वाचस्पत्यम्/कुषल

विकिस्रोतः तः
पृष्ठ २१५४

कुषल त्रि० कुष--बा० कलच् । दक्षे पटौ भरतः

कुषाकु पु० कुष--आकु । १ कपौ २ वह्नौ ३ सूर्य्ये च उणा० कोष

कुषित् अव्य० कुविद् + पृषो० । १ बाहुल्ये २ प्रशंसायाञ्च मनोरमा

कुषित त्रि० कुष--क्त । जलमिश्रिते उणादि० ।

कुषीद न० कु + सद--श पृषो० षत्वम् । वृद्ध्यर्थ धनप्रयोगे भरतः

कुषीतक पु० ऋषिभेदे । तस्यापत्यम् काश्यपः ठञ् । कौषी-

तकेय तदपत्ये काश्यपे । अन्यत्रार्थे अत इञ् । कौषी-
तकि तदपत्येऽकाश्यपे । ततः उपकादि० द्वन्येऽद्वन्ये च
गोत्रप्रत्ययस्य लुक् ।

कुषुभ क्षेपे कण्ड्वा० प० सक० सेट् । कुषुभ्यति अकुषु(भी)भ्यीत् ।

“भिनद्मि ते कुषुभ्यं यस्ते विषधानः” अथ० २ । ३२ । ६ ।

कुषुम्भक पुं स्त्री कुषुम--ण्षुल् वेदे पृषो० मुम् यलोपश्च ।

नकुले “कुकुम्भकस्तदब्रवीद्गिरेः प्रवर्त्तमानकः” ऋ०
१९१ । १६ । “कुषुम्मकोनकुलः” भा०

कुष्ठ पुंन० कुष्णाति रोगम् क्ष--क्थन् । (कुड) प्रसिद्धे वृक्षभेदे

“कुष्ठमुष्णं कटु स्वादु शुक्रलं तिक्तकं लघु । हन्ति वाता
स्रवीसर्पकासकुष्ठमरुत्कफान्” भावप्र० । तद्भेदास्तत्रैवोक्ता-
यथा “उक्तं पुष्करमूलं तु पौष्करं पुष्करं च तत् । पद्म-
पत्रञ्च काश्मीरं कुष्ठभेदमिमं जगुः” । अयञ्च सुश्रुते
एलादिकगणे एलातगरकुष्ठेत्यादिना, मुस्तकादिकगणे च
मुस्ताहरिद्रेत्युपक्रमे विभीतककुष्ठेत्यादिना उक्तः । “रोग-
भेदे तत्स्वरूपनिदानभेदादि भावप्र० दर्शितं यथा
“विरोधीन्यन्नपानानि द्रवस्निग्धगुरूणि च । भजतामा-
गताञ्छर्द्दिवेगांश्चान्यान् प्रतिघ्नताम् । व्यायाममग्निता-
पञ्चाप्यतिभुक्त्वानिषेविणाम् । शीतोष्णलङ्घनाहारान् क्रमं
भुक्त्वा निषेविणाम् । वर्म्म श्रममयार्त्तानां द्रुतं शीताम्बु-
सेविनाम् । अजीर्णाध्याशिनां चापि पञ्च कर्म्मापचारि-
णाम् । नवान्नदधिमत्स्यादिलवणाम्लनिवेविणाम् ।
माषमूलकपिष्टान्नतिलक्षीरगुड़ाशिनाम् । व्यवायं चाप्य-
जीर्णेऽत्ने दिवा निद्रानिषेविणाम् । विप्रान् गुरून् धर्ष-
यतां पापं कर्म्म च कुर्वताम् । वातादयस्त्रयो दोषास्त्व-
ग्रक्नं मांसमम्बुच । दूषयन्ति स कुष्ठानां सप्तको द्रव्य-
संग्रहः । अतः कुष्ठानि जायन्ते सप्तधैकादशैव
च” । विरोधीन्यन्नपानानि क्षीरमत्स्यादीनि व्याया-
ममित्यादि । अतिभुक्त्वा व्यायामम्, अग्निसन्तापम्
अग्निरुपलक्षणं सूर्य्यादिसन्तापञ्च निषेविणामिति ।
कृदत्तस्य योगे षष्ठी प्राप्ता द्वितीया तु मुनिवचगात् ।
एवभग्रेऽपि “शीतोष्णं लङ्घानाहारानित्यादिष्वपि द्वि-
तीया । क्रमं--विधिं, वर्मेत्यादि । घर्म्मार्त्तत्वे
सति द्रुतमविश्रम्य पाने स्नाने शीताम्बु मेविनाम् ।
अजीर्णाध्याशिनां भुक्तेऽजीर्णे भुक्तवताम् । पञ्च-
कर्म्मापचारिणां पञ्चकर्म्माणि वमनविरेकशल्यनिरु-
हानुवासनानि तेषु कृतेषु अपचारिणाम् । नवान्नदधि-
मत्स्यादि आहारादि सेविनाम् । व्यवायमित्यादि । अन्ने
अजीर्ण विदग्धादिरूपे सति । व्यवायंमैथुनं निषेविणाम् ।
दिपानिद्रानिषेविण्णामिति भिन्नो हेतुः । घर्षयर्ताम्
अभिभवताम् । दोषदुष्यसंग्रहार्थमाह । वातादय इयादि-
शन्देन त्रिष्वपि प्रतीतेषु त्रय इति पदं सर्वेषु कुष्ठेषु
त्रयाणामपि वातादोनां दुष्टत्वबोधनार्थम् । त्वक्, रस,
अम्बु, लसीका । अथ संख्यामाह । अतः कुष्ठानामित्या-
दि । अतः पूर्व्वोक्तदोषदूष्यसमुदायात् । सप्तधैकादश-
धेति संख्याविच्छेदपाठेन सप्तानां महाकुष्ठत्वमेकादशानां
क्षुद्रकुष्ठत्वं बोधयति । तत्र महाकुष्ठान्याह “पूर्वं त्रिकं
तथा सिध्मं ततः काकणकं तथा । पुण्डरीकर्क्षजिह्वाके
महाकुष्ठानि सप्त च” । पूर्वत्रिकं कपालौदुम्बरमण्डला-
ख्यम् । सिध्मशब्दोऽकारान्तो नपुंसकः । ननु कथं
सिध्मस्य महाकुष्ठेषु गुणना सुश्रुतेन क्षुद्रकुष्ठेषु उक्तत्वात्
घातुप्रविष्टं सिध्मं तु स्यान्महाकुष्ठनेव च । एवं विधख
सिध्मस्य चरकेण महाकुष्ठेषु दर्शितत्वात् । एषां महाकु-
ष्ठत्वञ्च शीघ्रमुत्तरोत्तरधात्यवगाहनात् उल्वणदोषजन्यत्वात्
चिकित्सावाहुल्याच्च । अथ क्षुद्रकुष्ठान्वाह “एककुष्ठं
स्मृतं पूर्बंगजचर्म ततः स्मृतम् । ततश्चर्मदलं प्रोक्तं
ततश्चापि विचर्चिका । विपादिकाभिधा सैव पामाकच्छूस्ततः
परम् । दद्रूविस्फोटकिटिभालसकानि च वेष्टितम् । क्षूद्र-
कुष्ठानि चैतानि कथितानि भिषग्वरैः” । नमु दद्रूः कथं
क्षुद्रकुष्ठेषु गणिता? सुश्रुतेन महाकुष्ठेषूक्तत्वात् । उच्यते
असितावगाढ़मूला दद्रूः सुश्रुतेन महाकुष्ठेषु उक्ता ।
असिनेतराऽनवगाढ़मूला ददूः क्षुद्रकुष्ठमेव । एवं विधाया
दद्रवाश्चरकेण क्षुद्रकुष्ठेषु दर्शितत्वात् । कुष्ठानां त्रिदो-
षजत्वेनैकत्वेऽपि दोषस्योल्वणतया सप्तधात्वमाह ।
“कुष्ठानि सप्तधा दोषैः पृथग्द्वन्द्वैः समागतैः ।
सर्वेषु च त्रिदोषेषु व्यपदेशोऽधिकस्ततः” । सर्वेष्वपि
त्रिदोषेषु व्यपदेशः कषालादिसंज्ञास्वेषामष्टाद-
शरूपं यदधिकत्वं ततः कुष्ठानि सप्तधा, दोषैः
कथंभूतैः पृथग्द्वन्द्वैः समागतैःसङ्गतैः संमिलितैरिति
यावत् । अस्यायमर्थः । किमपि कुष्ठं वातोल्वणं, किमपि
पित्तोल्वणं, किमपि कफोल्वणं, किमपि वातश्चेष्मोल्वणं,
किमपि पित्तश्लेष्मोल्वणम्, किमपि वातपित्तोल्वलं, किमपि
पृष्ठ २१५५
त्रेदोषोल्वणमिति । पूर्बरूपमाह “अतिश्लक्ष्णः स्वरस्पर्शः
स्वेदास्वेदविवर्णता । दाहः कण्डूस्त्वचिस्वापस्तोदः
कोठोन्नतिः क्लमः । व्रणानामधिकं शूलं शीव्रोत्पत्तिश्चि-
रस्थितिः । रूढ़ानामतिरूक्षत्वं निमित्तेऽल्पेऽपि
कोपनम् । रोमहर्षोऽसृजः कार्स्न्यं कुष्ठलक्षणमग्रजम्” ।
अतिश्लक्ष्णः अतिमृदुः । अथवा घर्मादिप्रसङ्रेऽपि स्वेदा-
भावः । त्वचिस्वापः स्पर्शाज्ञता । शीघ्रोत्पत्तिः व्रणा-
नाम् । “दूषयन्ति श्लथीकृत्य निश्चलत्वादितस्ततः । त्वचः
कुर्वन्ति वैवर्ण्यं दोषाः कुष्ठमुशन्ति तम्” । येनोल्वणेन
यत्कुष्ठमुत्पद्यते तदाह । “वातेन कुष्ठं कापालं पित्ते-
नौदुम्बरं कफात् । मण्डलाख्यं विचर्ची च ऋक्षाख्यं
वातपित्ततः । चर्मैककुष्ठकिटिभं सिध्मालसविपादिकाः ।
वातश्लेष्मोद्भवाः पित्तकफाद्दद्रूशतारुषी । सपुण्डरीकवि-
स्फोदपामाचर्मदलं तथा । सर्वैरेवोल्वणैर्दोषैराहुः
काकणकं बुधाः” । विचर्ची च कफादित्यन्वयः । पुण्डरीकं
सविस्फोटं पामा चर्मदलं तथा पित्तकफादित्यन्वयः ।
अथ महाकुष्ठानां मध्ये कपालस्य लक्षणमाह । “कृष्णा-
रुणं कपालाभं यद्रूक्षं परुषं तनु । कपालं तोदब-
हुलं तत् कुष्ठं विषमं स्मृतम्” । किञ्चित्कृष्णाः किञ्चि-
दरुणाः ये कपालाः स्फुटितमृत्पात्रखण्डाः ‘खपरा’ इति
यावत् तद्वर्णं, परुषं खरस्पर्शम् । तनु तनुत्वक्
कपालम् कपालसंज्ञं, विषमं दुश्चिकित्स्यम् । औदुम्बरमाह
“उदुम्बरफलाभासं कुषमौदुम्बरं वदेत् । रुग्दाहराग-
कण्डूभिः परीतं रोमपिञ्जरम्” । औदुम्बरफलाकारम् ।
मण्डलमाह “श्वेतरक्तं स्थिरं स्त्यानं स्निग्धमुत्सन्नम-
ण्डलम् । कृच्छ्रमन्योन्यसंसक्तं कष्ठं मण्डलमुच्यते ।
श्वेतरक्तं किञ्चिच्छेतं किञ्चिद्रक्तम् । स्थिरं चिकित्सां
विना अविनाशि, स्न्यानम् आर्द्रं स्निग्धं सस्वेदम् ।
उत्सन्नमण्डलम् उद्गतमण्डलम् । कृच्छ्रं कष्टसाध्यम् ।
अन्योन्यसंसक्तं परस्परमिलितम् । अथ सिध्ममाह
“श्वेतताम्नञ्च तनु यत् रजोघृष्टं विमुञ्चति । प्रायेणोरसि
तत् सिध्ममलाबूकसुमोपमम्” । श्वेतताम्रं श्वेतं ताम्रम् ।
तनु तनुत्वक् । प्रायेणोरसि प्रायशब्दादन्यत्रापि बोद्ध्यव्यम्
काकणमाह “यत्काकणन्तिकावर्णमपाकं तीव्रवेदनम् ।
त्रिदोषलिङ्गं तत् कुष्ठं काकणं नैव सिव्यति । काकण
न्तिका गुञ्जा । गुञ्जावर्ण्णत्वेन मध्ये कृष्णमन्तेरक्तम् ।
अथवा मध्येरक्तं मध्यान्ते कृष्णम् । अपाकं स्वभावात् ।
त्रिदोषलिङ्गम्--सर्व्वेषां कुष्ठानां त्रिदोषजत्वेऽपि उल्व-
णदोषत्रयलिङ्गम् । पुण्डरीकमाह “तत् श्वेतं रक्तपर्य्यन्तं
पुण्डरीकदलोपमम् । सरागञ्चैव सोत्सेधं पुण्डरीकं
कफोल्वणम्” पुण्डरीकदलोपमं पुण्डरीकं श्वेतकमलं
तत्पत्रोपमम् सरागञ्चैव । अत एव श्वेतं, रक्तपर्य्यन्तं
अन्तेरक्तम् । सरागमिति अन्ते लोहित्याधिक्य
बोधनार्थम् । सोत्सेधम् उद्गतम् । ऋक्षजिह्वकमाह
“कर्कशं रक्तपर्य्यन्तमन्तःश्यावं सवेदनम् । यदृक्षजिह्वा-
संस्थानमृक्षजिह्वं तदुच्यते” । रक्तपर्य्यन्तं अन्तेरक्तम्
अन्तःश्यावं मध्येधूववर्णम् । ऋक्षजिह्वासंस्थानम्
ऋक्षो भल्लूकस्तस्य जिह्वाकृति । अथ क्षुद्रकुष्ठानां मध्ये
एककुष्ठगजचर्म्मणोर्लक्षणमाह “अस्वेदनं महावासं
यन्मत्स्यशकलोपमम् । तदेककुष्ठं चर्म्माख्यं बहुलङ्ग-
जचर्म्मवत्” । महावासं महास्थानम् । मत्स्यशक-
लोपमम् अत्र शकलशब्देन लक्षणया त्वगुच्यते ।
तेन चक्राकारमभ्रकपत्रसदृशं भवति । एककुष्ठमिति
क्षुद्रकुष्ठेषु मुख्यत्वात् । चर्म्माख्यं गजचर्म्माख्वम् बहुलं
स्थूलम् गजचर्म्मवत् रूक्षं कृष्णं च । अथ चर्म्मदल-
माह “रक्तं सशूलं कण्डूमत् सस्फोटं दलयत्यपि ।
तच्चर्म्मदलमाख्यातं स्पर्शस्यासहनञ्च यत्” । दलयत्यपि
विदारयत्यपि चर्मेति शेषः । विचर्च्चिकामाह “सकण्डूः
पिडका श्यावा बहुस्तावा विचर्च्चिका” । पिडका क्षुद्रपि-
डका । ननु क्षुद्रकुष्ठानां कथमेकादशत्नं विपादिकाया-
द्वादशत्वसम्भवात् उच्यते । विचर्च्चिकैव पादयोर्भवन्ती
विपादिका तेन संख्यानबिरेकः । अतएव भोजः “दाल्यते
त्वक् वरा रूक्षपाण्योर्ज्ञेया विचर्च्चिका । पादे विपादिका
क्षेया स्थामनेदाद्विचर्ञ्चिका” । दाल्यते विदार्य्यते ।
केचिद्विचर्च्चिकातो विपादिकां भिन्नामाहुः । विपादिका-
माह “वैपादिकं पाणिपादस्फुटनं तीव्रवेदनम्” । पाणि-
पादस्फुटनं पाण्योः पादयोश्च स्फुटनं विदारणं येन तत् ।
पामामाह “सूक्ष्मा बाह्याः स्रावयन्त्यः प्रदाहाः पामे-
त्युक्ताः पिडकाः कण्डुमत्यः” । पिडकाः पीडयन्तीति
पिडका इति क्षिवकादित्वात् निपात्यतेः कच्छुमाह
“सैत्र स्फोटैजीवदाहैरुपेता ज्ञेया पाण्योः कच्छुरुग्रा-
स्फिचोश्च” । सैव पामा स्फोटैः महद्भिः, स्फिचौ--प्रोथौ ।
ददूमाह “सकण्डुरागपिडकं दद्रूमण्डलमुद्गतम्” ।
ददूमण्डलरूपेणोत्पत्तिमत्, उद्गतम् उच्छ्रूनम् । विस्फोटमाह
“स्फोटाः श्यावारुणाभासा विस्फोटाः स्युस्तनुत्वचः” ।
किटिभमाह “श्यामं किणस्परस्पर्शपरुषं किटिभंस्मृतम् ।
पृष्ठ २१५६
किणखरस्पर्शम् किणः शुष्कव्रणस्थानं तद्वत्
कर्क्कशस्पर्शम् । परुषं रूक्षम् । अलसकमाह “कण्डू-
मद्भिः सरागैश्च गण्डैरलसकं चितम्” गण्डैः महापि-
डकाभिः चितं वेष्टितम् । शतारुराह “रक्तश्यावं
सदाहार्त्ति शतारुः स्यात् बहुव्रणम्” । अथ सप्तधातुगतानां
कुष्टानां लक्षणान्याह तत्र रसगतस्य लक्षणमाह
“त्वक्स्थे वैवर्ण्यमङ्गेषु कुष्ठे रौक्ष्यञ्च जायते । त्वक्स्वापो
रोमहर्षश्च स्वेदस्यातिप्रवर्त्तनम्” । त्वक्शब्देनात्र रस
उच्यते धातुप्रस्तावात् । त्वक्स्थत्वाच्च त्वक्स्वापः
स्पर्शाज्ञत्वम् । त्वक्स्वाष इत्यादिकं केचिद्रक्तगतस्य लिङ्गं
मन्यन्ते । रुधिरगतमाह “कण्डूर्बिपूयकश्चैव कुष्ठे
शोणितसम्भवे” । विपूयकः विशेषेण पूयः । अथ मांस-
गतमाह “बाहुल्यं वक्रशोषश्च कार्कश्यं पिडकोद्गमः ।
तोदः स्फोटः स्थिरत्वञ्च कुष्ठे मांससमाश्रिते” । बाहुल्यं
कुष्ठस्य पुष्टिः । पिडकोद्गमः क्षुद्रपिडकोद्गमः स्फोटः
वृहत्पिडका । स्थिरत्वम् असञ्चारित्वम् । मेदोगत-
माह “कौण्यङ्गतिक्षयोऽङ्गानां सम्भेदः क्षतसर्पणम् ।
क्षतप्रसारो लिङ्गानि पूर्वमुक्तानि यानि च । मेदःस्थान
गते लिङ्गं प्रागुक्तानि तथैव च” । कौण्यं हस्तनाशः ।
अङ्गानां सम्भेदः अङ्गभङ्गः, क्षतसर्पणं क्षतप्रसरणं,
पूर्वोक्तानि रक्तमांसगतलिङ्गानि । अस्थिमज्जागतमाह
“नासाभङ्गोऽक्षिरागश्च क्षतेषु क्रिमिसम्भवः । स्वरोप-
घातः पीड़ा च भवेत् कुष्ठेऽस्थिमज्जगे” । शुक्रगतमाह
“दम्पत्योः कुष्ठबाहुल्याद् दुष्टशोणितशुक्रयोः । यदपत्यं
तयोर्जातं ज्ञेयं तदपि कुष्ठितम्” । ननु शुद्धशोणित-
शुक्रयोरेव दम्पत्योर्गर्भसम्भवः दुष्टशोणितशुक्रयोः
कथम् अपत्योत्पत्तिः? यत आह शुश्रुतः
“कामान्मिथुनसंयोगे शुद्धशोणितशुक्रजः । गर्मः सञ्जायते
नार्य्याः स जातो बाल उच्यते” अथान्यच्च “वातादि-
दुष्टरेतसोऽपत्योत्पादनेऽसमर्थाः” इति । उच्यते । गर्भो-
ऽत्र शुद्धो बोद्धव्यः । अशुद्धगर्भोऽपि दुष्टशोणितशुक्र-
योरपि भवति गतकर्णान्धबधिरादीनां सम्भवात् ।
शोणितमार्त्तवम् । कुष्ठितं कुष्ठं सञ्जातमस्येति
तारकादित्वादितच् । शुक्रार्त्तवगतं कुष्ठमपत्येन व्यज्यते
इति तात्पर्य्यम् । कुष्ठेषु उल्वणवातादिदोषलिङ्गमाह
“स्वरं श्यावारुणंरूक्षं वातात् कुष्ठं सवेदनम् । पित्तात्
प्रकुपितं दाहरागस्रावान्वितं मतम् । कफात् क्लेदं घनं
स्रिग्धं सकण्डूशैत्यगौरवम् । द्विलिङ्गं द्वन्द्वजं कुष्ठं त्रि-
लिङ्गं सान्निपातिकम्” । स्वरं कर्कशम् । श्यावारुणं
श्यावं वा अरुणं वा । प्रकुपितं पूतिक्लेदबहुलम् ।
क्लेदम् आर्द्रतायुक्तम् घनं पुष्टम् । साध्यत्वादिकमाह
“साध्यं त्वग्रक्तमांसस्थं वातश्लेष्माधिकञ्च यत् । मेदोगं
द्वन्द्वजं जाप्यं वर्ज्यं मज्जास्विसंश्रितम् । क्रिमिक्वद्दाहमन्दा-
ग्निसंयुक्तं यत् त्रिदोषजम्” । वातश्लेष्माधिकञ्च यत्
एतेन सिध्मैककुष्ठगजचर्म्मविपादिकाकिटिभालसकानि
साध्यानि । मज्जागतं शुक्रगतमप्यसाध्यस् । कृमि-
र्बाह्योऽपि वर्ज्य इत्यन्वयः । अथारिष्टमाह “प्रभिन्नं
प्रस्रुताङ्गञ्च रक्तनेत्रं हतस्वरम् । पञ्चकर्म्मगुणातीतं
कुष्ठं हन्तीह कुष्ठिनम्” । प्रभिन्नं विदीर्णम् । हतस्वरं
घर्घरस्वरम् । पञ्चकर्म्मगुणातीतम् असञ्जातवमनादिपञ्च-
कर्म्मगुणम् । अथ त्वग्दुष्टिसाम्यात् कुष्ठमेदत्वाच्चात्रैव श्वि-
त्रमाह “कुष्ठैकसम्भवं श्वित्रं किलासं चारुणं भवेत् ।
निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्” । कुष्ठैकसम्भवं
कुष्ठेन सहैकः समानः सम्भवो निदानं यस्व तत् । अथ
श्वित्रस्य भेदमाह किलासञ्चारुणं भवेत् । श्वित्रमेव रक्तमां-
साश्रयात्किलासमरुणञ्च भवेदित्यर्थः । ननु कुष्ठस्य श्वित्र-
स्य च को भेद इत्यत आह निर्द्दिष्टमपरिस्वावीति श्वित्रम-
परिस्रावि भवति कुष्ठन्तु स्रावि अथ च त्रिधातूद्भवसं-
श्रयमिति । त्रयोधातवो वातपित्तकफास्तेभ्यःपृथग्भू-
तेभ्य उद्भवो यस्य तत् श्वित्रम् । अथ वा त्रयोधातवो
रक्तमांसमेदांसि संश्रयोऽधिष्ठानं यस्य तत् । कुष्ठन्तु
सान्निपातिकं सर्वधातुगतं भवतीति भेदः । दोषभेदेन लक्ष-
णभेदानाह “वाताद्रूक्षारुणं, पित्तात् तानं कमलपत्र-
वत् । सदाहं रोमविध्वंसि, कफात् श्वेतं घनं गुरु ।
सकण्डूकं क्रमाद्रक्तमांसमेदःसु चादिशेत् । वर्णेनैवेदृगुभयं
कुष्ठं तच्चोत्तरोत्तरम्” । अरुणमीषल्लोहितम् ।
कमलपत्रवदित्यनेन भध्ये श्वेतमन्तेलोहितं बोधयति । घनं
पुसम् । क्रमाद्रक्तमांसमेदःसु चादिशेत् । तथा च चरकः
“अरुणं रक्तमेवान्ते ताम्रं पित्ते पलङ्गते । श्वेतं श्लेष्मणि
मेदःस्थे श्वित्रं कुष्ठं परापरमिति” उभयं द्विविधमपि
श्वित्रं वर्णेन ईट्टगेव । अरुणं ताम्रं श्वेतञ्च दोषभेदात् ।
द्विविधं दोषजं व्रणजं च । तथा च भोजः “श्वित्रं तु द्वि-
विधं विद्याद्दोषजं व्रणजं तथेति” । श्वित्रं साध्यमसाध्य-
ञ्चाह “अशुक्लरोमबहुलमसृग्युक्तमथो नवम् । अनग्नि-
दग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” । अबहुलं
तनु । अन्यच्च “गुह्यपाणितलौष्ठेषु जातमप्यचिरन्त-
पृष्ठ २१५७
नम् । वर्ज्जनीयं विशेषेण किलासं सिद्धिमिच्छता” ।
गुह्यं मेहनम् भगञ्च तलमत्र पदतलं, तत्र जातं सुश्रुते-
नान्तेजातमिति सामान्यतो निर्द्दिष्टत्वात् । अप्यचिरन्त-
नम् नवमपि । कुष्ठस्य संसर्गजत्वप्रसङ्गेनान्यानपि संसर्ग-
जान् रोगानाह “प्रसङ्गाद्गात्रसंस्पर्शान्निःश्वासात् सह
भोजनात्” । प्रसङ्गोमैथुनम् । “एकशय्याशनाच्चापि वस्त्र-
माल्यानुलेपनात् । कण्डूकुष्ठोपदंशश्च भूतोन्मादव्रणज्वराः ।
औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम् । म्रियते यदि
कुष्ठेन पुनर्जातस्य तद्भवेत् । अतो निन्दितरोगोऽयं कुष्ठं
कष्टं प्रकीर्त्तितम्” । एतावता कुष्ठिनां कुष्ठ सर्वथा प्रती-
करणीयं न तु उपेक्षणीयम्” ।
ऐतेषां मध्ये केषाञ्चित् महापातकचिह्नत्वं केषाञ्चि-
दतिपातकचिह्नत्वं केषांचिच्चोपपातकचिह्नत्वं स्पृत्यादौ
प्रसिद्धम् । अष्टादशानां मध्ये अष्टानामेव पापरोगतया
स्मृतौ तद्युक्तस्यादाह्यत्वादिकमुक्तं तच्च शु० त० निर्ण्णार्तं यथा
भविष्यपुराणीयमध्यतन्त्रस्य षष्ठाध्याये “शृणु कुष्ठगणं
विप्र! उत्तरोत्तरतोगुरुम् । विचर्च्चिका तु दुश्चर्म्मा चर्च्च-
रीयस्त तीयकः । विकर्च्चुर्व्रणताम्रौ च कृष्णश्वेते तथाष्ट-
कम् । एषां मध्ये तु यः कुष्ठी गर्हितः सर्वकर्म्मसु । व्रण-
वत् सर्वगात्रेषु गण्डे भाले तथा नसि” । तथा “मृते च
प्रोथथेत्तीर्थे अथ वा तरुमूलके । न पिण्डं नोदकं कुर्य्या-
न्नच दाहक्रियाञ्चरेत् । षण्भासीयस्त्रिमासीयोमृतः कुष्ठी
कदा चन । यदि स्नेहाच्चरेद्दाह यतिचान्द्रायणं चरेत्” ।
यतिचान्द्रायाशक्तौ पादोनधेनुचतुष्टयं देयम् । अतिपा-
तकशेषफलत्वादप्येवं युक्तं यथाह विष्णुः “अथ
नरकानुभूतदुःखानां तिर्य्यक्त्वमुत्तीर्णानां मानुष्ये लक्ष-
णानि भवन्ति कुध्यतिपातकी, ब्रह्महा यक्ष्मा, सुरापः
श्याबदन्तकः, सुवर्णहारी कुनखी, गुरुतल्पगोदुश्चर्म्मा,
इत्यादि । श्यावदन्तकः स्वभावकृष्णदन्तकः प्रधानदन्तद्वय-
मध्यवर्त्तिक्षुद्रदन्तः । प्रधानदन्तोपरि दन्तान्तरमिति
केचित् । कुनखी सङ्कुचितनखः, दुश्चर्मा स्वभावतः
अनावृतमेद्रः, । अत एव महारोगिणोयावज्जीवमशौच-
माह कूर्मपुराणम् “क्रिधाहीनख मूर्स्पस्य महारोगिण
एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौचकम्” । क्रि-
याहीनस्य नित्यनैमित्तिकक्रियाननुष्ठायिनः । मूर्खस्य
गायत्रीरहितस्य । सार्थगायत्रीरहितस्येति रुद्रधरः ।
महारोगिणः पापरोगाष्टकान्यतमरोगवतः ते
च उन्मादस्त्वगदोषो राजयक्ष्माश्वासोमधुमेहोभगन्दरः उद-
रोऽश्मरी इत्यष्टौ पापरोगानारदोक्ताः । यथेष्टाचारणस्य
द्यूतवेश्याद्यासक्तस्य । एवञ्च भविष्यपुराणोक्तं
यतिचान्द्रायणप्रायश्चित्तमकृतप्रायश्चित्तानां कुष्ठ्यादीनां दाहे
बोद्धव्यम् अन्यथैषां प्रायश्चित्तोपदेशोविफलःस्याद् । यथाह
विष्णुः ‘कुनखी श्यावदन्तश्च द्वादशरात्रं कृच्छ्रं चरित्वो-
द्धरेयातां तद्दन्तनखौ’ इति अत्र द्वादशरात्रं पराकरूपं
तत्र पञ्च धेनवः नतु प्राजापत्यं तद्दाहकर्चुर्यतिचान्द्रा-
यणेन विषमशिष्टत्वात् अत्र बहूनाषेकघर्माणामिति
वचनादाकाङ्क्षितत्वाच्च कुष्ठ्यादीनामपि प्रायश्चित्तम् । अतएव
प्रायश्चित्तविवेकेऽप्युक्तमेवं दुश्चर्मादिष्वप्यूह्यमिति ।
महापातकादतिपातकस्य गुरुत्वात् तच्छेषेऽपि प्रायश्चित्तं द्विगु-
णम् । कर्मविपाके शातातपः “महापातकजं चिह्नं
सप्तजन्मसु जायते । बाधते व्याधिरूपेण तस्य कृच्छ्रा-
दिभिः शमः । कुष्ठञ्च राजयक्ष्मा च प्रमेहोग्रहणी
तथा” । अत्र कुष्ठपदमल्पकुष्ठपरमिति पूर्वेणाविरोधः” ।

कुष्ठकेतु पु० कुष्ठं तन्नाशनः केतुश्चिह्नं यस्व । मार्कण्डिकायां

(भूँ इखखसा) वृक्षे राजनि०

कुष्ठगण पु० ६ त० । शु० त० उक्ते कुष्ठशब्दे दर्शिते अदाह्यत्वादि

प्रयोजके कुष्ठभेदसमूहे स च कुष्ठशब्दे भावप्र० अष्टादश-
विधौ वर्ण्णितः स च कुष्ठशब्दे दर्शितः

कुष्ठगन्धि न० कुष्ठस्येव गन्धोऽस्य इच् समा० । एलवालुके राजनि०

कुष्ठगन्धिनी स्त्री० कुष्ठस्येव गन्धोऽस्याः इनि ङीप् । अश्व-

गन्धायां शब्दचि०

कुष्ठघ्न त्रि० कुष्ठं हन्ति हन--टक् । कुष्ठनाशके औषधे

“मसूरिकायां कुष्ठघ्नलेपनादिक्रिया हिता” तुश्रु० ।
२ हितावल्यां पु० राजनि० ३ काकोदुम्बरिकायां ४ वाकुच्यां
च स्त्री ङीप् राजनि०

कुष्ठनाशन पु० कुष्ठं नाशयति नश--णिच्--ल्यु । १ वाराही

कन्दे २ श्वेतसर्षपे च राजनि० ३ क्षीरीशदृक्षे रत्रमा०
४ कुष्ठनाशके औषधादौ त्रि०

कुष्ठनाशिन् त्रि० कुष्ठं नाशयति नश--णिच्--णिनि । कुष्ठ-

नाशके स्त्रियां ङीप् । सा च २ सोमराज्यां रत्नमा०

कुष्ठल न० कुत्सितं स्थलम् अम्बष्ठादित्वात् षत्वम् । कुत्सितस्थले

कुष्ठविद् स्त्री कुष्ठस्य तत्स्वरूपादेः विद् विद्या विद--सम्प०

भावे क्विप् । कुष्ठस्वरूपादिविद्यायां तत्र साधुः कथादि०
ठक् । कौष्ठविदिक तत्र साधौ त्रि० कुष्ठं तेत्ति कर्त्तरि क्विप् ।
२ कुष्ठस्वरूपवेत्तरि त्रि० ।

कुष्ठसूदन पु० कुष्ठं सूदयति सूदि--ल्यु । १ आरग्वषे (सोन्दाल) राजनि० । २ कुष्ठनाशके त्रि०

पृष्ठ २१५८

कुष्ठहन्तृ पु० कुष्ठं हन्ति हन--तृच् । १ हस्तिकन्दे (हाति-

कान्दा) राजनि० २ कुष्ठनाशके त्रि० ३ वाकुच्रां स्त्री० ङीप्
राजनि०

कुष्ठहृत् पु० कुष्ठं हरति हृ--क्विप् तुक् च । १ विट्खदिरे त्रिका० २ कुष्ठनाशके त्रि०

कुष्ठारि पु० ६ त० । १ विटखदिरे शब्दच० । २ पटोले ३

आदित्यपत्रे ४ खदिरमात्रे ५ गन्धके च राजनि० ६ कुष्ठनाशके

कुष्ठिका स्त्री कुष्ठीव कायति कै--क । पादावयवभेदे “यास्ते

जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः” अथ० १०९२३

कुष्ठिन् त्रि० कुष्ठ + अस्त्यर्थे इनि । कुष्ठरोगयुक्ते । कुष्ठशब्दे-

उदा० स्त्रियां ङीप्

कुष्ठित त्रि० कुष्ठं जातमस्य तार० इतच् । जातकुष्ठे “स्त्री-

पुंसयोः कुष्ठदोषाद्दुष्टशोणितशुक्रयोः । यदपत्यं तयो
र्जातं ज्ञेयं तदपि कुष्ठितम्” सुश्रुतः

कुष्मल न० कुष--क्मलन् । १ छेदने २ छादने ३ विकसिते च उणा०

कुष्माण्ड पु० ईषत् उष्मा पित्तहेतुत्वात् अण्डेषु वीजेषु यस्य

शक० (कुमड़ा) ख्याते १ वृक्षे, २ शिवस्य पारिषदभेदे च
तस्य कुष्माण्डाकृतित्वात्तथात्वम् जातित्वात् स्त्रिया
ङीप् कुष्माण्डीत्यप्यत्र ३ लताभेदे स्त्री भावप्र० ऋग्वेदादि
प्रसिद्धेषु ४ ऋग्विशेषेषु स्त्री ५ यद्देवा देवहेडनमित्यपदि-
मन्त्रपञ्चकात्मकेऽनुवाके पु० “मृतस्व टशरात्रेण प्रायश्चि-
त्तानि दापयेत् । साधितां रेवतीमिष्टि कुष्माण्डमघ-
मर्षणम्” भा० आतु० १३६ अ० व्याख्याने नीलकण्ठः ।
यद्देवा इत्याद्यनुवाकश्च यजु० २० । १४ । १७ ॥ यथा
“यद्देवा देवहेड़मं देवासश्चकृमा वयम् । अग्निर्मा तस्मा-
देनसो विश्वान्मुञ्चत्वंहसः” यजु० २० । १४ ।
यदि दिवा यदि नक्तमेनांसि चकृना वयम् । वायु-
र्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः” १५ । यदि जाग्र-
द्यदि स्वप्न एनांसि चकृमा वयम् । सूर्य्योमा तस्मादेन-
सोविश्वान्मुञ्चत्वंहसः” १६ । यद्ग्रामे यदरण्ये
यत्संभायां यदिन्द्रिये । यच्छद्रे यदर्य्ये यदेनश्चकृमा
वयम् । यदेकस्याधिधर्म्मणि तस्यावथजनमसि” १७ ।
यदापो अव्न्या इति वरुणोनोमुञ्चत्व हसः” १७ ॥ “इति
सार्द्धचतुष्ठयमन्त्रात्मकोऽनुवाकः तत्राद्यास्त्रिस्रः कुष्माण्डी-
संज्ञा ययाह वेददी० “इत उत्तरमयभृथः मासरकुम्भं
प्नावयति यद्देवा इति” का० १ । ५ । १३ । अवमृथेष्टि कृत्वा
यद्देवा इत्यादिना वरुणो मो मुञ्चत्वित्यन्तेन सार्द्ध-
कण्डिकाचतुष्कात्मकेन मन्त्रेण मासरकुमा जले
तारयति । अग्निवायुसूर्य्यदेवत्यास्तिलोऽनुष्ठुभः कुष्माण्डी-
संज्ञाः” इति । तेनावशिष्टसार्द्धमन्त्रसहितोऽनुवाकः
कुष्माण्डसंज्ञक इति विवेच्यम् प्रागुक्तभारतव्याख्याने
नीलकण्ठेन मन्त्रपञ्चात्मकस्य तथात्वोक्तिः अर्द्धमन्त्रस्य
मन्त्रत्वकल्पनयेति बोध्यम् । स्वार्थे क कुष्माण्डकोऽपि
(कुमड़ा) वृक्षे ओषधिभेदे, उमायां, (मसिना) कर्कारौ
च । कुष्माण्डस्य गुणपाकप्रकारादि भावग्र० उक्तं
“कुष्माण्डं वृंहणं वृष्यं गुरु पित्तास्रवातनुत् । बालं
पित्तापहं शीतं मध्यमं कफकारकम् । वृद्धं नातिहितं
स्वादु सक्षारं दीपनं लघु । वस्तिशुद्धिकरं चेतोरोग
हृत् सर्वदोषजित् । अस्य पाकप्रकाराः यथा “घृते
तप्ते विनिःक्षिप्य खण्डान् कुष्माण्डसम्भवान् । वार्त्ताकुवि-
धिना कुर्यात् प्रलेहतलनादिकम् । वेसवाराम्लतक्रेण
घृते तलनपूर्बकम् । कुष्माण्डकं फलं सिद्धं विदुः सुखा-
दु सुन्दरम्” । “घृतेन गुडयुक्तेग गोलकुष्माण्डखण्डका-
न् । रन्धितान् जीरमरिचैरिमान् सुगुलिकां विदुः”
“चतुरस्रायतान् स्थूलान् स्विन्नान् क्षीरेण क्षोदितान् ।
सुपाच्यान् खण्डसर्पिर्भ्यां मरिचैलादिवासितान्” । “कुष्मा-
ण्डखण्डानि ससैन्धवानि तनूनि सम्मर्द्दितपिण्डितानि ।
जम्बीरनीराश्रितशृङ्गवेरैर्भवन्ति वह्नेरपि पोषणाय” ।
“कुष्माण्डसम्भवाः खण्डाः सुस्विन्नाश्चणकान्विताः ।
वेसवारयुते तैले तलयेद्वा प्रलेहयेत् । खण्डं कनिष्ठिकाकारं
कौष्माण्डं स्वेद्यपिण्डितम् । राजिकादधिसिन्धूत्थै र्मिश्रितं
कास्तूरीयकम् । एवं वहुविधाः कार्याः कौष्माण्डा हि
विचक्षणैः । प्रलेहतलनस्वादक्षारसन्धानराजिकाः” ।
“अमृतं पक्वकुष्माण्डं कुष्माण्डं तरुणम् विषम्” वैद्य०
“कुष्माण्डे चार्थहानिः स्यात्” तिथित० । अलाबूं चैव
कुष्माण्डं कार्त्तिके परिवर्ज्जयेत्, कार्त्तिकव्रते पुरा० ।
६ यागक्रियाविशेषे शब्दरत्ना० तन्मूलं मृग्यम्

कुष्माण्डकरसायन न० चक्रदसोक्ते कुष्माण्डस्य द्रव्यान्तर

मिश्रितस्व पाकविशेषेण जाते औषधभेदे यथा
“कुष्माण्डकात् पलशतं सुस्विन्नं निष्कुलीकृतम् । पचेत्
तप्ते घृतप्रस्थे शनैस्ताम्रमये दृढ़े । यदा मधुनिभः
पाकस्तदा खशशतं न्यसेत् । पिप्पलीशृङ्गवेराभ्यां द्वे पले
जीरकस्य च । त्वगेलापत्रमरिचधान्यकानां पलार्द्धकम् ।
न्यसेशूर्णीकृतं तत्र दर्व्या सङ्घदृयेन्मुहुः । तत् पक्कं
स्थापयद्भाण्डे दत्त्वा क्षौद्रं घृतार्द्धकम् । तद्यथाग्निबलं
खादेद्रक्तपित्ती क्षतक्षयी । कासश्वामतमश्छर्द्दितृष्णाज्वर-
निंपोड़ितः । वृष्यं पुनर्नवकरं बलवर्णप्रसादनम् ।
पृष्ठ २१५९
उरःसन्धानकरणं वृंहणं स्वरबोधनम् । अश्चिभ्यां
निर्म्मितं सिद्धं कुष्माण्डकरसाय्यनम् । खण्डामल-
कमानानुसारात् कुष्माण्डकद्रवात् । पात्रं पाकाय
दातव्यं यावान् वात्र रसो भवेत् । अत्रापि मुद्रया पाको
निस्त्वचं निष्कुलीकृतम्” ।

कुष्माण्डखण्ड पुंन० चक्रदत्तोक्ते औषधभेदे

“पञ्चाशत्कं पलं स्विन्नं कुष्माण्डात् प्रस्थमाज्यतः ।
ग्राह्यं पलशतं खण्डवासाक्वाथाढ़के पचेत् । मुस्ताधात्री
शुभाभार्गीत्रिसुगन्धैश्च कार्षिकैः । ऐलेयविश्वधन्याकम-
रिचैश्च पलांशकेः । पिप्पलीकुड़वञ्चैव मधुमानीं प्रदा-
पयेत् । कासं श्वासं क्षयं हिक्कां रक्तपित्तं हलीसकम् ।
हृद्रोगमम्लपित्तञ्च पीनसञ्च व्यपोहति” ।

कुस श्लेषे दि० प० सक० सेट् । कुस्यति इरित् अकुसत्--अ-

कोसीत् चुकोस । कुसलः

कुसल न कुस--कलच् । १ मङ्गले २ तद्वनि त्रि० अमरटीका

कुसित पु० कुस--इत नि० गुणाभावः । १ जनपदे उणादि-

र्काषः । २ वृद्धिजीविनि त्रि० तस्य पत्नी ङीप् ऐदादशः ।
कुसितायी तत्पत्न्यां स्त्री सि० कौ० । कु + सि बन्धने क्त ।
३ ईषद्बद्धे त्रि० ।

कुसिद त्रि० कुस--इद नि० न गुणः । १ वृद्ध्यर्थः धनप्रयोगे

२ वृद्धिजीविनि त्रि० । तस्य पत्नी ङीप् ऐदन्तादेशः ।
कुसिदायी तत्पत्न्यां स्त्री सि० कौ०

कुसिन्ध न० कबन्धे । “या वैताः श्रियः एतानि तानि

पशुशीर्षाण्यथ यानि तानि कुसिन्धान्येतास्ताः पञ्च
चितयः” शत० ब्रा० ७, ५, २, ३, “कुसिन्धानि कबन्धानि”
भा० । “याभ्यां कुसिन्धं सुदृदं बबन्ध” । “तद्देवः
कुसिन्धे अध्यादनौ” अथ० १०, २, ३, ५,

कुसिम्बी स्त्री कुशिम्बी + पृषो० । शिम्ब्याम् (सिम) राजनि० ।

कुसीद त्रि० कुस--ईद नि० न गुणः “कुसेरुम्भोमेदेता” उणा०

सूत्रे तृतीयप्रत्ययः ह्रस्वादिर्दीर्घादिश्चेति वृत्तिकारह-
रदत्तादयः । १ वृद्ध्यर्थं धनप्रयोगे (सुदखाओया) २ पुनर्ग्रा-
ह्यत्वेन प्रयुक्ते धनविशेषे । तत्स्वरूपं नारदेनोक्तं यथा
“स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते । तत् कुसीद-
मिति ज्ञेयम् तेन वृद्धिः कुसीदिनाम्” अस्यार्थः
स्थानं मूलधनाऽवस्थानम् लाभोवृद्धिः दानग्रहण-
पदे कर्मणि ल्युटा साध्ये तेन मूलधनाऽवस्थाने सर्त्यप
योलाभस्तदर्थं यद्दानं धनिकेन दीयमानं मूलानम्
अधमर्णेन च ग्रहणं तयास्वीकृत्य गृह्यमाणं यत् तटण-
मिति अवश्यापाकरणीयत्वरूपगुणयोगाद् गौणप्र-
योगः । अतएव वाणिज्यार्थप्रयुक्तस्य न ऋणत्वम् इति
मिश्राः । तस्यावयवार्थमाह वृहस्पतिः “कुत्सितात्
सीदतश्चैव निर्विशङ्कैः प्रगृह्यते । चतुर्गुणं वाष्टगुणं
कुसीदाख्यमृणन्ततः” इति अस्यार्थः कुत्सितात्
सीदतश्चाधमर्णात् सकलधनं यत् गृह्यते निर्वि-
शङ्कैरुत्तमर्णेः चतुर्गुणं वेति वाकारोऽनास्थायाम्
तेनद्वैगुण्यादिलाभः इति । कुसीदे विशेषो गारुडे २१५
अध्याये उक्तः यथा “कुसीदकृषिवाणिज्यं प्रकुर्वीता-
स्वयंकृतम् । आपत्काले स्वयं कुर्बन् नैनसा युज्यते
द्विजः । बहवोवर्त्तनोपाया ऋषिभिः परिकीर्त्तिताः ।
सर्वेषामपि चैवैषां कुसीदमधिकं विदुः । अनावृष्ट्या-
राजभयान्मूषिकाद्यैरुपद्रवैः । कृष्यादिके भवेद्बाधा
सा कुसीदे न विद्यते । शुक्लपक्षे तथा कृष्णे रजन्यां
दिवसेऽपि वा । उष्णे वर्षति शीते वा वर्द्धनं न निवर्त्तते ।
देशंगतानां या वृद्धिर्नानापण्योपजीविनाम् । कुसीदं
सर्वतः सम्यक् संस्थितस्यैव जायते । लब्धलाभः पितॄन्
देवान् ब्राह्मणाँश्चैव पूजयेत् । ते तृप्तास्तस्य तद्दोषं
शमयन्ति न संशयः । बणिक् कुसीदी दद्यात्तु वस्त्नं गां
काञ्चनादिकम् । कृषोवलोऽन्नपानामि यानशय्यासनानि
च । पण्येभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् ।
पादेनायस्य पारक्यं कुर्यात् सञ्चयमात्मवान् । अर्द्धेन चात्म-
भरणं नित्यनैमित्तिकान्वितम् । पादञ्च प्रार्घमानस्य मूल
भूतं विवर्द्धयेत् । विद्याशिल्पं भृतिः सेवा गोरक्षा
विपणिः कृषिः । वृत्तिर्भैक्ष्यं कुसीदञ्च दश जोवनहेतवः” ।
तस्य विप्रादिभिः स्वयंकर्त्तव्यता निर्णीता आह्नि०
त० तत्र गौतमः
“कृषिगोरक्षवाणिज्ये अस्वथंकृते कुसीदञ्चेति”
कुसीदस्य पृथग्ग्रहण स्वयं कृतस्याभ्यनुज्ञानार्थं कुसीद
वृद्धिकर्म प्रदेशान्तरेऽभिधानादिति कल्पतरुः ।
वृहस्पतिः “कुसीदकृषिबाणिज्य प्रकुर्वीतास्वयंकृतम् ।
आपत्काले स्वयं कुर्वन् नैनसा पुज्यते द्विजः लब्ध-
लाभः पितॄन् देवान् व्राह्मणांश्चैव भोजयेत् । ते तृप्ता
स्तस्य तं दोषं शमयन्ति न संशयः । बणिक् कुसीदी
दद्यात्तु वस्त्रगोकाञ्चनादिकम् । कृषीबलोऽन्नपानानि
यानशय्यासनानि च । पण्येभ्यो विंशकं दत्त्वा पशुस्वर्णा-
दिकं शतम् । वणिक् कुषीद्यदोषः स्यात् व्राह्मणानाञ्च
पूजनात् । राज्ञे दत्त्वा तु षडभागं देवतानाञ्च विंश-
पृष्ठ २१६०
कम् । त्रिंशद्भागञ्च विप्राणां कृषिं कृत्वा न दोषभाक्” ।
वृद्धिभेदः ऋणादानशब्दे १४१९ पृ० उक्तः । २ तद्वति त्रि०
तस्य पत्नी ङीप् ऐङ्च् सुग्वबोधः । कुसीदायी वृद्ध्याजी-
विपत्न्याम् । पाणिन्यादिमते कुसितकुसिदशब्दाभ्यां हृस्व-
मध्याग्यामेव ङीप् ऐच्च इति भेदः । कुसीदवृद्ध्यर्थद्रव्यं
प्रयच्छति ष्ठन्ष्ठचौ । कुसीदिक वृद्ध्यर्थधनदायिनि त्रि०
स्त्रियामुभयत्र षित्त्वात् ङीष् । स्वार्थे क । कुसीदक,
तत्रार्थे अस्त्वर्थे इनि । कुसीदिन् वृद्ध्यर्थं धनप्रयोक्तरि
उत्तमर्ण्णे त्रि० स्त्रियां ङीप्

कुसीदवृद्धि स्त्री कुसीदरूपा वृद्धिः । कुसीदरूपायां वृद्धौ

(सुद) “कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता” या०
स्मृतिः । ब० व्री० । कुसीदरूपवृद्धियुक्ते त्रि०

कुसुम न० कुस--उम नि० गुणाभावः । १ पुष्पे, “कुसुमसन्त-

तिसन्ततसङ्गिभिः” माघः । “कुसुमायोजितकार्मुकोमधुः”
कुमा० । “विपिनविहारे कुसुमविचित्रा” छन्दोम० । २ फले,
३ स्त्वीरजसि, “यदा नार्य्याः पितुर्गेहे कुसुमस्तनसम्भवः”
ज्यो० ४ नेत्ररोगभेदे च मेदिनिः । पञ्चमात्रप्रस्तावे । ऽ ॥
षष्ठे ५ प्रभेदे । फलकुसुमविशेषाणां द्रव्यान्तरसुलभत्वादि-
सूचकत्वं वृ० स० २९ अ० दर्शितं यथा
“फलकुसुमसम्प्रवृद्धिं वनस्पतीनां विलोक्य विज्ञेयम् ।
सुलभत्वं द्रव्याणां निष्पत्तिश्चापि शस्वानाम् । शालेन
कलमशाती रक्ताशोकेन रक्तशालिश्च । पाण्डूकः क्षीरि-
कथा नीलाशोकेन मसूरकः । न्यग्रोधेन तु यवकस्ति-
न्दुकवृद्ध्या च षष्टिको भवति । अश्वत्थेन ज्ञेया निषा-
त्तिः सर्वशव्यानाम् । जम्बूभिस्तिलमाषाः शिरीषवृद्ध्या च
कङ्गुनिष्पत्तिः । गोधूमाश्च मधुकैर्यववृद्धिः सप्तपर्णेन ।
अनिमुक्तककुन्दाभ्यां कर्पासं सर्पपात् वदेदसनैः । वदरा-
भिश्च कुलत्यांश्चिरविल्वेनादिशेन्भुद्गान् । अतसी वेतसपुष्पैः
पलाशकुसुमैश्च कोद्रवा ज्ञेयाः । तिलकेन शङ्खमौक्तिक-
रजनात्यय चेङ्गुदेन शणः । करिणश्च हस्तिकर्णैरादेश्वा
वाजिनोऽश्वकर्णेन । गावश्च पाटलाभिः कदलीभि-
रजाविकं भवति । चम्पफकुसुमैः कनकं विद्रुमसम्पच्च
बन्धुजीवेन । कुरुवकवृद्ध्या वज्रं वैदूर्य्यं नन्दिकावर्तैः ।
विद्याच्च सिन्धुवारेण मौक्तिकं कुङ्कुमं कुसुम्भेन ।
रक्तोत्पलेन राजा मन्त्री नीलोत्पलेनोक्तः । श्रेष्ठी सुवर्ण-
पूर्प्पः पद्मैर्विप्राः पुरोहिताः कुमुदैःः । सौगन्धिकेन
बलपतिरर्केण हिरण्यपरिवृद्धिः । आम्रैः क्षेमं भल्लातकै-
र्भयं पीलु भिस्तथारोग्यम् । खदिरशमीभ्यां दुर्भिक्षमर्जुनैः
शोभना वृष्टिः । पिचुमर्द्दनागकुसुमैः सुभिक्षमथ मारुतः
कपित्थेन । निचुलेनावृष्टिभयं व्याधिभयं भवति
कुटजेन । दूर्वाकुशकुसुमाभ्यां भिक्षुर्वह्निश्च कोविदारेण ।
श्यामालताभिवृद्ध्या बन्धक्यो वृद्धिमायान्ति” ।
कुसुमविशेषप्रकाशने दोहदभेदः । “सचूपुररवेण स्त्री-
चरणेनाभिताडनम् । दोहदं यदशोकस्य ततः पुष्पो-
द्गमोभवेत् । बकुलो सुखशीधुसिक्तः । आलोकितः
कुरुवकः कुरुते विकाशमालोडितस्तिलक उत्कलिको
विभाति” कुमा० टी० मल्लि० । तदस्य संजातं तार० इतच् ।
कुसुमित संजातकुसुमे त्रि० ।

कुसुमकार्म्मुक पु० कुसुमं कार्मुकमस्य । कन्दर्पे “कुसुमका-

र्म्मुककार्मुकसंहितेत्यादि माघः । कुसुमचापादयोप्यत्र”
पु० “कुसुमचापमतेजयदंशुभिः” माघः ।

कुसुमपञ्चक न० कुसुमानां पञ्चकम् । कामदेववाणरूपे

अरविन्दादिपञ्चके “मनसिशयमहास्त्र मन्ययाऽमी न कुसुम-
पञ्चकप्यलं विसोदुम्” मावः । कुसुमवाणशब्दे विवृतिः ।

कुसुमपुर न० (पाटना) इति ख्याते पाटलिपुत्रे नगरे “ततः

पितृवधपरित्रासादपक्रान्ते कुसुमपुरात् कुमारे
मलयकेतौ” “चाराक्यहतकेन आहूयाभिहिताः कुसुम
पुरवासिनः” इति च मुद्रारा० । कुसुमनगर पुष्पपुराद-
योऽप्यत्र न० । अन्तलोपे कुसुममप्यत्र ।

कुसुममध्य पु० कुसुमं मध्ये फलमध्ये यस्य । (चालदा)

वृक्षभेदे । शब्दच०

कुसुममय त्रि० कुसुमात्मकं कुसुमप्रचुरं वा कुसुम + मयट् ।

१ पुष्यमये २ पुष्पप्रचुरे च स्त्रियां ङीप् ।

कुसुमवाण पु० कुसुमानि अरविन्दादीनि पञ्च पुष्पाणि

वाणाः यस्य । कन्दर्पे । “अरविन्दमशोकञ्च चूतञ्च
नवमल्लिका । नीलोत्पलञ्च पञ्चैते पञ्चवाणस्य सायकाः”
माधव्या० मल्लि० घृतवाक्यम् कसुमशरादयोऽत्र पु० ।

कुसुमविचित्रा स्त्री “नयसहितौ न्यौ कुसुमविचित्रा”

वृ० र० उक्ते १ द्वादशाक्षरपादके वर्ण्णवृत्तभेदे । कुसुमेन
विचित्रः । २ पुष्पैर्विचित्रे त्रि० । “विपिनविहारे कुसु-
मविचित्रा” (मुररिपुमूर्त्तिः) छन्दोमञ्जरी ।

कुसुमाकर पु० ६ त० । वसन्ते ऋतौ । “मासानां मार्गशीर्षोऽस्मि

ऋतूनां कुसुमाकरः” गीता । पुष्पाकरादयोऽप्यत्र पु० ।

कुसुमागम पु० कुसुमानामागमोयत्र । वसन्ते ऋतौ

कुसुमाञ्जन न० कुसुमाकारमञ्जनं शाक० । पैत्तलमलजाते

पुष्पाकारे अञ्जनभेदे अमरः ।
पृष्ठ २१६१

कुसुमाञ्जलि पु० कुसुमपूर्ण्णोऽञ्जलिः । १ पुष्पपूर्ण्णेऽञ्जलौ

कुसुमानामञ्जलिरिव । उदयवाचार्य्यप्रणीते पञ्च-
स्तवकात्मके परमात्मनिरूपके ग्रन्थभेदे “इत्येष नीति-
कुसुमाञ्जलिरुज्ज्वलश्रीः” इति तद्ग्रन्थोपसंहारे
न्यायप्रसूनाञ्जलिरित्युपक्रमे च कीर्त्तनात् तस्य न्याय-
कुसुमाञ्जलिनामत्वेऽपि देवदत्तस्य पूर्व्वपदलोपे दत्त
पदवाच्यतावत् पूर्व्व पदलोपेन तन्नामता लोकप्रसिद्धेति ।
पुष्पाञ्जल्यादयोऽप्यत्र पु०

कुसुमात्मक न० कुसुममेवात्मा स्वरूपं यस्य कप् । १ कुङ्कुमे

हारा० तस्य सर्व्वात्मनैव पुष्पाकारत्वात्तथात्वम् ।

कुसुमाधिप पु० कुसुमेषु कुसुमप्रधानेषु वृक्षेषु अधिपः

श्रेष्ठः सुगन्धित्वात् । चम्पकवृक्षे शब्दर० ।

कुसुमाधिराज् पु० कुसुमेषु अधिराजते सुगन्धित्वात्

राज--क्विप् । चम्पके त्रिका० ।

कुसुमायुध पु० कुसुमानि आयुघान्यस्य । कामदेवे “कुमुमा-

युधपत्नि! दुर्लभः” “तव प्रसादात् कुसुमायुधो-
ऽपि” कुमा० पुष्पास्त्रकुसुमास्त्रादयोऽप्यत्र पु०

कुसुमाल पु० कोः पृथिव्याः सुमालः सम्बन्धनभेदोऽस्य ।

चौरे हारा० । तस्य भूमिसन्धिकारित्वेन तत्सम्बन्धि-
त्वात् तथात्वम् ।

कुसुमासव न० कुसुमस्य तद्रसस्यासवम् । १ पौष्येमधुनि,

तज्जाते, २ मद्ये च राजनि० । आसवशब्दे विवृतिः ।

कुसुमेषु पु० कुसुमानि इषवोऽस्य । कामदेवे अमरः कुसु-

मवाणशब्दे विवृतिः ।

कुसुमोच्चय पु० कुसुमानामुच्चयः समूहो यत्र । १ स्तवके । ६ त० । २ पुष्पसमूहे ।

कुसुम्भ पु० कुस--उम्भ नि० गुणाभावः । (कुसुम) पुष्पप्र-

धाने वृक्ष अमरः । पुष्पादिप्रसवपरत्वे न० । “कुसुम्भं
नालिकाशाकं वृन्ताकं पूतिकां तथा । भक्षयन् पतितस्तु-
स्यादपि वेदान्तगोद्विजः” तिथित० उशनाः । “कुसुम्भ वातलं
रूक्षं रक्तपित्तकफापहम्” भावप्र० । “कटुर्विपाके कटुकः
कफघ्नोविदाहिभावादहितः कुसुम्भः” सुश्रु० । तस्य
तैलगुणाः “कुसुम्भतैलमल्पोष्णं गुरु स्वादु विटाहि
च । चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम्”
भावप्र० । सुश्रुते तु तत्तैलगुणाः सामन्यत उक्ता यथा
“निम्बातसोकुसुम्भमूलकजीमूतकवृक्षककृतवेधनार्ककम्पिल्ल-
कहस्तिकर्णपृथ्वीकापीलुकरञ्जेङ्गुदीशिग्रुसर्षपसुवर्चला-
विडङ्गज्योहिष्मतीफलतैलानि तीक्ष्णानि लघून्युष्णवी-
र्य्याणि कटूनि कटुविपाकानि सराण्यनिलकफकृमिकुष्ठ-
प्रमेहशिरोरोगहराणि चेति” । “कुसुम्भशाकस्य सएवं”
(त्रिफलासवः) सुश्रुते तस्यानुपानमुक्तम् । २ कमण्डलौ
अमरः । “क्लप्तकेसश्मश्रुः पात्री दण्डी कुसुम्भवान्”
मनुः । ३ स्वर्ण्णे न० मेदि० ।

कुसुम्भराग पु० ६ त० । कुसुम्भस्य तत्पुष्पस्य रागः, कुसुम्भ

स्तद्रस इव रागः इति वा । कुसुम्भ पुष्पस्य १ क्वाथजरागे
२ दम्पत्यो रागभेदे च । स च सा० द ३ प० दर्शितः यथा
“नीलीकुसुम्भमञ्जिष्ठाः पूर्वरागोऽपि च त्रिधा । न
चातिशोभते यन्नापैति प्रेम मनोगतम् । तन्नीलीरा-
गमाख्यान्ति यथा श्रीरामसीतयोः । कुसुम्भरागं तं
प्राहुर्यदपैति च शोभते । मञ्जिष्ठारागमाहुस्तं यन्नापै-
त्यतिशोभते” ।

कुसुम्भवीज न० ६ त० । (वरडा) पाश्चात्त्यभाषाप्रसिद्धे

वरटाख्ये वीजे । यस्य तैलं कुसुम्भतैलम् ।

कुसुरुविन्दु पु० ऋषिभेदे येन “आजिघ्र कणश” इत्यादि

मन्त्रो दृष्टः । यजु० ८ । ४२ वेददी० दृश्यः ।

कुसू पु० कुस--कू । गण्डूपदे (केँचो) हेमच० ।

कुसूल पु० कुस बा० कूलचु । कुशूलशब्दार्थे भरतः ।

कुसृति स्त्री कुत्सिता सृतिः सृ--गतौ भावे क्तिन् । १ शाठ्ये

अमरः २ इन्द्रजाले हेमच० । कुत्सिता सृतिरा-
चारोऽस्य । ३ दुर्घृत्ते त्रि० “कामादमी कुसृतयःखलयो-
नयस्ते” भाग० ८ । २३ । ६

कुस्तुभ पु० कुं पृथिवीं स्तुभ्नोति स्तुन्भ मूल० क ।

१ विष्णौ भरतः । २ समुद्रे च शब्दचि० । तस्येदम्
अण् । कौस्तुभ मणिभेदे तस्य विष्णुसम्बन्धित्वात्
समुद्रोत्पन्वत्वात्तथात्वम् । कौस्तुभशब्दे विवृतिः ।

कुस्तुम्बरी स्त्री० कुत्सिता तुम्बरी पृषो० । धन्याके भरतः

कुस्तुम्बुरु न० कुत्सितं तुम्बरु तुवि--मर्द्दने बा० उरु ।

जातित्वे सुट् । धन्याके सि० कौ० ।

कुस्त्री स्त्री कुगतिस० । कुत्सिताया स्त्रियां । तस्या भावः-

कर्म्म वा युबा० अण् । क्रौस्त्र तद्भावे तत्कर्म्मणि च न०

कुस्म बुद्धिपूर्व्वकदर्शने चुरा० आत्म० सक० ईषद्धास्ये अक०

सेट् । कुस्मयते अचुकुस्मतमूर्द्धन्यमध्य इत्येके ।

कुह विस्मायने अद० आत्म० सक० सेट् । कुहयते अचु

कुहत, कुहयां बभूव आस चक्रे कुहकम् कुहनम् ।

कुह अव्य० किम् + छन्दमि ह किमः कुः । कस्मिन्नित्यर्थे

“यस्मा पृच्छन्ति कुह सेति घोरम” ऋ० २ । १२ । ५ ।
“स्वं वव्रिं कुह धित्सथः” ऋ० १ । ५६ । ९ । छन्दस्ये-
पृष्ठ २१६२
वास्य प्रयोगः न लोके । कुहयति विस्माययति ऐश्वर्य्येण
कुह--अच् । २ कुवेरे पु० हेमच० । ३ विस्मापके त्रि० ।

कुहक न० कुह--बा० क्वुन् । १ इन्द्रजाले असद्वस्तुनः सत्त्वेन

बोधके व्यापारभेदे । “द्वेष्यैरपक्षैरहितैश्च तस्य भिद्यस्व
नित्यं कुहकोद्यतैश्च” भा० व० २३३ अ० । “धाम्ना स्वेन
सदा निरस्तकुहकं सत्यं परं धीमहि” भाग० १, १, १,
२ वञ्चनायां स्त्री क्षिपका० नेत्त्वम् । इन्द्रजालं च माया
व कुहका वापि भीषणा” भा० उ० ५४६१ श्लो० ।
३ नागभेदे पु० । “ततोऽधस्तान्महातले काद्रवेयाणां
सर्पाणां नैकशिरसां क्रोधवशोनाम गणः कुहकतक्षक-
कालियसुषेणादिप्रधाना महाभोगवन्तः” भाग० ५ । २४ ।
३९ । “द्विजोपसृष्टः कुहकस्तक्षको वा (मां) दशत्वलं
नमत विष्णुगाथाः” भाग० १ । १९ । १४१ परीक्षिदुक्तिः

कुहकस्वन पुंस्त्री० कुहकः विस्मापकः स्वनोऽस्य । कुक्कुट-

विहगे हेमच० स्त्रियां ङीष् ।

कुहकस्वर पुंस्त्री कुहकस्वनवत् । कुक्कुटे हारा० स्त्रियां ङीष् ।

कुहक्क पु० “द्रुतद्वन्द्वं लघुद्वन्द्वं ताले कुहक्कसंज्ञके” इति सङ्गी

तदामोदरोक्ते तालभेदे ।

कुहन न० ईषत् प्रयत्नेन हन्यते हन--कर्म्मणि बा अप् ।

१ मुद्भाण्डे २ काचपात्रे च मेदि० तयोरीषत्प्रयत्नेन
हन्यमानत्वात्तथात्वम् कुत्सिताचारेण हन्ति हन--अच् ।
३ ईर्षालौ त्रि० मेदि० । कुं पृथ्वीं हन्ति हन--अच् ।
४ मूषिके ५ सर्पे च पुंस्त्री स्त्रियां ङीष् ।

कुहना स्त्री कुह--युच् । १ दम्भचर्य्यायां मेदि० २ लोभात्

मिथ्येज्यापथकल्पनायाम् अनरः (दम्मेन कृतध्यान
मौनादौ भानुदीक्षितः) भावे ल्युट् विस्मायने न० स्वार्थे
क अत इत्त्वम् । कुहनिका तत्रार्थे शब्दरत्ना ।

कुहर पु० कुंहरति हृ--अच् कुह--विस्मायने क तं राति

रा--क वा । १ नागभेदे मेदि० । २ गह्वरे २ छिद्रे न० मेदि०
“तैः किं मत्तकरीन्द्रकुम्भकुहरे नारोपणीयाः कराः”
प्रसन्नरा० । ४ कर्णे ५ कण्ठशब्दे ६ गले ७ समीपे च न०
अजयपालः ।

कुहरित न० कुहरयति कण्ठशब्दं करोति कुहर + कृतौ

णिच्--भावे क्त । १ पिकालापे मेदि० २ रतध्वनौ च मेदि०
३ शब्दमात्रे विश्वः

कुहलि पु० कु + हलि--इन् । १ पूगपुष्पिकायां (पान्) त्रिका०

कुहा स्त्री कुह--क । १ कुज्झटिकायाम् २ कटुक्यां च (कट्-

की) शब्दच० ।

कुहु स्त्री कुह--मृग० कु । कुहूशब्दार्थ हेमच० ।

“कोकिलानां कुहुरवैः सुखैः श्रुतिमनोहरैः” भा० आश्र०
७२४ श्लो० । कुहुकुहायते कुहुशब्दे वक्ष्यमाण भारत-
वाक्यम् कुहु + डाच् द्विश्च कुहुकुहायते ।

कुहू स्त्री कुह--कू । नष्टेन्दुकलायामावास्यायाम् । “द्वे ह

वा अमावास्या या पूर्बाऽमावास्या सा सिनीवाली योत्तरा
सा कुहूरिति” श्रुतिः । व्यक्तमाह कालमा० व्यासः “दृष्ट-
चन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्मता” स्मृत्यन्तरे
“तिथिक्षये सिनीवाली नष्टचन्द्रा कुहूर्मता । याहुल्येऽपि
कुहूर्ज्ञेया वेदवेदाङ्गवेदिभिः” । तत्र श्राद्धाधि-
कारिभेदमाह तत्रैव जावालिः “अपराह्वद्वयाव्यापी
यदि दर्शस्तिथिक्षये । आहिताग्नेः सिनीवाली
निरग्न्यादेः कुहूर्मता” । आदिशब्दात् स्त्वीशूद्रयोरपि ग्रह-
णम् यथाह तत्रैव लोगाक्षिः “सिनीवाली द्विजैः
कार्य्या साग्निकैः पितृकर्मणि । स्त्रीमिः शूद्रैः कुहूः कार्य्या
तथा चानग्निकैर्द्विजैः” । अत्र विशेषादिःकालमाधवीया-
दौज्ञेयः । २ तदधिष्ठात्र्यां देवपत्न्याम् “सिनीवाली कुहू
रिति देवपत्न्याविति” नैरुक्ताः । सा च अङ्गिरसः सुता
यथाह भाग० ४, १, २९ । “श्रद्धा त्वङिरसः पत्नी चतस्रो
ऽसूत कन्यकाः । सिनीवाली कुहूराका चतुर्थ्यनुमतिस्तथा”
भा० व० ११७ अ० तु अन्या अपि तत्कन्या आह यथा
“देवी भानुमती नाम प्रथमाङ्गिरसः सुता । भूताना-
मेव सर्वेषां यस्यां रागस्तदाऽभवत् । रागाद्रागेति
यामाहुर्द्वितीयाङ्गिरसः सुता । यां कपर्दिसुतामाहुर्दृ-
श्यादृश्येति देहिनः । तनुत्वात् सा सिलीवाली तृती-
याङ्गिरसः सुता । पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च
हविष्मती । षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्महिष्मतीम् ।
महामखेष्वाङ्गिरसीदीप्तिमत्सु महामती । महामतीति
विख्याता सप्तमी कथ्यते सुता । यां तु दृष्ट्वा भगवतीं
जनः कुहुकुहायते । एकानंशेति तामाहुः कुहूमङ्गि-
रसः सुताम् ।” विवृतमेतत् नीलकण्ठेन
“भानुमती मूर्य्ययुक्ता दिवसाभिमानिनीत्यर्थः । रात्रि-
माह भूतानामिति सुषुप्तिकालत्वेन श्रमनाशकत्वात्तस्यां
रागोऽभवत् रागात् रागहेतुत्वात् सन्ध्याद्वये रागोपेत-
त्वाद्वा । कपर्दिनो रुद्रस्य सुतामिव सुतां चन्द्रकलां
ललाटे धृतत्वात् दृश्यादृश्यरूपां तत्र हेतुः तनुत्वादिति
तेन सूक्ष्मचन्द्रयुक्तत्वं लक्ष्यते चतुर्दशीयुक्तामावास्या
सिनीवाली “या पूर्बामावास्या सा सिनीबाली योत्तरा
पृष्ठ २१६३
सा कुहूरिति” श्रुतेः । अर्चिष्मती पूर्णचन्द्रोपेता शुद्ध-
पौर्णमासी यस्यां भाभिर्जनोरात्रावपि पश्यति रूपा-
दिकमिति शेषः । सा चतुर्थी यस्यां हविभिर्देवता
इज्यन्ते सा हविष्मती । प्रतिपद्युक्ता पौर्णमासी राका
नाम पञ्चमी । पुण्यां व्रतार्हां महिष्मतीं नाम
चतुर्दशीयुक्तां पौर्णमासीम् अनुमतीं नाम “या पूर्बा
पौर्णमासी साऽनुमतिर्योत्तरा सा राकेति” श्रुतेः ।
शुद्धाममावास्यामाह महामखेस्विति क्प्मयागादिषु
दीप्तिमती अमावास्यायां हि दीक्षाकर्तुर्वर्धमानश्चन्द्रोऽग्रे
दृश्यते पौर्णमास्यान्तु क्षीयमाणः अतो दीप्तिमत्सु दिनेषु
एषा महामतीत्युच्यते । यतोऽत्र महान् महस्वान् व ।
अन्तर्हितो विद्यतेऽस्यामिति योगान् पूर्बपदस्याकारोन्ता-
देश आर्षः । कुहुकुहायते विस्मितो भवति एका कला
अनंशा अल्पांशवती अतवणा यवागूरिति वदल्पार्थे नञ् ।
“योत्तरा सा कुहूरिति” स्रुतेः प्रतिपद्युक्ता अमावास्या
कुहूरिति प्रसिद्धम् ।”
“कुहूंदेवीं सुकृतं विद्मना” अथ० ७४७ । १ । “कुहूर्देवानाम-
मृतस्य पत्नी” अथ० ७४७ । २ । “तं सिनी च कुहूश्चैव द्युतिः
पुष्टिः प्रतावसुः । कीर्त्तिधृतिश्च लक्ष्मीश्च नव देव्यः
सिषेविरे” हरि० वं० २५ अ० । “असमये मतिरुन्मिषति
ध्रुवं, करगतैव गता यदियं कुहूः” “कुहूरुताऽऽहूयत
चन्द्रवैरिणी” नैषधम्
३ कोकिलशब्दे तस्य शब्देन विस्मायकत्वात्तयात्वम् ।
“उहूरिति कुहूरवध्वनिभियाऽपतन्मूर्च्छिता” “त्वमपि
चन्द्रविरोधिकुहूरवः” उद्भटः ।

कुहूकण्ठ पुंस्त्री कुहूरिति शब्दः कण्टे यस्य । कोकिले ।

शब्दरत्ना० स्त्रियां ङीष् ।

कुहूमुख पुंस्त्री कुहूरिति शब्दोमुखे थस्य । कोकिले त्रिका०

स्त्रियां ङीष् । ६ त० । प्रतिपद्युक्तावास्वाया मुखे न० ।

कुहूरव पुंस्त्री कुहूरिति रवो यस्य, १ कोकिले । कुहूशब्दा-

दयोप्यत्र राजनि० स्त्रियां ङीष् । कर्ग्न ० । २ कुहूरूपे शब्दे पु० ।

कुहूल न० कुह--ऊलक् । सशल्यभूमिच्छिद्रे जटाध०

कुहेडो(लो) स्त्री ईषत् हेडति वेष्टते नेत्रसञ्चारोऽत्र

हेडवेष्टे इन् ङीप् । कुज्झटिकायां शब्दमाला डस्य वा
लः । कुहेलीत्यप्यत्र त्रिका० स्वार्थे क । कुहेडि(लि)
काऽपि तत्रार्थे ।

कुह्वान न० ह्वे--भावे ल्युट् कुगतिस० । कुत्सितशब्दे “प्र-

त्यनूकश्च कुह्वानैर्वैश्वं वै शून्यमिच्छतः” भाग० १, १३, १४,

कू आर्तस्वरे तुदा० अक० सेट् कुटादि । कुवते अकुविष्ट चुकुवे ।

कू शब्दे क्र्यादि० उभ० अक० सेट् प्वादि० । कुनाति कुनीते

अकवीत् अकविष्ट । कुकाव चुकुवे । प्रनिकुनाति

कू स्त्री कू--क्विप् । पिशाच्याम् शब्दमा० ।

कूकुद पु० कू शब्दे भाते क्विप् तस्याः कीर्त्तेः कुंमूमिंददाति

दा--क । “सत्कृतालङ्कृतां कन्यां योददाति स कूकुदः”
इत्युक्ते कन्यादातरि अमरः । कुकुदशब्दे विवृतिः

कूच पु० कु--चट् दीर्घश्च । १ स्तते टित्त्वात् ङीष् । कूची

२ तूलिकायां चित्रलेखनसाधनद्रव्ये स्त्री उणादि० । स्वार्थे
क । कूचिकाप्यत्र स्त्री ।

कूचवार पु० कूचं वृणोत्यत्र देशे वृ--आधारे घञ् । १ ग्राम-

मदे ततः सोऽभिजनोऽस्य यक् । कौचवार्य्य पित्रादि
क्रमेण तत्र वासिनि । २ ऋषिमेदे पु० तस्यापत्यं विदा०
अञ् । कौचवार तदपत्ये पुंस्त्री स्त्रियां ङीप् ।

कूज अव्यक्तशब्दे भ्वा० प० अक० सेट् । कूजति अकूजीत् ।

“कूजन्तं रामरामेति मधुरं मधुराक्षरम्” रामा० “पुं-
स्कोकिलोयन्मधुरं चुकूज” कुमा० “चुकूज कूले कलहंस-
मण्डली” नैष० । “कूजितं राजहंसेन नेदं नूपूरशि-
ञ्जितम्” विक्र० । “समोऽकुजने” पा० ।

कूजित न० कूज--क्त । १ पक्षिशब्दे २ अव्यक्तशब्दे च “मधु-

करनिकरकरम्बितकूजितकुञ्जकुटीरे” इति जयदेवः ।

कूट अपवादे दानाभावे च चुरा० आत्म० सक० सेट् । कूटयते

अचुकूटत्--त । कूटयां--बभूव आस चकार चक्रे ।

कूट दाहे मन्त्रणे प्रच्छादने च अट० चुरा० उभय० सक० सेट् ।

कूटयति ते अचुकूटत्--त । कूटयां बभूव आस चकार चक्रे

कूट पु० कूट--अच् यथायथं कर्म्मादौ घञ् वा । १ अगस्त्यमुनौ

शब्दरत्ना० । २ गृहे पुंस्त्री शब्दरत्ना० ३ निश्चले राशौ
(ढेरी) “अन्नकूटाश्च दृश्यन्ते वहवः पर्वतोपमाः”
रामा० । ४ लौहमुद्गरे ५ दम्भे ६ मायायाम् “नैव धर्म्मेण
तद्राज्यं नार्ज्जवेन नचौजसा । अक्षकूतपधिष्ठाय हुतं
दुर्य्योधनेन तै” भा० व० १२६६ । ७ पर्व्वतशृङ्गे चित्र-
कूटः त्रिकूटः । “अद्रीणामिव कूटानि धातुरक्ताणि
शेरते” भा० व्या० १९ अ० । ८ तुक्के ९ हलावयवभेदे फाला-
धारे १० यन्त्रभेदे (काँद) “वागुरापिश्च पाशैश्च कूटैश्च
विविधैस्तथा” राभा० । ११ असत्ये कृत्रिभे च पुंन० मेदि० ।
“तुलाशासनमानानां कूटकृन्नाणकस्य च” मनुः । १२ कैत
“वाचः कूटन्तु देवर्षेः स्वयं विभमृशुर्धिया” भाग० ६, ५, १०,
१३ तद्वति त्रि० “मन्त्रोदुर्योधनस्य च कूटप्यधार्त्तराष्ट्रेण प्रेषणं
पृष्ठ २१६४
पाण्डवान् प्रति” भा० आ० १ अ० । “न कूटैरायुधैर्हन्यात् युध्य-
मानो रणे विपून्” मनुः । १४ भग्नशृङ्गे पु० हेम० यथार्थस्य
वस्तुनः स्वरूपप्रच्छादनेन १५ अयथार्थवस्तुप्रकाशने “ब्रह्मा-
नुशप्तमवधीन्महद्वै कूटे युक्तं मुसलं लुब्धकस्य” भा० मौ०
११ अ० । १६ पुरद्वारि शब्दचि० “इयं कूटे मनुष्येन्द्र!
गहना महती शमी” भा० वि० १५४ श्लो० । १७ अग्रमात्रे
“किरीटकूटर्ज्वलितम् शृङ्गारं दीप्तकुण्डलम्” रामा० ।
“वज्रकूटाङ्गनिपातनेग विशीर्ण्णकुक्षिः” भाग० ३, १३२९,
१८ मिथ्याभूते त्रि० द्विगुणा वाऽन्यथा व्रूयुः कूटाः स्युः
पूर्व्वसाक्षिणः” या० स्मृ० । १९ निश्चले त्रि० कूटस्थः ।

कूटक पु० कूट--ण्वुल । १ मुरानामगन्धद्रव्ये शब्दमा० २ कवर्य्यां

त्रिका० २ फाले न० अमरः । कूट--संज्ञायां कन् ४ पर्ब्बत-
भेदे पु० । “त्रिकूटऋषभः कूटकः क्रौञ्चः मह्यः” इत्यादि
भा० ५, १९, १७,

कूटकृत् त्रि० कूटं करोति कृ--क्विप् । १ कृत्रिममानादिका-

रके २ कितवे च तुलाशासनमानानां कूटकृन्नाणकस्य च”
मनुः ३ कायस्थे पु० ४ शिवे पु० त्रिका० ।

कूटज पु० कूटाज्जायते जन--ड । कूटज वृक्षे (कुडची) राजनि०

कूटकार्षापण पु० कर्म्म० । मिय्याभूतरौप्यादिमुद्रायाम्

कूटपूर्व्व पु० हस्तिनां त्रिदोषजे ज्वरे त्रिका० ।

कूटपालक पु० कूटं मृत्स्तोमं पालयति पालि--ण्वुल् ।

१ कुलाले अभेदोपचारात् तत्माधने २ कलशादिपाकस्थाने
(पोयान)

कूटयन्त्र न० कर्म्म० (फान्द) आमिषादिद्रव्यम् दत्त्वा-

मृगादि बन्धनार्थे यन्त्रभेदे अमरः ।

कूटशाल्मलि नि० कर्म्म० । १ शाल्मलिभेदे अम० । २ कृष्ण-

शाल्मलौ । “कूटशाल्मलिकस्तिक्तः कफवातज्वरप्रणत् ।
भेद्युष्णः प्लीहजठरयकृद्गुल्मविषापहः । भूतानाह-
विबन्धास्रमेदःशूलकफापहः” भावप्र० तद्गुणा उक्ताः ।

कूटसंक्रान्ति स्त्री कूटा मिथ्याभूता तद्दिवसस्नानाद्यनङ्ग-

त्वात् संक्रान्तिः । “अर्द्धरात्रे व्यतीते तु यदा संक्रमते
रविः । सा ज्ञेया कूटसंक्रान्तिर्मुनिभिः परिकीर्त्तिता”
ज्यो० उक्ते रवेरर्द्धरात्रीपरिराश्यन्तरसञ्चारे तस्याः
कूटत्वञ्च तद्दिने स्नानदानाद्यनङ्गत्वात् । यथा “अर्द्धरात्रे
व्यतीते तु संक्रान्तिर्यदहर्भर्वेत् । पूर्ब्बे व्रतादिकं कुर्य्यात्
परेद्युः स्नानदानयोः” भुजबलभीमः । “परदिवसीयस्नाना-
द्यर्थं पूर्व्वदिने उपवासः कार्य्य इत्यर्थः एका० त० रघु० ।

कूटसाक्षिन् त्रि० कर्म्म० । मिथ्याभिधायिनि साक्षिणि

“न ददाति तु यः साक्ष्यं जानन्नपि नराधमः । स
कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि” या० स्मृ० ।
तस्य भावः ष्यञ् । कौटसाक्ष्य मिथ्यासाक्ष्यदाने । तच्चो-
पपातकं “कौटसाक्ष्यं सुहृद्बधः” इति मनुनोपातक-
मध्ये तस्य गणितत्वात्

कूटस्थ त्रि० कूटोऽयोधनवत् निश्चलं यथा तथा वा तिष्ठति

स्था--क । १ एकरूपतया सर्वकालस्थायिनि परिणामादिशून्ये
“अधिष्ठानतया देहद्वयावच्छिन्नचेतनः । कूटवन्निर्विकार-
त्वात् स्थितः कूटस्थैष्यते” इत्युक्तलक्षणे २ परमात्मनि पु० ।
३ व्याघ्रनखाख्ये गन्धद्रव्ये न० राजनि० ।

कूटागार न० कर्म्म० । १ मृषागारे, २ चन्द्रशालिकायाम्,

च(लिघिर) ३ क्रीडागृहे च त्रिका०

कूटायुस् कूटमायुरस्य । गुग्गुलुवृक्षे त्रिका० ।

कूटायुध न० कर्म्म० । अन्तर्गुप्तनिहितशल्ये वहिःकाष्ठादि-

मये अस्त्रभेदे शब्दचि०

कूटार्थभाषा स्त्री कूटार्थस्य कल्पितार्थस्य भाषा कथा ।

प्रबन्धकल्पनारूपायां कथायाम् शब्दरत्ना० ।
भाषणिनि । कूटार्थभाषिन् कल्पितार्थकथके स्त्रियां ङीप्

कूड घनीभावे अक० भक्षणे सक० पर० तुदादि० सेट् । कूडति

अकूडीत् । चुकूड । प्रनिकूडति

कूड्य न० कूड--ण्यत् । कुड्यशब्दार्थे शब्दरत्ना० ।

कूण आभाषे मन्त्रणे च अद० चुरा० उभ० सक० सेट् ।

कूणयति--ते अचुकूणत् त । कूणयाम्--बभूव आस चकार
चक्रे ।

कूण सङ्कोचे चुरा० आत्म० अक० सेट् । कूणयते अचूकुणत । कूणितम् कूणिः प्रनिकूणयति

कूणि त्रि कूण--इन् । रोगादिना सङ्कुचितनखरादौ जने

कूणिका स्त्री कूण--ण्वुल् । वीणामध्यस्थवंशशलाकायां हेमच

कूदर पुंस्त्री “ब्राह्मण्यामृषिवीर्य्येण ऋतोः प्रथमवासरे ।

कुत्सिते चोदरे जातः कूदरस्तेन कीर्त्तितः” ब्रह्मबै०
उक्ते १ जातिभेदे स्त्रियां ङीष् “तदशौचं विप्रतुल्यं
पतितोह्यृतु दोषतः । सद्यःकोटकसंसर्गादधमो-
जगतीतले”

कूद्दाल पु० कुद्दाल + पृषो० उद्दालवृक्षे रमानाथः ।

कू(कु)प दौर्बल्ये अद० चुरा० उभ० अक० सेट् । कू(कु)पय-

ति--ते अचुकू(कु)पत् त । कू(कु)पयां बभूप आस
चकार चक्रे ।
पृष्ठ २१६५

कूप पु० ईषत् आपो यत्र अच् समा०, कुवन्ति

मण्डूकाः अस्मिन् कू--पक दीर्घश्च वा । १ खनामख्याते
जलाधार, अमरः तल्लक्षणं भावप्र० उक्तं यथा । “भूमौ
खातोऽल्पविस्तारो गम्भीरो मण्डलाकृतिः । बद्धो-
ऽबद्धः स कूपः स्यात् तदम्भः कौपमुच्यते । कौपं
पयोयदि स्वादु त्रिदोषघ्नं हितं लघु । तत् क्षारं
कफवातघ्नं दीवनं पित्तकृत् परम्” । कूपस्येदम् अण् ।
कौप तत्सम्बन्धिनि त्रि० स्त्रियां ङीप् । “प्रायेणास्य
शिशोः पिता न विरसाः कौपीरपः पास्यति” सा० द० ।
कूपादिकरणफलादिकम् जलाश० त० “सेतुबन्धरता ये च
तीर्थशौचरताश्च ये । तडागकूपकर्त्तारोमुच्यन्ते ते
तृषाभयात्” आदित्य पु० । “अथ कूपकर्त्तुस्तत्प्रवृत्ते
प्रानीये दुष्कृतार्द्धं विनश्यति” विष्णुः । तत्प्रवृत्ते
कृतकूपादुत्थिते । “तडागकूपकर्त्तारस्तथा कन्या-
प्रदायिनः । छत्रोपानहदातारस्ते नराः स्वर्गगामिनः”
विष्णुध० । “यो वापीमथ वा कूपं देशे तोयविवर्ज्जिते ।
खानयेत् स दिवं याति विन्दौ विन्दौ शतं समाः” नन्दि
पुं० “कूपारामतड़ागेषु देवतायतनेषु च । पुनः संस्कार
कर्त्ता च लमते मौलिकं फलम्” विष्णुः “संस्कार-
विधौ “अजले जलमुऽपाद्य इति वचनात् जलशून्य-
देशखनन एव प्रतिष्ठा न तु पङ्कोद्धारमात्रे । “प्रासादे-
ऽप्येवमेवं स्यात् कूपवापीषु गम्यते” जलाश० त० धृत
वचनाच्च तत्र वास्तुयागः कार्य्यः । तज्जलञ्च “शीत-
काले भवेदुष्णं ग्रोष्मकाले सु शीतलम् । वसन्ते तु प्रश-
स्तं स्यात् कालभेदात् गुणत्रयम्” राजवल्लभः “प्रेक्षादि०
चतुरर्थ्यं इनि । कूपिन् तत्सन्निकृष्टदेशादौ त्रि०
स्त्रियां ङीप् । २ गर्त्ते उणादिकोषः ।

कूपक पु० कूपे गर्त्ते कायति कै--क । १ नौकायाम् गुणा-

कर्षणयन्त्ररूपे वृक्षे (मास्तुल) २ नदीमध्यस्थवृक्षे ३
तथाभूतपर्वते च उणा० । कूप + स्वार्थे क । ४ मृद्भाण्डे
मेदि० । ५ तैलादिस्नेहाधारपात्रभेदे (कूपा) ६ कुकुन्दरे
७ उदपाने ८ चितायाञ्च मेदि० । ततः प्रेक्षादि०
चतुरर्थ्याम् इनि । कूपकिन् तत्सन्निकृष्टदेशादौ त्रि०
स्त्रियां ङीप् ।

कूपकच्छप पु० कूपे एवान्यत्र सञ्चारशून्यः कच्छप इव

पात्रेसमि० स० । अल्पविषयाभिज्ञतया निन्दनीये
कूपमण्डूककूपदर्द्दरावप्यत्र । युक्तारोह्या० स्त्रियां जाति-
त्वात् ङीष् । “यद्यसौ कूपमण्डूकि! तवैतावति कः
स्मयः” भट्टिः ।

कूपखा त्रि० कूपं खनति खन--वेदे विट् ङा च । कपखनके ।

कूपज पु० कूपैव जायते जन--ड । रोमकूपे शब्दचि०

कूपद् अव्य० कूप--बा० अदि । प्रश्ने प्रशंसायाञ्च मनो०

कूपाङ्क(ङ्ग) पु० कूपाकारोङ्कश्चिह्नं कूपाकारमङ्गं वास्मित् ।

रोमाञ्चे शब्दरत्ना० ।

कूपार पु० कं पृथिवीं पिपर्ति पूरयति अण् पूर्व्वदीर्घः ।

समुद्रे अमरटीका पृषो० कूवारोऽप्यत्र ।

कूपी स्त्री कूप--इन् ङीप् । (कूपो) स्नेहपात्रभेदे शब्दचि०

कूप्य त्रि० कूपे भवादि यत् । कूपभवादौ । “शन्नः समुद्रिया

आपः शमनः सन्तु कूप्याः” स्नानमन्त्रः । “कूत्याः” कात्या०
१५, ४, ३०,

कूम न० कोः पृथ्व्याउमा कान्तिः यतः । सरोवरे जटाधरः ।

कूमनस् त्रि० कुत्सितं मनोऽस्य “ऋचि तुनुघेत्यादिना” पा०

ऋचि पूर्व्वदीर्घः! कुत्सितमनस्के । लोके तु ह्रस्वादिः
कुमना इत्येव

कूर पुंन० वेञ--भावे क्विप् ऊः कौ भूमौ उवं वयनं लाति

ला--क लस्य रः । अन्ने हलायुधः

कूर्च्च पुंन० कुर्य्यते कुर--चट् नि० दीर्घः! १ भ्रुवोर्मध्ये स्थिते

लोमोच्चये, अमरः २ श्मश्रुणि, ३ कैतले, मेदि० ४ दम्भे ५
मयूरपुच्छे ६ कुशमुष्टौ ७ अङ्गुष्ठाङ्गुलिभध्यस्योपरिभागे ८ शीर्षे,
शब्दचि० ९ आसनभेदे, तन्त्रोक्ते १० वीजभेदे (हूम्) च ।
कूर्चवीजन्तु हूमित्येव । “ईशानः सेन्दुवामश्रवणपरि-
गतो वीजमन्यन्महेशि! द्वन्द्वं ते मन्दचेता यदि जपति
जनो वारमेकं कदाचित्” इति कर्पूरस्तवे तदुद्धारः ।
“वर्गाद्यं वह्निसंस्थं विधुरतिवलितं तत्त्रयं कूर्च्च-
युग्मम्” तत्रेव! भैरवतन्त्रे “कालीवीजद्वयं देवि!
दीर्घं हूङ्कारमेव च । त्र्यक्षरी सा महाविद्या चामुण्डा
कालिका स्मृता” । ११ कठिने त्रि० । १२ विकत्थने हेमच० ।
१३ मलापकर्षनार्थे(कुर्चि)ख्याते पदार्थे “ततःसमर्पयेत् कूर्च्च
मुशीरादिविनिर्म्मितम् । मलापकर्षणाद्यर्थं श्रीमन्मू-
र्त्त्यङ्गसन्धितः” “उशीरकूर्चकं दत्त्वा सर्वपापैः प्रमुच्यते ।
दत्त्वा गोबालजं कूर्चं सर्व्वान् तापान् व्यपोहति ।
दत्त्वा चामरकं कूर्चं श्रियमाप्नोत्यनुत्तमाम्” नरसिं०
पु० । तत्रासनभेदे “किं स्रुचं परिभृज्य कूर्चे न्यमार्जीत्”
शत० ब्रा० “तद्यत् स्रुचं परिमृज्य कूर्चे न्यमार्जिषम्”
शत० ब्रा० ११, ३, ५, ३, मुञ्जानाञ्च कूर्चमध्वर्यवे संस्फुर्वन्ति”
सांख्या० श्रौ० सू० “स्फ्यश्च कूर्चश्च सौवर्ण्णः” भा० आश्व०
२०९२ श्लो० स्वार्थेक । तत्रार्थे “मृदुना वा दन्तधावन
कूर्त्तकेनापनयेत्” सुश्रु० अस्त्यर्थे इनि । कूर्चकिन्
पृष्ठ २१६६
सूच्यग्राकारयुक्ते त्रि० । “कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा”
सुश्रु० चूडा० लच्कूर्चलः । श्मश्रुयुक्ते त्रि० । १४ पञ्चगव्ये
कृच्छ्रशब्दे विवृतिः

कूर्चशिरस् न० ६ त० । पादस्कन्धे (गुडमुडा) “बाहुर्मर्माणि

तु क्षिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूर्पराणि”
सुश्रु० ।

कूर्च्चशीर्ष न० कूर्चं श्मश्रु तद्वच्छीर्षमस्य वा कप् । १ नारिकेले

शब्दचि० । २ जीवके अष्टवर्गान्तर्गते ओषधिभेदे राजनि० ।

कूर्च्चशेखर पु० कूर्चं श्मश्रु इव शेखरमस्य । नारिकेले राजनि०

कूर्चामुख पु० विश्वामित्रवंशजे ऋषिभेदे । “लीलाट्यो नारद-

श्चैव तथा कूर्चामुखः स्मृतः” भा० आनु० ४ अ० । तद्वंशोक्तौ

कूर्चिका स्त्री कूर्चस्तदाकारोऽस्त्यस्याः ठन् । क्षीरविकृतिभेदे

सा च द्विविधा दधिकूर्चिका तक्रकूर्चिका च । “दध्ना सह
च यत् पक्वं क्षीरंसा दधिकूर्चिका । तक्रेण पक्वं यत् क्षीरं
सा भवेत् तक्रकूर्चिका” भरतः । “दधितक्रकूर्चिकाम-
स्तुसौविरकेत्यादि” । “ग्राहिणी वातला रूक्षा दुर्जरा
तक्रकूर्चिका । तक्राल्लघुतरोमण्डः कूर्चिका दधितक्रजः”
सुश्रुते तद्गुणा उक्ताः । “कूर्चिका विकृता भक्ष्या गुरवो
नातिपित्तलाः । विदाहोत्क्लेशजनना रूक्षा दृष्टि
प्रदूषणा” सुश्रु० ।

कूर्द्द क्रीडायां कुर्द्दवत् ।

कूर्द्दन न० कूर्द्द--नावे ल्युट् खेलायाम् (क्ॐदा) अमरः

कूर्द्दनी स्त्री कूर्द्यतेऽत्र आधारे ल्युट् ङीप् । चैत्रपूर्ण्णि-

मायां त्रिका० । तत्रहि जनाः कूर्द्दनोत्सवं कुर्व्वन्ति

कूर्प पु० कुरं पाति पा--क दीर्घः । भ्रवोर्मध्ये हेमा०

कूर्पर पु० कुर्परवत् । तदर्थे ।

कूर्पास पु० कुर्पासवत् । तदर्थे । स्वार्थे क । तत्रार्थे

कूर्म्म पुंस्त्री० कुत्सितः कौ वा ऊर्म्मिर्वेगो यस्य पृषो० । १ कच्छ

पे, अमरः स्त्रियां टाप् । तल्लक्षणं वृह० सं० ६४ अ० यथा
“स्फटिकरजतवर्णो नीलराजीवचित्रः कलशसदृशमूर्ति-
श्चारुवं शश्च कूर्मः । अरुणसमवपुर्या सर्षपाकारचित्रः
सकलनृपमहत्वं मन्दिरस्थः करोति । अञ्जनभृङ्गश्या-
नवपुर्वा विन्दुविचित्रोऽव्यङ्गशरीरः । सर्पशिरा वा
स्थूलगलो यः सोऽपि नृपाणां राष्ट्रविवृद्ध्यै । वैदूर्य-
त्विटस्थूलकण्ठस्त्रिकोणो गूढच्छिद्रश्चारुवंशश्च शस्तः ।
क्रीडावाप्यां तोयपूर्णे मणौ वा कार्यः कूर्मो भङ्गला
र्थं नरेन्द्रैः” ।
“उन्मीलने स्मृतः कूर्म्मो भिन्नाञ्जनसमप्रभः” शा० ति० टी०
उक्ते २ देहस्थे वायुभेदे । ३ भगवदतारभेदे कमठशब्दे
१६८० पृ० विवृतिः । ४ मुद्राभेदे तत्स्वरूसं तन्त्रसारे यथा
“वामहस्तस्य तर्जन्यां दक्षिणस्य कनिष्ठया । तथा दक्षि-
णतर्जन्यां वामाङ्गुष्ठेन योजयेत् । उन्नतः दक्षिणाङ्गुष्टः
वामस्य मध्यमादिगः । अङ्गुर्ली योजयेत् पृष्ठे दक्षिणस्य
करस्य च । वामस्य पितृतीर्थेन मध्यमानामिके तथा ।
अधोमुखे च ते कुर्य्याद्दक्षिणस्य करस्य च । कूर्म्मपृष्ठ-
समंकुर्य्याद्दक्षपाणिञ्च सर्व्वतः । कूर्म्ममुद्रेयमाख्याता
देवताध्यानकर्म्मणि” ।

कूर्म्मचक्र न० कूर्म्माकारं चक्रम् । १ तन्त्रोक्ते ग्राह्यमन्त्र

शुभादिसूचके कूर्म्माकारे चक्रभेदे । तत्स्वरूपादि रुद्र-
यामले उक्तं यथा
“कूर्म्मचक्रं प्रवक्ष्यामि शुभाशुभफलात्मकम् । यज् ज्ञात्वा
सर्व्वशास्त्रार्थं जानाति पण्डितोत्तमः । अभेद्यं भेदकं
चक्रं शृणुष्वादरपूर्व्वकम् । कूर्म्माकारं महाचक्रं
चतुष्पादसमावृतम् । तुण्डे स्वरान्, दक्षपादे कवर्गं, वामपा-
दके । चवर्गं, कीर्त्तितं पश्चात् अधःपादे टवर्गकम् ।
तदधस्तु तवर्गः स्यादुदरे च पवर्गकम् । यवान्तं हृदये प्रोक्तं
शहान्तं पृष्ठमध्यके । लाङ्गूले शक्रवीजञ्च(लं) क्षकारं
लिङ्गमध्यके । लिस्वित्वा गणयेण्मन्त्री चक्राकरं मलापह-
म् । स्वरे लाभः कवर्गे श्रीश्चवर्गश्च विवेकदः । टवर्गे
राजपदवी तवर्गे धनवान् भवेत् । उदरे सर्वनाशः स्यात्
हृदये बहुदुःखभाक् । पृष्ठे च सर्व्वसन्तापः लाङ्गूले
मरणं ध्रुवम् । वैष्णवे पृष्ठदेशे तु दुःस्यञ्च वामपादके ।
विरुद्धद्वयलाभे तु न कूर्य्याच्चक्रचिन्तनम् । विरुद्धैके धर्म्म-
नाशो युग्मदोषे च मारणम् । यत्र देवाक्षरञ्चास्ति तत्र
चेन्निजवर्णकम् । विरुद्धञ्च त्यजेच्चक्रमन्यमन्त्रं विचारयेत् ।
पृथक् होमे यदि भवेत् वर्णमाला महेश्वर! ! यदि तत्
सौख्यभाषः स्यात् तत् सौख्यं नापि वर्ज्जयेत् । विभिन्नगेहे
दोषश्चेत् शुभमन्त्रञ्च संत्यजेत् । इति ते कथितंदेव! दृष्टा-
दृष्टफलप्रदम् । ये शोधयन्ति चक्रेन्द्रं मन्त्रसिद्धिप्रदं
शुभम्” ।
२ जपाङ्गदेशभेदसूचके चक्रभेदे तत्स्वरूपं तन्त्रसारे
उक्तं यधा “दीपस्थानं समाश्रित्य कृतं कर्म
फलप्रदम् । दीप्यते पुरुषो यत्र दीपस्थानं तदुच्यते ।
चतुरस्रां भुवंभित्त्वा कोष्ठानां नवकं लिखेत् । पूर्ब्बको-
ष्ठादि विलिखेत् सप्तवर्गाननुक्रमात् । लक्षमीशे मध्यकोष्ठे
स्वरान् युग्मक्रमाल्लिखेत् । दिक्षु पूर्वादितो यत्र क्षेत्रा-
पृष्ठ २१६७
द्यक्षरसंस्थितिः । मुखं तत्तस्य जानीयात् हस्तावुभयतः
स्थितौ । कोष्ठे कुक्षी उभे पादौ द्वे शिष्टे पुच्छमी-
रितम् । क्रमेणानेन विभजेत् मध्यस्थमपि भागतः ।
मुखस्थो लभते सिद्धिं करस्थः स्वल्पजीवनः ।
उदासीनः कुक्षिसंस्थः पादस्थो दुःस्वमाप्नुयात् । पुच्छस्थः
पीड्यते मन्त्री बन्धनोच्चाटनादिभिः । कूर्मचक्रमिदं प्रोक्तं
मन्त्रिणां सिद्धिदायकम्” पिङ्गलायाम् “कूर्मचक्रमवि-
ज्ञाय यः कुर्य्याज्जपयज्ञकम् । तस्य यज्ञफलं नास्ति
सर्व्वानर्थाय कल्पते” ।
३ ज्योतिषोक्ते नक्षत्रभेदेन देशभेदानां शुभाशुभज्ञापके
कूर्म्माकारे चक्रे च तन्निरूपम् ज्यो० त० यथा
“प्राङ्मुखो भगवान् देवः कूर्मरूपी व्यवस्थितः । आक्रम्य
भारतं वर्षं नवभेदंयथाक्रमम्” । तत्र नखत्रन्यासक्रमः
“मध्यप्रागग्नियाम्यादि कृत्तिकादित्रयत्रयैः । क्रूर-
वेधयुतैस्तैस्तु पीड्यन्ते तन्निवासिनः” । तत्र वेधो यथा
“पूर्वापरे भवेद्वेधो वेधश्चोत्तरदक्षिणे । ईशानराक्ष से वेधो
वेध आग्नेयमारुते । तारात्रयान्वितं तत्र सौरिं यत्ने-
न चिन्तयेत्” । तत्र वेधादिजन्यदोषाः “अतिवृष्टिग्नावृष्टिः
शलभा मूषिकाः खगाः । स्वचक्रं परचक्रञ्च सप्तैते
सम्भवन्ति च । एवं देशगृहग्रामक्षेत्रनामर्क्षतो वदेत् ।
तयाच यत्र नक्षत्रे दिव्यपार्थिवनाभसाः । दृश्य
न्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् । सौरि
र्बलाधिको दुष्टः, स्वल्पवीर्य्यः शुभावहः । एकदा
पीडयेद्यत्र भानुजः कूर्मचक्रके । तत्र स्थाने महाविघ्वो
जायते नात्र संशयः । दुष्टस्थाने गते चन्द्रे कर्त्तव्यं
शान्तिपौष्टिकम् । दूष्यदेशभेदाश्च कूम्मविभागशब्दे दृश्याः

कूर्म्मपुराण न० कूर्म्मेण भाषितं पुराणम् । व्यासप्रणीतेषु

अष्ठादशसु महापुराणेषु पञ्चदशे पुराणे तत्प्रतिपाद्य
विषथाश्च वृहन्ना० दर्शिता यथा
“श्रीब्रह्मोवाच । शृणु वत्स! मरीचे! ऽद्य पुराणं
कूर्म्मसंज्ञितम् । लक्ष्मीकल्पानुचरितं यत्र कूर्म्मवपु-
र्हरिः । धर्म्मार्यकाममोक्षाणां माहात्म्यञ्च पृथक्
पृयक् । इन्द्रद्युम्न्यसङ्गेन प्राहर्षिभ्यो दयाधिकम् ।
तत् सप्तदशसाहस्रं सचतुःसंहितं शुभम् । यत्र व्राह्म्या
(संहितया) पुरा प्रोक्ता धर्म्मा नानाविधा मुने! ।
नानाकथप्रसङ्गेन नॄणां सद्गतिदायकाः” । तत्पूर्वभागे
“तत्र पूर्बविभागे तु पुराणोपक्रमः पुरा । लक्ष्मीप्रद्यु-
मृसेवादः कूर्मर्षिगणसङ्गथो । वर्णाश्रमाचारकथा
जगदुत्प्रत्तिकीर्त्तनम् । कालसङ्ख्या समासेन लयान्ते
स्तवनं विभोः । ततः सङ्क्षेपतः सर्गः शाङ्करं
चरितं तथा । सहस्रनाम पार्वत्या योगस्य च
निरूपणम् । भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य
च । देवादीनां समुत्पत्तिर्दक्षयज्ञाहतिस्ततः ।
दक्षसृष्टिकथा पश्चात् कश्यपान्वयकीर्त्तनम् । आत्रेयवंश-
कथनं कृष्णस्य चरितं शुभम् । मार्क्कण्डकृष्णसंवादो
व्यासपाण्डवसंकथा । युगचर्म्मानुकथनं व्यासजैमिनि-
की कथा । वाराणस्याश्च महात्म्यं प्रयागस्य ततः
परम् । त्रैलोक्यवर्णनञ्चैव वेदशाखानिरूपणम्”
तदत्तरभागे “उत्तरेऽस्य विभागे तु पुरा गीतैश्वरी ततः ।
व्यासगीता ततः प्रोक्ता नानाधर्म्मप्रबोधनी । नानावि-
धानां तीर्थानां महात्म्यञ्च पृथक् ततः । नानाधर्म-
प्रकथनं १ ब्राह्मीयं संहिता स्मता । अतः परं २ भगवती
संहितार्थनिरूपणे । कथिता यत्र वर्णानां पृथग्वत्ति
रुदाहृता” । तदुत्तरभागे भगवत्याख्यद्वितीयसंहि-
तायाः पञ्चसु पादेषु “पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां
व्यवस्थितिः । सदाचारात्मिका वत्स! भोगसौख्यविवर्द्ध-
नी । द्वितीये क्षत्रियाणान्तु वृत्तिः सम्यक् प्रकीर्त्तिता ।
यया त्वाश्रितया पापं विधूयेह व्रजेद्दिवम् । तृतीये
वैश्यंजातीनां वृत्तिरुक्ता चतुर्विधा । यया चरितया
सम्यक् लभते गतिमुत्तमाम् । चतुर्थेऽस्यास्तथा पादे शूद्र-
वृत्तिरुदाहृता । यया सन्तुष्यति श्रीशो नॄणां श्रेयो-
विवर्द्धनः । पञ्चमेऽस्यास्ततः पादे वृत्तिः सङ्करजन्म-
नाम् । यया चरितयाप्नोति भाविनीमुत्तमां जनिम् ।
इत्येषा पञ्चपाद्युक्ता द्वितीया संहिता मुने! । तृतीया-
त्रोदिता ३ सौरी नृणां कामविधायिनी । षोढा षट्कर्म-
सिद्धिं सा वोधयन्ती च कामिनाम् । चतुर्थी ४ वैष्णवी
नाम मोक्षदा परिकीर्त्तिता । चतुष्पदी द्विजादीनां
साक्षात् ब्रह्मस्वरूपिणी । ताः क्रमात् षट्चतुर्द्द्वीषुसा-
हस्राः परिकीर्त्तिताः” । तत्फलश्रुतिः “एतत् कूर्मपुरा-
णन्तु चतुर्वर्गफलप्रदम् । पठतां शृण्वतां नॄणां सर्वोत्-
कृष्टगतिप्रदम् । लिखित्वैतत्तु यो भक्त्या हेमकूर्मसमन्वि-
तम् । ब्राह्मणायायने दद्यात् स याति परमां गातम्” ।
तच्च पुराणम् तामसं “मात्स्यं कौर्म्मं तथा लैङ्गं
शैवं स्कान्दं तथैव च । अग्नेयञ्च षडेतानि तामसानि
निबोधत” पाद्मोत्तरख० ४३ अ० ।
पृष्ठ २१६८

कूर्म्मविभाग पु० कूर्म्मस्य तद्रुप भगवदवयवस्य विभागोऽत्न ।

वराह मिहिरोक्ते नक्षत्रभेदेन देशविशेषाणां शुभाशु-
भबोधके ग्रन्थभेदे स च वृ० सं० १४ अध्यायः । यथा
“नक्षत्रत्रयवर्गेराग्नेयाद्यैर्व्य वस्थितैर्नवधा । भारतवर्षे
मध्यात् प्रागादि विभाजिता देशाः । १ भद्रारिमेदमाण्डवा
माल्वनीपोज्जिहानसङ्ख्याताः । मरुवत्सवोषयामुनसारस्वत-
मत्स्यमाध्यमिकाः । माथुरकोपज्योतिष धर्मारण्यानि
शूरसेनाश्च । गौरग्रीवोद्देहिक पाण्डुगुडाऽश्वत्थपाञ्चालाः ।
साकेतकङ्ककुरुकालकोटिकुकुराश्च पारियात्रनगः ।
औदुम्बरकापिष्ठलगजाह्वयाश्चेति मध्यमिदम् ३ । ४ । ५ । अथ
२ पूर्बस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः । व्याघ्रमुखसु-
ह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च । खसमगधशिषिरगिरि-
मिथिलसमतटोड्राश्ववदनदन्तुरकाः । प्राग्ज्योतिषलौहि-
त्यक्षीरोदसमुद्रपुरुषादाः । उदयगिरिभद्रगौडकपौण्ड्रौत्क-
लकाशिमेकलाम्बष्ठाः । एकपदताम्रलिप्तिककोशलका वर्ध-
मानश्च ६ । ७ । ८ । आग्नेय्यां ३ दिशि कोशलकलिङ्गवङ्गो-
पवङ्गजठराङ्गाः । शौलिकविदर्भवत्सान्ध्नचेदिकाश्चोर्ध्व-
कण्ठाश्च । वृषनालिकेरचर्मद्वीषा विन्ध्यान्तवासिनस्त्रिपुरा ।
श्मश्रुधरहेमकूटव्यालग्रीवा महाग्रीवाः । किष्किन्धक-
ण्टकस्थलनिषादराष्ट्राणि पुरिकदाशार्णा । सहनग्नप-
र्णशवरैरश्लेषाद्ये ९ । १० । ११ । त्रिके देशाः । अथ दक्षि-
णेन ४ लङ्का कालाजिनसौरिकीर्ण तालिकटाः । गिरिन-
गरमलयदर्दुरमहेन्द्रमालिन्द्यभरुकच्छाः । कङ्कटटङ्कणव-
नवासिशिविकफणिकारकोङ्कणाभीराः । आकरवेणा-
वल्लकदशपुरगोनर्दकेरलकाः । कर्णाटमहाटविचित्रकूट-
नासिक्यकोल्लगिरिचोलाः । क्रौञ्चद्वीपजटाधरकावेर्यो-
रिष्यमूकश्च । वैदूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः ।
गणराज्यकृष्णवेल्लुरपिशिकशूर्पाद्रिकुसुमनगाः । तुम्बवर
कार्मणेयकयाम्योदधितापसाश्रमा ॠषिकाः । काञ्चीमरु-
चीपट्टनचेर्यार्यकसिंहला ऋषभाः । बलदेवपट्टनं
दण्डकावनतिमिङ्गिलाशना भद्राः । कच्छोऽथ कुञ्जरदरी
सताम्रपर्णीति विज्ञेयाः १२ । १३ । १४ । नैरृत्यां दिशि ५
देशाः पह्नवकाम्बोजसिन्धुसोवीराः । बडवामुखारवाम्ब-
ष्ठकपिलनारीमुखानर्ताः । फेनगिरियवनमाकरकर्णप्रा-
येयपारसवशूद्राः । व र्वरकिरातखण्डक्रव्यादाभीरचञ्चू-
काः । हेमगिरिसिन्धुकालकरैवतक्रसुराष्ट्रबादरद्रवि-
डाः । स्वात्यादो भत्रितये १५ । १६ । १७ । ज्ञेयश्च
महार्णवोऽत्रैव । अपरस्यां ६ मणिमान् मेघवान् वनौघः क्षु-
रापेणीऽस्तगिरिः । अपरान्तकशान्तिकद्दैहयप्रशस्तादिवो-
क्वाणाः । पञ्चनदरमठपारततारक्षितिजृङ्ग्वैश्यकनकश-
काः । निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च
१८ । १९ । २० । दिशि ७ पश्चिमोत्तरस्यां माण्डव्यतुषारता-
लहलमद्राः । अश्मककुलूतलहडस्त्रीराज्यनृसिंहवन-
खस्थाः । वेणुमती फल्गुलुका गुरुहा मरुकूर्चचर्मर-
ङ्गाख्याः । एकविलोचनशूलिकदीर्घग्रीवास्यकूशाश्च २१ ।
२२ । २३ । उत्तरतः ८ कैलासो हिमवान्वसुमान् गिरि-
र्धनुष्मांश्च । क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमी-
नाश्च । कैकयवसातियामुनभोगस्थार्जुनायनाग्नीध्राः ।
आदर्शान्तद्वीपित्रिगर्ततुरगाननाश्वमुखाः । केशधरचिपि-
टनासिकदासेरकवाटधानशरधानाः । तक्षशिलापुष्कला-
वतकैलावतकण्ठधानाश्च । अम्बरमद्रकमालवपौरवकच्छार-
दण्डपिङ्गलकाः । माणहलहूणकोहलशीतकमाण्डव्य-
भूतपुराः । गान्धारयशोवतिहेमतालराजन्यखचरगव्याश्च ।
यौधेयदासमेयाः श्यामार्काः क्षेमधूर्ताश्च २४, २५, २६, ।
ऐशान्यां ९ मेरुकनष्टराज्यपशुपालकीरकाश्मीराः ।
अभिसारदरदतङ्गणकुलूतसैरिन्ध्रवनराष्ट्राः । ब्रह्मपुरदार्व-
डामरवनराज्यकिरातचीमकौलिन्दाः । भल्लापलोल-
जटासुर कुनठखषघोषकुचि(वि)काख्याः । एकचरणानु-
विश्वाः सुवर्णभूर्वसुवनं दिविष्ठाश्च । पौरवचीरनिवसनत्रि-
नेत्रमुञ्जाद्रिगन्धर्वाः २७ । १ । २ । वर्गैराग्नेयाद्यैः क्रूरग्रह-
पीडितैः क्रमेण नृपाः । पाञ्चालो मागधिकः कालिङ्गश्च-
क्षयं यान्ति । आवन्तोऽथानर्तो मृत्युं चायाति सिन्धु-
सौवीरः । राजा च हारहौरो मद्रशोऽन्यश्च कौलिन्दः” ।

कूर्म्मपृष्ठ न० कूर्म्मस्य पृष्ठमिव । १ शरावे २ अम्लानवृक्षे च पु०

शब्दच० । ६ त० । कूर्म्मस्य पृष्ठे न०

कूर्म्मराज पु० कूर्म्माणां राजा श्रेष्ठत्वात् टच् समा०, कूर्म्म-

रूपेण राजते राज--अच् वा । कूर्म्मरूपे भगवदवतारे
जटा० । “पृथ्वि! स्थिरा भव भुजङ्गम । धारयैनां त्वं
कूर्म्मराज! तदिदं द्वितयं दधीथाः” महना० । २ कूर्म्मा-
णां श्रेष्ठे च

कूल आवृतौ भ्वा० पर० सक० सेट् । कूलति अकूलीत्

चुकूल प्रनिकूलति कूलम् । “तासां प्राजमानो योनिम-
कूलयत्” टत० व्रा० ४९ ।

कूल न० कूलति आवृणोति जलप्रवाहम् कूल--अच् । नद्या-

देस्तीरे । “नदीकूलं यथा वृक्षः” मनुः “नदीवोभयकूल-
भाक्” रघुः । “कुकूज कूले कलहंसमण्डली” नैष० ।
कर्म्मणि घञर्थे क । २ स्तूपे ३ तडागे ४ सैन्यपृष्ठे च विश्वः
पृष्ठ २१६९
६ अन्तिके “कुलायकूलेषु विलुट्य ते सुताः” नैष० । “कूलाय
कूलेषु नीडान्तिकेषु” मल्लि० । बलादि० अस्त्यर्थे वा मतुप्
मस्य वः । कुलवत् पक्षे इनिः कूलिन् । तद्युक्ते त्रि० स्त्रियां
ङीप् । ततः धूमा० सौवीरे सम्बन्धिन्यर्थे वुञ् ।
कौलक कूलसम्बन्धिनि सौवीरे त्रि० ।

कूलक न० कूल + ण्वुल् । १ तीरे विश्वः । कूल + स्वार्थे क । २ स्तूपे मेदि० ।

कूलङ्कष त्रि० कूलं कषति व्याप्नोति कष--खश् मुम् च ।

कूलव्यापके । “कूलङ्कषौघाः सरितस्तथाऽपराः” मावः ।
“कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुञ्च” शकुन्तला ।

कूलवती स्त्री कूल + अस्त्यर्थे बलादि० मतुप् मस्य वः ।

ङीप् । नद्यां राजनि० ।

कूलचर त्रि० कूले नदीकूले चरति चर--ट । गजादिजन्तुषु ।

कूलचराश्च जन्तवः समांसगुणाः सुश्रुते दर्शिता यथा
“तत्र गजगवयमहिषरुरुचमरसृमररोहिषवराहखङ्गि-
गोकर्णकालपुच्छकोन्द्रन्यङ्क्वरण्यगवयप्रभृतयः कूलचराः
पशवः । वातपित्तहरा वृष्या मधुरा रसपाकयोः ।
शीतला बलिनः स्रिग्धा भूत्रलाः कफवर्द्धनाः” ।

कूलन्धय त्रि० कूलं धयति धे--खस् मुम् च मुग्धबो० । कूल

स्पर्शिनि वनादौ स्त्रियां ङीप् ।

कूलभू स्त्री ६ त० । तीरभूमौ हेमच० । कूलभूमि-

तीरभूम्यादयोऽपि “कावेरीतीरभूमीरुहभुजगवधूभुक्त
मुक्तावशिष्टः । (वायुः) उद्भटः ।

कूलमुद्रुज त्रि० कूलमुद्रुजति उद् + रुज खश् मुम् च ।

कूलभेदके । “आसादितौ कथं ब्रूतं न गजैः कूलमुदुजैः”
भट्टिः । “मदोदग्राः क्स्कुद्मन्तः सरितां कूलमुद्रुजाः” रघुः

कूलमुद्वह त्रि० कूलमापूर्य्य वहति उद् + वह--खश् मुम् च ।

कूलमापूर्य्यवाहिनद्यादौ “उत्तीर्ण्णौ वा कथं भीमाः
सरितः कूलमुद्वहाः” मट्टिः ।

कूलहु(ह)ण्डक पु० कूले हुण्डते संघीभवति हुडि--संघे

ण्वुल् पृषो० वा उलोपः । जलावर्त्ते त्रिका०

कूलास त्रि० कूलमस्यति क्षिपति अस--अण् । कूलक्षेपके ततः

सङ्कला० चतुरर्थ्याम् अण् । कौलास तत्सन्निकृष्टदेशादौ
त्रि० स्त्रियां ङीप् ।

कूलेचर त्रि० कूले चरति चर अलुक्स० । नद्यादेस्तीरचरेषु

महिषादिपशुषु । ते च “चमरीवारणादयः । एते कूले-
चराः प्रोक्ताः यतः कूले चरन्त्यपाम्” भावप्र० उक्ताः
आदिपदात् कूलचरशब्दे सुश्रुतेनोक्ता ग्राह्याः । “कूले
चरा मरुत्पित्तहरा वृष्या बलावहाः । मधुराः शीत-
लाः स्निग्धा मूत्रलाः श्लेष्मवर्द्धनाः” तद्गुणा स्तत्रोक्ताः ।

कूल्य त्रि० कूले भवः यत् । १ तीरभवे २ रुद्रभेदे पु० “नमस्ती-

र्थ्याय च कुल्याय च” यजु० १६, ४२, रुद्राध्यायः ।

कूवर पु० कू--शब्दे कुटादि--वरच् । १ कुब्जके वृक्षभेदे (कुजा)

२ कुब्जे त्रि० ३ मनोहरे त्रि० शब्दचि० ४ युगन्धरे यत्र
युगकाष्ठमासज्यते तत्र रथावयवभेदे पुंन० अमरः
“वैदूर्य्यमण्णिकूवरम्” रामा० । “रथं चामितकूवरम्”
भा० आनु० ४२६९ श्लो० । “पादैः पुरः कूवरिणां विदा-
रिताः” माघः । ५ रथिकस्थाने गोयुक्तं रथमुपक्रम्य
“पक्षसी कूवरवाकूरावभिमृषेत्” गोभि० सू० । कूवरं
रथिकस्थानम्” सं० त० रघुनन्दनः ।
६ कम्बलाच्छादितरथे स्त्री हला० गौरा० ङीष् ।

कूवार पु० कुं तीरभूमिं वृणोति वृ--अण् उप० स० पृषो०

दीर्घः । कूपारशब्दार्थे अमरटीका

कूश्म पु० हवनीयदेवभेदे । “प्रदरान् पायुना कूश्मांश्छकपित्तैः”

यजु० २५७ “कूश्मान् देवान् प्रीणयामि” वेददी० ।

कूष्माण्ड पु० ईषदूष्माण्डेषु वीजेष्यस्य । १ कुष्माण्डशब्दार्थे

२ शिवपारिषदभेदे हेमच० “अन्ये च ये प्रेतपिशाचभूत
कूष्माण्डयादोमृगपक्ष्यधीशाः” भाग० २, ६, ४५ । ३ ऋषिभेदे पु०
“कूष्माण्डोराजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः” या० स्मृ०
तद्दृष्टत्वात् “यद्देवा देवहेडनमित्याद्यासु ४ ऋक्षु स्त्री
ङीप् “त्रिरात्रोपोषितोभूत्वा कूष्माण्डीभिर्घृतं शुचिः ।
सुरापः स्वर्ण्णहारी च रुद्रजापी जलेस्थितः” याज्ञ० स्मृ० ।
“त्रिरात्रमुपोषितः कूष्माण्डीभिर्यद्देवादेवहेडनमित्या-
द्याभिः कूष्माण्डदृष्टाभिरनुष्टुब्भिर्मन्त्रलिङ्गदेवताभिरृ-
ग्भिश्चत्वारिंशद्वृताहुतीर्हुत्वा शुचिर्भवेत् । तथा
बौधायनेनाप्युक्तम् “अथ कूष्माण्डीभिर्जुहुयाद्योऽपूतमिवा-
त्मानं मन्येत यदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मुच्यां
अयोनौ वा रेतः सिक्त्वा अन्यत्र स्वप्नादिति” । मिता०
“सर्व्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषाञ्जपैश्च
होमैश्च पूयन्ते नात्र संशयः । अघमर्षणन्देवकृतः शुद्ध-
वत्यस्तरत्समाः । कूष्माण्ड्यः पावमान्यश्च दुर्गासावित्य-
थैव च” मिताक्षरायां वशिष्ठस्मृः । स्वार्थे क । तत्रार्थे

कूष्माण्डवटिका स्त्री कुष्माण्डखण्डमिश्रिता माषादि

वटिका शा० त० । (कुम्डावडी) ख्याते पदार्थे “कूष्माण्डवटिका
ज्ञेया पूर्व्वोक्तवटिकागुणा । विशेषात् रक्तपित्तघ्नी लर्घ्व
च कथिता बुधैः” भावप्र० । पूर्व्वोक्तवटिका माषवटिका
पृष्ठ २१७०

कूष्माण्डी स्त्री ईषदूष्माऽण्डेष्ठ्वस्याः गौरा० ङीष् । १ ओष-

धिभेदे २ कर्कारौ ३ दुर्गायाञ्च हेमच० । दुर्गायाश्च कूष्माण्ड
बलिप्रियत्वात्तथात्वम् । “कुष्माण्डी तु भृशं लघ्वी
कर्कारुः परिकीर्त्तिता” भावप्र० । चऋग्विशेषे च

कूहा स्त्री ईषत् ऊह्यतेऽत्र ऊह--वितर्के आधारे घञर्थे क ।

कुज्झटिकायाम् शब्दरत्ना० ।

कृ कृतौ भ्वा० उभ० सक० अनिट् कविकल्प० । करति ते

अकार्षीत् अकृत । चकार । भौवादिकस्यास्यापाणिनीयता

कृ कृतौ तना० उभ० सक० अनिट् । करोति कुरुते कुर्य्यात् ।

करोतु कुरु अकरोत् अकार्षीत् अकृत । चकार कर्त्ता
करिष्यतिते क्रियात् कृषीष्ट । कर्म्मणि क्रियते
अकारिअकारिषाताम्कारयिषाताम् । कारक कर्त्ता
कारी कुर्वन् कुर्ष्वाणः चक्रिवान् चक्राणः । डु--कृत्रिमः
कृतः कृतवान् करणं कृतिः क्रिया कृत्या कृत्वा प्रकृत्य ।
कृत्यं कार्य्यः कर्त्तव्यः करणीयः । णिचि कारयति ते
अचीकरत्तसनि चिकीर्षति ते यङि चेक्रियते यङ् लुकि
चरि(री)करीति चरि(री) कर्त्ति चर्करीति चर्कर्त्ति
“कृञो हेतुताच्छील्यानुलोम्येषु” पा०
“एषु द्योत्येषु करोतेष्टः स्यात् । अतः कूकमीति
सः । यशस्करी विद्या । श्राद्धकरः वचनकरः” सि० कौ०
“दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दी-
किम्लिपिलिबिबलिभक्तिकर्त्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वह-
र्य्यत्तद्धनुररुष्षु” पा० ।
“एषु कृञष्टः स्यात् । अहेत्वादावपि । दिवाकरः
विभाकरः निशाकरः कस्कादित्वासः । भास्करः
बहुकरः बहुशब्दस्य वैपुल्यार्थे संख्यापेक्षया पृथग्-
ग्रहणम् लिपिलिबिशब्दौ पर्य्यायौ । संख्या--एककरः ।
द्विकरः । कस्कादित्वात्सः । अहस्करः । नित्यम्
समामेऽनुत्तरपदस्थस्येति षत्वम् । धनुष्करः । अरुष्करः ।
“किंयत्तद्बहुषु कृञोऽज्विधानमिति” वार्त्तिकम् किङ्क-
रा । तत्करा । हेत्वादौ टम्बाधित्वा परत्वादच् ।
पुंयोगे ङीप् । किङ्करी । “कर्म्मणि भृतौ” पा०
“कर्म्मशब्दे उपपदे करोतेष्टः स्यात् भृतौ । कर्म्म-
करो भृतकः । कर्म्मकारोऽन्यः” सि० कौ०
“न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु” पा० ।
“एषु कुञष्टो न । हेत्वादिषु प्राप्तः प्रतिपिध्यते ।
शब्दकार इत्यादि” । “स्तम्बशकृतोरिन्” पा०
“व्रीहिवत्सयोरिति वक्तव्यम्” वार्त्ति० । स्त्रम्बकरि-
व्रीहिः । शकृत्करिर्ष्वत्सः । वीहिवत्सयो किम्
स्तम्भकारः । शकृत्कारः” । सि० कौ०


“सुकर्म्मपापमन्त्रपुण्येषु कृञः” पा० “सौ
कर्म्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र
नियम इति काशिका । सकृत् कर्म्मकृत् पापकृत्
मन्त्रकृत् पुण्यकृत् । क्विबेवेति नियमात्कर्म्म
कृतवानि तिनिष्ठा न । कृञ एवेति नियमान्मन्त्रमधीत-
वान्मन्त्राध्यायः अत्र न क्विप् । भूत एवेति नियमात्
मन्त्रङ्करोति करिष्यति वेति विवक्षायान्न क्विप् । स्वा-
दिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्र-
कृत् । भाष्यकृत्” । सि० कौ०
  • अधि + अधिकारे आरम्भे सक० अधिकरोति अधिकृत्य
  • अनु + सदृशीकरणे अनुकरोति । “शैलाधिपस्यानुचकार लक्ष्मीम्”
  • अप + अपकारे अनिष्टाचरणे अपकरोति “रिपौ सान्त्वमपक्रि-
या” माघः
  • अप + आ निवारखे सक० । अपाकरोति । “अयं प्रश्नः प्राधान्येनावाक्रियते” वृ० उ० भा०
  • आ + आकारे अवयवसंस्थाने आकृतिः आकारः
  • उद् + आ + उत्कालने सक० “उदाकरोति उत्कालयति
“याज्ञकलक्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज
सोमश्रवाः! इति ताहोदाचकार” वृ० उ० । “तागाः ह
उदाचकार उत्कालितवानाचार्य्यगृहम्” भा० ।
  • उप + उपकारे सक० उपकरोति “उपकृतं बहु तत्र किमुच्यते”
सा० द० । संस्कारे सक० सुट् च । उपस्करोति
  • उप + आ + आरम्भे उपाकरोति उपाकृत्य “श्रावण्यां प्रोष्ठ
पर्द्या वा उपाकृत्य यथाविधि” मनुः पश्वादिसंस्कारे च
उपाकर्म्मशब्दे उदा० ।
  • दुर्--दुष्टाचरणे दुष्कृतं दुष्कृतिः ।
  • नि + पराभवे सक० निकरोति (पराभवति) नीकरः
  • निस् + निर + शुद्धौ अक० निष्करोति निष्कृतिः (शुद्धिः)
  • निर् आ + निवारणे सक० निराकरोति “निराकरिष्णू वर्द्धिष्णू
वर्त्तिष्णू परितोरणम्” भट्टिः! “निराकरिष्णोर्वृजिना-
दृतेऽपि” रघुः
  • परा + निराकरणे सक० । पराकरोति
  • परि + परिष्कारे सतोगुणान्तराधाने भूषणे च सक० सुट् च परिष्करोति
  • प्र + प्रस्तावे सक० प्रकरोति प्रकृत्य । आरम्भे च “प्रकृत
जपविधीनामास्यमुद्रश्मिदन्तम्” माघः ।
  • प्रति + प्रतिकारे अतिष्टनिवारणे प्रतिकूलाचरणे च सक० प्रति-
करोति प्रतीकारः प्रतिक्रिया ।
  • वि + विभागे विकरोति “स त्रेधात्मानं व्यकुरुत” छा० उ० ।
“व्यकुरुत व्यभजद्” भा० । विकारे (अत्यथास्थितस्य वस्तु-
नोऽन्यथाभाके) अक० आ० वायुर्विकुरुते” सि० कौ० ।
पृष्ठ २१७१
  • वि + आ + प्रकाशने व्याकरोति “अनेन जीवेनात्मनानुप्रविश्य
नामरूपे व्यकरवाणि” श्रुतिः । व्याख्याने व्याकृतम्
पाणिन्याद्युक्तशब्दसाधुत्वाधायकसंस्कारभेदे च “शिक्षा
कल्पोव्याकरणं निरुक्तं छन्दसां चितिः” वेदा-
ङ्गोक्तौ “व्याक्रियाव्यञ्जनीया वा जातिः कापीह सा
धुता” भर्त्तृ हरिः ।
  • वि + प्र + उपद्रवे सक० विप्रकरोति “तस्मिन् विप्रकृताः काले”
कुमा० । “कमपरमवशं न विप्रकुर्य्युः” कुमा० ।
  • सम् + संस्कारे सतोगुणान्तराधाने सक० सुट् च । संस्करोति
पात्रम् ।
  • सम् + परि उप + भूषणे अर्थे सुट् । संस्करोति परिष्करोति
उपस्करोति अलङ्करोतीत्यर्थः । तत्पूर्व्वकाः समवायेऽ-
र्थेच अक० सुट् संस्करोति उपस्करोति परिस्करोति
संघीभवतीत्यर्थः उप + सतोगुणान्तराधाने विकारे
आकाङ्क्षितवाक्यस्य पूरणे च सुट् । उपस्कृतं भुङ्क्तेविकृतं
भुङ्क्ते । उपस्कृतं ब्रूते वाक्यमध्याहृत्य ब्रूते” सि० कौ०
अथ मतभेदेन कृञोऽर्थोनिरूप्यते तत्र वैयाकरणाः
तस्य यत्नार्थकतानिराकरणेन व्यापारार्थकतामाहुः
यथा वै० भू० सारे
“व्यापारोभावना सैवोत्पादना सैव च क्रिया ।
कृञोऽकर्म्मकतापत्तेर्न हि यत्नोऽर्थ इष्यते” मू० ।
“पचति पाकमुत्पादयति पाकानुकूला भावना तादृ-
श्युत्पादनेत्यादिविरणाद्विव्रियमाणस्यापि तद्वाचकतेति
भावः । व्यापारपदं फूकारादीनामयत्नानामपि फूत्कार-
त्वादिरूपेण वाच्यतां ध्वनथितुमुक्तम् । अतएव पचतीत्य-
त्राघःसन्तापनत्वफूत्कारत्वचूल्ल्युपरिधारणत्वयत्नत्वादिभि-
र्बोधः सर्वसिद्धः । नचैबमेषां शक्यतावच्छेदकत्वे
गौरवापत्त्या कृतित्वमेव तदवच्छेदकं वाच्यम् रथो गच्छति
जानातीत्यादौ च व्यापारत्वादिप्रकारकबोधोलक्षणयेति
नैयायिकरीतिः साध्वी, शक्यतावच्छेदकत्वस्यापि
लक्ष्यतावच्छेदकत्ववद्गुरुणि सम्भवात् तयोर्वैषम्ये वीजा-
भावात् । नच पचति पाकं करोतीति यत्नार्थकरोतिना
विवरणाद्यत्नएवाख्यातार्थ इति वाच्यम् । रथोगमनं
करोति वीजादिना अङ्कुरः कृत इति दर्शनात्
कृञोयत्नार्थकताया असिद्वेः । किञ्च भावनाया
अवाच्यत्वे घटं भावयती यत्रेव घटोभवतीत्यत्रापि द्वि-
तीया स्यात् नचात्र घटस्य कर्तृत्वेन तत्संज्ञया
कर्म्मासंज्ञायाताधान्न द्वितीयेति वाच्यम् अनुगतकर्तृत्वस्य
त्वन्मते दुर्व्वचत्वेन घटस्याकर्तृत्वात् । कृत्याश्रयत्वस्य
कारकचक्रप्रयोक्तृत्वस्य वा घटादावभावात् । धात्वर्थानु-
कूनव्यापाराश्रयत्वस्य च कारकमात्रातिव्यापकत्वात् ।
अपि च भावनाया अवाच्यत्वे धातूना सकर्म्मक-
त्वाकर्म्मकत्वविभाग उच्छिन्नः स्यात् । स्वार्थफलव्य-
धिकरणव्यापारवाचित्वं स्वार्थव्यापारव्यधिकरणफल-
वाचकत्वं वा सकर्मकत्वं भानियिवाच्यत्वमन्त-
रेणासम्भवि । अन्यतमत्वं तत्त्वमिति चेन्न एकस्यै-
वार्थभेदेनाकर्मकत्वसकर्मकत्वदर्शनात् तदेतदभिसन्धायाह
कृञ इति । अयं भावः व्यापारावाच्यत्वपक्षे फलमात्र
मर्थैति फलितम् । तथा च करोतीत्यादौ यत्नप्रतीते-
स्तन्मात्रं वाच्यमभ्युपेयम् । तथा च यती प्रयत्नैति-
वत् फलस्थानीययत्नवाचकत्वाविशेषादकर्मकतापत्तिः
उक्तरीत्या दुर्वारेति । तथा च नहि यत्नः इत्यत्र
फलस्थानीयत्वेनेति शेषः कृञः इति धातुमात्रोपलक्षणं
सर्वेषामप्यकर्म्मकता सकर्मकता वा न स्यादिति भावः ।
अथ वा व्यापारोभावना इत्यर्द्धेन व्यापारस्य बाच्यत्वं
प्रसाध्य फलांशस्यापि तत्साधयन् नैयायिकाभ्युप-
गत जानातिकृञादेः केवलज्ञानयत्नादिक्रियाणात्रवा-
चित्वं दूषयति कुञः इति । अयं भावः फलांशस्यावा-
च्यत्वे व्यापारएव धात्वर्थः स्यात् । तथा च स्वार्थफ-
लव्यधिकरणव्यापारवाचित्वादिरूपसकर्मकत्वोच्छेदापत्तिः ।
नच कृञादौ सकर्म्मकत्वव्यवहारोभाक्तैति नैयायि-
कोक्तं युक्तम् व्यवहारस्य भाक्तत्वेऽपि कर्मणि
लकारासम्भवात् । न हि तीरे गङ्गापदस्य भाक्तत्वेऽपि तेन
स्नानादिकार्यं कर्त्तुं शक्यम् । एवञ्च नहि यत्न इत्यत्र
यत्नमात्रमित्यर्थः” । अतएवाह ।
“किन्तूत्पादनमेवातः कर्म्मवत्स्यात् यगाद्यपि ।
कर्मकर्त्तर्य्यन्यथा तु न भवेत् तद्दृशेरिव” मू०
“उत्पादनम् उत्पतिरूपफलसहितं यत्नादिकृञर्थैत्यर्थः ।
फलस्य वाच्यत्वे युक्त्यन्तरमाह अतैत्यादि । यतः
कृञोयत्नमात्रार्थोनेष्यते अतः कर्मवत् स्यादिति पदेन “कर्म-
वत्कर्मणा तुल्यक्रियः” इति(पा०)सूत्रं लक्ष्यते । अवमर्थः
यतएवास्योत्पादनार्थकता अतः पच्यते ओदनः णयनेवे-
तिवत् क्रियते घटः स्वयमेवेति यगादयोऽप्युपपद्यन्ते ।
अन्यथा यत्नस्य कर्मनिष्ठत्वाभावात्तन्न स्यात् दृशिवत् ।
यथा दृश्यते घटः स्वयमेवेति न, दर्शनस्य घटावृत्ति-
त्वात्तथा यत्नस्थापीति, तथा प्रयोगामुपपत्तेरिति” ।
पृष्ठ २१७२
नैयायिकास्तु व्यापारार्थकतानिराकरणेन यत्नार्थक-
तामाहुः थथा शब्दचिन्तामणौ
“आख्यातस्य यत्नवाचकत्वादचेतने रथोगच्छतीत्यादौ
चाख्याते व्यापारलक्षणा तथाह्याख्यातस्य पचतीत्यादौ
यत्नोवाच्यः पचति पाकं करोतीत्यादियत्नार्थककरो-
तिना सर्व्वाख्यातविवरणाद्वृद्धव्यवहारादिव बाधकं
विना विवराणादपि व्युत्पत्तेः । द्वन्द्वादिसमासस्य विग्र-
हेण विवरणादपि विग्रहार्थे न शक्तिग्रहः अन्य-
लभ्यत्वात् किंकरीतीति यत्नप्रश्ने पचतीत्युत्तरस्य यत्ना-
र्थत्वं विनानुपपत्तेरित्याचार्य्याः । अत्र वदन्ति--आख्या-
तस्य करोतेश्च न यत्नार्थकत्वं रथोगच्छति जानाति यतते
निद्रातीत्यत्र धात्वर्थानुकूलयत्नाभावेऽप्याख्यातपदप्रयो-
गात् गमनं करोतीति करोतिना तत्राख्यातविवरणाच्च
अत्र व्यापारस्य करोत्यर्थत्वे चेतनेऽपि तथा । न च तत्रा-
ख्यातकरोत्योर्गौणत्वं मुख्ये बाधकाभावात् । अतएव
प्रश्नोत्तरयोर्न यत्नार्थत्वं किन्तु क्रियावाचकत्वमेव कृञः,
तेन किं करोतीति क्रियामात्रप्रश्ने पचति गच्छतीति
क्रियाविशेषेणोत्तरमपि समञ्जसम्भवति” । ततः
परोग्रन्थः कर्त्तृशब्दे १७१७ दर्शितोदृश्यः । तत्परस्तु-
“ननु प्रकृतेस्तदर्थत्वेऽपि प्रत्ययस्य न तदर्थत्वं दोषः
एकोद्वौबहवःएषिषतीत्यत्रेव तत्सम्भवात् । यत्तु तत्र द्वितीय-
संख्येच्छादिकल्पनावदिहापि द्वितीययत्नकल्पनमिति तन्न
द्वितीययत्नेच्छादा विच्छायत्नाऽभावात् । वस्तुतस्तु प्रत्येकसा-
मर्थ्यावधृतौ सम्भेदे उभयोपस्थितेरावश्येकत्वेन कस्या-
प्यनन्वयेऽप्यदोषात् पाकाय यतेत पाकं कुर्य्यादित्यत्र कृत्यर्थ-
काख्यातेऽपि तथैवान्वयादिति चेत् न एको द्वौ बहव
इत्यत्र नामार्थस्य विभक्त्युपनीतसंख्यान्वयावगमायोग्य-
त्वात् लडादेर्यत्नसामर्थ्यानवधारणात् लिङः पचेते-
त्यत्र कृतौ सामर्थ्यावधारणाच्च । अथायत्नार्थकधातु-
पराख्यातस्य यत्नार्थत्वं तेन यतत इति नानन्वयः
अचेतने चाख्यातप्रयोगो गौणएव । न च वृत्त्यन्तरेणापि
प्रयोगसम्भवे शक्तिकल्पना युक्ता । यद्वाऽनुकूलयत्ने प्रवृत्तं
पदं तदेकदेशेऽनुकूलमात्रे प्रवर्त्तते विशुद्धिमात्रं
पुरस्कृत्य व्राह्मणे श्रोत्रियपदवत् । अचेतने तु मध्यमोत्तम
पुरुषौ न भवतएव उपपदयोर्युष्मदस्मदोश्चेतना-
र्थत्वात् । भवतु वा गौण एव लोकस्यापर्यनुयोज्यत्वादिति
चेत् न अचेतने आख्यातस्य मुख्यत्वे बाधकाभावेन गौण
त्वाभावात् तस्मादाख्यातम्यानुकूलत्वेन व्यापारो वाच्यः”
इति माट्टाः । तेन चेतनाचेतनयोर्धात्वर्थानुकूलव्यापारस्य
सत्त्वादाख्यातप्रयोगोमुख्यएव । पथि श्रमशयानेऽपि
पचतीति स्यात् श्रमशान्तिद्वारा शयनस्य पाकानुकूलव्यापार-
त्वात् तव यत्नविशेषस्येवानुकूलव्यापारविशेषस्य वाच्यत्वात्
अन्यथा यत्नवाच्यत्वेऽपि तण्डुलानुकूलयत्नवति पचतीति
स्यात् एवमचेतनेऽपि करोतिनाख्यातविवरणात्
करोत्यर्थोऽपि व्यापारविशेषः । कथन्तर्हि चैत्रःपचतीत्यत्र
पाकानुकूलताप्रतीतिः आक्षेपादिति चेन्न आख्यातार्थेन
व्यापारेण संख्यया वा यत्नानपेक्षणात् तयोः प्रयत्नं
विनापि सत्त्वात् नापि कर्त्त्रा, द्रव्यमात्रस्य कर्त्तृत्वात्
यत्नवतश्च कर्तृत्वे आख्यातेन तदभिधाने यत्नस्याप्यभिधा-
नात् । नापि धात्वर्थमात्रेण, तस्य यत्नं विनापि
सत्त्वात् नापि यत्नोधात्वर्थः क्रियायास्तत्फलस्य वा
धातुवाच्यत्वात् अन्यथा पाक इत्यत्रापि यत्नानुभवप्रसङ्गा
दिति चेत् न धात्वर्थविशेषेण पाकादिना यत्नाक्षेपात्
तस्य यत्नं विनानुपपत्तेः । अथ पचतीत्यत्र पाकयत्नवा-
निति विवरणात् यत्नार्थतेति चेत् तर्हि कर्त्त्रर्थतापि स्यात्
न हि पाकयत्नैत्येव विवरणं पचतीत्यस्य, तत्पार्य्यविव-
रणन्तत् तच्चाक्षेपेणापि निर्व्वहतीति चेत् तुल्यं यत्नेऽपि
कथन्तर्हि रथोगच्छति, विद्यते व्योमेति भावनानुभवैति
चेत् न कथञ्चित्, भावनायाधात्वर्थान्वयायोग्यत्वेन
त्वयापि तत्र गौणत्वाभ्युपगमादिति । उच्यते । चैत्रः
पचतीत्यत्र पाकानुकूलयत्नानुभवावाद्यत्न एवाख्या-
तार्थोलाघवात् नत्वनुकूलो व्यापारः यत्नत्वापेक्षया व्या-
पारत्वस्योपाधित्वेन गुरुत्वात् नचाचेतन आख्यातार्थे
मुस्यत्वार्थमनुगुणोव्यापार एवाख्यातवाच्यः मुख्यत्वसम्भवे
त्यागायोगादिति वाच्यं शक्तिग्राहकेण लघुनि शक्ति
परिच्छेदात् अचेतने प्रयोगस्य घृत्त्यन्तरेणापि सम्भवात् ।
मुख्यत्वार्थं शक्तिकल्पने च वृत्त्यन्तरोच्छेदः । एतन व्यापा-
रवाचकस्याख्यातस्य यत्नसाध्यार्थरूपपच्यादिधातूपसन्धा-
नेन व्यापारविशेषयत्नोपस्थापनमिति निरस्तं लाघवेन
यत्नस्यैव शक्यत्वात् ननु यत्नोनाख्यातार्थः पाकत्वेन
पाकस्य यत्नसाध्यत्वानुमित्या यत्नलाभादित्युक्तमिति
चेन्न चैत्रो यत्नं कतीत्यतः पाकानुकूलवर्तमानयत्नवान्
प्रतीयते । नच पाकस्य वर्त्तमानयत्नेन व्याप्तिरस्ति
अतीतानागतयोर्व्यभिचारात् । न च धात्वर्थेनानुमिते यत्ने
आख्यातेन वर्त्तमानतान्वयः सम्भवति यत्नस्यापदार्थत्वात्
स्वार्थव्यापारस्य वर्त्तमानत्वबोधनेनाख्यातस्य पर्य्यवसि-
पृष्ठ २१७३
तत्वाच्च । अथ चैत्रः पाकानुकूलवर्त्तमानव्यापारवानिति
शाब्दबोधानन्तरं चैत्रः पाकानुकूलवर्त्तमानयत्नवान्
चेतनत्वे सति पाकानुकूलवर्त्तमानव्यापारवत्त्वात् मैत्रवत् ।
अनुमानं विना च पाकयत्ने वर्त्तमानताभानमाख्यातस्य
यत्ने शक्तिभ्रमादिति चेन्न यत्नाभावकालेऽपि तज्जन्य
व्यापारस्य वर्त्तमानतया व्यभिचारात् किञ्च । व्यापारस्य
वाच्यत्वं तल्लिङ्गकञ्च वर्त्तमानयत्नानुमानमिति कल्प
नाद्वयमपेक्ष्य यत्न वाच्यत्वे लाघवात् । नचाचेतने आख्या
तस्य व्यापारवाचकत्वाबधारणादेव कल्पनेति युक्तं
गौणतया शक्तिभ्रमेण वा तत्राख्याताद्व्यापारावगमोप
पत्तेः । यत्नविगमदशायां तज्जन्यव्यापारकाले पचती
त्यत्र वर्त्तमानव्यापाराभिधानमाख्यातेन लक्षणया ।
यथा रथोगच्छतीत्यत्र, अतोऽन्यलभ्यत्वान्न तदनुरोधेन
व्यापारे शक्तिः । अन्यथा तवापि यत्नकाले पचतीति
नस्यात् तस्मान्न लडाख्यातं यत्नावाचकं आख्यातत्वात् लिङा-
ख्यातवत् तर्कश्चोक्त एव । एतेन फलानुकूलोव्यापा
रोधात्वर्थः आख्यातवाच्या संख्यैव तेन चैत्रः पचति
रथो गच्छतीत्यत्र चैत्ररथयोर्धात्वर्थानुकूलव्यापारवत्त्व
प्रतीते र्मुख्य एव प्रयोगः । पचतीत्यत्र यत्नलाभोधार्त्वेना
क्षेपात् विकॢत्त्यनकूलव्यापारस्य यत्नं विनानुपपत्ते रिति
गुरुमतमपास्तं पचतीत्यत्र पाकानुकूलयत्नवर्त्तमान त्वस्या-
क्षेपादलाभेनाख्यातार्थत्वात्” । रत्नकोषकृतस्तु धात्वर्थो
व्यापारः आख्यातार्थ उत्पादना सा चोत्पादकता सैव
भावना पचतीत्यादावाख्यातस्य पाकमुत्पादयतीति विवर-
णात् धात्वर्थोत्पादकता च चेतनाचेतनयोरिति सर्व्व-
त्राख्यातप्रयोगो मुख्यएव । यतते जानातीत्यादावपि
यत्नं ज्ञानमुत्पादयतीत्यर्थात् नतु व्यापारो यत्नोवाख्या-
तार्थः यतत इत्यादौ मुख्यत्वे सति गौणत्वस्यान्याय्यत्वात्
आख्यातार्थविवरणकरोत्यर्थोऽप्युत्पादकतैव पाकं
करोतीत्यादौ करोतीत्यस्योत्पादयतीति विवरणात् घटं
करोतीत्यादौ कृञर्थ उत्पत्तिरेव गम्यते । अतएव किं
करोतीतिं सामान्योत्पादनाप्राश्ने पचतीति पाकोत्-
पादनाविशेषेणोत्तरमात्रमपि समञ्जसम् । चैत्र उत्पाद-
यतीत्यत्र धात्वर्थ एवोत्पादना चैत्रेणान्वेति आख्या-
तार्थोत्पादना त्वनन्वितैव उत्पत्तेरुत्पत्त्यभावात् ।
वस्तुतस्तूत्पादयतीत्यत्र धात्वर्थ एवोत्पादना अतोऽनुत्पा-
दनार्थधातूत्तरवर्त्तिन आख्यातस्यानन्यलभ्यतयोत्पादना
वाच्या” तन्मतञ्च शब्दचि० दूषितं विस्तरभयान्नोद्धृतम् ।
एवं दर्शितेषु मतेषु युक्तायुक्तत्वं सुघीभिर्भाव्यम् ।
ततः स्वार्थे--णिच् कारयति करोतीत्यर्थः । “दश वर्ष-
सहस्राणि रामो राज्यमकारयदित्यादि” रामा०

कृ बधे स्वादि उभ० सक० सेट् । कृणोति कृणुते

अकार्षीत् अकृत । चकार । अस्य न सुट् सुड़्विधौ ताना-
दिकस्यैव ग्रहणात् ।

कृक पु० कृ--कक् । गले कण्ठे हेमच०

कृकण पु० कृ इति कणति कण--शब्दे अच् । (कयार) १ क्रकर

पक्षिणि, अमरः स्त्रियां ङीप् । क्षुतकारके २ देहस्थे
वायुभेदे पाठान्तरम् ३ कृमौ हारा० ।

कृकर पु० कृ इति शब्दं करोति । क्षुतकारके देहस्थे १ वायौ ।

“कृकर(ण)स्तु क्षुते चैव जवाकुसुमसन्निभः” पदार्थादर्शे
योगार्ण्णवः । २ शिवे त्रिका० ३ कृकणविहगे शब्दरत्ना०
४ चव्ये (चै) ५ करवीरेवृक्षे च राजनि० ।

कृकला स्त्री कृकं कृकाकारं लाति ला--क । पिप्पल्याम् राजनि०

कृकलास पुंस्त्री कृकं कण्ठं लासयति लस--णिच् अच् । सरटे

(काँकलास) पक्षिणि अमरः स्त्रियां जातित्वात् ङीष् ।
कृकलासस्यानिष्टसूचकत्वं तच्छान्तिश्च शान्तिशब्दे दृश्या
त्रिका० तालव्यान्तः पाठः पृषो० । “ददृशुस्ते महाकायं
कृकलासमवस्थितम्” । “खमावृत्योदपानस्य कृकलासः
स्थितोमहान्” भा० आनु० ७० अ० । स्वार्थे क तत्रार्थे ।
स्त्रियां ङीष् । पृषो० कृकुलासोऽप्यत्र अमरटीका ।

कृकवाकु पुंस्त्री कृकेण वक्ति वच--परिभाषणे ञुण् कश्च ।

१ कुक्कुटे अमरः । २ मयूरे, ३ सरटे च मेदिनी ।
“कृकवाकोर्ध्वनिमाकर्ण्ण्य कल्ये” माघः ।

कृकवाकुध्वज पु० कृकवाकुर्मयूरः ध्वजोऽस्व । कार्त्तिकेये त्रिका० ।

कृकाट न० कृकं कण्ठमटति अण् उप० स० । घाटायाम्

“इन्द्रः शिरो, ऽग्निर्ललाटं, यमः कृकाटम्” अथ० ९, ७, १,

कृकाटिका स्त्री कृकं कण्ठमटति अट--ण्वुल् टाप् कापि-

अत इत्त्वम् । ग्रीवायामुन्नतदेशे अमरः “जत्रूर्द्ध्वं मर्म्मा-
णि चतस्रोधमन्योऽष्टौ मातृका द्वे कृकाटिके” । “जानु
कूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्त्तकृकाटिका-
श्चेति सन्धिमर्म्माणि । “कुकुन्दरे कक्षधरे विधुरे
सकृकाटिके” इति च सुश्रु० । “शिरोग्रीवयोः सन्धाने
कृकाटिके नाम तत्र चलमूर्द्धता” सुश्रुते तत्स्थानमुक्तम् ।
“कृकाटिकान्ते छिन्ने तु गच्छत्यपि समीरणे” सुश्रु० ।
पृष्ठ २१७४

कृच्छ्र पु० न० कृत--रक् छोऽन्तादेशः उणा० । १ सान्तापनादिव्रते

कृच्छ्रश्च नानाविधः मिता० दर्शितः यथा
“गोमूत्रं गोमयं क्षीरन्दधि सर्प्पिः कुशोदकम् । जग्ध्वा-
परेऽह्न्युपवसेत् कृच्छ्रं सान्तपनञ्चरन्” या० । “पूर्वेद्युरा-
हारान्तरपरित्यागेन गोमूत्रादीनि गव्यानि पञ्च द्रव्याणि
कुशोदकसहितानि संयुज्य पीत्वा अपरेद्युरुषवसेदिति द्वै-
रात्रिकः सान्तपनः कृच्छ्रः सान्तपनञ्चोत्तरश्लोके पृथग्वि-
धानादवगम्यते । कृच्छ्र इति चान्वर्थसंज्ञेयम् तपोरूपत्वेन
क्लेशसाध्यत्वात् । गोमूत्रादीनाम्परिमाणं वक्ष्यते । यदा
पुनः पूर्बेद्युरुपोष्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेव
पञ्चगव्यम्पीयते तदा ब्रह्मकूर्च इत्याख्यायते यथाह
पराशरः “गोमूत्रङ्गोनयं क्षीरन्दधि सर्प्पिः कुशोदकम् ।
निर्दिष्टम्पञ्चगव्यन्तु पवित्रं कायशोधनम् । गोमूत्रन्ता-
म्रवर्णायाः, श्वेतायाश्चापि गोमयम् । पवः काञ्चनव-
र्णाया, नीलायाश्च तथा दधि । घृतञ्च कृष्णवर्णायाः-
सर्वं कापिलमेव वा । अलाभे सर्ववर्णानाम्पञ्चगव्येष्वयं
विधिः । गोमूत्रमाषकास्त्वष्टौ गोमयस्य तु षोडश ।
क्षीरस्य द्वादश प्रोक्ता दध्नस्तु दश कीर्त्तिताः । गोमूत्रव-
द्वृतस्येष्टास्तदर्द्धन्तु कुशोदकम् । गायत्र्यादाय गोमूत्रं,
गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरन्दधि-
क्राव्णेति वै दधि । तेजोऽसि शुक्रमित्याज्यन्देवस्य त्वा
कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसन्निधौ ।
सप्तपत्रास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः । एतैरु-
द्धृत्य होतव्यम्पञ्चगव्यं यथाविधि । इरावती इदंवि-
ष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुत्वा
शेषं पिबेद्द्विजः । प्रणवेन समालोष्ट्य प्रनवेनाभिमन्त्र्य
च । प्रणवेन समुद्धृत्य पिबेत्तत् प्रणवेन तु । मध्यमेन
पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण रौप्येण
ब्रह्मतीर्थेन वा पुनः । यत्त्वगस्थिगतम्पापं देहे तिष्ठति
मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनमिति” ।
यदात्ये तदेव विमिश्रितम्पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा
यतिसान्तपनसंज्ञां लभते “एतदेव त्र्यहाभ्यस्तं
यतिसान्तपनं स्मृतमिति” शङ्खस्मरणात् । जावालेन तु
सप्ताहसाध्यं सान्तपनमुक्तम् “गोमूत्रङ्गोमयं क्षीरन्द-
धि सर्प्पिः कुशोदकम् । एकैकं प्रत्यहम्पीत्वा त्वहोरात्र-
मभोजनम् । कृच्छ्रः सान्तपनो नाम सर्वपापप्रणाशनः”
इति । एषाञ्च गुरुलघुकृच्छ्राणां शक्त्याद्यपेक्षया व्यवस्था
विज्ञेया । एवमुत्तरत्रापि व्यवस्था बोद्धव्या । महासा-
न्तपनाख्यं कृच्छ्रमाह “पृथक् सान्तपनद्रव्यैः षडहः
सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः
स्मृतः” या० सप्ताहेनापवर्त्तितो महासान्तपनाख्यः कृच्छ्रो
विज्ञेयः कथमित्यपेक्षायामुक्तम् पृथग्भूतैः षड्भिर्गो-
मूत्रादिभिरेकैकेनैकैकमहरतिवाहयेत्सप्तमञ्चोपवासेनेति ।
यमेन तु पञ्चदशाहसम्पाद्यो महासान्तपनोऽभि-
हितः “त्र्यहम्पिबेत्तु गोमूत्रन्त्र्यहं वै गोमयम्पिबेत् ।
त्र्यहन्दधि त्र्यहं क्षीरन्त्र्यहं सर्पिस्ततः शुचिः ।
महासात्तपनं ह्येतत्सर्वपापप्रणाशनमिति” । जावालेन
त्वेकविंशतिरात्रनिर्वर्त्यो महासान्तपन उक्तः । “षण्णामे-
कैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहञ्चीपवसे-
दन्त्यं महासान्तपनं विदुरिति” । यदा तु षण्णां सान्त-
पनद्रव्याणामेकैकस्य द्व्यहमुपयोगस्तदातिसान्तपनम्
यथाह मनुः “एतान्येव तथा पेयान्येकैकन्तु द्व्यहं
द्व्यहम् । अतिसान्तपनन्नाम श्वपाकमपि शोधयेदिति” ।
श्वपाकमपि शोधयेदित्यर्थवादः । इति महासान्तपनाति
सान्तपने । पर्णकृच्छ्राख्यं व्रतमाह “पर्णोदुम्बररा-
जीवविल्वपत्रकुशोदकैः । प्रत्येकस्प्रत्यहम्पीतैः पर्णकृच्छ्र
उदाहृतः” या० । “पलाशोदुम्बरारावन्दश्रीवृक्षपर्णा-
नामेकैकेन क्वाथितमुदकम्प्रत्यहम्पिबेत् कुशोदकञ्चैकस्मिन्न-
हनीति पञ्चाहसाध्यः पर्णकृच्छ्र । यदा तु पर्णादीनामे-
कीकृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः
यथाह यमः “एतान्येव समस्तानि त्रिरात्रोपोवितः
शुचिः । क्वाथयित्वा पिबेदद्भिः प्रर्णकूर्चोऽभिधीयते”
इति । यदा तु विल्वादिफलानि प्रत्येकं क्वथितानि
भासम्पीयन्ते तदा फलकृच्छादिव्यपदेशं लभते यथाह
मार्कण्डेयः “फलैर्मासेन कथितः फलकृच्छो मनीषिभिः ।
श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा । मासेना-
मलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः
पुष्पैस्तत्कृच्छ्र उच्यते । मूलकृच्छः स्मृतो मूलैस्तोयकृच्छ्रा
जलेन तु” इति पर्णकृच्छ्रमेकादशविधम् । अथ
तप्तकृच्छ्रं व्रतमाह “तप्तक्षीरघृताम्बूनामेकैकं प्रत्य-
हम्पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः” या० ।
दुग्धसर्पिसदकानान्तप्तानामेकैकम्प्रतिदिवसम्प्राश्यापरेद्युरु-
पवसेदेवंदिवसचतुष्टयसम्पाद्यो महातप्तकृच्छ्रः । एभिरेव
समस्तैः सोपवासैर्द्विरात्रसम्पाद्यः सान्तपनवत्त-
पकृच्छ्रः । मनुना तु द्वादशरात्रनिवर्त्योऽभिहितः “तप्त-
कृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् । प्रतित्र्य-
हम्पिबेदुष्णान् सकृत् स्नायी समाहितः” इति । क्षीरादि-
परिमाणन्तु पराशरेणोक्तन्द्रष्टव्यम् “अपाम्पिबेत्तु त्रि-
पृष्ठ २१७५
पलं द्विपलन्तु पयः पिबेत् । पलमेकम्पिबेत्सर्पिस्त्रिरात्रं
चोष्णमारुतमिति” । त्रिरात्रं चोष्णमारुतमिति त्रि-
रात्रमास्यपूरणमुष्णोदकवाष्पं पिबेदित्यर्थः । यदा
तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः “त्र्यहं शीतं
पिबेत्तोयन्त्र्यहं शीतं पयः पिबेत् । त्राहं शीतं
घृतम्पीत्वा वायुभक्षः परन्त्र्यहमिति” यमस्मरणात् ।
इति तप्तकृच्छ्रश्चतुर्विधः । षादकृच्छ्रमाह “एकभक्तेन
नक्तेन तथैवायाचितेन च । उपवासेन चैकेन पादकृच्छ्रः
प्रकीर्त्तितः” या० । एकभक्तेन सकृद्भोजनेन दिवैव, नक्ते-
नेति पृथगुपादानात् । अतश्च दिवैव एकवारमेव
भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रि-
व्युदासः एकवारमिति द्विवारादिव्युदासः ।
भोजनेनेत्यभोजनव्युदासः । एतच्च कृच्छ्रादीनां ब्रतरूपत्वात्
पुरुषार्थभोजनपर्य्युदासेन कृच्छ्राङ्गभूतम्भोजनं विधीयते ।
तथा चापस्तम्बः “त्र्यहमनक्ताश्यदिवाशी च ततस्त्र्य-
हम् । त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किञ्चि-
दिति” । अत्र चानक्ताशीत्यनेन व्रते विहितणिनि
ब्रत्ययेन नक्तपयुदासेन दिवाभोजननियमं दर्शयति ।
गौतमेनापीदमेव स्पष्टीकृतम् “हविष्यान् प्रातराशान्
भक्त्वा तिस्रो रात्रीर्नाश्नीयादिति” । एवं नक्तभोजनवि-
धावपि । न विद्यते याचितं यस्मिन् भोजने तदयाचि-
तम् तेन कालविशेषानुपानाद्दिवारात्रौ वा सकृदित्येव
तपोरूपत्वात् कृच्छ्राणां, द्वितीयभोजने तदनुपपत्तेः ।
अयाचितमिति न केवलं परकीयान्नयाचनप्रतिषेधोऽ-
पि तु स्वीयमपि परिचारकभार्य्यादिभ्यो न याचितव्यम्
प्रेषणाध्येषणयोः साधारणत्वाद्याच्ञायाः । अतः स्वगृ-
हेऽपि भृत्यभार्य्यादयोऽनाज्ञाप्ता एव यदि भोजनमुपह-
रन्ति तर्हि भोक्तव्यं नान्यथा । अमुनैवाभिप्रायेणोक्त-
ङ्गौतमेन “अथापरत्र्यहं न कञ्चन याचेतेति” । अत्र च
ग्राससंख्यानियमः पराशरेण दर्शितः “सायन्तु द्वाद-
श ग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्याः
परन्निरशनं स्मृतमिति” । आपस्तम्बेन त्वत्यथोक्तम्
“सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिः स्मृताः ।
चतुर्विंशतिरायाच्याः परे निरशनायस्त्रः । कुक्कुटाण्ड
प्रमाणास्तु यथा वा संविशेन्मुखमिति” । अनयोश्च
कल्पयोःशक्त्यपेक्षो विकल्पः । आपस्तम्बेन तु प्राजा-
पत्यं चतुर्द्धा विभज्य चतुरः पादकृच्छ्रान् उक्त्व्य वर्णानु-
रूपेण व्यवस्था कृता “त्र्यह निरशनं पादः पादश्चाया-
चितंत्र्यहम् । सायं त्र्यहन्तथा पादः प्रातः पादस्तथा-
त्र्यहम् । प्रातः पादं चरेच्छूद्रः सायं वैश्ये तु दापयेत् ।
अयाचितन्तु राजन्ये त्रिरात्रंब्राह्मणे स्मृतमिति” । यदा
तु याचितोपवासात्मकत्र्यहद्वयानुष्ठानं तदार्द्धकृच्छ्रः
सायव्यतिरिक्तापरत्र्यहत्रयानुष्ठानन्तु पादोनमिति विज्ञे-
यम् “सायंप्रातर्विनार्द्धः स्यात्पादोनं नक्तवर्जितमिति”
तेनैवोक्तत्वात् । अर्द्धकृच्छ्रस्य प्रकारान्तरमपि तेनैव
दर्शितम् “सायंप्रातस्तथैकैकन्दिनद्वयमयाचितम् ।
दिनद्वयञ्च नाश्रीयात्कृच्छ्रार्द्धं तद्विधीयते” प्राजा-
पत्यकृच्छ्रमाह “यथा कथञ्चित्त्रिगुणः प्राजापत्योऽय
मुच्यते” या० । अयमेव पादकृच्छ्रः । यथाकथञ्चिद्दण्डक-
लितवदावृत्त्या स्वस्थानविवृद्ध्या वा । तत्राप्यानुलोम्येन
प्रातिलोम्येन वा । तथा वक्ष्यमाणजपादियुक्तं तद्रहित
वा त्रिरभ्यस्तः प्राजापत्योऽभिधीयते । तत्र दण्डकलित-
वदावृत्तिपक्षोवशिष्ठेन दर्शितः “अहः प्रातरहर्न्नक्तमह-
रकमयाचितम् । अहः पराकन्तत्रैकमेवञ्चतुरहोऽपरः ।
अनुग्रहार्थं विप्राणां मनुर्द्धर्मभृतां वरः । बालवृद्धातु-
रेष्वेव शिशुकृच्छ्रमुवाच हेति” । आनुलोम्येन स्वस्थान
विवृद्धिपक्षस्तु मनुना दर्शितः “त्र्यहं प्रातः त्र्यहं-
सायंत्र्यहमद्यादयाचितम् । त्र्यहम्परञ्च नाश्नीयात् प्रा-
जापत्यं चरन् द्विजः” इति । प्रातिलोम्यावृत्तिस्तु
वशिष्ठेन दर्शिता । “प्रतिलोमञ्चरेत्पुष्ट कृच्छ्रं चान्द्रायणो-
त्तरमिति” । जपादिरहितपक्षस्तु स्रीशूद्रादिविष-
योऽङ्गिरसा दर्शितः “तस्माच्छूद्रं समासाद्य सदा धर्म
पथे स्थितम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जित-
मिति” । जपादियुक्तपक्षस्तु पारिशेष्याद्योग्यतया च
त्रैवर्णिकविषयः स च गौतमेन दर्शितः । “अथातः
कृच्छ्रान् व्याख्यास्यामोहविष्यान् प्रातराशान् भुक्त्वा
तिस्रोरात्रीर्न्नाश्नीयादथापरन्त्य्रहं नक्तम्भुञ्जीताथापर-
न्त्र्यहं न कञ्चन याचेताथापरन्त्र्यहमुपबसेत्तिष्ठेद-
हनि रात्रावासीत क्षिप्रकामः सत्यंवदेदनार्यैर्न
सम्भाषेत रौरवयौधाजपेन्नित्यं प्रयुञ्जीतानुसवनमुदको-
पस्पर्शनमापोहिष्ठेति तिसृभिः पवित्रवतीभिर्मार्जयीत
हिरण्यवर्णाः शुचियः पावका इत्यष्टाभिरथोदक-
तर्पणं नमोहनाय नमोमोहनाय नमोधन्वने
तापसाय पुनर्वसवे नमः मौञ्ज्यायोर्म्याय वसुविन्दाय
सर्वविन्दाय नमः । पाराय सुपाराय महापाराय
पारटाय पारपाराय पारयिष्णवे नमः । रुद्राय प्रशुपतये म-
पृष्ठ २१७६
हते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्व्वाया-
घनाशायोग्राय वज्रिणे घृणिने कपर्दिने नमः । सूर्याया-
दित्याय नमः । नीलग्रीवाय शितिकण्ठाय नमः । कृष्णा-
यापिङ्गलाय नमः । ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय
हरिकेशायोर्द्धरेतसे नमः । सत्याय पावकाय पावकवर्णायै
कवर्णाय कामाय कामरूपिणे नमः । दीप्ताय दीप्तरूपि-
णे नमः । तीक्ष्णाय तीक्ष्णरूपिणे नमः । सौम्याय
सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्म-
चारिणे नमः । चन्द्रललाटाय कृत्तिवाससे नमः इति
एतदेवोदित्योपस्थानमेता एवाज्याहुतयो द्वादशरा-
त्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयाद-
ग्नये स्वाहा । सोमाय स्वाहा । अग्नीषोमाभ्यामिन्द्राय
विश्वेभ्यो देवेभ्यो व्रह्मणे प्रजापतयेऽग्नये स्विष्टकृत
इति । अन्ते ब्राह्मणभोजनमिति” । तत्र “तिष्ठेदहनि-
रात्रावासीत क्षिप्रकामः” इत्यस्यायमर्थः यस्तु महतोऽप्ये-
नसः क्षिप्रमेकेनैव कृच्छ्रेण मुच्ये यमित्येवं कामयते
असावहनि कर्माविरुद्धेषु कालेषु तिष्ठेद्रात्रावासीत ।
एवं रौरवयौधाजपसामजपौ नमोहनायेत्यादिभिस्त
र्पणादित्योपस्थानादिकञ्चरुश्रपणादिकञ्च योगीश्वराद्य-
नुक्तंक्षिप्रकामः कुर्वीत । अतश्च योगीश्वराद्युक्तपा-
जापत्यद्वयस्थाने गौतमीयमनेकेतिकर्त्तव्यतासहित-
न्द्रष्टव्यम् । एवमन्यन्यापि च स्मृत्यन्ततरतो विशेषा-
न्तराण्यन्वेषणीयानि । अतिकृच्छ्रमाह “अयमेवाति
कृच्छ्रःस्वात्पाणिपूरान्नभोजनः” या० । एतद्धर्मक एव
एकभक्तादिप्राजापत्यधर्मयुक्तीऽतिकृच्छ्रःस्यात् । इयां
स्तु विशेषः आद्ये त्र्यहत्रये पाणिपूरणमात्रमन्नंभु-
ञ्जीत न पुनर्द्वाविंशतिग्रासान् । अत्र च प्राप्तभोजनानु-
वादेन पाणिपूरान्नभोजनविधानादन्त्यत्र्यहेऽतिदेशप्राप्त
उपवासोऽप्रतिपक्षएव । अत्रापि पादशो व्यवस्थापूर्वव-
देव द्रष्टव्या । यत्तुमनुनोक्तम् “एकैकं ग्रासमश्नीयात्त्र्य-
हानि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रंच-
रन् द्विजः” इति तत्पाणिपूरणपरिमितादल्पत्वाच्छक्तविष-
यम् । छच्छ्रातिकृच्छ्रमाह “कृच्छ्रातिकृच्छ्रः पयसा-
दिवसानेकविंशतिम्” या० एकविंशतिरात्रं पयसा वर्त्तनं
कृच्छ्रातिकृच्छ्राख्यं व्रतं विज्ञेयम् । गौतमेन तु द्वादश-
रात्रमुदकेन वर्त्तनं कृच्छ्रातिकृच्छ्रौक्तः “अम्भक्षस्मृतीयः
म कृच्छ्रातिकृच्छ्र” इति । अतश्च शक्त्यपेक्षयाऽनयोर्व्य
वस्था । पराकमाह “द्वादशाहोपवासेन पराकः परि-
कीर्त्तितः” या० ऋज्वर्थोऽयमर्द्धश्लोकः । सौम्यकृच्छ्रमाह
“पिण्याकाचामतक्राम्बुसक्तूनां प्रतिवासरम् । एकरात्रो-
पवासश्च कृच्छ्रः सौम्योऽयमुच्यते” । पिण्याकोनिःसृततैल
स्तिलस्तस्यौदननिस्रावोदस्विदुदकसक्तूनाञ्च पञ्चानामेकैकं
प्रतिदिवसमुपभुज्य षष्ठेऽह्नि उपबसेदेवं सौम्याख्यः कृच्छ्रो-
ऽभिधीयते । द्रव्यपरिमाणन्तु प्राणयात्रामात्रनिबन्धनम-
धिगन्तव्यम् । जावालेन चतुरहव्यापी सौम्यकृच्छ्रौक्तः
“पिण्याकं सक्तवस्तक्रञ्चतुर्थेऽहन्यभोजनम् । वासोवैदक्षि-
णां दद्यात्सौम्योऽयं कृच्छ्रौच्यत” इति । तुलापुरुषाख्यं
कृच्छ्रमाह “एषान्त्रिरात्रमभ्यासादेकैकस्य यथाविधि ।
तुलापुरुष इत्येष ज्ञेयः पाञ्चदशाहिकः” या० “एषां
पिण्याकादीनाम्पञ्चानां क्रमेणैकैकस्य त्रिरात्राभ्यासेन पञ्च-
दशाहव्यापी तुलापुरुषाख्यः कृच्छ्रोवेदितव्यः । अत्र पाञ्च-
दशाहिकत्वविधानादुपवासस्य निवृत्तिः । यमेन त्वेक-
विंशतिरात्रिकस्तुलापुरुषौक्तः “आचाममथ पिण्याकं
तक्रञ्चोदकसक्तुकान् । त्र्यहन्त्र्यहम्प्रयुञ्जानोवायुभक्षस्त्र्य-
हद्वयम् । एकविंशतिरात्रस्तु तुलापुरुष उच्यते” इति ।
अत्र हारीताद्युक्तेतिकर्त्तव्यता ग्रन्थगौरवभयान्न
लिख्यते” मिता० । चान्द्रायणकृच्छ्रस्तु चान्द्रायणषब्दे
वक्ष्यते । २ कष्टे दुःखे “अमन्त्रयत कृच्छ्वञ्च तस्याः सर्वः
सभाजनः” रामा० । “महत् खलु कृच्छ्रमनुभूतं तत्रभव-
त्या” मालवा० । ३ कष्टसाधने ४ कष्टयुक्ते च त्रि०
अमरः “इत्थञ्च देशाननुसञ्चरामः बनानि कृच्छ्राणि च
कृच्छरूपाः” भा० व० ३४ अ० । “कृच्छ्रां प्राप स आपदम्”
रामा० । ५ कष्टसाध्ये त्रि० “अमन्त्रयित्वा सचिवैः
योऽर्थं कृच्छं नृपश्चरेत्” रामा० । “अतोऽत्यथा त्वसाध्यः स्यात्
कृच्छ्रोऽयं मिश्रलक्षणः” सुश्रु० । ६ प्रजापत्यव्रते “विप्रद-
ण्डोद्यमे कृच्छमतिकृच्छ्रं निपातने” मनुः । “तांश्चारयित्वा
त्रीन् कृच्छ्रान् यथाविध्युपयनाययेत्” मनुः । “एकवर्षे
गवि हते कृच्छ्रपादोविधीयते । अबुद्धिपूर्बं पुंसः स्याद्-
द्विपादस्तु द्विहायने । त्रिहायणे त्रिपादस्तु प्राजाप-
त्यमतः परम्” प्रा० त० वृद्धप्रचेताः । “चतुर्हायणादौ
प्राजापत्यविधानात् कृच्छ्रपदं प्राजापत्यपरम्” प्रा० त०
रघु० । ७ पापे न० मेदि० ८ मूत्रकृच्छ्ररोगे पु० राजनि०
कृच्छ्रं वेदयते सुखा० क्यङ् पापचिकीर्षायाम् ।
कृच्छ्रायते पापं चिकीर्षति । सुखा० अस्त्यर्थे वा मतुप् मस्य
वः । कृच्छ्रवत् पक्षे इनि । किच्छ्रिन् तद्युक्ते त्रि० “सह
कृच्छ्री बभूव” छा० उ० । स्त्रियां ङीप् । असत्वपरत्वे-
पृष्ठ २१७७
ततोहेतौ पञ्चमी कृच्छ्रान्मुक्तः सत्वपरत्वे तृतीया
कृच्छेण विषेणं मुक्तः । एतत्पञ्चम्या अलुक्स० ।

कृच्छ्रसान्तपन पु० न० सम्यक् तपनमत्र प्रज्ञाद्यण् कर्म्म० ।

व्रतभेदे कृच्छ्रशब्दे विवृतिः ।

कृच्छ्रातिकृच्छ्र पु० कृच्छ्रादपि अतिकृच्छ्रः अतिकष्टसाध्य-

त्वात् । व्रतभेदे कृच्छ्रशब्दे विवृतिः ।

कृच्छ्रारि पु० ६ त० । विल्वभेदे राजनि० । कष्टनिवारकत्वात्तस्य तथात्वम् ।

कृच्छ्रार्द्ध पु० व्रतभेदे कृच्छ्रशब्दे विवृतिः ।

कृणञ्ज पु० कुणञ्ज + पृषो० । कुणञ्जयशब्दार्थे राजनि० ।

कृणु पु० कृ--बा० नु णत्वम् । चित्रकरजातौ त्रिका०

कृत संशब्दे चुरा० उभ० सक० सेट् । कीर्तयति ते अचिकी-

र्त्तत् त कीर्त्तयां बभूव आस चकार चक्रे । कीर्त्तिः
कीर्त्तनम् कीर्त्तितः कीर्त्त्यन् । कीर्त्त्यते कीत्त्यमानः

कृत छेदे तुदा० पर० सक० सेट् मुचादि । कृन्तति अकर्त्तीत्

कर्त्तिष्यति--कर्त्स्यति ईदित् कृत्तः कृत्तिः । “न विश्वसेद-
विश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद् भयमुत्पन्नं
मूलान्यपि निकृन्तति” हितो० । प्रनिकृन्तति णिचि
कर्त्तयति ते अचीकृतत्--त अचकर्त्तत्--त सनि ।
चिकर्त्तिषति “शिरोऽतिरागाद्दशमं चिकीर्त्तिषुः” माघः ।
कर्त्तनं कर्त्तनी कृन्तनम् ।

कृत वेष्टे रुधा० पर० सक० सेट् । कृणत्ति कृन्तः अकर्त्तीत् । चकर्त

कृत् पु० करोति प्रातिपदिकसंज्ञां कृ--क्विप् । १ प्रत्ययभेदे कृत्त्वंच

धातुप्रकृतिकत्वे सति प्रातिपदिक संज्ञानिमित्तप्रत्ययत्वम् ।
धातोरित्यधिकारेण तद्विधानात् धातुप्रकृतिकत्वम्
“कृत्तद्धितसमासाश्चेति” पा० तस्य प्रातिपादकसंज्ञाव-
त्त्वम् । अतएवोक्तमभियुक्तैः “उणाद्यन्तं कृदन्तञ्च तद्धि-
तान्तं समासजम् । नामसंज्ञा भवेत्तेषां स्वाद्युत्पत्तिस्ततः
परम्” तद्धितव्युदासाय धातुप्रकृतिकत्वविशेषणम्
तिङ् व्युदासाय प्रातिपदिक संज्ञानिमित्तत्वमिति “कर्त्तरि
कृत्” पा० । “गतिकारकोपपदानां कृद्भिः समासवचनं प्राक्
सुबुत्पत्तेः” वार्त्ति० । “कृदभिहितोभावोद्रव्यवत् प्रकाशते”
महाभाष्यम् “सप्तम्याः कृति बहुलम्” पा० । २ कर्त्तरि त्रि०

कृत त्रि० कृ + कर्म्मणि क्त । १ सम्पादिते २ जनिते ३ अभ्यस्ते

च । “कृतमोदनसक्त्वादि तण्डुलादि कृताकृतम् । ब्री-
ह्यादि चाकृतं प्रोक्तमिति द्रव्यं त्रिधा बुधैः” कात्या०
उक्ते ४ ओदानादौ हविषि न० । “कृतमनुमतं दृष्टं वा यै
रिदं गुरु पातकम्” वेणीसं० ५ विहिते त्रि० । ६ फले
न० । ७ सत्ययुगे न० तन्मानाद्युक्तं मनुना “चत्वार्य्याहुः
सहस्राणि वर्षाणान्तु कृतं युगम् । तस्य तावच्छती सन्ध्या
सन्ध्याशश्च तथाविधः” । तेन ४८०० दिव्यवर्षास्तन्मानम्
व्यक्तमुक्तं सू० सि० यथा “तद्द्वादशसहस्राणि
चतुर्युगमुदाहृतम् । सूर्याव्दसङ्ख्यया द्वित्रिसागरैरयुता-
हतैः । सन्ध्यासन्ध्यांशसहितं विज्ञेयं तच्चतुर्युगम् ।
कृतादीनां व्यवस्थेयं धर्मपादव्यवस्थया युगस्य दशमो
भागश्चतुस्त्रिद्व्येकसङ्गुणः । क्रमात् कृतयुगादीनां
षष्ठोंशः सन्ध्ययोः स्वकः” । ततश्च मानुषमानेन १७२८०००
वर्षास्तन्मानं । तदेतदुक्तं सि० शि० “खखाभ्रदन्तसागरैर्युगा-
ग्नियुग्ममूगुणैः । क्रमेण सूर्य्यवत्सरैः कृतादयो युगा-
ङ्घ्रयः । स्वसन्ध्यकातदंशकैर्निजार्क १२ भागसंमितैः ।
युताश्च तद्युतौ युगं रदाब्धयोऽयुताहताः” मू०
“खखाऽभ्रदन्तसागरैरिति । रविवर्षाणां लक्षचतुष्टयेन
द्वात्रिंत्सहस्राधिकेन चतुर्गुणेन कृतं नाम प्रथमो
युगचरणः १७२८००० । त्रिगुणेन त्रेतासंज्ञो द्वितीयो
युगचरणः १२९६००० । द्विगुणेन द्वापराख्यस्तृतीयः
८६४०० । एकगुणेन कलिश्चतुर्थः ४३२००० । किंविशिष्टा
एते युगचरणाः । स्वसन्ध्यकातदंशकैर्निजार्कभागसोम-
तैर्युताश्च । युगचरणप्रमाणस्य यो द्वादशांशस्तत्प्रमाणा
तस्य चरणस्य सन्ध्या । सा चरणादौ भवति । तावांश्च
सन्ध्यांशः । स चरणस्यान्ते । एवं स्वसन्ध्यासन्ध्यांशैः
सह एते युगचरणाः कथिता इत्यर्थः । ततश्च कृतादौ
सन्ध्यावर्षाणि १४४००० । कृतान्ते सन्ध्यांशः १४४००० । त्रेता-
दौ सन्ध्या १०८००० । त्रेतान्ते सन्ध्यांशः १०८००० ।
द्वापरादौ सन्ध्या ७२००० । द्वापरान्ते सन्ध्यांशः ७२०००,
कलेरादौ ३६०० सन्ध्या तदन्ते ३६०० सन्ध्यांशः” प्रमि०
“पदैश्चतुर्भिः सुकृतैःस्थिरीकृते कृतेऽमुना के न तपः प्रपे-
दिरे” नैष० । ३३४ पृ० अयशब्ददर्शिते ९ चतुरङ्कयुक्ते
पाशकभेदे १० स्तोमभेदे च तत्रैवोदा० ११ पर्य्याप्ते त्रि०
मेदि० । भावे क्त! १२ क्रियायां न० कृतपूर्ब्बी कटम् कृतपू-
र्व्विशब्दे विवृतिः । १३ दासभेदे पु० कृतदासशब्दे विवृतिः
१४ चतुःसंख्यायां “युग्माग्नी कृतभूतानि” ति० त०
निगमः । १५ साधिते पक्वे त्रि० कृतान्नम् ।

कृतक त्रि० कृतं करणं भावे क्त तत आगतः कन्

कृतमेव खार्थे क कृन्तति स्वरूपं कृत--क्वुन् वा । १ कृत्रिमे
करणाज्जाते । कृत्रिमस्य स्वरूपाच्छादकत्वात् तथात्वम् ।
“यद्यत् कृतकं तदनित्यमिति न्यायः । “शब्दोऽनित्यः
कृतकत्वात्” मुक्ता० “एतेन विधिना छन्नः कृतकेन
पृष्ठ २१७८
यथाऽनलः” भा० वि० २ अ० । “आर्य्यरूपसमाचारं
चरन्तं कृतके पथि” भा० आनु० २६०७ श्लो०
“कच्चिन्न कृतकैर्दूतैरित्यादि” कच्चिदध्यायशब्दे दर्शितम् ।
“कृतकं कामिनि चुक्षुवे मृगाक्ष्या” माघः । २ विड्लवणे
न० अमरः ।

कृतकर्म्मन् त्रि० कृतं कर्म्म येन । १ दक्षे चतुरे कार्य्यक्षमे

हेम० । २ कृतस्वकार्य्ये च “यावदस्तं न यात्येष कृतकर्म्मा
दिवाकरः” रामा० । कर्त्तव्यताशून्ये ३ परमेश्वरे पु० ।
“इन्द्रकर्म्मा महाकर्म्मा कृतकर्म्मा कृतागमः” विष्णु स०
“कृतमेव न कर्त्तव्यं किञ्चित् कर्म्मास्य विद्यते धर्म्मा-
त्मकं कर्म्म कृतं वा कृतकर्म्मा” भा० । कृतकार्य्यकृतकृ
त्यादयोऽप्यत्र त्रि० “समूहकार्य्यआयतान् कृतकार्य्यान्
विसर्ज्जयेत्” या० स्मृ० । “यथेष्टं गम्यतां तत्र कृतकार्य्यावयं
त्वया” भा० आनु० ३८६२ श्लो० । “कृतकृत्योविधिर्मन्ये न
वर्द्धयति तस्य ताम्” माघः । ५ ऋणत्रयाद्विमुक्ते
संन्यासिनि । “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
वैकास्ति किञ्चित् कर्त्तव्यमस्ति चेन्न स तत्त्ववित्” इत्युक्त्या
तस्य समाप्तकृत्यत्वात्तथात्वम् “कृतकृत्यस्तु संन्यस्य स्वात्म-
मात्ररतिर्भवेत्” । अकृतकृत्योहि मृत्योर्बिभेति यथाह
“प्रायेणाकृत्यकृतत्वान्मृत्योरुद्विजते जनः” इति ।

कृतकाल त्रि० कृतः कालः समयोयेन । १ कृतावधौ शिष्यादौ ।

कर्म्म० । २ कृते समये पु० “कृतशिल्पोऽपि निवसेत्
कृतकालं गुरोर्गृहे” या० । कृतसमयादयोऽप्यत्र

कृतकोटि पु० कृता कोर्टियेन । १ काश्यपमुनौ २ उपवर्षमुनौ

कृतक्रिय त्रि० कृता क्रिया येन । कृतनित्यादिकार्य्ये “विप्रः

शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं
रश्मीन् वा यष्टिं शूद्रः कृतक्रियः” मनुः ।

कृतक्षण त्रि० कृतः क्षणः समयो येन । लब्धावकाशे । “तमुतङ्कः

प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छानि यथोधपन्नमन्नमु-
पस्कृतम्” भा० आ० ३ अ० । कृतसमयादयोऽप्यत्र

कृतघ्न त्रि० कृतं हन्ति हन--टक् । कृतोपकारस्यापकारके

“शरणाशतदीनस्त्रीहिंसकान् संवसेन्न तु । चीर्ण-
व्रतानपि सदा कृतघ्नसहितानिमान्” या० स्मृ०
“वालघ्नांश्च कृतत्नांश्च विशुद्धानपि धर्म्मतः । शरणा-
गतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत्” मनुः
“कृतघ्नानाह स्कन्दपुराणम् “भर्त्तृपिण्डापहर्त्ता च
पितृपिण्डापहारकः । तस्माद्गृहीत्वा विद्याञ्च दाक्षणां
न प्रयच्छति । पुत्रान् स्त्रियश्च योद्वेष्टि यश्चैतान् घातये-
न्नरः । कृतस्य दोषं वदति सकामान्न करोति यः । न
स्मरेच्च कृतं यश्च आश्रमान् यस्तु दूषयेत् । सर्वांस्तानृ-
षिभिः सार्द्धं कृतघ्नानब्रवीन्मनुः” “ब्रह्मघ्ने च सुरापे च
चौरे च गुरुतल्पगे । निष्कृतिर्विहिता सद्भिः कृतघ्ने
नास्ति निष्कृतिः” । “तस्मात् पित्रादिगुरोः कृतस्य सत्
कर्म्मणैति शेषः । सकामान्न करोति
उपकर्त्तॄनिति शेषः” प्रा० त० रघुनन्दनः ।

कृतघ्नोपाख्यान न० कृतघ्नविशेषस्योपाख्यानम् । भारतशान्ति

पर्व्वान्तर्गते १६८ अध्यायमारभ्य १७३ अध्यायपर्य्यन्ते
ग्रन्थे नाडीजङ्घशब्दे विवृतिः । “कुतः कृतघ्नस्य यशः
कुतः स्थानं कुतः सुखम् । अश्रद्धेयः कृतघ्नोहि
कृतघ्ने नास्ति निष्कृतिः । मित्रद्रोहो न कर्त्तव्यः पुरुषेण
विशेषतः । मित्रध्रुक् नरकं घोरमनन्तं पतिपद्यते ।
कृतज्ञेन सदा भाव्यं मित्रकार्य्येण चैवह । मित्राच्च लभते
सर्व्वं मित्रात् पूजां लभेत च । मित्राद्भोगांश्च भुञ्जीत
मित्रेणापत्सु मुच्यते । सत्कारैरुत्तमैर्मित्रं पूजयेत
विचक्षणः । परित्याज्यो बुधैः पापः कृतघ्नो निरप-
त्रपः । मित्रद्रोही कुलाङ्गारः पापकर्म्मा नराधमः ।
एष धर्म्मभृतां श्रेष्ठ! प्रोक्तः पापो मया तव । मित्रद्रो-
ही कृतघ्नोवै किंभूयः श्रोतुमिच्छसि” । भा० आ० १७३ अ०

कृतच्छिद्रा स्त्री कृतं छिद्रं यस्याम् । कोषातकीलतायाम् ।

राजनि० ।

कृतज्ञ त्रि० कृतं कृतोपकारं जानाति ज्ञा--क । १ कृतोपकार

ज्ञातरि २ तत्प्रत्युपकारके । “कृतज्ञेन सदा भाव्यम्”
भा० शा० १७३ अ० । ३ कुक्कुरे पु० मेदि० स्त्रियां जातित्वेऽपि
संयोगोपधत्वात् टाप् । कृतं कार्य्यं जगत् जानाति
ज्ञा--क, कृतं कार्य्यं ज्ञआत्मा यस्य वा । ४ परमेश्वरे पु०
“महर्षिः कपिलाचार्य्यः कृतज्ञोमेदिनोपतिः” विष्णु स०
“कृतज्ञतामस्य वदन्ति सम्पदः” किरा० ।

कृतत्रा स्त्री कृतं त्रायते त्रै--क । त्रायमाणालतायां राजनि०

कृतदास पु० कर्म्म० । एतावत्कालं त्वद्दास इत्यभ्यु गमिते

पञ्चदासदासान्तर्गते दासभेदे दासाश्च पञ्चदशविधाः
मिता० दर्शिता यथा
“गृहजातस्तथा क्रीतोलब्धोदायादुपागतः । अनाका-
लभृतस्तद्वदाहितः स्वामिना च यः । मोक्षितोमह-
तश्चर्णाद्युद्धप्राप्तः पणेजितः । तवाहमित्युपगतः
प्रव्रज्यावसितः कृतः । भक्तदासञ्च विज्ञेयस्तथैव बडबाहृतः ।
विक्रेता चात्मनः शास्त्रे दासाः पञ्चदश स्मृताः” या० ।
पृष्ठ २१७९
“गृहे दास्यां जातो गृहजातः १ क्रीतो मूल्येन २ । लब्धः ३
प्रतिग्रहादिना । दायादुपागतः पित्रादिदासः ४ ।
अनाकालभृतो दुर्भिक्षे योदासत्वाय मरणाद्रक्षितः ५ ।
आहितः स्वामिना धनग्रहणेनाधितां नीतः ६ । ऋणमो-
चनेन दासत्वमभ्युपगतः ऋणदासः ७ । युद्धप्राप्तः समरेवि-
जित्य गृहीतः ८ । पणेजितः यद्यस्मिन् विवादे पराजितोऽ
हन्तदा त्वद्दासो भवामीति परिभाष्य जितः ९ । तवाह-
मित्युपगतः तवाहन्दास इनि स्वयम्प्रतिपन्नः १० । प्रव्र-
ज्यावसितः प्रव्रज्यातश्च्युतः ११ । कृतः एतावत्कालं त्वद्दास
इत्यभ्युपगमितः १२ । भक्तदासः सर्वकालम्भक्तार्थमेव
दासत्वमभ्युपगम्य यः प्रविष्टः १३ । बडवाहृतः बडवा गृहदा-
सी तया हृतस्तल्लोभेन तामुद्वाह्य दासत्वेन प्रविष्टः १४ ।
य आत्मानं विक्रीणीते स आत्मविक्रेता” १५ ।
इत्येवम्पञ्चदश प्रकारा” ः ।

कृतधी त्रि० कृता सम्पादिता धीर्येन । शास्त्राभ्याससंस्कृत-

तान्तःकरणे, स्थिरचित्ते, “कृतधीः किं पभाषेतेति”
“कृतधीर्मुनिरुच्यते” गीता ।

कृतध्वज पु० नृपभेदे “कुशध्वजस्तस्य पुत्रस्ततो धर्म्मध्वजो-

नृपः धर्म्मध्वजस्य द्वौ पत्रौ कृतध्वजमृतध्वजौ” भाग०
९, १०, १३,

कृतपुङ्ख पु० कृतः अभ्यस्तः पुङ्खः तद्युक्तोवाणो येन । शराभ्यासनिपुणे अमरः ।

कृतपूर्व्वी त्रि० कृतं पूर्व्वमनेन “सपूर्ब्बाच्च” पा० इनि । कृतपू-

र्व्वकर्म्मके तद्बोधप्रकारः सरलायामस्माभिनिर्रूपतो यथा
“कृतपूर्बी कटं भुक्तपूर्बी ओदनमित्यादिमहाभाष्य-
कारप्रयोगा दृश्यन्ते तत्र च कृतं पूर्बमनेनेति विग्रहे
“सह सुपा” इति पा० समासे पूर्व्वादिनिरितीनेरनुवृत्तिमता
“सपूर्बाच्चेति” पा० सूत्रेण इनिर्विहितः तत्र यदि
कृतमिति कर्मणि क्तः स्यात् तदा तस्य कटादिकर्म्मरूपवि-
शेषणतया सापेक्षत्वेन पूर्वादिपदेन समासो न स्यात् एकत्र
विशेषणतयोपस्थितस्यान्यत्र विशेषणतयान्वयायोगात्
न वृत्तिसम्भवः । भाष्यप्रामाण्याच्च तत्र वृत्तौ सत्यामेषा
रीतिराकलनीया तयाहि प्रथमं कर्माविवक्षयाऽकर्मकत्वेन
भावे क्तप्रत्यये विहिते तदन्तेन पूर्वस्य “सह सुपेति”
पा० समासे कृत तत्पूर्वकात् पूर्बशब्दादिनिप्रत्ययो भवति ।
पश्चाच्च कर्त्तृकृतक्रियायाः कर्माकाङ्क्षायां कटादि-
कर्मणोऽन्वयः एतदेव हरिणा दर्शित यथा “अकर्मकत्वे
सत्येव क्तान्ते भावाभिधायिनि । पश्चात् क्रियावता
कर्त्त्रा योगो भवति कर्मणा । अविग्रहा गतादिस्था
यथा ग्रामादिकर्म्मभिः । क्रिया सम्बध्यते तद्वत्
कृतपूर्व्यादिषु स्थितेति” । गमनकर्तृवाचकगतादिमध्यपातिनी
गमनक्रिया कर्त्तृविशेषणत्वेनोपस्थिता यथा अविग्रहा
असुबोधा तथा कृतपूर्वकर्त्तृवोधककृतपूर्विमध्यपातिन्य-
पीति तदर्थः” ।

कृतप्रणाश पु० कृतयोः पुण्यापुण्ययोर्भोगमन्तरेण प्रणाशो

नाशः । कृतहानौ दोषभेदे । स च दोषविशेषः कृतप्रणा-
शाकृताभ्यागमौ दोषौ जीवस्यानित्यत्वे प्रसक्तौ” शा०
सू० भा० दर्शितौ

कृतफल न० कृतं फलमस्य । १ कक्वोले २ कोलशिम्ब्यां टाप् स्त्री राजनि०

कृतब्रह्मन् त्रि० कृतं ब्रह्म स्तोत्रं येन । कृतस्तोत्रे

“वनवद्वनुष्मतः कृतब्रह्मा” ऋ० २, २५, १,

कृतम् अव्य० कृत--बा० कमु । अलमर्थे, निषेधे च ।

कृतमाल पु० कृता मालास्य । १ आरग्बधे, (सोन्दाल) २ कर्णि-

कारे च अमरः । ३ कर्ण्णिकारवृक्षे ४ नदीभेदे स्त्री
राजनि० । ५ कृतमाल्ये मालाकरे त्रि० ।

कृतमुख त्रि० कृतं संस्कृतं मुखं यस्य । पाण्डते अमरः

कृतरय पु० १ निमिवंश्ये नृपभेदे “मेरोः प्रतीपस्तस्माच्च

जातः कृतरथो यतः” माग० ९, १३, १, श्लो० । ३ सम्पा-
दितरथे रथकारे त्रि०

कृतलक्षण त्रि० कृतानि लक्षणान्यस्य । १ गुणैर्विख्याते

अमरः । २ कृतचिह्ने च “ज्ञातिसम्बन्धिभिस्त्वेते त्यक्त
व्याः कृतलक्षणाः” मनुः ।

कृतवर्म्मन् पु० कृतवीर्य्यभ्रातरि कनकनृपात्मजे ।

“कनकस्य तु दायादाश्चत्वरो लोकविश्रुताः । कृतवीर्य्यः कृतौ
जाश्च कृतवर्म्मा तथैवच । कृताग्निस्तु चतुर्थोऽभूत्
कृतवीर्य्यादथार्जुनः” हरिवं ३१ अ० । यदुवंश्ये २ क्षत्रियभेदे
“समीपुत्रः प्रतिक्षतः प्रतिक्षत्रस्य चात्मजः । स्वयंभोजः,
स्वयंभोजाद् हृदिकः सबभूव ह । तस्य पुत्रा बभूबुर्हि
सर्व्वे भीमपराक्रमाः । कृतवर्म्माग्रजस्तेषां शतधन्वा
तु मध्यमः” हरि० वं० ३९ अ० “रामे भारं समासज्य युयु-
धाने च वीर्य्यवान् । अक्रूरे विपृथौ चापि गदे च
कृतवर्म्मणि” हरिवं० ११३ अ०

कृतविद्य त्रि० कृता अभ्यस्ता विद्या येन । अभ्यस्तविद्ये त्रिका०

कृतवीर्य्य पु० कृतं वीर्य्यमनेन । १ चन्द्रवंश्ये कार्त्तवीर्य्या-

र्ज्जुनजनके नृपभेदे । “कनकस्य तु दायादाश्चत्वारो
लोकविश्रुताः । कृतवीर्य्यः कृतौजाश्च कृतवर्मा तथैव च ।
कृताग्निस्तु चतुर्थोऽभूत् कृतवीर्य्यादथार्ज्जुनः” हरिवं०
पृष्ठ २१८०
३१ अ० तस्यापत्यम् अण् । कार्त्तवीर्य्य तदपत्ये कार्त्त-
वीर्य्यशब्दे विवृतिः “गर्भस्य सम्भवतः पूर्व्वं शिरः
सम्भवतीत्याह शौनकः शिरोमूलत्वाद्देहेन्द्रियाणां,
हृदयमिति कृतवीर्य्यः बुद्धेर्मनसश्च स्थानत्वात्” सुश्रुतः ।
२ वीर्य्यान्विते त्रि० ।

कृतवेतन त्रि० कृतं वेतनं यस्य । “योयावत् कुरुते कार्य्यं

तावत्तस्येह वेतनम्” या० उक्तरीत्या कृतभृतिके दासे ।
“प्रमाददुष्टनष्टांश्च प्रदाप्यः कृतवेतनः” या० स्मृ०

कृतवेदिन् त्रि० कृतं वेत्ति विद--णिनि । कृतोपकारस्योप

कारके स्त्रियां ङीप्

कृतवेध(क) पु० कृतो वेधोऽस्य वा कप् । श्वेतकोषातक्यां रत्नमा०

कृतवेधना स्त्री कृतं वेधनं यस्याः । कोषातकीलतयाम्

राजनि०

कृतशिल्प पु० कृतमभ्यस्तं शिल्पं येन । अभ्यस्तशिल्पे

“कृतशिल्पोऽपि निवसेत् कृतकालं गुरोर्गृहे” या०

कृतश्रम त्रि० कृतः श्रमो येन । महोत्साहान्विते । “पौरा-

णिकः पुराणे कृतश्रमः” भा० आ० ८५ श्लो० । २ धर्म्म
राजसभ्ये ऋषिभेदे “वलीवाकः शिलीवाकः सत्यपालः
कृतश्रमः”, भा० स० ४ अ० यभसभ्योक्तौ

कृतसंज्ञ त्रि० कृता संज्ञा संङ्केतो यस्मै । कृतसङ्केते दासादौ

“गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः” मनुः
२ कृतचतन्ये नरेणाकृतसंज्ञेन विशुद्धेनान्तरात्मना”
भा० आश्व० ५ अ० । कृतसंङ्केतादयोऽम्यत्र “नामगृहीतं
कृतसङ्केतम्” जयदेवः

कृतसापत्निका स्त्री कृतं सापत्न्यं यस्याः कप् टापि अत

इत्त्वे यलोपः । अध्यूढायां स्त्रियां यस्या विवा-
हात् पश्चात् तत्प्रतिना विवाहान्तरं कृतं तस्याम् अमरः

कृतस्वर पु० कृतः स्वरः शब्द उपतापो वा येन यत्र वा ।

स्वर्णोत्पत्तिस्थाने स्वर्णाकरे कार्त्तस्वरः २ कृतशब्दे त्रि०

कृतहस्त त्रि० कृतः अभ्यस्तः हस्तो वाणादित्यागमोक्षणला-

ववरूपा हस्तशिक्षा येन । सुशिक्षितशरविद्ये जने
अमरः “अप्राप्तांश्चैव तान् (शरान्) पार्थश्चिच्छेद कृत
हस्तवत्” भा० वि० १९७६ श्लो० “अप्राप्तांश्चैव तान् वाणान्
चिच्छेद कृतहस्तवद्” हरिबं० १९३०५ श्लो०

कृताकृत न० कृतं कार्य्यञ्च अकृतं कारणं च समा० द्व० ।

१ कार्य्यकारणयोः । “क्तेन नञविशिष्टेनानञ्” पा०
कर्म्म० । कृते अकृते च २ होमादौ । ऋत्विग्विशेषस्य ब्रह्मणः
कृताकृतावेक्षणाय होमादौ वरणम् क्रियते इति याज्ञिक-
सम्प्रदायः । ३ कृतशब्दोक्ते कात्यायनपरिभाषिते तण्डु-
लादौ कार्य्यकारणरूपे ४ परमेश्वरे पु० “लोकाध्यक्षः
सुराध्यक्षः गृहधर्म्मा कृताकृतः” विष्णुसं० “कृतश्च
कार्य्यरूपेण, अकृतश्च कारणरूपेणेति कृताकृतः”
भा० । भावे क्त कृतं करणम् अकृतमकरणं द्वन्द्व० । ५
करणाकरणयोः न० द्विव० । “नैनं कृताकृते तपतः” शत०
ब्रा० १४ । ७ । २ । २७ । कृतञ्चाकृतञ्च । ६ किञ्चित्कृते
किञ्चिदकृते च “कृताकृतञ्च कनकं हस्तिनश्चाचलोपमाः”
भा० आनु० ५३ अ० “कृताकृतांस्तण्डुलांश्च पललौदनमेव
च” या० स्मृ०

कृतागम पु० कृत आगमोयेन । १ परमेश्वरे वेदशास्त्र

कर्तृत्वात्तस्य तथात्वम् । “कृतकर्म्मा कृतागमः” विष्णुसं०
कृतोवेदात्मकआगमोयेनेति कृतागमः “अस्य महतो
भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदश्च”
इति श्रुतेः” भा० “कामः कान्तः कृतागमः” विष्णुसं०

कृताग्नि पु० कृतवीर्य्यानुजभ्रातरि । कृतवीर्य्यशब्दे विवृतिः

कृताङ्क पु० कृतसंख्यकश्चतुःसंख्यकोऽङ्कोयत्र । चतुःसंख्या-

न्विते पाशकभेदे

कृताञ्जलि पु० कृतोऽञ्जलिरिव पत्रसङ्कोचो येन । १ लज्जालुवृक्षे २ संपुटीकृतहस्ते त्रि० धरणिः

कृतात्मन् पु० कृतः शिक्षितः संस्कृतो वा आत्माऽन्तःकरणं

यस्य । १ शिक्षितचित्ते, २ शुद्धान्तःकरणे च । “गृहे
गृहवतां नित्यमागच्छन्ति कृतात्मनाम्” “उच्चावचेषु
भूतेषु दुर्ज्ञेयामकृतात्मभिः” मनुः “पर्य्याप्तकामस्य कृता-
त्मनस्तु इहैव सर्व्वे प्रविलीयन्ति कामाः”

कृतात्यय पु० कृतस्य कर्म्मजन्यभोगस्यात्ययोऽवसानम् ।

भोगं विना कृतकर्म्मनाशे “कृतात्ययेऽनुशयवान्” शा० सू०

कृतानुकृत न० कृतस्यानुकृतमनुकरणम् । कृतप्रतिकृतौ

कृतताडनादेस्ताडने “तौ जघ्नतुस्तदान्योन्यं कृतानुकृत-
कारिणौ” रामा० “कृतानुकारकृतप्रतिकृत्यादयोऽप्यत्र

कृतान्त पु० कृतः अन्तो विपर्य्ययनाशो--निश्चयो विषयपरि-

च्छेदो वा येन । १ सिद्धान्ते । “कृतो नाशो येन ।
२ दैवमात्रे ३ पापे ४ यमे च । ५ पूर्व्वदेहजन्ये फलोन्मुखे
६ दैवे अमरः ७ शनौ ८ तद्वारे च शब्दचि० “कृता-
न्तकुजयोर्वारे यस्य जन्मदिनंभवेत्” ति० त० ज्यो० ९
यमदैवत्ये भरणीनक्षत्रे लक्षितलक्षणया १० द्वित्वसंख्ययाञ्च

कृतान्तजनक पु० ६ त० । सूर्य्ये हेमच० कृतान्तो जनको-

यस्याः कालागुरुणि रेणुकागन्धद्रव्ये स्त्री शब्दच०
पृष्ठ २१८१

कृतान्न न० कृतं पक्वं तदन्नञ्च । लड्डुकादौ पक्वान्ने,

“कृतान्नमुदकं स्त्रियः” इति अविभाज्ये स्मतिः । पाश्चात्त्य
भाषानामकाः कृतान्नभेदास्तत्साधनप्रकाराश्च भावप्र०
दर्शिता यथा
  • अथ कृतान्नवर्गः तत्रान्नाना साधनप्रकारः सिद्धानां गुणाश्च
तत्र परिभाषा । समवायिनि हेतौ ये मुनिभिर्भणिता
गुणाः । कार्य्येऽपि तेऽखिला ज्ञेयाः परिभाषेति
भाषिता । क्वचित्संस्कारभेदेन गुणभेदो भवेद्यतः ।
भक्तं लघु पुराणस्य शालेस्तच्चिपिटो गुरुः । क्वचिद्यो-
गप्रभावेन गुणान्तरमपेक्षते । कदन्नं गुरु सर्पिश्चलघू-
क्तंसुहितं भवेत् ।
  • अथ भक्तस्य नामानि साधनं गुणाश्च । भक्तमन्नं तथान्धश्च
क्वचित्कूरञ्च कीर्त्तितम् । ओदनोऽस्त्री स्त्रियां भित्सा-
दोदिवः पुंसि भाषितः । सुधौतास्तण्डुलाः स्फीतास्तोये
पञ्चगुणे पचेत् । तद्भक्तं प्रस्तुतं चोष्णं विशदं
गुणवन्मतम् । भक्तं वह्निकरं पथ्यं तर्पणं रोचनं लघु ।
अधौतमशृतं शीतं गुर्वरुच्यं कफप्रदम् ।
  • अथ (दालि) । दलितन्तु शमीधान्यं दालिर्दाली स्त्रियामुभे ।
दाली तु सलिले सिद्धा लवणार्द्रकहिङ्गुभिः । संयुक्ता
सूपनाम्नी स्यात् कथ्यन्ते तद्गणा अथ । सूपो विष्टम्भको
रूक्षः शीतस्तु स विशेषतः । निस्तुषो भृष्टसंसिद्धः लाघवं
सुतरां व्रजेत् ।
  • अथ (खिचिड़ी) । तण्डुला दालिसंमिश्रा लवणार्द्रकहि-
ङ्गुभिः । संयुक्ता सलिले सिद्धा कृशरा कथिता बुधैः ।
कृशरा शुक्रला बल्या गुरुः पित्तकफप्रदा । दुर्जरा
बुद्धिविष्टम्भमलमूत्रकरी स्मृता ।
  • अथ तापहरी (ताताहरीति) लोके । घृते हरिद्रासंयुक्ते
माषजाम्भज्जयेद्वटीम् । तण्डुलांश्चापि निर्धौतान् सहैव
परिभजयेत् । सिद्धियोग्यं जलं तत्र प्रक्षिप्य कुशलः
पचेत् । लवर्णार्द्रकहिङ्गूनि मात्रया तत्र निःक्षिपेत् ।
एषा सिद्धिः समानज्ञा प्रोक्ता तापहरी बुधैः । एषा
तापहरो बल्या वृष्या श्लेष्माणमाहरेत् । वृंहणी तर्पणी
रुच्या गुर्वी पित्तहरी स्मृता ।
  • अथ क्षीरिका । पायसः परमान्नं स्यात् क्षीरिकापि तदुच्यते ।
शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् पचेत् । ते
सिद्धा क्षीरिका ख्याता ससिताज्ययुतोत्तमा । क्षीरिका
दुर्जरा प्रोक्ता वृंहणी बलवर्द्धिनी । नालिकेलन्तनूकृत्य
च्छिन्नं पयसि गोः क्षिपेत् । सितागव्याज्यसंयुक्ते तत्पचे
न्मृदुनाऽग्निना । नारीकेलोद्भवा क्षीरी स्निग्धा शीताति-
पुष्टिदा । गुर्वी सुमधुरा वृष्या रक्तपित्तानिलापहा ।
  • अथ (सेवै) । समितां वर्त्तिकां कृत्वा सूक्ष्मां तु यवसन्नि-
भाम् । शुष्का क्षीरेण संसाध्या भोज्या घृतसितान्विता ।
सेविका तर्पणी बल्या गुर्वी पित्तानिलापहा । ग्राहिणी
सन्धिकृद्रुच्या तां खादेन्नातिमात्रया ।
  • अथ (मण्डा) । गोधूमा धवला धौताः कुट्टिताः शोधितास्ततः ।
प्रोक्षिता यन्त्रनिषिष्टाश्चालिताः समिताः (मयदा) स्मॄताः ।
वारिणा कोमलां कृत्वा समितां साधु मर्द्दयेत् । हस्तला-
लनया तस्या लोप्त्रीं सम्यक प्रसारयेत् । अधोमुख-
घटस्यैतत् विस्तृतं प्रक्षिपेद्बहिः । मृदुना वह्निना
साध्यः सिद्धो मण्डक उच्यते । लोपत्री (लाइ) ।
दुग्धेन साज्यखण्डेन मण्डकं भक्षयेन्नरः । अथ वा
सिद्धमांसेन सतक्रवटकेन वा । मण्डको वृंहणो वृष्यो
बल्यो रुचिकरो भृशम् । पाकेऽपि मधुरो ग्राही
लघुर्दोषत्रयापहः ।
  • अथ (पोरी) कुत्रापि (दुनौरी) इति च । “कुर्य्यात्समितयाऽ-
तीव तन्वी पर्प्पटिका ततः । स्वेदयेत्तप्तके (ताओया)
तान्तु पोलिकां जगदुर्बुधाः । तां खादेल्लप्सिकायुक्तां
तस्या मण्डकवद्गुणाः ।
  • अथ प्रसङ्गाल्लप्सी । समितां सर्पिषा भृष्टां शर्करां पयसि क्षि-
पेत् । तस्मिन् धनीकृते न्यस्येल्लवङ्गं मरिचादिकम् ।
लप्सिका वृंहणी वृष्या बल्या पित्तानिलापहा । स्निग्धा
श्लेष्मकरी गुर्वी रोचनी तर्पणी परम् ।
  • (रोटि) । शुष्कगोधूमचूर्णेन किञ्चित्पुष्टाञ्च पोलिकाम् । तप्तके
(ताओया) । स्वेदयेत्कृत्वा भूर्य्यङ्गारेऽपि तां पचेत् ।
सिद्धैषा रोटिका प्रोक्ता गुणं तस्याः प्रचक्ष्महे ।
रोटिका बलकृद्रुच्या वृंहणी धातुवर्द्धनी । वातघ्नी
कफकृद्गुर्वी दीप्ताग्नीनां प्रपूजिता ।
  • अथ (लिट्टी) शुष्कगोधूमचूर्णन्तु साम्बु गाढं विमर्द्दयेत् ।
विधाय वटकाकारं निर्धूमेऽग्नौ शनैः पचेत् । अङ्गार-
कर्कटी ह्येषा वृंहणो शुक्रला लघुः । दीपनी
कफकृद्बल्या पीनसश्वासकासजित् ।
अथ (यवरोटीं) । यवजा रोटिका रुच्या मधुरा विशदा
लघः । मलशुक्रानिलकरी बल्या हन्ति कफामयान् ।
  • अथ माषरोटिका । माषाणां दालयस्तोये स्थापितास्त्यक्तक-
ञ्चुकाः । आतपे शोषिता यन्त्रे पिष्टास्ता धूमसी स्मृता ।
धूमसी रचिता चैव प्रोक्ता झर्झरिका बुधैः । झर्झरी
कफपित्तघ्नी किञ्चिद्वातकरी स्मृता ।
  • अथ चनकरोटिका । चनक्यारोटिका रुक्षा श्लेष्मपित्तास्रनु-
पृष्ठ २१८२
कुरुः । विष्टम्भिनी न चक्षुष्या तद्गुणा चातिशष्कुली” ।
  • अथ पिष्टिका । दालिः संस्थापिता तोये ततोऽपहृतकञ्चुका ।
शिलायां साधु सम्पिष्टा पिष्टिका कथिता बुधैः
  • अथ (वेठै) । माषपिष्टिकया पूर्णगर्भा गोधूमचूर्णतः । रचिता
रोटिका सैव प्रोक्ता वेटमिका बुधैः । भवेद्वेटमिका
वल्या वृष्या रुच्याऽनिलापहा । ऊष्मसन्तर्पणी गुर्वी
वृंहणी शुक्रला परम् । भिन्नमूत्रमला स्तन्यमेदःपित्तकफ-
प्रदा । गुदकीलार्द्दितश्वासपङ्क्तिशूलानि नाशयेत् ।
  • अथ (पापर) धूमसी रचिता हिङ्गुहरिद्रालवणैर्युता ।
जीरकस्वर्जिकाभ्याञ्च तनूकृत्य च वेल्लिता । पर्प्यटास्ते
सदाङ्गारभृष्टाः परमरोचकाः । दीपनाः पाचना रूक्षा
गुरवः किञ्चिदीरिताः । मौद्गाश्च तद्गुणाः प्रोक्ता विशे-
षाल्लघवो हिताः । चनकस्य गुणैर्युक्ताः पर्प्पटाश्चनकोद्भ-
वाः । स्नेहभृष्टास्तु ते सर्वे भवेयुर्मध्यमा गुणैः ।
  • अथ (पूरी) । माषाणां पिष्टिका पूर्य्या लवणार्द्रकहिङ्गुभिः ।
तया पिष्टिकया पूर्णा समिताकृतपोलिका । ततस्तैलेन
पक्वा सा पूरीका कथिता बुधैः । रुच्या स्वाद्वी गुरुः
स्निग्धा बल्या पित्तास्रदूषिका । चक्षुस्तेजोहरी चोष्णा
पाके वातविनाशिनी । तथैव घृतपक्वापि चक्षुष्या रक्त-
पित्तहृत् ।
  • अथ (वरा) । माषाणां पिष्टिका युक्तः लवणार्द्रकहिङ्गुभिः ।
कृत्वा विदध्याद्वटकास्तास्तैलेषु पच च्छनैः । विशुष्का
वटका बल्या वृंहणी वीर्य्यवर्द्धनी । वातामयहरा
रुच्या विशेषादर्द्दितापहा । विबन्धभेदिनी श्लेष्मकारिणो-
ऽत्यग्निपूजिता । संचूर्ण्य निक्षिपेत्तक्रेंभृष्टं जीरक-
हिङ्गुभिः । लवणं तत्र वटकान् सकलानाप मज्जयेत् ।
शुक्रलस्तत्र वटको बलकृद्रोचनो गुरुः । विबन्धहृद्वि-
दाही च श्लेष्मलः पवनापहः । राज्यक्तपातिनो वान्यान्
पाचनांस्तांस्तु भक्षयेत् राज्यक्ता (राइता) इति लोके ।
  • अथ (काञ्जीवरा) । मन्थनी नूतना धार्य्या कटुतैलेन लेपि-
ता । निर्मलेनाम्बुनापूर्य्य तस्यां चूर्णं विनिःक्षिपेत् ।
राजिकाञ्जीरलवणहिङ्गुशुण्ठीनिशाकृतम् । निःक्षिपेद्वट-
कांस्तत्र भाण्डस्यास्यञ्च मुद्रयेत् । ततो दिनत्रयादूर्द्ध्व-
मम्लाः स्युर्वटका ध्रुवम् । काञ्जिको वटको रुच्यो
वातघ्नः श्लेष्मकारकः । शीतो दाहं शूलमजीर्णं
हरते दृगामयेष्वहितः ।
  • (उरीदवडा) । अम्लिकां स्वेदयित्वा तु जलेन सह मर्द्दयेत् ।
तन्नीरे कृतसंस्कारे वटकान्मज्जयेज्जनः । अम्लिका वट-
कास्ते तु रुच्या बह्निप्रदीपनाः । वटकस्य गुणैः पूर्वै
रेषोऽपि च समन्वितः ।
  • अथ (सगवडा) मुद्गानां वटकास्तप्ते (ताओया) भर्जिता लघवो
हिमाः । संस्कारजप्रभावेन त्रिदोषशमना हिताः ।
  • अथ (माषवडा) माषाणां पिष्टिका हिङ्गुलवणार्द्रकसंस्कृता ।
तया विरचिता वस्त्रे वटिकाः साधुशोषिताः । भर्जिता-
स्तप्ततैलैस्ता अथवान्धुप्रयोगतः । वटकस्य गुणैर्युक्ता
ज्ञातव्या रुचिदा भृशम् ।
  • अथ (क्ॐहडावडी) । कूष्माण्डकवटी ज्ञेया पूर्वोक्तवटिकागु-
णाः । विशेषात्पित्तरक्तघ्नी लघ्वी च कथिता बुधैः ।
  • अथ (मुद्गवटी) मुद्गानां वटिका तद्वद्रचिता साधिता तथा ।
पथ्या रुच्या तथा लघ्वी मुद्गसूपगुणा स्मृता ।
  • (क्षरिकवच्छ) । माषापष्टिकया लिप्तं नागवल्लीदलं महत् । तत्तु
संस्वेदयेत् युक्त्या स्थाल्यामास्तारकोपरि । ततो
निष्कास्य तं खण्डन्ततस्तैलेन भर्जयेत् । खण्ड्यं खण्डेन
योग्यमिति यावत् । अलीकमत्स्य उक्तोऽयं प्रकारः पाकप-
ण्डितैः । तं वृन्ताकभटित्रेण वास्तूकेन च भक्षयेत् ।
  • अथ (कडी) । स्थाल्यां घृते वा तैले वा हरिद्राहिङ्गु भर्जयेत् ।
अवलेहनसंयुक्तं तक्रन्तत्रैव निःक्षिपेत् । एषा सिद्धा
समरीचा क्वथिता कथिता बुधैः । अवलेहनम् । (अरिहन)
इति लोके । क्वथिता पाचनी रुच्या लघ्वी वह्निप्रदीपनी ।
कफानिलविबन्धघ्नी किञ्चित्पित्तप्रकोपिणी । अलीकमत्स्याः
शुष्का वा किं वा क्वथितया पुनः । वृंहणा रोचना
वृष्या बल्या वातगदापहाः । कोष्ठशुद्धिकराः शुक्र्याः
किञ्चित्पित्तप्रकोपनाः । अर्द्दिते सहनुस्तम्भे विशेषेण
हिताः स्मृताः ।
  • अथ (आदवरा) । मुद्गपिष्टाविरचितान् वटांस्तैलेन पाचितान् ।
हस्तेन चूर्णयेत्सम्यक् तस्मिंश्चूर्णे विनिःक्षिपेत् । भृष्टं
हिङ्ग्वार्द्रकं सूक्ष्मं मरीचं जीरकं तथा । निम्बूरसं
यवानीं च युक्त्या सर्वं विमिश्रवेत् । मुद्गपिष्टिं पचेत्स-
म्यक् स्थाल्यामास्तारकोपरि । तस्यास्तु गोलकं कुर्य्यात्
तन्मध्ये पूरणं क्षिपेत् । तैले तान् गोलकान् पक्त्रा
क्वथितायां निमज्जयेत् । गोलकाः पाचकाः प्रोक्तास्ते त्वा-
र्द्रकवटा अपि । मुद्गार्द्रकवटा रुच्याः लघवो बलका-
रकाः । दीपनास्तर्पणाः पथ्यास्त्रिषु दोषेषु पूजताः ।
  • (पकौरी) दालयश्चनकानान्तु निस्तुषा यन्त्रपेषिताः । तच्चूणं
वेशनं प्रोक्तं पाकशास्त्रविशारदैः । वटिका वेशनस्यापि
क्वथितायां निमज्जिताः । रुच्या विष्टम्भजननी बल्या
पृष्ठ २१८३
पुष्टिकरी स्मृता । एवमन्येऽपि वेशनभवाः प्रकाराः
खण्डनखण्डप्रभृतयो बोद्धव्याः ।
  • अथ मांसस्य प्रकाराः । तत्र शुद्धमांसम् । (सुधर्मास) इति
लोके । पाकपात्रे घृतं दद्यात् तैलञ्च तदभावतः । तत्र
हिङ्गु हरिद्रां च भर्जयेत्तदनन्तरम् । छागादेरस्थिरहितं
मांसं तत्स्वण्डितं ध्रुवम् । धौतं निर्गालितं तस्मिन्
घृते तद्भर्जयेच्छनैः । सिद्धियोग्यं जलं दत्त्वा लवणन्तु
पचेत्ततः । सिद्धे जलेन सम्पिष्य वेशवारं परिक्षिपेत् ।
वेशवारः (वेशम) इति लोके । द्रव्याणि वेशवारस्य
नागवल्लीदलानि च । तण्डुलाश्च लवङ्गानि मरीचानि
समासतः । अनेन विधिना सिद्धं शुद्धमांसमिति स्मृतम् ।
शुद्धमांसं परं वृष्यं बल्यं रुच्यञ्च वृंहणम् । त्रिदोष-
शमनं श्रेष्ठं दीपनं धातुवर्द्धनात् ।
  • अथ सहार्द्रकम् (सहरमांस) इति लोके । छागादेर्भांसमू-
र्वादेः कुट्टितं खण्डितं पुनः । शुद्धमांसविधानेन पचेदे-
तत्सहार्द्रकम् । सहार्द्रकं गुणग्रन्थे शुद्धसांसगुणं स्मृतम् ।
  • अथ तक्रमांसम् (अखनी) पाकपात्रे घृतं दत्त्वा हरिद्रा
हिङ्गु भर्जयेत् । छागादेः सकलस्यापि खण्डान्यपि च
भर्जयेत् । सिद्धियोग्यं जलं दत्त्वा पचेन्मृदुतरं यथा ।
जीरकादियुते तक्रे मांसखण्डानि तारयेत् । तक्रमांसन्तु
वातघ्नं लघु रुच्यं बलप्रदम् । कफघ्नं पित्तलं किञ्चित्
सर्वाहारस्य पाचनम् ।
  • अथ हरीसा (आस) । पाकपात्रे तु वृहति मांसखण्डानि
निःक्षेपेत् । पानीयं प्रचुरं सर्पिः प्रभूतं हिङ्गु जीरकम् ।
हरिद्रामार्द्रकं शुण्ठीं लबणं मरिचानि च । तण्डु-
लांश्चापि गोधूमात् जम्बीराणां रसान् बहून् । यथा
सर्व्वाणि वस्तूनि सुपक्वानि भवन्ति हि । तथा पचंत् तु
निपुणो बहुमांसस्थितिर्यथा । एषा हरीसा बक्षकृत्
वातपित्तापहा गुरुः । शीतोष्णा शुक्रदा स्निग्धा सरा
सन्धानकारिणी ।
  • तलितमांसम् । शुद्धमांसविधानेन मांसं सम्यक्पसाधितम् ।
पुनस्तदाज्ये सम्भृष्टं तलितं प्रोच्यते बुधैः । तलितं
बलमेधाग्निमांसौजःशुक्रवृद्धिकृत् । तर्पणं लघु सुस्निग्धं
रोचनं दृढताकरम् ।
  • अथ शूल्यम् (सीख) कालखण्डादिमांसानि ग्रथितानि
शलाकया । तैलं सलवणं दत्त्वा निर्धूमे दहने पचेत् । तत्तु
शूल्यमिदं प्रोक्तं पाककर्मविचक्षणैः । शूल्यं पलं सुधा-
तुल्यं रुच्यं वह्निकरं लघु । कफवातहरं बल्यं किञ्चि-
त्पित्तकरं हि तत् । (इदमेव शूलाकृतं भट्टित्रञ्चेत्युच्यते)
मांसशृङ्गाटिकम् । सिद्धमांसं तनूकृत्य कर्त्तितं स्वेदितं
जले । लवङ्कहिङ्गुलवणमरिचार्द्रकसंयुतम् । एलाजि-
रकधन्याकनिम्बूरससमन्वितम् । घृते सुगन्धे तद्भ्रष्टं
मांसशृङ्गाटिकोच्यते । मांसशृङ्गाटकं रुच्यं वृंहणं
बलकृद्गुरु । वातपित्तहरं वृष्यं कफघ्नं वीर्य्यवर्द्धनम् ।
  • अथ मांसरसा । सिद्धमांसरसो रुच्यः श्रमश्वासक्षयापहः ।
प्रीणनो वातपित्तघ्नः क्षीणानामल्परेतसाम् । विश्लिष्टभग्न-
सन्धीनां कृशानां शुद्धिकाङ्क्षिणाम् । स्मृत्योजोबल-
हीनानां ज्वरक्षीणक्षतोरसाम् । शस्यते स्वरहीनानां
दृष्ट्यायुःश्रवणार्थिनाम् । प्रकाराः कथिताः सन्ति बहवो
मांससम्भवाः । ग्रन्थविस्तारभीतेस्ते मया नात्र प्रकी-
र्त्तिताः । (ते च सुश्रुतेक्तगुणकथानऽनुपदं वक्ष्यन्त्ये)
  • शाकपाकविधिः । हिङ्गु जीरयुते तैले क्षिपेच्छाकं सुखण्डि-
तम् । लवणं चाम्लचूर्णादि सिद्धे हिङ्गूदकं क्षिपेत् ।
इत्येवं सर्वशाकानां साधनोऽभिहितो विधिः ।
  • अथ मठकः (माठ) इति लोके । समितामर्द्दयेदन्यजलेनापि
च सन्नयेत् । तस्यास्तु वटिकां कृत्वा पचेत्सर्पिषि
नीरसम् । एलालवङ्गकर्पूरमरीचाद्यैरलङ्कृते । मज्जयित्वा
सितापाके ततस्तञ्च समुद्धरेत् । अयं प्रकारः संसिद्वौ
मठ इत्यभिधीयते । सन्नयेत् मर्द्दयेत् । मठस्तु वृंहणो
वृष्यो बल्यः सुमधुरो गुरुः । पित्तानिलहरो रुच्यो
दीप्ताग्नीनां सुपूजितः । समिताः शर्करासर्पिर्निर्मिता
अपरेऽपि ये । प्रकारा अमुना तुल्यास्तेऽपि चेत्तद्गुणाः
स्मृताः ।
  • अथ सम्पावः (पेराकी) पर्पट्यः साज्यसमिता निर्मिता घृतमर्जि-
ताः । कुट्टिताश्चालिताः शुद्धशर्कराभिर्विमर्द्दिताः । तत्र
चूर्णें क्षिपेदेलालवङ्गमरिचानि च । नालिकेलं सकर्पू-
रञ्चारवीजान्यनेकधा । घृताक्तसमिता पुष्टरोटिका रचिता
ततः । तदन्तः पूरणं तस्याः कुर्य्यान्मुद्रां दृढां सुधीः ।
सर्पिषि प्रचुरे तान्तु सुपचेन्निपुणो जनः । प्रकारज्ञैः
प्रकारोऽयं सम्पाव इति कीर्त्तितः ।
  • अथ कर्पूरनालिका । घृताट्यया समितया लम्बं कृत्वा पुटं ततः ।
लवङ्गोल्वणकर्पूरयुतया सितयाऽन्वितम् । पचेदाज्येन
सिद्धैषा ज्ञेया कर्पूरनालिका । सम्पावसदृशी ज्ञेया गुणैः
कर्पूरनालिका ।
  • फेनिका (फेनी) समिताया घृताद्याया वर्त्ति दीर्घा समा
चरेत् । तास्तु सन्निहिता दीर्घाः पीठस्योपरि धारयेत्
पृष्ठ २१८४
वेल्लयेद्वेल्लतेनैता यथैका पर्पटी भवेत् । ततश्छुरिकया
तान्तु सलग्नामेव कर्त्तयेत् । ततस्तु वेल्लयेद्भूयः शट्टकेन
च लेपयेत् । शालिचूर्णं वृतं तोयं मिश्रितं शट्टकं वदेत् ।
ततः संवृत्य तल्लोप्त्रीं विदधीत पृथक् पृथक् । पुनस्तां
वेल्लयेल्लोपत्रीं यथा स्यान्मण्डलाकृतिः । ततस्तां सुपचे-
दाज्ये भवेयुश्च पुटाः स्पुटाः । सुगन्धया शर्क्करया
तदुद्धूलनमाचरेत् । सिद्धैषा फेनिका नाम्ना मण्डकेन
समा गुणैः । ततः किञ्चिल्लघुरियं विशेषोऽयमुदाहृतः ।
वेल्लयेत् प्रसारयेत् वेल्लनम् (वेलन) इति लोके । पर्प्यटी
रोटी । लोपत्री (लाइ) इति लोके ।
  • अथ शष्कुली (सोहाली) इति लोके । समिताया घृताक्ताया
लोप्त्रीं कृत्वा च वेल्लयेत् । आज्ये तां भर्जयेत्सिद्धां
शष्कुली फेनिकागुणा
  • अथ मोदकः (लाडू) । घृयाद्यया समितया कृत्वा सूत्रा-
णि तानि तु । निपुणो भर्जयेदाज्ये खण्डपाकेन योजयेत् ।
युक्तेन मोदकान् कुर्य्यात् ते गुणैर्मण्डका यथा ।
  • अथ मुद्गमोदकः (मोतिचुरलाडू) । मुद्गानां धूमसी सम्यक्
घोलयेन्निर्मलाऽम्बुना । कटाहस्य वृतेरूर्द्ध्वं झर्झरं स्थाप-
येत्ततः । धूमसीन्तुद्रवीभूतां प्रक्षिपेत् झर्झरोपरि । पतन्ति
विन्दवस्तस्मात् तान् सुपक्कान् समुद्धरेत् । सितापाकेन
संयोज्य कुर्य्याद्धस्तेन मोदकान् । झर्झरं (झाझरा) इति
लोके । लघुर्ग्राही त्रिदोषघ्नः स्वादुः शीतो रुचिप्रदः ।
चक्षुष्यो ज्वरहृद्वल्यस्तर्पणो मुद्गमोदकः ।
  • अथ सेवनमोदकः (सेओकालडुआ) । एवमेव प्रकारेण काय्यांः
सेवनमोदकाः । ते बल्या लघवः शीता किञ्चिद्वातकरा-
स्तथा । विष्टम्मिनो ज्वरघ्नाश्च पित्तरक्तकफापहाः
  • दुग्धकूपिका । तण्डुलचूर्णविमिश्रितनष्टक्षीरेण सान्द्रपिष्टेन ।
दृढ़कूपिकां विदध्यात्ताञ्च पचेत्सर्पिषा सम्यक् । अथ तां
पूरितमध्यां घनपयसा पूर्णगर्भाञ्च । शट्टकमुदितवदनां
सर्पिषि सुपक्वबदनाञ्च । अथ पाण्डुखण्डपाके स्नापयेत्
कर्पूरवासिते कुशलः । अथ दुग्धकूपिका सा बल्या
पित्तानिलापहा कथिता । वृष्या शीता गुर्वी शुक्रकरी
बृंहणी रुच्या । विदवाति कायपुष्टिं दृष्टिं दूरप्रसा-
रिणीं सुचिरम् ।
  • कुण्डलिनी (जिलेवी) नूतनं घटमानीय तस्यान्तः कशलो
जनः । प्रस्थान्नचूर्ण्णदमानेन ध्नाऽम्लेन प्रलेपयेत् । द्वि-
प्रस्थां समितां तत्र दध्यम्लं प्रस्थसम्मितम् । घृतमर्द्ध्व
शरावच्च घोलयित्वा वृते क्षिपेत् । आतपे स्थापयेत्ता-
वद्याबद्याति तदम्लताम् । ततस्तत्प्रक्षिपेत्पात्रे सच्छिद्रे-
भाजने तु तत् । परिभ्राम्य परिभ्राम्य तत्सन्तप्ते घृते
क्षिप्रेत् । पुनः पुनस्तदावृत्त्या विदध्यान्मण्डलाकृतिम् । तां
सुपक्वां घृतान्नीत्वा सितापाके तनुद्रवे । कर्पूरादि सुगन्धञ्च
स्नापयित्वोद्धरेत्ततः । एषा कुण्डलिनी नाम्ना पृष्टिकान्ति
बलप्रदा । धातुवृद्धिकरी वृष्या रुच्या च क्षिप्रतर्पणी ।
  • अथ पश्चात्परिवेश्या रसाला । (शिखरिणी) आदौ माहि-
षमम्लमम्बुरहितं दध्याढकं शर्करां शुभ्रां प्रस्थयुगो-
न्मितां शुचिपटे किञ्चिच्च किञ्चित् क्षिपेत् । दुग्धेनार्द्ध्व
घटेन मृण्मयनवस्थाल्या दृढं साधयेत् ऐलावीजलवङ्ग-
चन्द्रमरिचैर्योग्यैश्च तद्योजयेत् । भीमेन प्रियभोजनेन
रचिता नाम्ना रसाला स्वयम् श्रीकृष्णेन पुरा पुनः
पुनरियं प्रीत्या समास्वादिता । एषा येन वसन्तवर्जि-
तदिने संसेव्यते नित्यशः तस्य स्यादतिवीर्य्यवृद्धिरनि-
शं सर्वेन्द्रियाणां बलम् । ग्रीष्मे तथा शरदि ये
रविशोषिताङ्गाः ये च प्रमत्तवनितासुरतातिखिन्नाः । ये
चापि मार्गपरिसर्पणशीर्णगात्रास्तेषामियं वपुषि पोषण-
माशु कुर्य्यात् । रसाला शुक्रला बल्या रोचनी वातपि-
त्तजित् । दीपनी वृंहणी स्निग्धा मधुरा शिशिरा सरा ।
रक्तपित्तं तृषादाहं प्रतिश्यायं विनाशयेत् ।
  • अथ शर्करोदकम् (सरवत्) जलेन शीतलेनैव घोलिता शुभ्रश-
र्करा । एला लवङ्गकर्पूरमरिचैश्च समन्विता ।
शर्क्वरोदकनाम्ना तत् प्रसिद्धं विदुषां मुखे । शर्करो-
दकमाख्यातं शुक्रलं शिशिरं मरम् । बल्यं रुच्यं
लघु स्वादु वातपित्तप्रणाशनम् । मूर्च्छाच्छर्दितृषादाह-
ज्वरशान्तिकरं परम् ।
  • अथ प्रपानकम् (पन्ना) । तत्र आम्रफलप्रपानकम् । आश्रमामं
जले स्विन्नं मर्द्दितं दृढपाणिना । सिताशीताम्बुसंयुक्तं
कर्पूरमरिचान्वितम् । प्रपानकमिदं श्रेष्ठं भीमसेनेन
निर्मितम् । सद्यो रुचिकरं बल्यं शीघ्रमिन्द्रियतर्पणम् ।
  • अथाम्लिकाफलपानकम् । अम्लिकायाः फलं पक्वं मर्द्दयेत्
बारिणा दृढम् । शर्करामरिचै र्मिश्रं लवङ्गेन्दुसु-
वासितम् । अम्लिकाफलसम्भूतं पानकं वातनाशनम् ।
पित्तश्लेष्मकरं किञ्चित् सुरुच्यं वह्निबोधनम् ।
  • निम्बूकफलपानकम् । भागैकं निम्बुजं तोयं षड्भागं शर्क-
रोदकम् । लवङ्गमरिचैर्मिश्रं पानं पानकमुत्तमम् ।
निम्बूफलभवं पानमत्यम्लं वातनाशनम् । बह्निदीप्तिकः
रुच्यं समस्ताहारपाचकम्
पृष्ठ २१८५
  • धान्याकपानकम् । शिलायां साधु सम्पिष्टं धान्यकं वस्त्रगा-
लितम् । शर्क्वरोदकसंयुक्तं कर्पूरादिसुसंस्कृतम् । नूतने
मृण्मये पात्रे स्थितं पित्तहरं परम् ।
  • अथ काञ्जी । काञ्जीविविर्वटकावसरे लिखितः । काञ्जीकं रोचनं
रुच्यं पाचनं वह्निदीपनम् । शूलजीर्णविबन्धघ्नं
कोष्ठशुद्धिकरं परम् । न भवेत् काञ्जिकं यत्र तत्र जालिः
प्रदोयते ।
  • अथ जालिः । आममाम्रफलं पिष्टं राजीकालवणान्वितम् ।
भृष्टहिङ्गुयुतं पूतं घोलितं जालिरुच्यते । जालि-
र्हरति जिह्वायाः कुण्ठत्वं कण्ठशोधनी । मन्दमन्दन्तु
पीता सा रोचनी बह्निबेधिनी ।
  • अथ तक्रम् । तूर्य्यांशेन जलेन संयुतमतिस्थूलं सदम्लं दधि
प्रायो माहिषमम्बुकेन विमले मृद्भाजने घोलयेत् । भृष्टं
हिङ्गु च जीरकञ्च लवणं राजीञ्च किञ्चित्मिताम् पिष्टा-
न्तत्र विमिश्रयेद्भवति तत्तक्रं न कस्य प्रियम् । तक्रं
रुचिकरं वह्निदीपनं पाचनं परम् । उदरे ये
गदास्तेषां नाशनं तृप्तिकारकम् ।
  • अथ दुग्धम् । विदाहीन्यन्नपानानि यानि भुङ्क्ते हि
मानवः । तद्विदाहप्रशान्त्यर्थं भोजनान्ते पयः पिवेत् ।
दुग्धस्यापरे गुणा उक्ता एव दुग्धवर्गे ।
  • अथ सक्तवः । धान्यानि भ्राष्ट्रभृष्टानि यन्त्रपिष्टानि सक्तवः ।
  • तत्र यवसक्तवः । यवजाः सक्तवः शीता दीपना लघवः सुराः ।
कफपित्तहरा रूक्षा लेखनाश्च प्रकीर्त्तिताः । तै पीता
बलदा दृष्या वृंहणा भेदनास्तथा । तर्पणा मधुरा
रुच्याः परिणामे बलाबहाः । कफपित्तश्रमक्षुत्तृड्-
बुद्धिनेत्रामयापहाः । प्रशस्ता घर्मदाहाढ्यव्यायामार्त्तश-
रीरिणाम् ।
  • चमकयबसक्तवः । निस्तुषैश्चनकैर्भृष्टैस्तुर्य्यांशेन यवैः
कृताः । सक्तवः शर्क्वरासर्पिर्युक्ता ग्रीष्मेऽतिपूजिताः ।
  • शालिसक्तवः । सक्तवः शालिसम्भूता वह्निदा लघवो हिमाः ।
मधुरा ग्राहिणो रुच्याः पथ्याश्च बलशुक्रदाः । न भुक्त्वा
न रदैश्छित्त्वा न निशायां न वा बहून् ।
न जसान्तरितान् तद्धि सक्तूनद्यान्न केवलान् । पृथक् पान
पुनार्द्दानं आमिषं पयसा निशि । दन्तच्छेदनमुस्रञ्च
सप्त सक्तुषु वर्जयेत् ।
  • अथ धाना (बहुरी) यवास्तु निस्तुषा भृष्टाः स्मृता धाना इति
स्त्रियाम् । धानाः स्युर्दुर्जरा रूक्षास्तृट्प्रदा गुरवश्च
ताः । तथा मेहकफच्छर्दिनाशिन्यः सम्प्रकीर्त्तिताः ।
  • अय लाजाः । येषां स्यु स्तण्डुलास्तानिंघान्यानि सतुषाणि च ।
भृष्टानि स्फुटितान्याहुर्लाजा इति मनीषिणः । लाजाः
स्युर्मधुराः शीता लघवो दीपनाश्च ते । स्वल्पमूत्रमला
रूक्षा बल्याः पित्तकफच्छिदः । छर्द्यतीसारदाहास्रमेह-
मेदस्तृषापहाः ।
  • अथ पृथुकाः (चिडुआ) । शालयः सतुषा आर्द्रा भृष्टा अस्फु-
टिताश्च ते । कुट्टिताश्चिपिटाः प्रोक्तास्ते स्मृताः पृथुका
अपि । पृथुका गुरवो वातनाशनाः श्लेष्मला अपि ।
सक्षीरा वृंहणा वृष्या बल्या भिन्नमलाश्च ते ।
  • अथ होलकः (होरहा) । अर्द्धपक्वैः शमीधान्यैस्तृणभृष्टैश्च
होलकः । होलकोऽल्पानिलोमेदःकफदोषत्रयापहः ।
भवेद्यो होलकोयस्य सच तत्तदुगुणो भवेत् ।
  • अथ ऊची । मञ्जरी त्वर्द्ध्वपक्वा या यवगोधूमयोर्भवेत् । तृणा-
नलेन संभृष्टा बुधैरूचीति सा स्मृता । (उमिया) इति
लोके । ऊची कफपदा बल्या लघ्वी पित्तानिलापहा ।
  • अथ कुल्माषाः (युवुनी) अर्द्ध्वस्विन्नास्तु गोधूमा अन्येऽपि
चनकादयः । कुल्माषा इति कथ्यन्ते शब्दशास्त्रेषु
पण्डितैः । कुल्माषा गुरवो रूक्षा वातला भिन्नवर्चसः ।
  • अथ पललम् (तिलकुट) पललन्तु समाख्यातं सैक्षवन्तिलपिष्ट-
कम् । पललं मलकृद्वृष्यं वातघ्रं कफपित्तकृत् । वृंहणञ्च
गुरु स्निग्धं मूत्राधिक्यनिवर्त्तकम् ।
  • अथ पिन्याकः (पीना) । तिलकुट्टन्तु पिन्याकस्तथा तिलस्विलः
स्मृतः । पिन्याको लेखनो रूक्षो विष्टम्भी दृष्टिदृषणः ।
  • अथ (चाउर) तण्डुलो मेहजन्तुघ्नः स नवस्त्वतिदुर्जरः” ।
अन्येऽपि कृतान्नप्रकराः पाकशास्त्रे दृश्याः
कृतान्नविशेषगुणाश्च सुश्रुते दर्शिता यथा
“अतः परं प्रवक्ष्यामि कृतान्नगुणविस्तरम् । लाजमण्डो
विशुद्ध्वानां पथ्यः पाचनदीपनः । वातानुलोमनो हृद्यः
पिप्पलीनागरायुतः । स्वेदाग्निजननी लध्वी दीपनी वस्ति-
शोधनी । क्षुत्तृट्श्रमग्लानिहरी पेया वातानुलोमनी ।
विलेपी तर्पणी हृद्या ग्राहिणी बलवर्द्धनो । पथ्या
स्वादुरसा लध्वी दीपनी क्षुत्तृषापहा । हृद्या सन्तर्पणी
वृष्या वृंहणी बलवर्द्धनो । शाकमांसफलैर्युक्ता यवाग्व-
स्ताश्च दुर्जराः । सिक्थैर्व्विरहितो मण्डः, पेया
सिकथसमन्विता । विलेपी बहुमिक्था स्याद्यवागूर्विरल-
द्रवा । विष्टम्भी पायसो बल्यो मेदःकफकरो गुरुः ।
कफपित्तलरी बल्या कृशराऽनिलनाशनी । धौतस्तु
विमलः शुद्धो मनोज्ञः सुरभिः समः । स्विन्नः सुप्रस्रुत
पृष्ठ २१८६
स्तूष्णौ विशदस्त्वोदनो लघुः । अधौतोऽप्रस्रुतोऽस्विन्नः
शीतश्चाप्योदनो गुरुः । लघुः सुगन्धिः कफहा विज्ञेयो
भृष्टतण्डुलः । स्नेहैर्मांसैः फलैः कन्दैर्वैदलाम्लैश्च
संयुताः । गुरवो वृंहणा बल्या ये च क्षीरोपसाधिताः ।
सुस्विन्नो निस्तुषो भृष्ट ईषत्सूपो लघुर्हितः । स्विन्नं
निःपीडितं शाकं हितं स्यात् स्नेहसंस्कृतम् । अस्विन्नं
स्नेहरहिततमपीड़ितमतोऽन्यथा । मांसं स्वभावतो वृष्यं
स्नेहनं बलवर्द्धनम् । स्नेहगोरसधान्याम्लफलाम्लक-
टुकैः सह । सिद्धं मांसं हितं बल्यं रोचनं वृंहणं
गुरु । तदेव गोरसादानं सुरभिद्रव्यसंस्कृतम् । विद्या-
त्पित्तकफोद्रेकि बलमांसाग्निबर्द्धनम् । परिशुष्कं स्थिरं
स्निग्धं हर्षणं प्रीणनं गुरु । रोचनं बलमेधा-
ग्निमांसौजःशुक्रवर्द्धनम् । तदेवोल्लुप्तपिष्टत्वादुल्लप्तमिति
पाचकाः । परिशुष्कगुणैर्युक्तं वह्नेः पक्वमतो लघु ।
तदेव शूलिकाप्रोतमङ्गारे परिपाचितम् । ज्ञेयं गुरुतरं
किञ्चित् प्रदिग्धं गुरुपाकतः । उल्लुप्तं भर्जितं पिष्टं
प्रतप्तं कन्दुपाचितम् । परिशुष्कं प्रदग्धञ्च शूल्यं यच्चा-
म्यदीदृशम् । मांसं यत्तलसिद्धन्तु वीर्य्योनं पित्तकृद्गुरु ।
लध्वग्निदीपनं हृद्यं रुच्यं दृष्टिप्रसादनम् । अनुष्णवीर्य्यं
पित्तघ्नं मनोज्ञं घृतसाधितम् । प्रीणनः प्राणजननः श्वा-
सकासक्षयापहः । वातपित्तश्रमहरो हृद्यो मांसरसः
स्मृतः । स्मृत्योजःस्वरहीनानां ज्वरक्षीणक्षतोरसाम् ।
भग्नविश्लिष्टसन्धीनां कृशानामल्परेतसाम् । आप्यायनः
संहननः श्रुक्रौजोबलवर्द्धनः । सदाडिमयुतो वृष्यः
संस्कृतो दोषनाशनः । यन्मांसमुद्धृतरसं न तत्पुष्टिब-
लाहम् । विष्टम्भि दुर्जरं रूक्षं विरसं मारुतावहम् ।
दीप्ताग्नीनां सदा पथ्यः खालिकस्तु परं गुरुः ।
मांसं निरस्थि सुस्विन्नं पुनर्दृषदि चृर्णितम् । पिप्पली-
शुण्ठिमरिचगुडसर्पिःसमन्वितम् । एकध्यं पाचयेत्सम्यक्
वेशवार इति स्मृतः । वेशवारो गुरुः स्निग्धो बल्यो
वातरुजापहः । प्रीणनः सर्वधातूनां विशेषान्मुखशो-
षिणाम् । क्षुत्तृट्तापहरः श्रेष्ठः सौरावः स्वादुशीतलः ।
कफघ्नो दीपनो हृद्यः शुद्धानां प्राणिनामपि । ज्ञेयः
पथ्यतमश्चापि मुद्गयूषः कृताकृतः । स तु दाडिममृद्वी-
कायुक्तः स्याद्रागषाडवः । रुचिष्यो लघुपाकश्च दोषाणा-
मविरोधकृत् । मसूरमुद्गगोधूमकुलत्थलवणैः कृतः ।
कफपित्ताविरोधी स्याद्वातव्याधौ च शुस्यते । मृद्वीकादा-
द्विभैर्युक्तः स एवोक्तोऽनिलार्दिते । रोचनो दीपनो
हृद्यो लघुपाक्युपदिश्यते । पटोलनिम्बयूषौ तु
कफमेदोविशोषिणौ । पित्तघ्नौ दीपनौ हृद्यौ कृमिकुष्ठज्व-
रापहौ । श्वासकासप्रतिश्यायप्रसेकारोचकज्वरान् ।
हन्ति मूलकयूषस्तु कफमेदोगलामयान् । कुलत्थयूषोऽ-
निलहा श्वासपीनसनाशनः । तूणीप्रतूणीकासार्शोगुल्मो-
दावर्त्तनाशनः । दाडिमामलकैर्यूषो हृद्यः संशमनो
लघुः । प्राणाग्निजननो मूर्च्छामेदोघ्नः पित्तवातजित् ।
मुद्गामलकयूषस्तु ग्राही पित्तकफे हितः । यवकोलकु-
लत्थानां यूषः कण्ठ्योऽनिलापहः । सर्व्वधान्यकृतस्तद्वद्वृ-
हणः प्राणवर्द्धनः । खलकाम्बलिकौ हृद्यौ तथा
वातकफे हितौ । बल्यः कफानिलौ हन्ति दाडिमाम्लोऽग्नि-
दीपनः । दध्यम्लः कफकृद्बल्यः स्निग्धो वातहरो गुरुः ।
तक्राम्लपित्तकृत् प्रोक्तो विषरक्तप्रदूषणः । खडाः खङ
यवाग्वश्च षाडवाः पानकानि च । एवमादीनि चान्यानि
क्रियन्ते वैद्यवाक्यतः । अस्नेहलवणं सर्व्वमकृतं कटुकै-
र्विना । विज्ञेयं लवणस्नेहकटुकैर्हि युतं कृतम् । अथ
गोरसधान्याम्लफलाम्लैरन्वितञ्च यत् । यथोत्तरं लघु
हितं संस्कृतासंस्कृतं रसे । दधिमस्त्वम्लसिद्धस्तु यूषः
काम्बलिकः स्मृतः । तिलपिन्याकविकृतिः शुष्कशाकं
विरूढकम् । सिण्डाकी च गुरूणि स्युः कफपित्तक-
राणि च । तद्वच्च वटकान्याहुर्विदाहीनि गुरूणि च ।
लघवो वृंहणा वृष्या हृद्या रोचनदीपनाः । तृष्णामू-
र्च्छाभ्रमच्छर्दिश्रमघ्ना रागषाडवाः । रसाला वृंहणी
बल्या स्निग्धा वृष्या च रोचनी । स्नेहनं गुडसंयुक्तं
हृद्यं दध्यनिलापहम् । सक्तवः सर्पिषाभ्यक्ताः
शीतवारिपरिप्लुताः । नातिद्रवा नातिसान्द्रा मन्थ इत्युप-
दिश्यते । मन्थः सद्योबलकरः पिपासाश्रमनाशनः ।
साम्लस्नेहगुडो मूत्रकृच्छ्रोदावर्त्तनाशनः । शर्करेक्षुरभद्रा-
क्षायुक्तः पित्तविकारनुत् । द्राक्षामधूकसंयुक्तः कफरो-
गनिवर्हणः । वर्गत्रयेणोपहितो मलदोषानुलोमनः ।
गौडमम्लमनम्लं वा पानकं गुरु मूत्रलम् । तदेव खण्ड-
मृद्वीकाशर्करासहितं पुनः । साम्ल सुतौक्ष्णं सुहिमं
पानकं स्यान्निरत्ययम् । मार्द्वीकं तु श्रमहरं मूर्च्छा-
दाहतृषापहम् । परूषकाणां कोलानां हृद्यं विष्टम्भि
पानकम् । द्रव्यसंयोगसंस्कारं ज्ञात्वा भात्राञ्च सर्वतः ।
पानकानां यथायोगं गुरुलाघवमादिशेत्” ।
२ कृतं साधितमन्न येन । साधितान्ने पाचके त्रि०

कृताय पु० कृतसंज्ञकोऽयः । द्यूतक्रीड़ाप्रसिद्धे चतुरङ्कान्वित

पाशकभेदे “कृताये त्रेतादयस्तेऽन्तर्भवन्ति” अयशब्दे
३३५ पृ० दर्शिते आनन्दगिरिः
पृष्ठ २१८७

कृतार्थ त्रि० कृतः अर्थः प्रयोजनं येन । कृतकार्य्ये ।

“शरदः कृतार्थताम्” किरा० “कृतः कृतार्थोऽस्मि निवर्हितां-
हसा” माघः

कृतालय त्रि० कृत आलयोयेन । १ कृतवासे “यत्र ते दयिता

भार्य्या तनयाश्च कृतालयाः” रामा० । २ भेके पुंस्त्री०
त्रिका० । स्त्रियां योपधत्वात् टाप् ।

कृतावदान त्रि० कृतमवदानं ख्यातकर्म्म येन । विख्यात कर्म्मयुक्ते शब्दचि० ।

कृतावसक्थिक त्रि० कृताऽवसक्थिका येन । वस्त्रादिना

जानुजङ्खापृष्ठबन्धयुक्ते “प्रौढ़पादोन कुर्व्वीत स्वाध्याय-
पितृतर्पणम् । आसनारूढपादस्तु जानुनोर्जङ्घयोस्तथा ।
कृतावसक्थिको यस्तु प्रौढपादः सौच्यते” आ० त० कात्या०
“कृतावसक्थिकः कृतपृष्ठजानुजङ्घाबन्धः” आ० त० रघु०

कृतास्त्र त्रि० कृतं शिक्षितमस्त्रं येन । शिक्षितास्त्रे । “येषां

योद्धा सव्यसाची कृतास्त्रः” भा० व० ४ अ०

कृति स्त्री कृ--क्तिन् । १ पुरुषप्रयत्ने, २ कर्त्तृव्यापारे, “वृथा

जातिस्तदायुष्मन्! कृतिर्यावन्न विद्यते” भा० व० १२४८३ श्लो०
३ विंशत्यक्षरपादके छन्दोभेदे “कृतिः प्रकृतिराकृतिः”
वृ० र० । ३ क्रियायाम् मेदि० “श्रीश्रीहर्षकवेः कृतिः कृतिमुदे
तस्याभ्युदियादियम्” वैष० ४ नृपभेदे पु० “सप्ताश्वमेधा-
नाहृत्य राजसूयं च पार्थिवः । कृतिर्नामाऽच्यवत् स्वर्गा-
दसत्यवचनात् सकृत्” मार्क० पु० । स च जनकवंश्यः
“बहुलाश्वोघृतेस्तस्य कृतिरस्य महाबलः” भाग० ९ । १३ । १६
मैथिलवंश्यनृपोक्तौ । कृ बषे--क्तिन् । ५ हिंसायां मेदि०
६ विंशतिसंख्यायाम् कृतिकरः । कृत--बा० करणे इक् ।
७ कर्त्तन्यां स्त्रो “हन्तेषु खादिश्च कृतिश्च संदघे” ऋ०
१ । १६४ । ३ “कृतिः कर्त्तनी” भा०

कृतिकर पु० कृतिसंख्यातुल्या विंशतिसंख्याः करा यस्य ।

रावणे शब्दमा० । तस्य विंशतिहस्तत्वात् तथात्वं कृति
हस्तादयोऽप्यत्र पु०

कृतिन् त्रि० कृतमनेन कृत--इष्टा० इनि १ कृतक्रिये कर्त्तरि

अमरः, २ पुण्यवति शब्दमा० “कृती श्रुती वृद्धमतेषु
धीमान्” भट्टिः “न स्वन्वनिर्जित्य रघुं कृती भवान्”
रघुः । “तवैव नामास्त्रगतिः कृती त्वम्” “यस्य चेतसि
वर्त्तेथाः स तावत् कृतिनां वरः” कुमा० “कान्तवक्त्रसदृ-
शाकृतिं कृती” माघः “कृतिः कृतिमुदे” कृतिशब्दे नैष०

कृतिरात पु० नृपभेदे “बहुलाश्वो धृतेस्तस्य कृतिरातो महा-

वलः” भाग० ९ । १३ । १७ पाठान्तरम्

कृते अव्य० कृ--क्विप् नि० एदन्तत्वम् । निमित्तार्थे “देवातिथ्यर्चनकृते” या

कृतेयुक पु० पौरवे नृपभेदे । “ऋतेयुस्तस्य कक्षेयुः स्थण्डि-

लेयुः कृतेयुकः” भाग० ९ । २०३ । रौद्राश्वस्य घृताच्यामप्
सर स्युत्पन्नदशपुत्रोक्तौ

कृतोदक त्रि० कृतमुदकमुदककार्य्यं स्रानतर्पणादि येन ।

कृतस्नानादौ । “एवं कृतोदका भार्य्याः प्रवेक्ष्यन्ति
गजाह्वयम्” भा० स० ७८ अ०

कृतौजस् पु० १ कृतवीर्य्यभ्रातरि । कृतवीर्य्यशब्दे विवृतिः ।

कृतमोजोयेन । २ कृततेजस्के कृतपराक्रमे त्रि० ।

कृत्त त्रि० कृत + क्त । १ छिन्ने, २ चेष्टिते च हेम०

कृत्ति स्त्री कृत्यते कृत--कर्म्मणि--क्तिन् । १ मृगादिचर्म्मणि

कृत्तिवासाः । २ त्वचि भूर्ज्जपत्रे ४ कृत्तिकानक्षत्रे च मेदि०
५ गृहे निरु०

कृत्तिका स्त्री कृन्तति उग्रत्वात् कृत--तिकन् किच्च । अश्वि-

न्यादिषु तृतीये नक्षत्रे तस्याः क्षुरतुल्याकारत्वं षट्ता
रात्मकत्वञ्च अश्लेषाशब्दे ४९७ पृ० दर्शितम् अन्येतु
शकटाकारत्वमाहुः । सा च ३६० अंशात्मके राशिचक्रे
२६ । ४० अंशकलोत्तरम् १३ । २० अंशकलात्मिका मेष
वृषोभयराशिघटिका । तथा च तस्या आद्यचरणः
मेषराशिघटकः अन्त्यचरणत्रयं वृषराशिघटकम् । अश्वि-
न्यादयश्च सप्तविंशतिः दक्षसुता चन्द्रपत्न्यः । तत्र भरणी
कृत्तिकाद्याः २ । ३ । ६ । ९ । १० । १२ । १६ । २१ । २६ संख्यकाः
सपत्नींरोहिणीं प्रति चन्द्रस्यातिशयानुरागदर्शनेन चन्द्र-
स्य भर्त्सनां कृतवत्यः । ततः चन्द्रेण ताः प्रति गमना-
प्रशस्ततादिशापदानं कालिकापु० २० अध्याये उक्त
तच्चे कालिकापुराणशब्दे २०१४ पृ० दृश्यम् । दक्षसुतानां
च चेतनत्वात् कृत्तिकामिः षड्भिः कार्त्तिकेयस्य पोषणं
कृतं कार्त्तिकेयशब्दे विवृतिः । तस्या अग्निरधिष्ठातृ
देवः सा च मिश्रगणान्तर्गता “मिश्रोऽग्निः सविशाखभः,
शुभकराः सर्व्वे स्वकृत्ये गणाः” ज्यो० त०! कृत्तिकान-
क्षत्रयुक्ता पौर्ण्णमासी अण् ङीप्, कार्त्तिकी सास्मिन् मासे
पुनरण् । कार्त्तिक कार्तिक्यायुक्ते चान्द्रे मासभेदे पु०

कृत्तिकाञ्जि पु० कृत्तिका शकटाकारा अञ्जिस्तिलकाठि

चिह्नमस्य । अश्वमेधीये शकटाकारतिलकचिह्नयुक्ते अश्व-
भेदे “त्रिरूप एषोऽश्वः” इत्युपक्रमे “कृत्तिकाञ्जिः
पुरस्तात्” शत० ब्रा० । १२ । ४ “३ कृत्तिका शकटाकारा
अञ्जिर्यंस्य” भा०
पृष्ठ २१८८

कृत्तिकातनय पु० ६ त० । कार्त्तिकेये तस्य यथा तथात्वंतथा

कार्त्तिकेयशब्दे १९५६ पृ० उक्तम् । कृत्तिकापुत्रादयोऽप्यत्र पु०

कृत्तिकाभव पु० कृत्तिकायां नक्षत्रे भवः । चन्द्रे शब्दच०

कृत्तिवास पु० कृत्तिं गजासुरचर्म्म वस्ते वस--आच्छादने

अण् उप० स० । महादेवे कृत्तिवासेश्वरः

कृत्तिवासस् पु० कृत्तिर्गजासुरचर्म्म वासोयस्य । महादेवे

यथाच तस्य तद्वसनत्वं तथा काशी० ६८ अ० वर्ण्णितं यथा
“कोलाहलो महानासीत् त्रात त्रातेति सर्वतः । महिषा-
सुरपुत्रोऽसौ समायाति गजासुरः । प्रमथ्नन् प्रम-
थान् सर्वान् निजवीर्य्यमदोद्धतः । यत्र यत्र
धरायां स चरणं प्रमिणोति हि । अचलान् दोलया-
ञ्चक्रे तत्र तत्रास्य भारतः । उरुवेगेन तरवः पतन्ति
शिखरैः सह । तस्य दोर्दण्डवातेन चूर्ण्णाः स्युश्च
शिलोच्चयाः । यस्य मौलिजसंधर्धात् वना व्योम त्यज-
न्त्यलम् । नीलिमानं न चाद्यापि जहुस्तत्केशसङ्ग-
जम् । यस्य निःश्वाससम्भारैरुत्तरङ्गा महाब्धयः ।
नाद्याप्यमन्दकल्लोला भवन्ति तिमिभिः सह ।
योजनानां सहस्राणि नव यस्य समुच्छ्रयः । तावानेव हि
विस्तारस्तनोर्मायाविनोऽस्य हि । यन्नेत्रयोः पिङ्गलिमा
तथा तरलिमा पुनः । विद्युता नोह्यते ऽद्यापि सोऽयमा-
यति सत्वरः । यां यां दिशं समभ्येति सोऽयं दुःसह
दानवः । नाद्य शमीभवेदस्य साध्वसादिव दिग्भयम् ।
ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः । अबध्योऽहं
भवामीति स्त्रीपुंभिः कामनिर्जितैः । ततस्त्रिशूलहेति
स्तमायान्तं दैत्यपुङ्गवम्! विज्ञायाबध्यमन्येन शूले-
नाभिजवान तम् । प्रोतस्तेन त्रिशूलेन स च दैत्यः
गजासुरः । छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ।
गजासुरौवा च । त्रिशूलपाणे! देवेश! जाने त्वां स्मर-
हारिणम् । तव हस्ते मम बधः श्रेयानेव पुरान्तक! ।
किञ्चिद्विज्ञप्तु मिच्छामि अवधेहि ममेरितम् । सत्यं
ब्रवीमि नासत्यं मृत्युञ्जय! विचारय । त्वमेको जगती-
बन्धो! विश्वस्योपरि संस्थितः । अहं तदुपरिष्टाच्च
स्थितोऽस्मीति जितं मया । धन्योऽस्म्यनुगृहीतोऽस्मि-
त्वत्त्रिशूलाग्रसंस्थितः । कालेन सर्व्वैर्मर्त्तव्यं श्रेयसे
मृत्युरीदृशः । इति तस्य वचः श्रुत्वा देवदेव कृपा-
निधिः । प्रोवाच प्रहसन् शम्भुर्वटोद्भव! गजासुरम् ।
ईश्वर उवाच । गजासुर । प्रसन्नोऽस्मिमहापौरुषशेबधे! ।
स्वानुकूलं परं ब्रूहि ददामि सुमतेऽसुर!” इत्याकर्ण्ण्य
स दैत्येन्द्रः प्रत्युवाच महेश्वरम् । गजासुर उवाच ।
यदि प्रसन्नोदिग्वासस्तदा नित्यं वसान मे । इमां कृत्तिं
विरूपाक्ष! त्वत्रिशूलाग्निपाविताम् । सुप्रमाणां
सुखस्पर्शां रणाङ्गणपणीकृताम् । इष्टगन्धिः सदैवास्तु
सदैवास्त्वतिकोमला । सदैव निर्म्मला चास्तु सदैवा-
स्त्वतिसङ्गलम् । महातपानलज्वालां प्राप्यापि सुचिरं
विभो! । न दुग्धा कृत्तिरेषा मे पुण्यगन्धनिधिस्ततः ।
यदि पुण्यवती नैषा नम कृत्तिर्दिगम्बर । तदा त्वदङ्गस-
ङ्गीऽस्याः कथं जातो रणाङ्गणे । अन्यञ्च मेवरं देहि यदि
तुष्टोऽसि शङ्कर! । नामास्तु कृत्तिवासास्ते प्रारभ्याद्य-
तनं दिनम्” इतऊर्द्ध्वं कीत्तिवासश्वरशब्दे दृश्यम् ।

कृत्तिवासेश्वर न० काशीस्थे शिवलिङ्गभेदे कृत्तिवासशब्दे

दर्शितात् काशीख० वाक्यादुत्तरग्रन्थेतत्कथा यथा
“इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शङ्करः । वुनः
प्रोवाच तं दैत्यं भक्तिनिर्म्मलमानसम् । ईश्वर उवाच ।
शृणु पुण्यनिधे! दैत्य! वरमन्यं सुदुर्लभम् । अविमुक्ते
महाक्षेत्रे रणत्यक्तकलेवर! । इदं पुण्यशरीरं ते क्षेत्रे
ऽस्मिन् मुक्तिसाघने । मम लिङ्गं भवत्वत्र सर्वेषां मुक्ति
दायकम् । कृत्तिवासेश्वरं नाम महापातकनाशनम् ।
सर्व्वेषामेव लिङ्गानां शिरोभूतभिदं वरम् । यावन्ति
सन्ति लिङ्गानि वाराणस्यां महान्त्यपि । उत्तमं तावता-
मेतदुत्तमाङ्गवदुत्तमम् । मानवानां हितायात्र स्थास्ये-
ऽहं सपरिग्रहः । दृष्टेनानेन लिङ्गेन पूजितेन स्तुतेन
च । कृतकृत्योभवेन्मर्त्यः संसारं न विशेत् पुनः । रुद्राः
पाशुपताः सिद्धा ऋषयस्त्वत्त्वचिन्तकाः । शान्ता दान्ता
जितक्रोधा निर्द्वन्द्वा निष्परिग्रहाः । अविमुक्ते स्थि-
ता ये तु मम भक्ता मुमुक्षवः । मानापमानयोस्तुल्याः
समलोष्टाश्मकाञ्चनाः । कृत्तिवासेश्वरे लिङ्गे स्थास्येऽहं
तदनुग्रहात् । दशकोटिसहस्राणि तीर्थानि प्रतिवा-
सरम् । त्रिकालमागमिष्यन्ति कृत्तिवासे न संशयः ।
कलिद्वापरसम्भूता नराः कल्मषवुद्धयः । सदाचार
विनिर्मुक्ताः सत्यशौचपराङ्मुखाः । मायया दम्भ-
लोभाभ्यां मोहाहङ्कृतिसंयुताः । शूद्रान्नसेविनो विप्रा
जिह्वाला रतिलालसाः । सन्ध्यास्नानजपेज्यासु
दूरीकृतमनोधियः । कृत्तिवासेश्वरं प्राप्य सर्व्वपाप
विवर्ज्जिताः । सुखेन मोक्षमेष्यन्ति यथा सुकृतिनस्तथा ।
कृत्तिवासेश्वरं लिङ्गं सेव्यं काश्यां ततोनरैः । जन्मान्तर
महस्रेषु मोक्षोऽन्यत्र सुदुर्लभः । कृत्तिवासेश्वरे लिङ्गे
पृष्ठ २१८९
लभ्यस्त्वेकेन जन्मना । पूर्ब्बजन्म कृतं पापं तपोदाना-
दिभिः शतैः । नश्येत्, सद्यो विनश्येत्तु कृत्तिवासेश्वरे-
क्षणात् । कृत्तिवासेश्वरं लिङ्गं येऽर्च्चयिष्यन्ति मानवाः ।
प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः । अविमुक्ते
निवस्तव्यं जप्तव्यं शतरुद्रियम् । कृत्तिवासेश्वरोदेवो द्रष्ट-
व्यश्च पुनः पुनः । सप्तकोटिमहारुद्रैः सुजप्तैर्यत् फलं
लभेत् । तत् फलं लभ्यते काश्यां पूजनात् कृत्तिवाससः ।
माघकृष्णचतुर्द्दश्यामुपोष्य निशि जागरात् । कृत्तिवासे-
शमभ्यर्च्चेद्यः स यायात् परां गतिम् । शुक्लायां पञ्चद-
श्यां यश्चैत्र्यां कर्त्ता महोत्सवम् । कृत्तिवासेश्वरे लिङ्गे-
न स गर्भं प्रवेक्ष्यति । कथयित्वा तु देवेशस्तत्कृत्तिं परि
गृह्य च । गजासुरस्य महतीं प्रावृणोत्तां द्दिगम्बरः ।
यत्र छत्रीकृतो दैत्यः शूलमारोप्य भूतल! तच्छूल
पाटनाज्जातं तत्र कुण्डं महत्तरम् । तस्मिन् कुण्डे
नरः स्नात्वा कृत्वा च पितृतर्पणम् । कृत्तिवासेश्वरं
दृष्ट्वा कृतकृत्यतरोभवेत्” ! ।

कृत्नु त्रि० कृ--क्त्नु । कारौ शिल्पिनि उणा० “बहुकर्म्म-

करे च । “कृष्वा कृत्नो! अकृतम्” ऋ० ६ । १८ । १५ ।
“कृत्नो! बहुलकर्म्मणां कर्त्तः” भा०

कृत्य न० कृ--क्यप् तुक्च । १ कार्य्ये, व्याकरणप्रसिद्धे

पाणिन्यादिपरिभाषिते २ तव्यादौ ण्यत्क्यप्तव्यानीयर्-
यत्केलिमाख्ये प्रत्यये । ३ कर्त्तव्ये त्रि० हेमच० “कृतकृत्यो
विधिर्मन्ये” माघः । ४ विद्विष्टे त्रि० । मेदि० ५ धनादिभेद्ये
त्रि० जटा० “कृत्याः पा० “तयोरेव कृत्यक्तखलर्थाः”
“कृत्यैरधिकार्थचते” पा० । “कृत्याः षट् ते समाख्याताः
क्यव्ण्यतौ भावकर्म्मणीः । तव्यानीयावलन्तात् यत्
केलिमः कर्म्मकर्त्तरि” सुपद्म० । कृत्याः इत्यधिकारे तेषां
विहितत्वात् तेषां तत्संज्ञत्वम् । कृत्यप्रत्ययस्तु धातुवि-
शेषात् कर्म्मभावादौ विहितः । कृत्यञ्च वेदादिविहिता-
वश्यकर्त्तव्याचारविशेषः । तदधिकारेणैव कृत्यचिन्तामणि
कृत्यतत्त्वकृत्यरत्नाकरादयोग्रन्थ विशेषाः प्रवृत्ताः

कृत्यविद त्रि० कृत्यं कर्त्तव्यं वेत्ति विद--क्विप् । कार्य्यज्ञे

विधिज्ञे, “कृत्यविदित्युवाचेति” रघुः ।

कृत्या स्त्री० कृ--क्यप् टाप् । १ क्रियायां २ अभिचारक्रिया-

जन्ये अभिचारोद्देश्यनाशके २ देवादिमूर्त्तिभेदे च सा च
वैदिकाद्यभिचारक्रियाजन्या अदृष्टविशेषनिर्वर्त्त्या देवा-
दिमूर्त्तिरूपतयोत्पद्य अभिचारोद्देश्यं पुरुषं निहत्य
नश्यतौति अथवेवदे प्रासद्धम् । “पञ्चकल्पमथर्वाणं
कृत्याभिः परिवृहितम्” भा० शा० ३४४ अ० । कृत्यावि-
शेषोत्पादनकथा भा० आनु० ९० अ० यथा
“इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह । तेषां
वै प्रतिकर्त्तुञ्च सर्व्वेषामगमद्गृहम् । स गत्वा हवनी-
येऽग्नौ तीव्रं नियममास्थितः । जुहाव संस्कृतैर्म्मन्त्रै-
रेकैकामाहुतिं नृपः । तस्मादग्नेः समुत्तस्यौ कृत्या
लोकभयङ्करी । तस्या नाम वृषादर्भिर्य्यातुधानीत्यथा-
करोत् । सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता ।
वृषादर्भिं नरपतिं किङ्करोमीति साऽब्रवीत् । वृषादर्भि-
रुवाच । ऋषीणां गच्छ सप्तानामरुन्धत्यास्त्रथैव च ।
दासीभर्त्तुश्च दास्याश्च मनसा नाम धारय । ज्ञात्वा
नामानि चैवैषां सर्व्व्नेतान् विनाशय । विनष्टेषु तथा
स्वैरं गच्छ यत्रेप्सितं तव । सा तथेति पतिश्रुत्य यातु-
धानीस्वरूपिणी । जगाम तद्वनं यत्र विचेरुस्ते महर्षयः”
“इन्द्रेण च सा नाशितेति तत्रैवान्ते उक्तम् यथा
“रक्षणार्थञ्च सर्वेषां भवतामहमागतः । यातुधानी ह्यु-
तिक्रूरा कृत्यैषा वो बधैषिणी । वृषादर्भिप्रयुक्तैषा
निहता मे तपोधनाः! । दुष्टा हिंस्यादियं पापा युष्मान्
प्रत्यग्निसम्भवा” ।
कृत्यानिवारणोपायमन्त्राश्च अथ० ५, १३, १४, उक्ता यथा
“सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्न सा । दिप्सौषधे!
त्वं दिप्सन्तमव कृत्याकृतं जहि । अव जहि यातुधाना-
नव कृत्याकृतं जहि । अथो यो अस्मान्दिप्सति तमु त्वं
जह्योषधे! । रिश्यस्येव परीशांस परिकृत्य परि त्वचः ।
कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत । पुनः
कृत्यां कृत्याकृते हस्तेगृह्य पराणय । समक्षमस्मा आ
धेहि यथा कृत्याकृतं हनत् । कृत्याः सन्तुकृत्याकृते शपथः
शपथोयते । सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ।
यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने । तामु तस्मै
नयामस्यश्वमिवाश्वाभिधान्या । यदि वासि देवकृता यदि
वा पुरुषैः कृता । तं त्वा पुनर्णयामसोन्द्रेण सयुजा
वयम् । अग्ने पृतनाषाट् पृतनाः सहस्व । पुनः कृत्यां
कृत्याकृते प्रतिहरणेन हरामसि । कृतव्यधनि! विध्य
तं यश्चकार तमिज्जहि । न त्वामचक्रुषे वयं बधाय
सं शिशीमहि । पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो
दश । बन्धमिवावक्रामी गच्छ कृत्ये! कृत्याकृतं पुनः ।
उदेणीव वारण्याभिस्कन्दं मृगीव । कृत्या कर्तारमृच्छतु
इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति । सा तं मृग
पृष्ठ २१९०
मिव गृह्णातु कृत्या कृत्याकृतं पुनः । अग्निरिवैतु प्रति-
कूलमनुकूलमिवोदकम् । सुखो रथ इव वर्ततां कृत्या
कृत्याकृतं पुनः” ।
सुश्रुते चान्यप्रकारोऽत्र सामान्यतो दर्शितः यथा
“कृत्यानां प्रतिघातार्थं तथा रक्षोभयस्य च । रक्षाकर्म्म
करिष्यामि ब्रह्मा तदनुमन्यताम् । नागाः पिशाचा
गन्धर्व्वाः पितरो यक्षराक्षसाः । अभिद्रवन्ति ये ये त्वां
ब्रह्माद्या घ्नन्तु तान् सदा । पृथिव्यामन्तरीक्षे च ये
चरन्ति निशाचराः । दिक्षु वास्तुनिवासाश्च पान्तु त्वां
ते नमस्कृताः । पान्तु त्वां मुनयो ब्राह्म्या दिव्या
राजर्षयस्तथा । पर्व्वताश्चैव नद्यश्च सर्व्वाः सर्वेऽपि सागराः ।
अग्नीरक्षतु ते जिह्वां प्राणान् वायुस्तथैव च । सोमो
व्यान, मपानंते पर्जन्यः परिरक्षतु । उदानं विद्युतः पान्तु,
समानं स्तनयित्नवः । बलमिन्द्रो बलपति र्मनुर्मन्ये मतिं
तथा । कामांस्ते पान्तु गन्धर्व्वाः, सत्वमिन्द्रोऽभिरक्षतु ।
प्रज्ञां ते वरुणो राजा, समुद्रो नाभिमण्डलम् । चक्षुः
सूर्य्यो, दिशः श्रोत्रे, चन्द्रमाः पातु ते मनः । नक्षत्राणि
सदा रूपं, छायां पान्तु निशास्तव । रेतस्त्वाप्याययन्त्वापो,
रोमाण्योषधयस्तथा । आकाशं खानि ते पातु, देहं तव
वसुन्धरा । वैश्वानरः शिरः पातु, विष्णुस्तव पराक्रमम् ।
पौरुषं पुरुषश्रेष्ठो, ब्रह्मात्मानं, ध्रुवो भ्रुवौ । एता देहे
विशेषेण तव नित्या हि दवताः । एतास्त्वां सततं
पान्तु दीर्घमायुरवाप्नुहि । स्वस्ति ते भगवान् ब्रह्मा स्वस्ति
देवाश्च कुर्वताम् । स्वस्ति ते चन्द्रसूर्य्यौ च स्वस्ति
नारदपर्वतौ । स्वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः ।
पितामहकृता रक्षा स्वस्त्यायुर्वर्द्धतां तव । ईततयस्ते
प्रशाम्यन्तु सदा भव गतव्यथः । इति स्वाहा । एतै
र्वेदात्मकैर्म्मन्त्रैः कृत्याव्याधिविनाशनैः । मयैवं कृतरक्ष-
स्त्वं दीर्घमायुरवाप्नुहि” ।
“ततोऽसुरा एषु लोकेषु कृत्यां वलगान्निचखुरुतैवं
चिद्देवानमिभवेमेति, “तद्वै देवा अस्पृण्वत । तएतैः कृत्यां
वलगानुदखनन्, यदा वै कृत्यामुत्खनन्ति” अत्र कश्चिद्द्वि-
षन भ्रातृत्यः कृथां वलगान्निखनति” इति च शत० ब्रा०
३, ५, ४, २, ३, “यामयो यानि गेहानि शपन्त्यप्रतिपूजि-
ताः । तानि कृत्याहतानीव विनश्यन्ति न संशयः” मनुः

कृत्याकृत्य न० द्वि० द्वन्द्व० १ कर्त्तव्याकर्त्तव्ययोः । सुश्रुतोक्ते

२ व्रणचिकित्साङ्गे कर्त्तव्याकर्त्तव्यविशेषे च ते च
कृत्याकृत्ये सुश्रुतेन दर्शिते यथा


“अथातः कृत्याकृत्यविधिमध्यायं व्याख्यास्यामः । तत्र
वयस्थानां दृढानां प्राणवतां सत्ववताञ्च सुचिकित्स्या व्रणा
एकस्मिन् वा पुरुषे यत्रैतद्गुणचतुष्टयं तस्य सुखसाधनी-
यतमाः । तत्र वयस्थानां प्रत्यग्रधातुत्वादाशु व्रणारो-
हन्ति । दृढानां स्थिरबहुमांसत्वाच्छस्त्रमवचार्य्यमाणं
सिरास्नाय्वादिविशेषान्न प्राप्नोति । प्राणवतां वेदनाभिघा-
ताहारयन्त्रणादिभिर्न ग्लानिरुत्पद्यते । सत्ववतां दारुणै-
रपि क्रियाविशेषैर्न व्यथा भवति । तस्मादेतेषां सुखसाध-
नीयतमाः । तएव विपरीतगुणा वृद्धकृशाल्पप्राणभीरुषु
द्रष्टव्याः । स्फिक्पायुप्रजननललाटगण्डौष्ठपृष्ठकर्णफल-
कोषोदरजत्रु मुखाभ्यन्तरसंस्थाः सुखरोपणीया व्रणाः ।
अक्षिदन्तनासापाङ्गश्रोत्रनाभिजठरसेवनीनितम्बपार्श्वकु-
क्षिवक्षःकक्षास्तनसन्धिभागगताः सफेनपूयरक्तानिलवा-
हिनोऽन्तःशल्याश्च दुश्चित्किस्याः । अधोभागाश्चोर्द्ध्वभा-
गनिर्वाहिनो रोमान्त्रोपनखमर्म्मजङ्घास्थिसंश्रिताश्च ।
भगन्दरमपि चान्तर्मुखं सेवनीकुटकास्थिसंश्रितम् ।
भवति चात्र । कुष्ठिनां विषजुष्टानां शोषिणां
मधुमेहिनाम् । व्रणाः कृच्छ्रेण सिध्यन्ति येषां चापि व्रणे
व्रणाः । अवपाटिकानिरुद्धप्रकाशसन्निरुद्धगुदजठरग्रन्थि-
क्षतक्रिमयः प्रतिश्यायजाः कोष्ठजाश्च त्वग्दोषिणां प्रमे-
हिनां वा ये परिक्षतेषु दृश्यन्ते शर्करासिकतामेहवात-
कुण्डलिकाष्ठीलादन्तशर्करोपकुशकण्ठशालूकनिष्कोषणदू-
षिताश्च दन्तवेष्टाविसर्पास्थिक्षतोरःक्षतव्रणग्रन्थिप्रभृत-
यश्च याप्याः । साध्या याप्यत्वमायान्ति याप्याश्चासाध्यतां
तथा । घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम् ।
यापनीयं विजानीयात् क्रिया धारयते तु यम् । क्रिया-
यान्तु निवृत्तायां सद्य एव विनश्यति । प्राप्ता क्रिया
धारयति याप्यव्याधितमातुरम् । प्रपतिष्यदिवागारं
विष्क्रम्भः साधुयोजितः । अतऊर्द्ध्वमसाध्यान् वक्ष्यामः ।
मांसपिण्डवदुद्गताः प्रसेकिनोऽन्तःपूयवेदनावन्तोऽश्वापा-
नवदुद्धृतौष्ठाः । केचित्कठिना गोशृङ्गवदुन्नतमृदुमां-
सप्ररोहाः । अपरे दुष्टरुधिरास्राविणस्तनुपिच्छिला
स्राविणो वा मध्योन्नताः । केचिदवसन्नशुषिरपर्य्यन्ताः ।
शणतूलवत्स्नायुजालवन्तो दुर्दर्शा वसामेदोमज्जमस्तुलु-
ङ्गस्राविणश्च दोषसमुत्थाः । पीताऽसितमूत्रपुरीषवातवा-
हिनश्च कोष्ठस्थाः क्षीणमांसानाञ्च सर्वतोगतयश्चाणुमुखा
मांसबुद्बुंदवन्तः सशब्दवातवाहिनश्च शिरःकण्ठस्याः ।
क्षीणमांसानाञ्च पूयरक्तनिर्वाहिणोऽरोचकाविपाकका-
पृष्ठ २१९१
सश्वासोपद्रवयुक्ताः । भिंन्ने वा शिरः कपाले यत्र मस्तु-
लुङ्गदर्शनं त्रिदोषलिङ्गप्रादुर्भावः कासश्वासौवा यत्रेति ।
भवन्ति चात्र । वसां मेदोऽथ मज्जानं मस्तुलुङ्गञ्च यः
स्रवेत् । आगन्तुस्तु व्रणः सिध्येन्न सिध्येद्दोषसम्भवः ।
स मर्म्मोपहिते देशे सिरासन्ध्यस्थिवर्जिते । विकारो
योऽनुपर्य्येति तदसाध्यस्य लक्षणम् । क्रमेणोपचयं प्राप्य
धातूननुगतः शनैः । न शक्यडन्मूलयितुं वृद्धो वृक्ष
इवामयः । स स्थिरत्वान्महत्त्वाच्च धात्वनुक्रमणेन च ।
निहन्त्यौषधवीर्य्याणि मन्त्रान् दुष्टग्रहो यथा । अतो यो
विपरीतः स्यात्सुखसाध्यः स उच्यते । अबद्धमूलः क्षुपको
यद्वदुत्पाटने सुखः । त्रिभिर्दोषैरनाक्रान्तः श्यावौष्ठः
पिडकीसमः । अवेदनो निरास्रावो व्रणः शुद्ध
इहोच्यते । कपोतवर्ण्णपतिमा यस्यान्ताः क्लेदवर्जिताः ।
स्थिराश्चिपिटिकावन्तो रोहन्तीति तमादिशेत् । रूढवर्त्मा-
नमग्रन्थिमशूनमरुजं व्रणम् । त्वक्सवर्ण्णं समतलं
सम्यग्रूढं विनिर्द्दिशेत् । दोषप्रकोपाद्व्यायामादभिवाता-
दजीर्णतः । हर्षात्क्रोधाद्भयाद्वापि व्रणो रूढोऽपि
दीर्य्यति” ।

कृत्यादूषणी स्त्री कृत्या दूषतेऽनया दूषि--ल्युट् ङीप् ।

१ ओषधिभेदे । “अथो वलासनाशनाः कृत्यादूषणीश्च
यास्त्वा इहायान्त्वोषधीः” अथ० ८, ७, १० “अनयाऽहमो-
षध्या सर्वाः कृत्या अदूदुषम्” १०, १, ४, । आङ्गिरसे
२ जङ्गिड़े ऋषिभेदे पु० । “अङ्गिरा असि जङ्गिड़!
रक्षितासि जङ्गिड़!” इत्युपक्रमे “अक्षकृत्यास्त्रिपञ्चा-
शीः शतं कृत्याकृतश्च ये । सर्वान् विनष्टतेजसोऽरसां
जङ्गिडस्करत्” इत्याद्युक्त्वा “कृत्यादूषण एवायमतो
अरातिदूषणः” इत्युक्तम् । अथ० १९, ३४, १,

कृत्यादूषि पु० कृत्यां परकृताभिचारजा दूषयति दूषि--इन् ।

कृत्यानाशके जङ्गिडे मणिभेदे । अरण्यादन्य आभृतः
कृव्या अन्योरसेभ्यः । कृत्यादूषिरयं मणिरथो अराति-
दूषिः” अथ० २, ४, ५, ६,

कृत्रिम न० कृ--क्त्रि त्रेर्मप् च । १ विड्लवणे, मेदि० २

काचलवणे, ३ तुरष्कनामगन्धग्रव्ये, ४ रसाञ्जने च राजनि० ।
५ सिह्लके पु० मेदि० ७ क्रियया निष्पन्नमात्रे त्रि० ।
“सखा गरीयान् शत्रुश्च कृत्रिमस्तौ हि कार्य्यतः”
“चिक्रंसया कृत्रिमपत्रिपङ्क्तेः कपोतपालीषु निकेताना-
नाम् । मार्ज्जारमप्यायतनिश्चलाङ्गं यस्यां जनः कृत्रि-
ममेव मेने” माघः । “कृत्रिमाकृत्रिमयोः कृत्रिसे कार्य्य-
संप्रत्ययः” व्या० प० । द्वादशपुत्रमध्ये स्वयंकृते “सदृशं
तु प्रकुर्य्याद्यं गुणदोषविचक्षणम् । पुत्रं पुत्रगुणोपेतं
स विज्ञेयश्च कृत्रिमः” इति मनूक्ते ८ पुत्रभेदे पु० ।
सदृशं स्वजातीयं “सजातीयेष्वयं प्रोक्तस्तनयेषु मया
विधिः” उपसंहारात् । “कृत्रिमः स्यात् स्वयं कृतः”
या०” । “कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रद-
र्शनादिलोभनेनैव पुत्रीकृतः मातापितृविहीनस्तत्सद्भावे
तत्परतन्त्रत्वात्” मिता० । कलौ तु “दत्तौरसेतरेषां च
पुत्रत्वेन परिग्रहः” इति आदित्यपु० दत्तौरसभिन्नानां
पुत्रताकरणनिषेधात् न तस्य कर्त्तव्यता एवञ्च “औरसः
क्षेत्रजश्चैव दत्तः कृत्रिम एव च” कलिधर्म्म प्रतिपादक
पराशरवचने क्षेत्रजपदस्य औरसविशेषणत्वं कृत्रिमपद-
पदस्य च दत्तकविशेषणत्वं कल्पनीयमिति दत्तचन्द्रिका
गौडदेशीयानां तथाचारश्च । पराशरवचनस्थकृत्रि-
मपदं न यौगिकं किन्तु परिभाषिकस्वयंकृतविषयमेव
अन्यथा दत्तकस्य कृत्रिमत्वविशेषणं व्यथं स्यात् अतः
आदित्यपुराणवचनस्थदत्तपदस्य कृत्रिमोपलक्षणपरता
युक्तेति कलौ कृत्रिमपुत्रस्यापि ग्राह्यतेति दत्तक
मीमांसादयः । पाश्चात्त्यादिवहुदेशेष्वस्य प्रचारः ।
अनयोर्युक्तत्वायुक्तत्वसद्भावेऽपि आचारस्य बल्वत्त्वाद्व्य-
वस्था । अयञ्च “औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
गूढोत्पन्नोऽपविद्धःस्यु र्दायादाबान्धवाश्च षट्” मनुना
बन्धुदायहरत्वेनोक्तः । स्वार्थे क । तत्रार्थे । सिह्लके पु०
जटाधरः, । तुरष्कनामगन्धद्रव्ये राजनि० ।

कृत्त्रिमधूप पु० कर्म्म० नानासुगन्धिद्रव्यसंयोगजाते

दशाङ्गषोडशाङ्गादौ धूपे अमरः ।

कृत्रिमपुत्र पु० कर्म्म० । १ कृत्रिमे पुत्रभेदे । कृत्रिमसुतादयो-

ऽप्यत्र । स्वार्थे क । तत्रार्थे वस्त्रादिरचितपुत्तलिका-
याञ्च । “सा कन्दुकैः कृत्रिमपुत्रकैश्च” कुमा०

कृत्वन् त्रि० कृ--ङ्वनिप् तुक् च । कर्त्तरि । “तदिन्द्राव

आ भर येना दंशिष्ठ कृत्वने” ऋ० ८, २५, २४, स्त्रियां ङीप्
रश्चान्तादेशः । “महासिवेम्नः सहकृत्वरी बहुम्--यशः-
पटं तद्भटचातुरीतुरी” नैष० ।

कृत्वा अव्य० कृ--कृतौ हिंसायां वा क्त्वा । १ विधायेत्यर्थे “कृत्वा-

वकाशे रुचिसंप्रकॢप्तम्” भट्टिः । २ हिंसित्वेत्यर्थे च ।

कृत्वी स्त्री व्यासपुत्रशुकदेवस्य १ कन्यायाम् । “पराशर

कुलोद्भूतः शुकोनाम महातपाः । भविष्यति युगे तस्मिन्
(द्वापरे) महायोगी द्विजर्षभः । व्यासादरण्यां सम्भूतो
पृष्ठ २१९२
विधूमोऽग्निरिव ज्वलन् । स तस्यां पितृकन्यायां
(पुलस्त्यकन्यायाम्) पीवर्य्यां जनयिष्यति । कन्यां पुत्रांश्च
चतुरो योगधर्म्मान् महाबलान् । कृष्णं गौरं प्रभुं
शम्भुं कृत्वीं कन्यां तथैव च । ब्रह्मदत्तस्य जननीं
महिषीं त्वणुहस्य च” हरिवं० १८ अ० । “अणुहोनाम
तस्यासीत् पुत्रः परमधार्म्मिकः । प्रादात् कन्यां शुक
स्तस्मै कृत्वीं पूजितलक्षणाम् । सत्वशीलगुणोपेतां
योगधर्म्मरतां सदा” हरिवं० २३ अ०
वेदे स्वात्व्यादि० आतईत्त्वम् । २ कृत्वेत्यर्थे च । “अपागू-
हन्नमृतां मर्त्येभ्यः कृत्वी” ऋ० १० । १७ । २ । “कृत्वी
कृत्वा” भा० “जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी”
१० । १५ । १२ । ३ कर्म्मणि स्त्री० “निरु० “भ्रातरनु वः
कृत्व्येमसि” ऋ० १ । १६१ । ३ । “कृत्वा कर्ण्णणा एमसि
एम” भा०

कृत्व्य त्रि० कृत्वीं कर्म्म अर्हति यत् । कर्म्मार्हे कर्म्मकारके

“अज्यसेऽग्ने राजी न कृत्व्यः” ऋ० ६ । २ । ८ “कृत्व्यः
हविर्वहनादीनां कर्म्मणां कर्त्ता” भा०

कृत्स न० कृन्तति कृणत्ति वा कृत--छेदने वेष्टने वा सः

किच्च । जले २ समुदाये ३ पापे पु० सि० कौ०

कृत्स्न न० कृत--क्स्न । १ सकले २ जले ३ कुक्षौ पु० । २ अशेषे

त्रि० मेदि० “तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचा-
लयेत्” गीता । कृत्स्नस्य भाव ष्यञ् । कार्त्स्न्य-
न० तल् । कृत्स्नता स्त्री त्व कृत्स्नत्व । न० साकल्ये ।
“कार्त्स्न्यायत्त्योः सम्पद्यमाने सातिः । जलसात् सम्पद्यते

कृदर पु० कृ--अरन् “कृदरादयश्च” उणा० नि० । कुसूले

अन्नकोष्ठे उज्ज्वल० । २ दिशौत्तर च न० निरु० ।
३ गृहे पु० निरु० ।

कृधु त्रि० कृत--उन् बा० कित् पृषो० । ह्रस्वे निरु० । “यदस्या

अंहुर्भेद्याः कृधुस्थूलमुपातसत्” यजु० २३, २८, “प्रतीत्येन
कृधुना तृपासः” ऋ० ४, ५, १४, कृधुना ह्रस्वेन” भा० “मम
स्वनात् कृधुकर्ण्णो भयात्ते” ऋ० १०, २७, ३ स्वार्थे क । तत्रार्थे ।
ततः अतिशायने इष्ठन् ऋतोरः । क्रधिष्ठ । ईयसुन् ।
कृधीयस् अतिशयेनह्रस्वेत्रि० ईयसुनि स्त्रियां ङीप् ।
भावे इमनिच् क्रधिमन पु० अण् र्कार्द्धव न० ह्रस्वत्वे

कृन्तत्र न० कृत--क्त्रन् मुम् च । लाङ्गले सि० कौ० ।

कृन्तन न० कृत--ल्युट् बा० मुम् च । १ छेदने कर्त्तने “कृन्तनं

नस्वकेशानां छेदनञ्च वनस्पतेः । शावाशौचे न कर्त्तव्यं
पठनं पाठनं तथा” नारदः । कर्त्तरि ल्यु मुम् च ।
२ छेदके त्रि० करणे ल्युट् । बा० मुम् च । ३ छेदनसाधने
“नातः परं कर्म्मनिबन्धकृन्तनम्” भाग० ६, २, ४,
स्त्रियां ङीप् । नखनिकृन्तनी

कृन्तविचक्षणा स्त्री कृन्त (छिन्धि) विचक्षण! इत्युच्यते

यस्यां क्रियायां मयू० स० । विचक्षणसम्बोधनककर्त्तनार्थ-
निदेशक्रियायाम् ।

कृप कल्पने (सम्प्रत्तौ) भ्वा० आत्म० लुङि लुटि ऌटि ऌङि च उभ०

वृतादि अक० वेट् । अस्य ऋतः रकारस्थाने लः । कल्प-
ते । अकल्पत्--अकल्पिष्ट--अकॢप्त । कल्प्तासि कल्पितासे
कल्प्स्यति कल्प्स्यते--कल्पिष्यते । कल्पितव्यः--कल्प्त्व्यः
कल्पनम् कल्पः । कॢप्तः कॢप्तिः । णिचि । कल्पयति ते
अचकल्पत् त--अचीकॢपत् त । कल्पितः कल्पना कल्पयिता ।
“कॢपि सम्पद्यमाने” वार्त्ति० । एतद्योगे सम्पद्यमाने
कर्त्तरि चतुर्थी । भक्तिर्ज्ञानाय कल्पते । “कल्पवित् कल्प-
यामास वन्यामेवास्य संविधाम्” “कॢप्तेन सोपानपथेन”
रघुः । “रुचिसंप्रकॢप्तम्” भट्टिः “प्रजापतिकल्पितयज्ञ-
भागम्” कुमां० । छेदने च सक० “कॢप्तकेशनखश्मश्रुः”
मनुः “कल्पनं छेदनम्” कुल्लू० ।
  • अनु + प्रथमविधानप्रतिनिधीकरणे सक० “शक्तः प्रथमकल्प-
स्य योऽनुकल्पे प्रवर्त्तते” स्मृतिः ।
  • अव + अवधारणे “अनवकॢप्तावेवः” सि० कौ० ।
  • आ + भूषणे सक० आकल्पः भूषा
  • वि + कल्पि--संशये विकल्पयति संशेते इत्यर्थः ।
  • सम्--कल्पि इदं करिष्यामीत्येबंरूपे मानसव्यापारभेदे ।
“कामः सकल्पोविचित्सेत्यादि” श्रुतिः “मनसा संकल्प-
यति वाचाऽभिलपति” स्मृतिः । मानसकर्म्माभिलापने
“संकल्पेन विना राजन्! यत्किञ्चित् करुते नरः” ति० त० ।

कृप दौर्बल्ये अद० चुरा० उभ० अक० सेट् । कृपयति ते अचिकृपत्त

कृप युतौ चित्रीकरणे वा चुरा० पक्षे भ्वा० पर० सेट् ।

कल्पयति ते कल्पति अचकल्पअचीकॢपत्--त अकल्पीत् ।

कृप पु० चु० कृप--अच् । राजर्षिभेदे “यथा रुशमं श्यावकं

कृपमिन्द्र! प्रावः” ऋ० ८, ३, १२, “रुशमं श्यावकं कृपं
चैतन्नामकांस्त्रीन् राजर्षीन्” यथा प्रावः” भा० ।
कृपा अस्त्यस्य पालनसाधनत्वेन अर्श० अच् । शरद्वतो
गातमस्य २ पुत्रे ३ तत्सुतायां स्त्री ङीप् । यथा
च तयोरुत्पत्तिस्तन्नामता च तथा भा० आ० १३० अ० उक्तं यथा
“कृपस्यापि मम ब्रह्मन्! सम्भवं वक्तुमर्हसि । शरस्तम्बात्
कथ जज्ञ कथ वाऽस्त्राण्यवाप्तवान् । वैशम्पायन
पृष्ठ २१९३
उवाच । महर्षेर्गोतमस्यासोच्छरद्वान्नाम गौतमः । पुत्रः
किल महाराज! जातः सह शरैर्विभो! । न तस्य वेदाध्य-
यने तथा वुद्धिरजायत । यथाऽस्य बुद्धिरभबद्धनुर्वेदे
परन्तप! । अधिजम्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः । तथा
स तपसोपेतः सर्व्वाण्यस्त्राण्यवाप ह । धनुर्वेदपरत्वाच्च
तपसा विपुलेन च । भृशं सन्तापयामास देवराज स
गौतमः । ततो जानपदीं नाम देवकन्यां सुरेश्वरः । प्रा-
हिणोत्तपसो विघ्नं कुरु तस्येति कौरव! । सा हि
गत्वाश्रमं तस्य रमणीयं शरद्वतः । धनुर्वाणधरं बाला
लोभयामास गौतमम् । तामेकवसनां दृष्ट्वागौतमोऽप्स-
रसं वने । लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत् ।
सधनुश्च शरस्तस्य कराभ्यामपतद्भुवि । वेपथुश्चापि तां
दृष्ट्वा शरीरे समजायत । स तु ज्ञानगरीयस्त्वात्तपसश्च
समर्थनात् । अवतस्थे महाप्राज्ञो धैर्य्येण परमेण ह ।
यस्तस्य सहसा राजन्! विकारः समदृश्यत । तेन सुस्राव
रेतोऽस्य स च तन्नावबुध्यत । धनुश्च सशरं त्यक्त्वा तथा
कृष्णाजिनानि च । स विहायाश्रमन्तञ्च ताञ्चैवाप्सरसं
मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात च ।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप! । तस्याथ मिथुनं
जज्ञे गौतमस्य शरद्वजः । मृगयाञ्चरतो राज्ञः शान्त-
नोस्तु यदृच्छया । कश्चित् सेनाचरोऽरण्ये मिथुनं
तदपश्यत । धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ।
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह । स राज्ञे
दर्शयामास मिथुनं सशरं धनुः । स तदादाय मिथुनं
राजा च कृपयान्वितः । आजगाम गृहानेव मम पुत्त्रा-
विति ब्रुवन् । ततः संवर्द्धयामास संस्कारैश्चाप्ययोज-
यत् । प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत् ।
गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत् । कृपया यन्मया
बालाविमौ संवर्द्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव
स महोपतिः । गोपितौ गौतमस्तत्र तपसा समविन्दत ।
आगत्य तस्मै गोत्रादि सर्वमाख्यातवास्तदा । चतुर्विधं
धनुर्वेदं शास्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं
पुह्यमाख्यातवांस्तदा । सोऽचिरेणेव कालेन परमाचा-
र्य्यतां गतः । ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महार-
थाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः ।
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः” ।
“अहल्या कन्यका यस्यां शतानन्दस्तु गोतमात । तस्य
नृत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वांस्ततसुतो-
यस्य स्वर्वेश्यादर्शनात् किल । शरस्तम्बेऽपतद्रेतो मिथुनं
तदभूत् श्रुतम् । तद्दृष्ट्वा कृपयाऽगृह्णाच्छान्तनुर्मृगयां
चरन् । कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी”
भाग० ९, २१० । स च रुद्रांशसम्भूतः यथाह “यस्तु
राजन् । कृपोनाम ब्रह्मर्षिरभवत् क्षितौ । रुद्राणान्तु
गणाद्विद्धि संभूतमतिपौरुषम्” भा० आ० ६७ अ० ।
म च चिरजीवी । “अश्वत्थामा बलिर्व्यासो हनूमांश्च
विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः”
पुरा० । “ततो दीर्घायुयं व्यासं रामं द्रौणिं कृपं बलिम् ।
प्रह्लादञ्च हनूमन्तं विभीषणमथार्चयेत्” ति० त० गर्गः ।
४ कर्म्मणि च “यमासा कृपनीडं भासा केतुम् वर्द्धयन्ति”
ऋ० १०, २०, ३, “कृपनीडं कर्म्मस्थानम्” भा० ।

कृपण त्रि० कृप--क्युन् न लत्वम् । अदातरि कदर्य्ये अमरः

“कृपणेन समोदाता न कश्चिद्भुवि विद्यते । अनन्नन्नेव
वित्तानि यत् परेभ्यः प्रयच्छति” व्यासः । “दातारं कृपणं
मन्ये मृतोऽप्यर्थं न मुञ्चति” व्यासः । २ मन्दे त्रि० मेदि०
“कूपणाः फलहेतवः” गीता । ३ महाव्यसनप्राप्ते
दीने । “महद्वा व्यसनं प्राप्तोदीनः कृपण उच्यते” ।
रामा० । श्रेण्या० अभूततद्भावेऽर्थेऽस्य कृतादिभिः स० ।
कृपणकृतः । कृपणस्य भावः व्यञ् । कार्प्यण्य दीनतायां
न० “कार्पण्यदोषोपहतस्वभावः” गीता । तल् ।
कृपणता स्त्री, त्व कृपणत्व न० तत्रार्थे । ४ दैन्ये न० ।
“वक्तुं न त्वहमुत्सहे सकृपणं देहीति दीनं वचः”
शान्तिश० । सुखा० वेदनायाम् क्यङ् । कृपणायते दैन्यमनुभ-
वतीत्यर्थः । सुखा० अस्त्यर्थे इनि । कृपणिन् दैन्ययुक्ते
त्रि० स्त्रियां ङीप् । ५ क्रिमौ पु० मेदि० । कृतः
पणोयस्य वेदे नि० तलोपः । ६ कृतपणे पणक्रीते
दासादौ “एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात् प्रैति स
कृपणः” वृ० उ० । “कृपणः पणक्रीत इव दासादिः” । भा०

कृपा स्त्री क्रप--भिदा० अङ् “कृपेः संप्रसारणञ्च” गणसू०

संप्र० । अनुग्रहेच्छायां प्रत्युपकारानपेक्षया परदुःखप्र-
हरणेच्छायाम् अमरः “मिथुने कृपावती” कुमा० ।

कृपाण पु० कृपां नुदति नुद--ड संज्ञायां णत्वम् । १ खङ्गे

अमरः । गौरा० ङीष् । २ कर्त्तर्य्याम् स्त्री अमरः ।
३ छुरिकायाम् स्त्री मेटि० । स्वार्थे क । कृपाणक । खडगेपु०
टाप् अत इत्त्वम् । कृपाणिका छुरिकायां स्त्री हेमच०

कृपाद्वैत पु० बौद्धभेदे हेम० ।

"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/कुषल&oldid=57703" इत्यस्माद् प्रतिप्राप्तम्