ्गा
गिरिव्रजम्” । “मागधानान्तु रुचिरं चैत्यकान्तरमाप्त-
वान्” “भक्त्वा भेरीत्रयं तेऽपि चैत्यप्रकारमाद्रवन्” ।
“मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन्” । “चैत्यकस्य
गिरेः शृङ्गं भित्त्वा किमिह छद्मना” भा० स० २० अ० ।

चैत्यगृह न० चैत्यस्य समीपे गृहम् । चतुष्पथस्थे चैत्यस-

न्निहिते गृहे शब्दार्थचि० ।

चैत्यतरु पु० कर्म्म० । ग्रामादौ १ प्रसिद्धवृक्षे २ अश्वत्थवृक्षे

रत्नमाला । चैत्यवृक्षादयोऽप्यत्र । “चेत्यतरौ सा पतिता
सत्कृतपीडां करोत्युल्का” वृ० स० ३३ अ० । “चैत्यद्रुम
श्मशानेषु” मनुः ।

चैत्यमुख पु० चैत्यस्य देवकुस्येव मुखमस्य । कमण्डलौ त्रिका० ।

चैत्ययज्ञ पु० आश्व० गृह्योक्ते यज्ञभेदे तस्य विधानादि” यथा

“चैत्ययज्ञे प्राक् स्विष्टकृतश्चैत्याय बलिं हरेत्”
सू० । चैत्ये भवाश्चैत्याः । शङ्करः पशुपतिः आर्या
ज्येष्ठा इत्येवमादयः । यदि कस्यैचिद्देवतायै प्रति
शृणोति यदि आत्मनोऽभिप्रेतं वस्तु लब्धं ततस्त्वा
महमाज्येन स्थालीपाकेन पशुना वा यक्ष्यामीति
ततोलब्धे वस्तुनि तस्य तेन यागं कुर्यात् स चैत्ययज्ञः ।
तत्र स्विष्टकृतः प्राक् चैत्याय बलिं हरेत् नमस्कारा-
न्तेन नामधेयेन पुनश्चैत्यस्य ग्रहणं प्रत्यक्षहरणार्थम् ।
तेन चैत्यायतने एवोपलेपनादि कुर्य्यात्” ना० वृ० ।
“यद्यु बै विदेशस्थं पलाशदूतेन यत्र वेच्छा वनस्पते
इत्येतयर्चा द्वौ पिण्डौ कृत्वा वीबधेऽभ्याघाय दूताय
प्रयच्छेदिमन्तस्मै बलिं हरेति चैनं ब्रूयादयं तुभ्य-
मिति यो दूताय” सू० । “यदि विदेशस्थं चैत्यं
यजेत् तदा पलाशदूतेन बलिं हरेत् । पलाशेन दूतं
वीवधञ्च कुर्यात् । यत्र वेच्छेत्यृचा द्वौ पिण्डौ कृत्वा
वीवधेऽभ्याधाय दूताय प्रयच्छेत् । तयोरेकं पिण्डं
निर्दिश्य दूतं वदति इमं तस्मै बलिं हरेति ।
अपरं दूताय प्रयच्छति अयं तुभ्यमिति । एतयर्चेति
वचनम् अन्यत्र पादग्रहणेऽपि क्वचित् सूक्तं भवतीत्थेव
मर्थम् । तेन “आत्वाहार्षमन्तरेधीति ऋषभं मा
समानानामिति” च सूक्तं सिद्धम् । अन्ये पुनरभ्या-
सार्थं मन्यन्ते पिण्डकरणे वीवधाभ्याधाने दूताय
प्रदाने इति ना० वृ० । “प्रति भयं चेदन्तरा शस्त्रमपि
किञ्चित्” सू० । “कर्त्तुश्चैत्यस्य च मध्ये भयमस्ति चेत्
शस्त्रमपि किञ्चित् दद्यात् दूताय” ना० वृ० । “नाव्या
चेत् नद्यन्तरा प्लवरूपमपि किञ्चिदनेन तरितव्यमिति”
सू० । “उभयोर्मध्ये यदि नावा तार्या नदी स्यात्
तदा प्लवरूपमपि किञ्चित् दद्यात् अनेनेति मन्त्रेण”
ना० वृ० । “धन्वन्तरियज्ञे ब्रह्माणमग्निं चान्तरा पुरो-
पृष्ठ २९६७
हितायाग्रे बलिं हरेत्” सू० । “यदि धन्वन्तरि
श्चैत्यो भवति तदा व्रह्माणमग्निं चान्तरा पुरोहिता-
याग्रे बलिं हरेत् पुरोहिताय नम इति ततो धन्वन्तरये
नम इति । धन्वन्तरौ विदेशस्थे त्वयं विशेषः धन्वन्तरेश्च
पुरोहितस्य चैकः पिण्डः द्वितीयो दूतस्य” । ना० वृ० ।

चैत्यविहार पु० चैत्यस्येव विहारोऽत्र । जिनगृहे हेम० ।

चैत्र न० चि--ष्ट्रण् चित्रमेव स्वार्थे अण् वा । १ देवकुले

(देउल) २ मृते मेदि० ३ पुद्धभिक्षुके पु० ४ वर्षाचलभेदे पु०
त्रिका० कुलपर्ब्बतशब्दे २१२३ पृ० दर्शिते विष्णु पु० वाक्ये
“गोमेदश्चैव चन्द्रश्चेत्यत्र चैत्र इति पाठान्तरदर्शनात्
त्रिकाण्डोक्तिः समञ्जसा । चित्रायां भवः अण् । बुधस्य
कलत्रभेदचित्रायागर्भजे ५ बुधपुत्रभेदे पु० ब्रह्मवै० पा०
ख० । चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् चैत्री-
सास्मिन् मासे पुनरण् । चित्रानक्षत्रयुक्तपौर्णमासी
युक्तेतदुपलक्षिते वा ६ चान्द्रे मासि वार्हस्पत्ये ७ वर्षभेदे
८ तथाभूते अर्द्धमासे मीनस्थरविके ९ सौरचैत्रे च
कार्तिकशवदे १९४८ पृ० दृश्यम् । चित्रायां भवः अण् ।
१० चित्रानक्षत्रजाते त्रि० स्त्रियान्तु तस्याणो लुक् ।
चित्रा चित्राजातायां स्त्रियां स्त्री चित्राशब्दे दृश्यम् ।
स्वार्थे क तत्रार्थे शब्रत्ना० । “फाल्गुनं वाथ चैत्रं वा
मासं प्रति यथावलम्” मनुः । “मीनादिस्थो रविर्येषा-
मारम्भः प्रथमक्षणे । भवेत् तेऽव्दे चान्द्रमासाश्चैत्राद्या
द्वादशः स्मृताः” व्यासः “चैत्रे मदोन्मादिनी” उद्वा० त० ।

चैत्ररथ न० चित्ररथेन गन्धर्वेण निर्वृत्तम् अण् । १ कुवेर-

स्योद्यान अमरः । “बभौ वल्गुजनाकीर्णं वनं चैत्ररथं
यथा” हरिव० ३२४ अ० । “एकोययौ चैत्ररथप्रदेशान्”
रघुः २ मुनिभेदे पु० “आविक्षितमभिष्यन्तं तथा चैत्ररथं
मुनिम्” भा० आ० ९४ अ० । चैत्ररथेः शशविन्दोरपत्यम्
स्त्री अण् ङीप् । ११ शशविन्दोःसुतायां स्त्री “मान्धातु-
र्युवनाश्वस्य त्रिलोकीविजयी सुतः । तस्य चैत्ररथी भार्य्या
शशविन्दोःसुताऽमवत्” हरिव० १२ अ० । चित्ररथं गन्धर्व-
मधिकृत्य कृतोग्रन्थः अण् । १३ भारतपर्व्वान्तर्गतेऽवान्तर-
पर्वभेदे न० चित्ररथशब्दे दृश्यम् । “तथा चैत्ररथं
देव्याः पाञ्चाल्याश्च स्वयंवरम्” भा० आ० १० अ० अवा
न्तरपर्वोक्तौ ।

चैत्ररथि पु० चित्ररथस्य उषद्गुपुत्रस्यापत्यम् अण् । उषद्गुपुत्र

चित्ररथस्यापत्ये शशविन्दौ नृपे “ततः प्रसूतिमिच्छन्
वै उषद्गुःसोऽग्र्यमात्मजम् । जज्ञे चित्ररथस्तस्य पुत्रः
कर्म्मभिरन्वितः । आसीत् चैत्ररथिर्वीरो यज्वा विपुल
दक्षिणः । शशविन्दुः परं वृत्तं राजर्षीणां समन्वितः”
हरिव० ३७ अ० ।

चैत्ररथ्य न० चैत्ररथमेव स्वार्थे ष्यञ् । चैत्ररथबने “मानसे

चैत्ररथ्ये च स रेमे रामया रतः” भाग० ३ । १३ । ३८ अ० ।

चैत्रमख पु० चैत्रे कर्त्तव्यो मख इव महोत्सवः । चैत्रमासे

मदनत्रयोदश्यादिकर्त्तव्ये वसन्तोत्सवे हेमच० ।

चैत्रायण पुंस्त्री चित्रस्य गोत्रापत्यम् नडा० फक् । १ चित्रस्य

गोत्रापत्ये । चित्रेण निर्वृत्तादि पक्षा० फक् । २ चित्र-
निर्वृत्तादौ त्रि० ।

चैत्रावली स्त्री चैत्रे आबलिः सम्यक् बलिरत्र ङीप् ।

चैत्रपौर्णमास्यां त्रिका० । “चैत्राबल्याः परेऽपि या”
ति० त० । “चैत्राबलो मदनत्रयोदशीत्यपरे तस्यामेव
मदनपूजाविधानात्तस्यास्तथात्वम् ।

चैत्रिक पु० चित्रानक्षत्रयुक्ता पौर्णमासी साऽस्मिन् मासे

पक्षे ठक् । चैत्रमासे अमरः ।

चैत्रिन् पु० चैत्री विद्यतेऽस्मिन् व्रीह्या० इनि । चैत्रमासे

राजनि० । तत्र चैत्रिरित्यपि तत्र बा० इञ् ।

चैत्री स्त्री चित्रानक्षत्रयुक्ता पौर्णमासी अण् ङीप् ।

चित्रानक्षत्रयुक्तायां पौर्णमास्यां सा हि चैत्रमासे एव
भवति योग्यत्वात् कार्त्तिकशब्दे १९४८ पृ० दृश्यम्
“चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति” भा०
आश्व० ७२ अ० । “चैत्र्यां वा मार्गशीर्ष्यां वा सेना-
योगः प्रशस्यते” भा० शा० १०० अ० ।

चैदिक पुं त्रि० चेदिदेशे भवः काश्या० ठञ् ञिठ् वा

इदित् । चेदिदेशभवे स्त्रियां तु ठञि ङीप् ञिठि--टाप् ।

चैद्य पु० चेदीनां जनपदानां राजा ष्यञ् । १ शिशुपाले ।

“क्रुद्धस्य चैद्यं प्रति” “त्वया विप्रकृतश्चैद्यः” माघः ।

चैन्तित पुंस्त्री० चिन्तितायाः तन्नामिकायाः स्त्रिया अपत्यम्

“अव्यङ्गाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः” पा० अण् ।
चिन्तितानामिकायाः स्त्रिया अपत्ये । चिन्तायुक्तायाः
स्त्रिया अपत्ये तु ढक् । चैन्तितेय इत्येव ।

चैल त्रि० चेलस्येदम् अण् १ वस्त्रसम्बन्धिनि स्वार्थे अण ।

२ चेले वस्त्रे चे(चै)लाशकशब्दे दृश्यम् । “चैलकम्बल-
वेश्मानि विचित्राणि महान्ति च” भा० आ० १२८ अ० ।
“प्रदीप्तमिव चैलान्तं कस्तं देशं न सन्त्यजेत्” भा० श०
२८९ अ० ।
पृष्ठ २९६८

चैलकि पु० चेलकस्यर्षेरपत्यम् इञ् । जीवलनामर्षौ तद्व

होवाच जीवलश्चेलकिः” शत० ब्रा० २ । ३ । १ । ३४ ।
चेलकर्षिश्च “चेलक उन्माद शाण्डिल्यायन” इति शत०
व्ना० १० । ४ । ५ । ३० । शाण्डिल्यगोत्रे उक्तः ।

चैलधाव त्रि० चैलं वस्त्रं धावति मार्ष्टि धाव--मृजि

अण् उप० स० । वस्त्रक्षालके रजके (धीपा) “चैल-
धावसुराजीविसहोपपतिवेश्मनाम्” याज्ञ० तदन्नभोजनं
निषिद्धम् ।

चोकुटि पु० गोत्रप्रवरभेदे हेमा० प्रवरा० ।

चोक्ष पु० १ स्वभावसिद्धशुचिषु वनप्रदेशेषु । “अवकाशेषु

चोक्षेषु नदोतीरेषु चैव हि” अनुव्या० कुल्लू० ।
तत्र भवं यत् । चौक्ष्य तत्रभवे उदके “अचौक्ष्यसलिल-
क्षालितयोनिम्” सुश्रुतः । “शुचौ दक्षे च चोक्षःस्यात्”
त्रिका० उक्ते २ दक्षे । “श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्ष-
जनप्रियाः” भा० अनु० १४४ अ० ।

चोच न० चु--बा० च । १ वल्कले २ चर्म्मणि धरणिः ।

प्रशस्तं चोचमस्यास्ति अच् । ३ त्वक्पत्रे पु० अमरः
४ गुड़त्वचि शब्दार्थ० । स्वार्थे क । तत्रार्थे “दद्याच्चात्र
पिष्पलीमूलतण्डुलीयकवराङ्गचोचकेत्यादि” सुश्रु० ।

चोड पु० चुल--समुच्छ्राये अच् लस्य डः । १ प्रावरणे २ देशभेदे

ब० व० मेदि० । चोलशब्दे दृश्यम् ।

चोडी स्त्री चुल--अच् गौरा० ङीष् लस्य डः । शाट्यां हेमच० ।

चोद पु० चोदयति चुद--अच् । अश्वादेः प्रेरके १ कशादौ ।

“जघने चोद एषां वि सक्थानि नरो यमुः” ऋ० ४ । ६१ ।
३ । “चोदः प्रेरिका कशा अराग्रकाष्ठविशेषो वा”
२ प्रेरकमात्रे त्रि० “चोदः कुवितुज्यात् जातमेवितः”
ऋ० १ । १४३ । ७ । “चोदः प्रेरकः” भा० ।

चोदक पु० चुद--ण्वुल् । १ प्रवर्त्तके विधिवाक्ये “वर्त्त-

मानोपदेशाच्चोदनाशब्दात्श्रुत्यर्थाभावात्तवैचेति वचनान्नि-
र्देशात् कर्मचोदकः” कात्या० श्रौ० १ । १० । १ “अग्नी-
दग्नीनित्यादिः कर्मचोदकः कर्मविधायकः विधिवाक्यमि-
त्यर्थः न तु मन्त्रः । कुतः वर्त्तमानोपदेशात् एवमादयो
वर्त्तमानमर्थमनुष्ठेयत्वेन यत उपदिशन्ति अग्निविहरणं
कर्त्तव्यं स्तरणं च कर्त्तव्यमित्येवमुपदिश्यते किं च
चोदनाशब्दात् अपि च एषु प्रेषेषु चोदनाशब्दो
विधिशब्दोऽस्ति विधौ हि लोट् स्मर्यते । लोट् चेति”
पा० । लोटो मध्यमपुरुषवचनानि चैतानि विहर
म्पृणीहि आसादयेत्यादीनि तस्मादपि कर्मचोदका एते”
कर्कः २ प्रेरकमात्रे त्रि०

चोदन न० चुद--भावे ल्युट् । १ प्रवर्त्तने चोदनाशब्दार्थे ।

“प्रथमेऽव्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात्” मनुः ।
२ प्रेरणमात्रे च “कार्य्यकारणसन्देहे भवत्यन्योन्यचोद-
नात्” भा० अनु० १ अ० । कर्त्तरि ल्यु । ३ चोदके त्रि० ।
“अपिप्रयं चोदना वा मिमाना” यजु० २९ । ७ ।
“चोदना चोदनानि कर्म्माणि” वेददी० ।

चोदना स्त्री चु० चुद--युच् । “चोदना चोपदेशश्च

विधिश्चैकार्थवाचिनः” इति भट्टोक्ते प्रवर्त्तनावाक्ये ‘चोद-
नालक्षणोऽर्थो घर्म्मः” इति मीमांसासूत्रम् । २ प्रेरणायां,
३ प्रवर्त्तनायाञ्च । चोद्यतेऽनया करणे बा० युच् ४ प्रवृत्तिहेतौ
च “ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म्मचोदना” गीता ।
“ज्ञानमिष्टसाधनमिति बोघः, ज्ञेयमिष्टसाधनं कर्म्म ।
परिज्ञाता एतज्ज्ञानाश्रयः, कर्म्मचोदना कर्म्म चोद्यते
प्रवर्त्त्यतेऽनया चोदना ज्ञानादित्रितयं प्रवृत्तिहेतुरित्यर्थः”
श्रीधरः । ५ अज्ञातार्थज्ञापके शब्दमात्रे--“चोदनाप्रवृत्ति-
भेदाच्च” “या हि चोदना धर्म्मस्य लक्षणं सा स्वविषये
नियुञ्जानैव पुरुषमवबोधयति ब्रह्मचोदना तु पुरुषमव-
बोधयत्येव केवलम्, अवबोधस्य चोदनाजन्यत्वात् न
पुरुषोऽवबोधे नियुज्यते यथाऽक्षसन्निकर्षेणार्थाऽबोधे
तद्वत्” शा० सू० शाङ्करभाष्यम् । “अज्ञातज्ञापकः शब्दः
चोदना तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्य
भेद इत्यर्थः । संग्रहवाक्यं विवृणोति या हीति लक्षणं
प्रमाणं “स्वर्गकामोयजेत” इत्यादि वाक्यं हि स्वविषये
धर्मे यागादिके स्वर्गभावनारूपे फलहेतुयागादि
गोचरनियोगे वा हितसाधने यागादौ वा, पुरुषं प्रव-
र्त्तयदेवावबोधयति “अहमात्मा ब्रह्म” इत्यादि वाक्यं
तु पुरुषं केवलमप्रपञ्चं ब्रह्म बोधयत्येव न प्रवर्त्तयति
विषयाभावात् नन्ववबोध एव विषयोऽस्तु तत्राह
न पुरुष इति ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्त्त्यते
इत्यत्र हेतुं पूर्ववाक्येनाह अवबोधस्येति । स्वजन्य-
ज्ञाने स्वयं प्रमाणं न प्रवर्त्तकमित्यत्र दृष्टान्तमाह यथेति
मानादेव बोधस्य जातत्वात् जाते च तस्मिन् विध्य-
योगात् न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथाच
प्रवर्त्तकमानमेयो धर्मः, उदासीनमामेयं ब्रह्मेति”
रत्नप्रमा । लोगाक्षिमास्करेणापि “वेदप्रतिपाद्यप्रयो-
जनवदर्थो धर्म्म” इति धर्मलक्षणमुक्त्वा “चोदनालक्षणो
ऽर्थो धर्म” जै० सूत्रस्थचोदनापदस्य वेदमात्रपरत्व
मुररीकृतम् । तल्लक्षणे चार्थपदस्य इष्यमाणपरत्वेन
पृष्ठ २९६९
सिद्धे इच्छाभावात् ब्रह्मणः सद्धत्वेन इष्यमाणत्वा-
भावात् वेदप्रतिपाद्यत्वेऽपि नातिव्याप्तिरिति बोध्यम् ।
५ चोदनाविषये यागादिप्रयत्ने च । “एकं वा संयोग
रूपचोदनाऽख्याऽविशेषात्” जै० सू० । “कर्स्मैक्यप्रति-
पादका संयोगरूपचोदनासंज्ञारूपाः पदार्थास्तेषा-
मपिशेषादैक्यम् । “तत्र चोदना प्रवर्त्तकः शब्दः चोदित-
प्रयत्नो वा” रत्नप्रभा ।

चोदनागुड पु० चोदनया नोदनया मुर्य्यते गुर--क रस्य डः । कन्दुके त्रिका० ।

चोद्य न० चुद--ण्यत् । १ प्रश्ने २ पूर्वपक्षे च अमरः ताभ्यां हि

उत्तरदानाय प्रवर्त्तनात् तयोस्तथात्वम् । “चोद्यं वा
परिहारोवा क्रियतां द्वैतभाषया । अद्वैतमाषया चोद्यं
नास्ति नापि तदुत्तरम्” वेदन्तका० । ३ आक्षेप्ये च
“चपलाजनं प्रति न चोद्यमदः” माघः । “चोद्यं
चोदनीयम् कथमित्याक्षेप्यम्” मल्लि० “सत्यं ध्यानं समाधानं
चोद्यं वैराग्यमेव च” भा० उ० ४२ अ० । ४ अद्भुते
५ प्रेरणार्हे त्रि० । “नित्योत्थिता गुरुकर्म्मस्वचोद्याः” भा०
अनु० १०३ अ० ।

चोपन न० चुप--ल्युट् । १ मन्दगमने, २ तूष्णीम्भवने, ३ मौने च ।

चोर पु० चुर--अच् । १ स्तेयकर्त्तरि परद्रव्यापहारके शब्दर० ।

२ गन्धद्रव्यभेदे, हेमच० ३ कृष्णशठ्याञ्च हड्डचन्द्रः । ब्राह्मणा०
कर्म्मणि ष्यञ् । चौर्य्य तत्कर्म्मणि परद्रव्यापहरणे ।
“सा च द्रव्यवशा कुतस्तव धनं द्यूतेन चौर्य्येण वा
चौर्य्यद्यूतपरिग्रहोऽपि भवतो नष्टस्य काऽन्या गतिः”
उद्गटः । चोरस्य भावः मनोज्ञा० वुञ् । चौरिका
चोरभावे स्त्री । ४ कविभेदे पु० कविरमरुः कविरमरः कवी
चोरमयूरकौ” उद्भटः । तत्कृतग्रन्थश्च चोरपञ्चाशिका” ।
तत्र चौर्य्यपदार्थो निर्ण्णीय प्रदर्श्यते । परमात्रस्वत्ववद्द्रव्य
हरणमेव चौर्य्यं तेन साधारणधनापहारे न चौर्य्यम् ।
यथाह दायभागे “य एव हि परस्येदमिति विशेषं
जानानः परस्वे स्वत्वहेतुमन्तरेणैव स्वत्वमारोपयति स
स्तेन इति लोकप्रसिद्धोऽर्थः न चात्रेदं परकीयम् इदं
वा ममेति विवेक्तुं शक्नोति द्रव्यस्याविभक्तत्वात् ।
यथा यदेव हि ममेदमिति विशेषं जानानः परस्वत्वा-
पत्तये स्वामी त्यजति, परश्च विशेषेणेदं ममेति खत्वं
प्रत्येति तत्रैव दाननिष्पत्तिः । न च साधारणधने
तथा सम्भवतीति साधारणधनमदेयमुक्तं तथा स्तेय-
मपि नैतन्मम धनं परस्येदमिति जानत एव भवतीति न
माधारणधनापहारे स्तेयनिष्पत्तिः” । “परद्रव्य-
हरणं स्तेयमिति परशब्दात् आत्मीयत्वव्यवच्छेदेनैव-
परकीयत्वस्यावगमात् साधारणासाधारणयोश्चासाधा-
रणस्यैव शीघ्रप्रतीतेः । चोरचौर्य्यभेदलक्षणदण्ड-
भेदादिकं च वीरमित्रोदये दर्शितं यथा ।
“मनुः स्यात्साहसं त्वन्वयवत् प्रसभङ्कर्म यत् कृतम् ।
निरन्वयम्भवेत् स्तेयं हृत्वापह्नूयते च यदिति” अस्या-
यमर्थः । अन्वयवद्द्रव्यरक्षकराजाद्यध्यक्षादिसमक्षं
बलवष्टम्भेन यत्परधनापहरणादिकं क्रियते तत् साह
सम् । स्तेयं पुनर्निरत्वयं स्वाम्याद्यसमक्षं यद्वञ्चयित्वा
परधनाद्यपहरणं तदुच्यते । यच्च राजाद्यध्यक्षादि
समक्षमपहृत्य न मयेदं कृतमिति भयान्निह्नूयते तदपि
स्तेयमिति । अतएव नारदः “उपायैर्विविधैरेषां
छलयित्वाऽपकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्म-
नीषिण” इति ॥ एषा मित्येतत् क्षुद्रादिनिर्देशान्तस्तान्याह
स एव “मृद्भाण्डासनखट्वास्थिदारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नञ्च क्षुद्रं द्रव्यमुदाहृतम् । वासः कौषे-
यवर्ज्जञ्च गोवर्जं पशवस्तथा । हिरण्यवर्ज्जं लोहञ्च
मध्यं व्रीहियवादि च । हिरण्यरत्नकौषेयस्त्रीपुङ्गो-
गजवाजिनः । देवब्राह्मणराज्ञाञ्च विज्ञेयन्द्रव्यमुत्तम-
मिति” । बलात्कारकृतमपहरणं साहसान्तर्गतं स्ते-
यमित्याह स एव “तस्यैव भेदः स्तेयः स्याद्विशेष
स्तत्र तूच्यते । आधिः साहसमाक्रम्य स्तेयमाधिश्छले-
न तु” इति । तस्यैव साहसस्यैव । आधिः पीड़ा
धनापहरणादिद्वारा आक्रम्य प्रसह्य परस्य क्रियमाणः
क्लेशः साहसरूर्प स्तेयम् । छलेन क्रियमाण आधिः
केवलस्तेयमित्यर्थः । तस्करज्ञानोपायमाह याज्ञवल्क्यः
“ग्राहकैर्मृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुद्धवासकः । अन्येऽपि
शङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपान
सक्ताश्च शुष्कभिन्नमुखखराः । परद्रव्यगृहाणाञ्च
पृच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्ट-
द्रव्यविक्रयाः” इति! ग्राहकैराजपुरुषैर्लोप्त्रेणापहृत
भाजनादिना, अशुद्धवासः अप्रज्ञातस्थानवासी ।
जातिनिह्नवो नाहं शूद्रैत्येवंरूपः । नामनिह्नवो
नाहं डित्थ इत्येवं रूपः । आदिग्रहणात् स्वदेश-
ग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूत-
पण्याङ्गनामद्यपानादिष्वतिप्रसक्ताः तथा कुतोऽसि
त्वमिति चोरग्राहिभिः पृष्टो यदि शुष्कमुखोभिन्नस्वरो
पृष्ठ २९७०
वा भवति । बहुवचनात् स्विन्नललाटादीनां ग्रहणम् ।
तथा ये निष्कारणङ्कियदस्य द्रव्यं किं वास्य गृहमित्येबं
पृच्छन्ति ये चाकारणेनात्मानङ्गूढ़यित्वा चरन्ति । ये
चायाभावेऽपि वहुव्ययकारिणः । ये च विनष्टद्रव्याणा-
ञ्जीर्णवस्त्रभिन्नभाजनादीनामनिर्ज्ञातस्वामिकानां विक्र-
यकारिणः, ते सर्वेऽपि चौर्यसम्भावनया ग्राह्या
इत्यर्थः । एवंविधलिङ्गयुक्तान् पुरुषान् गृहीत्वैते चौरा
भवन्ति नवेति सम्यक् परीक्षत न तावन्मात्रेण निश्चिनु-
यात् अचौरस्यापि लिङ्गसम्बन्धसम्भवात् । अतएव
नारदः “अन्यहस्तात्परिभ्रष्टमकामादुत्थितम्भुवि ।
चोरेण वा परिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ।
असत्याः सत्यसङ्काशाः सत्याश्चासत्यसन्निभाः । दृश्यन्ते
विविधा भावास्तस्माद्युक्तं परीक्षणमिति” । स्तेयस्य
त्रैविध्यमाह स एव “तदपि त्रिविधं ज्ञेयं द्रव्यापेक्ष-
म्मनीषिभिः । क्षुद्रमध्योत्तमानां तु द्रव्याणामपकर्ष-
णादिति” । चौरस्य द्वैविध्यमाह वृहस्पतिः “प्रका-
शाश्चाप्रकाशाश्च तस्करा द्विविधाः स्मृताः । प्रज्ञासाम-
र्थ्यमायाभिः प्रभिन्नास्ते सहस्रधेति” । प्रकाशतस्करा-
नाह स एप । “नैगमा वैद्यकितवाः सभ्योत्कोचकव-
ञ्चकाः । दैवोत्पादविदो भद्राः शिल्पज्ञाः प्रतिरूपकाः ।
अक्रियाकारिणश्चैव मध्यस्थाः कूटसाक्षिणः । प्रकाश-
तस्करा ह्येते तथा कुहकजीविनः” इति प्रतिरूपकाः
प्रतिरूपकराः । अतएव नारदः “प्रकाशवञ्चकास्तत्र
कूटमानतुलाश्रिताः । उत्कोचकाः सोपधिका वञ्चकाः परयो-
षितः । प्रतिरूपकराश्चैव मङ्गलादेशवृत्तयः । इत्येवमादयो
ज्ञेयाः प्रकाशतस्करा भुवीति” । नैगमादिव्याजेन ये
परद्रव्यापहारकास्ते नैगमाद्याः । अप्रकाशतस्करस्वरूप-
भेदानाह व्यासः “साधनाङ्गान्विता रात्रौ विचरत्न्य-
विभाविताः । अविज्ञातनिवासाश्च ज्ञेयाः प्रच्छन्नत-
स्कराः । उत्क्षेपकः सन्धिभेता पान्वमुड्ग्रन्थिभेदकः ।
स्त्रीपुङ्गोश्च पशुस्तेयी चौरो नवविधः स्मृतः” इति ।
रात्राविति प्रायिकम् अरण्यादौ दिवापि सम्भवात् ।
उत्क्षेपकः धनिनामनवधानतां निश्चित्य तत्समीपस्थं
धनमुत्कृत्य ग्राहकः । सन्धिभेत्ता गृहयोः सन्धौ
स्थित्वा तत्रत्यभित्तिभेत्ता । पान्थमुट् कान्तारादौ
पथिकानान्धनप्रत्यपहारकः । ग्रन्थिभेदकः परिधा-
नीयादिग्रथितं धनं ग्रहीतुं तद्ग्रन्थिमोचक इति ।
प्रकाशतस्कराणां दण्डमाह स एव “स्त्रीपु य
यन्तीह मङ्गलादेशवृत्तयः । गृह्णन्ति छद्मना चर्य्य
मनार्य्यास्त्वार्यलिङ्गिनः । नैगमाद्या भूरिधना दण्ड्या
दोषानुरूपतः । यथा तेन निवर्त्तन्ते तिष्ठन्ति सन्नये
तथेति” । दोषानुरूपतो दण्ड्या नतु धनानुरूपत
इत्यभिप्रायः । केषाञ्चित् प्रकाशतस्कराणां दण्डमा-
ह वृहस्पतिः “प्रच्छाद्य दोषं व्यामिश्र्य पुनः
संस्कृत्य विक्रयी । पण्यं तद्द्विगुणं दाप्यो वणिग् दण्डं
च तत्समम् । अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् ।
रोगिभ्योऽर्थं समादत्ते स दण्ड्यश्चोरवद्भिषक् । कूटाक्ष-
देविनः क्षुद्रा राजलभ्यहराश्च ये! गणका वञ्चका-
श्चैव दण्ड्यास्ते कितवाः स्मृताः । अन्यायवादिनः
सभ्यास्तथेवोत्कोचजीविनः । विश्वस्तवञ्चकाश्चैव निर्वास्याः
सर्वएव ते । ज्योतिर्ज्ञानन्तथोत्पातमतिदित्वा तु ये
नृणाम् । श्रावयन्त्यर्थलोभेन विनेयास्ते प्रयत्नतः ।
दण्डाजिनादिभिर्युक्तमात्मानं दर्शयन्ति ये । हिंसन्ति
छद्मना नॄणां वध्यास्ते राजपूरुषैः । अल्पमूल्यञ्च
संस्कृत्य नयन्ति बहुमूल्यताम् । स्त्रीबालकान् वञ्ज-
यन्ति दण्ड्यास्तेऽर्थानुसारतः । हेमरत्नप्रबालाद्यान्
कृत्रिमान् कुर्वते तु ये । क्रेतुर्मूल्यं प्रदाप्यास्ते राज्ञा
तद्दिगुणं दमम् । मध्यस्थं वञ्चयन्त्येकं स्नेहलोभा-
दिना यदा । साक्षिणश्चान्यथा ब्रूयुर्दाप्यास्ते द्विगुण-
न्दममिति” । राजलभ्यः करविशेषः । मनुरपि “सर्व-
कण्टकपापिष्ठं हेमकारन्तु पार्थिवः । प्रवर्त्तमान
मन्याये छेदयेल्लवशः क्षुरैरिति ।” विष्णुरपि “द्यूते
च कूटाक्षदेविनां करच्छेदः” इति । अप्रकाशतस्कराणां
दण्डमाह सएव “उत्क्षेपकस्य सन्दंशश्छेत्तव्यो
राजपुरुषैः” । सदंशोऽत्र करः तथा च याज्ञवल्क्यः
“उत्क्षपकग्रन्थिभेदौ करसन्दशर्हीनकौ । कार्य्यौ
द्वितीयापराधे करपादैकहीनकाविति” । अङ्गुष्ठतर्ज-
ग्योर्ग्रन्थिमोचने साधकतमत्वेनात्र सन्दंशशब्देन
तयोर्ग्रहणम् । प्रथमापराधे तौ क्रमेण पाणि
सन्दंशाभाववन्तौ कर्त्तव्यौ, द्वितीयापराधे उभावप्येकपा-
णिपादाभावाबेतौ कर्त्तव्यावित्यर्थः । सन्धिभेत्तॄणां दण्ड-
माह मनुः “सन्धिम्भित्त्वा तु ये चौर्य्यं रात्रौ कुर्वन्ति
तस्कराः । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेश-
येदिति” । तानिति शेषः । वृहस्पतिरपि “सन्धिच्छेदकृतो
ज्ञात्वा शूलमाग्राहयेत् प्रभुरिति” । आग्राहयेत्
आरोपयेदित्यर्थः । पान्थमुषि दण्डमाह स एव “तथा
पृष्ठ २९७१
पान्थमुषं वृक्षं गले बद्ध्वावलम्बयेदिति” । पान्थमुषं
पथिलुण्ठकम् । ग्रन्थिभेदकस्य दण्डमाह मनुः “अङ्गुली
ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ
तृतीये बधमर्हतीति” । अङ्गुली तर्जन्यङ्गुष्ठौ । द्वितीये
हस्तस्य चरणस्य च छेदः तृतीये बध इत्यर्थः । अतएव
नारद आह” “प्रथमे ग्रन्थिभेदानामङ्गुष्ठहस्तयोर्बधः”
इति । स्त्रीहर्त्तुर्द्दण्डमाह व्यासः “स्त्रीहर्त्ता लोह
शपथे दग्धव्यो वै कटाग्निनेति” । पुंहर्त्तुर्दण्डमाह स
एव “नरहर्त्तुर्हस्तपादौ च्छित्त्वा स्थाप्यश्चतुष्पथे” इति ।
गोहर्त्तुर्दण्डमाह वृहस्पतिः “गोहर्त्तुर्नासिकां छित्त्वा
बद्धाम्भसि निमज्जयेदिति” । नारदः “सर्वस्वं हरतो
नारीं, कन्यां तु हरतो वधः । वाजिवारणलो-
हानां चाददीत वृहस्पतिरिति” । सर्वस्वमित्यनुषङ्गः ।
पशुहर्त्तुर्दण्डमाह व्यासः” “पशुहर्त्तुस्त्वर्द्धपादं
तीक्ष्णशस्त्रेण कर्त्तयेदिति” । पशुहर्त्ता पश्वनुसारेण
दण्डनीय इत्याह नारदः “महापशून् स्तेनयतो
दण्डमुत्तमसाहसम् । मध्यमपशून् पूर्वन्तु क्षुद्रपशून्
तथा हृतः इति । हृत इति पष्ठी । वन्दीग्रहादीनां
दण्डमाह याज्ञवल्क्यः “वन्दिग्रहांस्तथा वाजि
कुञ्जराणां च हारिणः । प्रसह्यघातिनश्चैव शूलमारो-
पयेन्नृपः” इति । अङ्गच्छेदादयः उत्तमसाहसत्वाद् ब्राह्मण
व्यतिरिक्तेषूत्तमद्रव्यापहारविषयाः “साहसेषु य
एवोक्तस्त्रिषु दण्डोमनीषिभिः । स एव दण्डः स्तेयेऽपि
द्रव्येषु त्रिष्वनुक्रमादिति” नारदेनोत्तमसाहसस्योचम-
द्रव्यविषयत्वेन व्यवस्थापनात्तेन क्षुद्रमध्यमद्रव्याक्षे-
पकादीनां तदनुरूपो न करच्छेदादिः । तस्करस्यापहृतं
धनन्तत्स्वामिने दापयित्वा दण्डः कर्त्तव्य इत्याह
याज्ञवल्क्यः “चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैरिति”
धान्याद्यपहरणे दण्डमाह मनुः “धान्यं दशभ्य कुम्भे-
भ्यो हरतोऽभ्यधिकं बधः । शेषे त्वेकादशगुणं दाप्यस्तस्य
च तद्धनमिति” । कुम्भो विंशतिप्रस्थाः शेषे दशकुम्भाधि-
कान्न्यूने, तस्य धान्यस्वामिनः । रत्नहरणे दण्डमाह
स एव “मुख्यानाञ्चैव रत्नानां हरणे बधमर्हतीति” ।
स एव । “सुवर्णरजतादीनामुत्तमानाञ्च वाससाम् । पञ्चा-
शतस्त्वभ्यघिके हस्तच्छेदनमिष्यते । शेषे त्वेकादशगुणं
मूल्याद्दण्डं प्रकल्पयेत् । पुरुषाणां कुलीनानान्नारी-
णाञ्च विशेषतः” इति । अत्र सुवर्णादीनां संख्या कर्षमिते-
त्याहुः वृद्धाः इति मदनरत्ने । अत्राङ्गच्छेदादिदण्डो
ब्राह्मणव्यतिरिक्तविषयः “सचिह्नं ब्राह्मणं कृत्वा
स्वराष्ट्राद्विप्रवासयेदिति” याज्ञवल्क्यस्मरणात् । चिह्नं
ललाटे श्वपदाकाराङ्कनम् । तथा च मनुः “गुरुतल्पे
भगः कार्य्यः सुरापाणे सुराध्वजः । स्तेये च श्वपदं
कार्य्यं ब्राह्मणस्य शिरः पुमानिति” । एतच्च प्रायश्चि-
त्तमकुर्वतां दण्डोत्तरकालं न तु प्रायश्चित्तं चिकीर्षताम् ।
“प्रायश्चित्तञ्च कुर्वाणाः सर्वे वर्णा यथोदितम् । नाङ्क्या
राज्ञा ललाटे तु दाप्यमुत्तससाहसमिति” मनुस्मर-
णात् । जात्यादिभेदेन च दण्डतारतम्यमाह स एव
“अष्टापाद्यन्तु शूद्रस्य स्तेये भवति किल्विषम् । षोडशैव-
तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु । ब्राह्मणस्य चतुः-
षष्टिः पूर्णं वापि शतम्भवेत् । द्विगुणा वा चतुःषष्टि
स्तद्दोषगुणवेदिनः” इति । यस्मिन्नपराधे यो दण्ड
उक्तः स शूद्रकर्त्तृके तस्मिन्नष्टगुणः दापनीयः वैश्यकर्त्तृके
षोडशगुणः, क्षत्रियकर्त्तृके द्वात्रिंशद्गुणः । ब्राह्मणकर्त्तृके
चतुःषष्ठिगुणः शतगुणो वा अष्टाविंशत्युत्तरशतगु-
णोवेत्यर्थः । माषान्यूनमूल्यानां क्षुद्राणां मूल्यात्
पञ्चगुणीदम इत्याह नारदः “काष्ठभाण्डतृणादीनां
मृण्मयानान्तथैव च । वेणुवैणवभाण्डानां तथा स्नाय्व-
स्थिचर्म्मणाम् । शाकानामार्द्रमूलानां हरणे
फलमूलयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः । पक्वा-
न्नानां कृतान्नानां मत्स्यानामौषधस्य च । सर्वेषामल्पमूल्या-
नां मूल्यात्पञ्चगुणो दमः” इति । यत्पुनः क्षुद्रद्रव्यविषये
द्विगुणदण्डप्रतिपादकं मनुवचनम् “सूत्रकार्पासकि-
ण्वानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य
पानीयस्य तृणस्य च । वेणुवैणयभाण्डानां लवणानान्त-
थैव च । मृण्मयानां च हरणे मृदोभस्मन एव च ।
अजानां पक्षिणाञ्चैव लवणस्य वृतस्य च । मांसस्य
मधुनश्चैव यच्चान्यत् पशुसम्भवम् । अन्येषाञ्चैवमादीनां
मद्यानामोदनस्य च । पक्वान्नानाञ्च सर्वेषां तन्मूल्याद्-
द्विगुणोदमः” इति । तदल्पप्रयोजनविषयम् । पान्था-
दीनामल्पप्रयोजनद्रव्यापहरणे न दण्डः यथाह स
एव “द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति । चणक
व्रीहिगोधूमयवानां मुद्गमाषयोः । अनिषिद्धैर्ग्रहीत-
व्या मुष्टिरेका पथि स्थितैः । तथैव सप्तमे भक्ते भक्तानि
षडनश्नता! अश्वस्तनविधानेन हर्त्तव्यं हीनकर्म्मणः”
इति । न केवलं चौरस्यैव दण्डः किन्त्वचौरस्यापि
पृष्ठ २९७२
चौरोपकारिणः इत्याह याज्ञवल्क्यः “भक्तावकाशा-
ग्न्युदकमन्त्रोपक्तरणव्ययान् । दत्त्वा चौरस्य वा हन्तु
र्जानतो दम उत्तम” इति । भक्तम् अशनम् । अवकाशो-
निवासस्थानम् । अग्निश्चौरस्य शीतापनोदनाद्यर्थः ।
उदकन्तृषितस्य । मन्त्रः चौर्यप्रकारोपदेशः, उपकरणं
चौर्यसाधनम् । व्ययः अपहारार्थन्देशान्तरङ्गच्छतः
पाथेयम् । एतानि चौरस्य हन्तुर्वा दुष्टत्वं जानन्नपि यः
प्रयच्छति तस्योत्तमसाहसोदण्ड इत्यर्थः । कात्यायनोऽपि
“चौराणां भक्तदा ये स्युस्तथाग्न्युदकदायिनः । दातारश्चैव
भाण्डानां प्रतिग्राहिण एव च । समदण्डाः स्मृता
ह्येते ये च प्रच्छादयन्ति तानिति” । चीरोपेक्षाकारिणं
प्रत्याह नारदः “शक्ताश्च य उपेक्षन्ते तेऽपि तद्दोषभा-
गिनः । उत्क्रोशताञ्जनानान्तध्रियमाणे धवे तथा ।
श्रुत्वा ये नामिधावन्ति तेऽपि तद्दोषभागिनः”
इति । द्रव्यभेदेन चौर्य्यप्रायश्चित्तं प्रायश्चित्तशब्दे
दृश्यम् । तत्कर्म्मविपाकश्च कर्म्मविपाकशब्दे १७४२ पृ०
दृश्यः ।

चोरक पु० चोरः स्वनामख्यातवृक्षैव कायति कै--क ।

१ ग्रन्थिपर्णवृक्षे रत्नमाला । स च “शैलेयकमांसीतगरकुष्ठ-
रससैन्धवानि वल्लीजम् । मधुररसमधूच्छिष्टानि चोरक-
श्चेति जीवस्य” वृ० स० १६ अ० जीवभक्तौ उक्तः

चोरघात पु० चोरं हन्ति हन--अण । राज्ञां हस्तिभेदे

शब्दार्थ० ।

चोरपुष्पी स्त्री चोर इव पुष्पमस्याः रात्रिविकाशित्वात् ।

शङ्खिन्याम् । स्वार्थे क अत इत्त्वम् । चोरपुष्पिका-
प्यत्र अमरः ।

चोरस्नायु पु० चोरस्य गन्धद्रव्यभेदस्य स्नायुरिव । काकनासायाम्” शब्दार्थचि० ।

चोरा स्त्री चोरतुल्यं रात्रिविकाशित्वेन पुष्पमस्त्यस्याः अर्श०

अच् । शङ्खपुष्पिकायाम् शब्दार्थचि० ।

चो(चौ)रिका स्त्री चोरस्य भावः मनोज्ञा० वुञ् ठन् वा ।

चौर्य्ये रायमुकुटः ।

चोल पु० चुल समुच्छ्राये कर्म्मणि घञ् । १ स्त्रीणां कञ्चुके

२ आप्रपदीने वस्त्रे ३ कूर्पासके । (चोला) इति ख्याते पुंसां
वस्त्रभेदे । “द्रविडलङ्कयोर्मध्ये चोलदेशः प्रकीर्त्तितः । लब्ध-
कर्णाश्च ते प्रोक्तास्तद्भ दोऽवान्तरो भवेत्” इत्युक्ते ४ देशे
“अपरे जनपदा दक्षिणेन” इत्युपक्रमे “कौकुट्टकास्तथा
चोलाः कोङ्कणा मालधानकाः” भा० भी० ९ अ० ।
जनपदोक्तौ । सन्थ देशः अधुना (ताञ्जोर) इति ख्यातः ।
स च वृ० स० १४ अ० कूर्म्मविभागे दक्षिणस्यामुक्तो यथा
अथ दक्षिणेन” इत्युपक्रमे “कर्णाटमहाटविचित्रकूट-
नासिक्यकोल्लगिरिचोलाः” । तस्य राजाऽण्, सोऽभिजनोऽ
स्य वा अण् । चौल तन्नृपे तद्देशवासिनि च । बहत्वे
तस्य लुक् । चोलाः ५ तद्देशवासिषु ६ तन्नृपेषु च ब--व० ।
तन्नृपाश्च क्षत्रिया अपि म्लेच्छतामाप्ताः काम्बोजशब्दे
१९० ६ पृ० दृश्यम् । ७ चीनदेशस्थह्रदभेदे शब्दार्थचि० ।

चोलक पु० चोल इव कायति कै--क । १ वाणवारे कवचे

२ वल्कले च शब्दर० ।

चोलकिन् पु० चोलकमिवास्त्यस्य इनि । १ करीरे (वाँशेर-

क्ॐड़) । २ नागरङ्गे मेदि० ३ किष्कुपर्वणि हारा० ।

चोरगणेश पु० कर्म्म० । करच्छिद्रवतां जापिनां जपफल

हारके तन्त्रोक्ते गणेशभेदे ।

चोलण्डुक पु० चीलस्याण्डुक इव शक० । शिरोवेष्टे त्रिका०

चोलन न० चोलैवाचरति क्विप् ततः कर्त्तरि ल्यु ।

१ नागरङ्गे २ करीरे ३ किष्कुपर्व्वणि च शब्दार्थचि० ।

चोली स० चुल--घञ् गौरा० ङीष् । स्त्रीणां १ कञ्चुकाख्ये

आप्रपदीने वस्त्रे (चोला) इतिख्याते पुंसां २ वस्त्रभेदे
च शब्दार्थचि०

चोलोण्डुक पु० चोलौण्डक इव । शिरोवेष्टे उष्णीषेशब्दाथचि० ।

चोष पु० चीयते चः स चासावुषोदाहश्चेति । पार्श्वस्थेनाग्नि-

नेव जनिते सन्तापभेदे । “हृच्छूलपीडनयुतं पवनेन,
पित्तात्तृड़्दाहचोषबहुलं सकफप्रयेकम्” “चोषः पार्श्व-
स्थिताग्निनेव सन्तापः” भावप्र० ।

चोष्य न० चूष--ण्यत् पृषो० गुणः । चूष्ये चूषणीये । “पचा-

म्यन्नं चतुर्विधम्” गीताव्याख्यायां “प्राणिभिर्भुर्क्तं भक्ष्य
भोज्यं लेह्यं चूष्यं चेति चतुर्विधमन्नं पचामि । तत्र
यद्दन्तैरवखण्डविखण्ड्य भक्ष्यते अपूपादि तद्भक्ष्यं,
यत्तु केवलं जिह्वया विलोड्य निगीर्य्यते पायसादि
तद्भोज्यम् । यज्जिह्वायां निःक्षिप्य, रसास्वादेन
निगोर्य्यते द्रवीभूतं गुडादि तल्लेह्यम् । यत्तुदंष्ट्राभिर्नि-
ष्पीड्य रसं निगीर्य्यावशिष्टं त्यज्यते इक्षुदण्डादि तच्चू-
ष्यमिति चतुर्विधस्य भेदः” श्रीधरः । अत्र क्वचित्पुस्तके
चूष्यमित्यत्र चोष्यमितिपाठदर्शनात् चोष्यशब्दकल्प-
ना केषाञ्चित् प्रामादिकी अनार्षवाक्ये पृषो० कल्प-
नाया अयुक्तत्वात् । किन्तु “भोजनीयानि पेयानि
भक्ष्याणि विविधानि च । लेह्यान्यमृतकल्पानि
चोष्याणि च तथाऽर्जुन” भा० आ० १७५ अ० । अत्रार्ष-
त्वात् पृषो० कल्पना युक्तैव । एवं “भक्ष्यं भोज्यञ्च पेयञ्च
चोष्यं लेह्यं तथैव च” हरिव० १४५ अ० ।
पृष्ठ २९७३

चोस्क पु० १ हयोत्तमे शब्दार्थचि० । २ सिन्धुवारे (स्ॐदाल)

वृक्षे च त्रिका० ।

चौड(ल) न० चूडा प्रयोजनमस्य चूडा० णः वा डस्य लः ।

चूडाकर्म्मणि चूडाशद्दे २९५७ पृ० दृश्यम् “गार्भै-
र्हीमैर्जातकर्म्मचौडमौञ्जीनिबन्धनैः” मनुः । चूडैव
स्वार्थे अण् । चूडायाम्” “लेलिहानैमेहानागैः
कृतचौडममित्रहन्” भा० व० १७ अ० ।

चौडि पुंस्त्री चूडाया इदम् बाह्वा० इञ् । चूडासम्ब-

न्धिनि स्त्रियां वा० ङीप् ।

चौण्ठ्य(ण्ड्य) न० जलभेदे चुक्षाशब्दे पृ० २९५५ दृश्यम् ।

चौद्रायनि पु० गोत्रप्रवर्त्तके प्रवराध्यायप्रसिद्धे ऋषिभेदे

चौपयत पु० चुप--अच् चोपः सन् यतते यत--अच् ततः

स्वार्थे अण् । ऋषिभेदे तस्यापत्यम् तिका० फिञ् ।
चौपयतायनि तदपत्ये स्त्रियां तु क्रौड्या० ष्यङ् ।
चौपयत्या । चोपयतानां विषयः भौरि० विधल् । चौपयत-
विध तद्विषये न० । गोत्रापत्ये अश्वा० फक् चौपयतायन
तद्गोत्रापत्ये पुंस्त्री

चौपैया स्त्री मात्रावृत्तमेदे तल्लक्षणं यथा “चौपैयावृत्तं त्रिं-

शन्मात्रं फणिपतिपिङ्गलभणितं कुरु सप्ततुरङ्गममति
हृदयङ्गम मन्तेगुरुमुपनीतम् । यदि दशवसुरविभिश्छ-
न्दविद्भिः क्रियते यतिरभिरामम् सपदि स्तवसमये
नृपतिः कवये वितरति संसदि कामम्” ।

चौर पु० चुरा शीलमस्य चूड़ा० णः चोरएव अण् वा ।

प्रच्छन्नपरद्रव्याहारके अमरः । “सुवर्ण्णचौरः कौनख्यं
सुरापः श्यावदन्तताम्” मनुः २ कविभेदे कवी
चौरमयूरकौ” उद्भटः तत्कृतग्रन्थश्चौरपाञ्चाशिका ।

चौरपुष्पौषधि स्त्री चौरपुष्यिकानामोधधौ मेदि० ।

चौरिकाक पु० काकमेदे “लवणं चौरयित्वा तु चौरिकाकः

प्रजायते” भा० अनु० १११ अ० ।

चौलि(डि) पु० चौलस्यापत्यम् इञ् । प्रवराध्यायप्रसिद्धे

ऋषिभेदे ।

चौलुक्य पुंस्त्री चुलुकस्य गात्रापत्यं गर्गा० यञ् । चुलु-

कर्षिगोत्रापत्ये तस्य छात्त्रः कण्वा० अण् यलोपः ।
चौलुक चौलुक्यच्छात्त्रे ।

च्यवन पु० च्यु--ल्यु । भार्गवे ऋषिभेदे तस्य नामनिरुक्तिः

भा० आ० ६ अ० दर्शिता यथा ।
“भृगोः सुदयिता भार्य्या पुलोमीत्यभिविश्रुता । तस्यां
समभवद्गर्भो भृगुवीर्य्यसमुद्भवः । अस्मिन् गर्भेऽथ
सम्भूते पुलोमाया भृगूद्वहात् । समये समशीलिन्यां
धर्मपत्न्यां यशस्विनः । अभिषेकाय निष्क्रान्ते भृगौ
धर्मभृतां बरे । आश्रमं तस्य रक्षोऽथ पुलोमाऽभ्याज-
गाम ह । तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्य्यामनि-
न्दिताम् । हृच्छयेन समाविष्टो विचेताः समपद्यत” ।
५ अ० इत्युपक्रमे “अग्नेरथ बचः श्रुत्वा तद्रक्षः प्रज
हार ताम् । ब्रह्मन् । वराहरूपेण मनोमारुतरंहसा ।
ततः स गर्भो निवसन् कुक्षौ भृगुकुलोद्वहः । रोषान्
मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् । तं दृष्ट्वा
मातुरुदराच्च्युतमादित्यवर्च्चसम् । तद्रक्षो भस्मसाद्भूतं
पपात परिमुच्य ताम् । सा तमादाय सुश्रोणी ससार
भृपुनन्दनम् । च्यवनं भार्गवं पुत्रं पुलोमा दुःखमूर्च्छिता”
६ अ० । २ क्षरणयुक्ते त्रि० “यस्तु न च्यवते नित्यं
यशसा वर्चसा श्रिया । अग्निर्निश्च्यवनो नाम” भा० व० २१८
अ० । भावे ल्युट् । ३ क्षरणे न० दुश्छ्यवनः ।

च्यवनप्राश पु० च्यवनेन प्राश्यते प्र + अश० कर्मणि घञ् ।

चक्रदत्तोक्ते औषधभेदे यथा
“विल्वाग्निमन्थश्योनाककाश्मर्य्यः पाटली बला । पर्ण्य-
श्चतस्रः पिप्पल्यः श्वदंष्ट्रा वृहतीद्वयम् । शृङ्गी
तामलकी द्राक्षा जीवन्ती पुष्करा गुरु । अभया सामृता
ऋद्धिर्जीर्वकर्षभकौ शठी । मुस्तं पुनर्णवा मेदा सूक्ष्मै-
लोत्पलचन्दने । विदारी वृषमूलानि काकोली
काकनासिका । एषां पलोन्मितान् भागान् शतान्यामल-
कस्य च । पञ्च दद्यात् तदैकध्यं जलद्रोणे विपाचयेत् ।
ज्ञात्वा गतरसान्येतान्यौषधान्यथ तं रसम् । तच्चाम-
लकमुद्धृत्य निष्कुलं तैलसर्पिषोः । पलद्वादशके भृष्ट्वा
दत्त्वा चार्द्धतुलां भिषक् । मत्स्यण्डिकायाः पूताया
लेहवत् साधु साधयेन् । षट्पलं मधुनश्चात्र सिद्धशीते
प्रदापयेत् । चतुष्पलं तु गाम्भार्य्याः पिप्पल्या द्विपलन्तथा ।
पलमेकं निदध्याच्च त्वगेलापत्रकेशरात् । इत्ययं च्यवन-
प्राशः परमुक्तो रसायनः । कासश्वासहरश्चैव विशेषे-
णोपदिश्यते । क्षीणक्षतानां वृद्धानां बालानाञ्चाङ्गवर्द्ध-
नम् । स्वरक्षयमुरोरोगं हृद्रोगं वातशोणितम् ।
पिपासां मूत्रशुक्रस्थान् दोषांश्चैवापकर्षति । अस्य मात्रां
प्रयुञ्जीत चोपरुन्ध्यान्न भोजनम् । अस्य प्रयोगाच्च्यवनः
सुवृद्धोऽभूत् पुनर्युवा । मेधां स्मृतिं कान्तिमनामयत्वं
पृष्ठ २९७४
वपुःप्रकर्षं बलमिन्द्रियाणाम् । स्त्रीषु प्रहर्षं परमग्नि-
वृद्धिं वर्णप्रसादं पवनानुलोम्यम् । रसायनस्यास्य नरः
प्रयोगाल्लभेत जीर्णोऽपि कुटीप्रवेशात् । जराकृतं
पूर्बमपास्य रूपं बिभर्त्ति रूपं नवयौवनानाम् । सिता
मत्स्यण्डिकाऽलाभे धात्र्याश्च मृदु भर्जनम् । चतुर्भाग-
जले प्रायो द्रव्यं गतरसं भवेत् ।”

च्यवान पु० च्यवन + पृषो० दीर्घः । च्यवनर्षौ “प्रमुञ्चन्तं

द्रापिमिव च्यवानात्” ऋ० १ । ११६१३० । “च्यवानात्
च्यवनादृषेः” भा० “युवं च्यवानमश्विना जरन्तं
पुनर्युवानं चक्रथः शचीभिः” ऋ० १ । ११७ । १३ । “हे
अश्विनौ युवं युवां शचीभिरात्मीयैर्मैषज्यलक्षणैः कर्मभिः
जरन्तं जीर्य्यन्तं च्यवानमेतत्संज्ञमृषिं युवानं
पुनर्यौवनोपेतं चक्रथः” भा० “च्यवानऋषिर्भवति स्तोत्राणां
च्यवानमित्यस्य निगमा भवन्ति” इति निरु० ४ । १९

च्यावन त्रि० च्यु--णिच्--ल्यु । च्युतिकारके “दुश्च्यावच्या-

वनो जेता हन्ता ब्रह्मद्विषां हरः” भा० कर्ण० ३४ अ० ।
भावे ल्युट् । २ च्युतिसम्पादने “यैदं च्यावनं स्थानात्
प्रतिष्ठाञ्च शतक्रतोः” हरिवं० २८ अ० ।

च्यु गतौ भ्वा० आत्स० सक० अनिट् । च्यवते अच्योष्ट ।

चुच्युवे । च्युतः । च्युतिः “यस्तु न च्यवते नित्यम्
यशसा वर्चसा श्रिया” भा० व० २१८ अ० । “अद्य ते
कतिचिद्रात्र्यश्च्युतस्यार्य्यकवेश्मनः” रा० अयो० ७२ । ५ ।
“न च्यवेयं स्वधर्म्मात्” भा० व० २८६ अ० । “अच्योष्ट
सत्वान्नृपतिश्च्युताशः” “च्युताशनायाः फलवद्विभूत्या”
भट्टिः उपसर्गपूर्वकस्य तत्तदुपसर्गद्योतार्थयुक्तगतौ ।

च्यु सहने सक० हसने अक० चु० उभ० सेट् । च्यावयति

अचि(चु)च्यवत् त । चु(चि)च्यावयिषति

च्युत क्षरणे भ्वा० पर० अक० सेट् । च्योतात इरित्

अच्युत अच्योतीत् । चुच्योत । च्युतः । “इदं शोणित
मभ्यग्रं संप्रहारेऽच्युतत्तयोः” इदं कवचमच्योतीत्”
इति च भट्टिः ।

च्युत त्रि० च्यु--क्त च्युत--क वा । १ गते २ क्षरिते च । अच्युतः । च्युतोपलः ।

च्युति स्त्री च्यु--भावे क्तिन् । १ गतौ “सत्यात् च्यु--तिः

क्षत्रियस्य न धर्मेषु प्रशस्यते” भा० आ० १०३ अ० । “कुर्य्यां
हरस्यापि पिनाकपाणेर्धैर्य्यच्युतिं के मम धन्वि-
नोऽन्ये” कुमा० । च्यु भावे क्तिन् । ३ क्षरणे ।
मदच्युतिः । च्योतति शोणितमस्मात् अपादाने कि ।
४ गुदद्वारे शब्दार्थचि० ।

च्युप पु० च्यवन्ते भाषन्तेऽनेन धातूनामनेकार्थत्वात् च्यु--भाष-

णे प किच्च । वक्त्रे उज्व० । पान्तादुपधत्वात् पुंस्त्वम् ।

च्युस हानौ हसने चु० उभ० अक० सेट् । च्योसयति ते

अचुच्युसत् त ।

च्यूत पु० चूत + पृषो० । आम्रवृक्षे शब्दर० पाठान्तरम् ।

च्यौत्न न० च्यु--गतौ करणे त्नण् । १ बले निघ० । कर्त्तरि

त्नण् । २ गन्तरि २ अण्डजे--२ क्षीणपुण्यजने” सि० कौ० ।
इति वाचस्पत्ये चकारादिशब्दार्थनिरूपणम् ।
२८९७ पृ० चयशब्दपरिशिष्टम ।
भावप्र० उक्ते ८ दोषवृद्ध्यादौ “कालस्वभावोऽयमाहारादि
वशात् पुनः । चयादीन् यान्ति सद्योऽपि दोषाः काले
विशेषतः । चयकोपशमाः पूर्व्वाह्णे वसन्तस्य लिङ्गं,
मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम्
शरदमर्द्धरात्रे प्रत्यूषसि हेमन्तमुपलक्षयेत् । एवमहो-
रात्रमपि वर्षामिव शीतोष्णवर्षादोषोपचयप्रकोपोपशमान्
जानीयादिति । सुश्रुतः । चयकोपशसा दोषा विहाराहार-
सेवनैः । समानैर्य्यान्त्यकालेऽपि विपरीते विपर्य्ययम् ।
समानैः तुल्यैः चयादियोग्यैरिति यावत् । विपर्य्ययं
कालेऽपि वैपरीत्यं बोध्यम् । चयलक्षणमाह
सुश्रुतः । खस्थानस्थस्य दोषस्य वृद्धिः स्याच्छास
कोष्ठता । पीतावभासता वह्निमन्दता चाङ्गगौरवम् ।
आलस्यञ्चयहेतौ तु द्वेषश्च चयलक्षणम् । सञ्चयोपहृता
दोषा लभन्ते नोत्तरां गतिम् । ते तूत्तरासु गतिषु
भवन्ति बलवत्तराः” ।
पृष्ठ २९७५
२९७२ पृ० चोरगणेशशब्दपरिशिष्टम् ।
चोरगणेशमन्त्रादिकमुक्तं गणेशविमर्षिण्याम् “चक्षुर्द्वयं
तथा कर्णद्वयं नासापुटद्वयम् । मुखं नाभिं लिङ्ग-
मूलं गुदस्थानं तथैव च । मनोद्वारं भ्रुवोर्म्मध्ये
दशैव द्वारसंज्ञिताः । अङ्कुशं प्रथमं वीजं हृदये
दशधा जपेत् । प्रजपान्ते ततो मातः! कवाटं निःक्षि-
पेत्ततः । कर्णयोश्च तथा कूर्च्चं कालीं नासापुटे ततः ।
मुखे स्त्रीं द्विविधं वीजं नाभौ वाणीं ततो जपेत् ।
हसौ वीजं लिङ्गमूलेवं गुदे परिकीर्त्तितम् । ओंकारञ्च
भ्रुवोर्मध्ये मनःस्थाने तथैवच । एतदेकादशं वीजं
प्रतिद्वारे कपाटवत् । चोरगणेशमन्त्र जप्त्वा कर्म-
मात्रं न कुर्य्यात् । यदि कुर्य्यात्तदादोष उक्तो वर्ण-
विलासतन्त्रे । “गणेश उवाच । अधुनाहं प्रवक्ष्यामि
चोरमन्त्रमतः शृणु । चोरमन्त्रपरिज्ञानं विना हे
व्राह्मणेश्वरि! । पुराणं प्रपठेद्यस्तु स एव मूर्त्तिमान्
कलिः । परजन्मनि पापिष्ठः स भवेच्चौरकुक्कुरः ।
शिवपूजा विष्णुपूजा शक्तिपूजा तथैवच । सर्वषूजासु यत्तेजो
हरते गणपः स्वयम् । पञ्चाशद्गणदेवानां ज्योतींषि
मुनिपुङ्गवा! । प्रतिद्वारपथे गत्वा प्रतिपद्मेषु जृम्भते ।
हरन्ति जपतेजांसि प्रतिपद्मेषु संस्थिताः । जपपूजा
सु यत्तेजस्तत्र चौरो गणाधिपः । तस्माच्चौरप्ररोधार्थं
चौरमन्त्रं जपेद्दश । ततस्तु पूजयेद्धीमान यस्य या
इष्टदेवताः । ततः फलमवाप्नोति ब्रह्मादित्रिदिवौकसः ।
चौरमन्त्रं महामन्त्रं पञ्चाशद्गणतोषणम् ।
चौरमन्त्रं विना मद्रे! शान्तिस्वस्त्र्ययनं कुतः । कर्णद्वयं
तथा चक्षुर्द्वयं नासा मुखं ततः । नाभिस्थाने लिङ्ग-
मूले गुदस्थाने तथैव च । मनोद्वारं भ्रुवोर्मध्यं दशैकं
द्वारमीरितम् । प्रतिद्वारे न्यसेन्मन्त्रं चौराख्यं ब्राह्मणे-
श्वरि! । चौरमन्त्रञ्चाह भद्रे! प्रतिद्वारे कपाटवत् ।
रहस्यं ते प्रवक्ष्यामि पञ्चाशद्गणतोषणम् । अङ्कुशं
पञ्चमं वीजं प्रथमे दशधा जपेत् । प्रजप्य सुभगे!
मातः । कपाटं निःक्षिपेत्ततः । अन्यथा अङ्कुशैर्वीजैः
कपाटं भेदिरे गणाः । चन्द्रिकान्तर्गतानित्यं शङ्करं
वरसुन्दरम् । चन्द्रिकासु समालीनः शिञ्जिनी अणिमा
गुणः । चन्द्रविन्द्वात्मिका नित्या गणेशपरिपूजिता । ह्रीं
ह्रीं विजद्वयमिति विन्यसेन्नयनद्वये । कर्णयोश्च तथा
ह्रीं ह्रीं हुँ हुँ नासाद्वये तथा । मुखेः स्त्रीं द्विविधं
वीजं नाभौ क्लीं सुभगश्वरि! । हसौ वीजं लिङ्गमूले
गुदेवं परिकीर्त्तितम् । हुङ्कारञ्च भ्रुवोर्मध्ये
मनस्थाने तथैव च । एतदकादशद्वारे चौरमन्त्राणि
विन्यसेत् । दशधा चौरमन्त्रञ्च एकधा वापि वीजकम् ।
अनेनैव जपेनापि प्रतिद्वारे कपाटकम्” । जपकालोऽपि
तत्रैव । “शृणु चापि प्रवक्ष्यामि मन्त्रस्य जपनिर्णयम् ।
प्रातःकाले च शय्यायां मुक्तस्वापः स्वदेहके । पूर्बवन्मा-
तृकान्यासं विन्यसेन्मातृकास्थले । तथा एकादशद्वारे
चौरमन्त्राणि विन्यसेत् । दशधा चौरमन्त्रञ्च एकधा
वापि संजपेत् । चौरमन्त्रजपात् तुष्टिर्गणेशस्य तदा
भवेत् । यमस्य नाधिकारोऽपि चौरमन्त्रजपात् प्रिये! ।
सर्वमन्त्रजपात्तेजः सर्वस्मात् समुपस्थितम् । तत्तेजो
हरणे शक्तिर्गणेशस्त्र नचैव हि” चोरगणेशोऽप्यत्र ।
अयञ्चशब्द उक्तपृष्ठे चारकशब्दात् परं बोध्यः तत्र च
कर छिद्रेत्यत्र करणच्छिद्रेति शुद्धम् करणं च नेत्रादि ।
छिद्रं द्वारानावरणम् ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/चित्रकार&oldid=57749" इत्यस्माद् प्रतिप्राप्तम्