जातकपारिजातः/द्व्यादिग्रहयोगाध्यायः

विकिस्रोतः तः
  1. राशिशिलाध्यायः
  2. ग्रहनामस्वरूपगुणभेदाध्शाशः
  3. वियोनिजन्माद्यध्यायः
  4. अरिष्टाध्यायः
  5. आयुर्दायाध्यायः
  6. जातकभङ्गाध्यायः
  7. राजयोगाध्यायः
  8. द्व्यादिग्रहयोगाध्यायः
  9. मान्द्यब्दादिफलाध्यायः
  10. अष्टकवर्गाध्यायः
  11. प्रथमद्वितीयभावफलाध्यायः
  12. तृतीयचतुर्थभावफलाध्यायः
  13. पञ्चमषष्ठभावफलाध्यायः
  14. सप्तमाष्टमनवमभावफलध्यायः
  15. दशमैकादशद्वादशभावफलाध्यायः
  16. स्त्रीजातकाध्यायः
  17. कालचक्रदशाध्यायः
  18. दशापहलाध्यायः
  19. ग्रन्थोपसंहारः

जातः स्त्रीवशगः क्रियासु निपुणश्चन्द्रन्विते भास्करे
तेजस्वी बलसत्त्ववाननृतवाख़् पापी सभौमे रवौ ।
विद्यारूपबलान्वितोऽस्धिरमतिः सम्यान्विते पूषणि
श्रद्धाकर्मपरो नृपप्रियकरो भानौ सजीवे धनी ॥ १॥

स्त्रीमूलार्जितबन्धुमाननियुतः प्राज्ञः सशुक्रेऽरुणे
मन्दप्रायमतिः सपत्नवशगो मन्देन युक्ते रवौ ।
शूरः सत्कुलधर्मवित्तगुणवानिन्दौ धराजन्विते
धर्मी रास्त्रपरो विचित्रगुणवान् चन्द्रे सतार्सुते ॥ २॥

जातः साधुजनाश्रयोऽतिमतिमानायेर्ण युक्ते विधौ
पापास्मा क्रयविक्रयेशु कुशलः शुक्रे सशीतद्युतौ ।
कुस्त्रीजः पितृदूपको गतधनस्तारापतौ सार्कजे
वाग्मी चौषघशिल्पशास्त्रकुशलः सौम्यान्विते भूसुते ॥ ३॥

कामी पूज्यगुणान्वितो गणितविद् भौमे सदेवाच्चिन्ते,
धानोर्वादरतः प्रपङ्चरसिको धूर्तः सभौमे भृगौ ।
वादी गानविनोदविज्जडमतिः सौरेण युक्ते कुजे
वाग्मी गानविनोदविज्जतोऽधिकधनी वाचस्पतौ सेन्दुजे ॥ ४॥

शास्त्री गानविनोदहास्यरसिकः शुक्रे सचन्द्रात्मजे
विद्यावित्तविशिष्टधर्मगुणवानर्कात्मजे सेन्दुजे ।
तेजस्वी नृपतिप्रियोऽतिमतिमान् शूरः सशुक्रे गुरौ
शिल्पी मन्त्रिणि साकजे पशुपतिर्मल्लः सिते सासिते ॥ ५॥

अथ त्रिग्रहयोगाः ।

सूर्येन्दुक्षितिनन्दनैररिकुलघ्वंसी धनी नीतिमान्
जातश्चन्द्ररवीन्दुजैर्नृपसमो विद्वान् यशस्वी भवेत् ।
सोभाकार्मन्त्रिभिर्गुणनिधिविद्वान् नृपालप्रियः
शुक्रार्केन्दुभिरन्यदारनिरतः क्रूरोअ।रिभीतो धनी ॥ ६॥

मन्देन्द्वर्कसमागमे खलमतिर्मायी विदेशाप्रियो
भास्वद्भूसुतबोधनैर्गतसुखः पुत्रार्धदारान्वितः ।
जीवार्कवनिजैरतिप्रियकरो मन्त्री चमूपोऽथवा
भौमार्कासुरवन्दिर्नयनरुग् भोगी कुलीनोऽर्थवान् ॥ ७॥

मन्दार्कावनिजैः स्वबन्धुरहितो मुर्खोऽधनो रोगभाक्
इन्द्राचार्यरवीन्दुनैः पटुमतिर्विद्यायशोवित्तवान् ।
भानुज्ञासुरपूजितैर्मृदुतनुर्विद्यांशस्वी सुखी
सौरादित्यबुधैर्विबन्धुरधनो द्वेषी दुराचारवान् ॥ ८॥

जीवादित्यसितैः सदारतनयः प्राज्ञोऽक्षिरुग् वित्तवान्
मन्देन्द्राचिन्तभानुभिर्गतभयो राजप्रियः सात्विकः ।
जातो भानुसितासितैः कुचरितो गर्वाभिमानान्वित-
श्चन्द्रारेन्दुसुतैः सदाऽशनपरो दुष्कर्मकृद् दूपकः ॥ ९॥

जीवेन्दुक्षितिजैः सरोषवचनः कामातुरो रूपवा-
निन्दुक्ष्माजसितैर्विशीलतनयः सङ्चारशीलो भवेत् ।
तारेशार्कजभूसुतैश्चलमतिर्दुष्टात्मको मातृहा
जीवेन्दुज्ञसमागमे बहुधनख्यातोऽवनीशप्रियः ॥ १०॥

विद्यावानपि नीचकर्मनिरतः सेव्यः सितज्ञेन्दुभि-
स्त्यागी भूपतिपूजितश्च गुणवानिन्दुज्ञतिग्मांशुजैः ।
प्राज्ञः साधुसुतः कलासु निपुणः शुक्रेन्दुदेवाच्चिन्तैः
शास्त्री वृद्दबधूरतो नृपसमो वाचस्पतीन्द्वर्कजैः ॥ ११॥

वेदी राजपुरोहितोऽतिसुभगः शुक्रेन्दुचण्डांशुजै-
र्गान्धर्वश्रुतिकाव्यनाटकपरो जीवज्ञभूनन्दनैः ।
हीनाङ्गः खलवंशजश्चलभतिः शुक्रारचन्द्रात्मजः
प्रेश्यः सामयलोचनोऽटनपरस्ताराजभौमासितैः ॥ १२॥

शुक्रारेन्द्रपुरोहितैर्नरपतेरिष्टः सपुत्रः सुखी
जीवारार्कसुतैः कृशोऽसुखतनुर्मानी दुराचारवान् ।
सौरारसुरपूजितैः कुतनये नित्यं प्रवासान्वितः
शुक्रज्ञामरमन्त्रिभिजितरिपुः की तिप्रतापान्वितः ॥ १३॥

देवेज्येन्दुजभानुजैरतिसुखश्रिकः स्वदारप्रियो
मन्दज्ञासुरवन्दितैरनृतवाग् दुष्टोऽन्यजायारतः ।
जातो जीवसितासितैरमलधीविख्यातसौख्यान्वित-
चन्द्रे पापयुते सदाल्पसुखवान् भानौ पितुस्तद्वदेत् ॥ १४॥

अथ चतुर्ग्रहयोगाः ।

एकर्क्षगैरिननमुचाकरभूसुतज्ञैर्नयी प्रणञ्चकुशलो लिपिकश्च रोगी ।
चन्द्रारभानुगुरुभिधनवान्यशन्वी धीनान्नृपप्रियकरो गतशोकरोगः ॥ १५॥

आरार्क्चन्द्रभृगुजैः सुतदारबन्धु विद्वान् निताशनसुखी निपुणः कुपालुः ।
सूर्येन्दुभानुनभूमिसुतैरशान्तनेत्रओऽटनश्च कुतटापतिरर्थनीनः ॥ १६॥

तारासुतेन्दुरविमन्त्रिभिरिष्टपुत्रहारार्धवान् गुणवशेबलवानुदायः ।
शुक्रेन्दुभानुशशिजैविकलश्च भग्नी मन्देन्दुविहिनकरैरधनः कृतघ्नः ॥ १७॥

तोयाटविक्षितिचरोऽवनिपालपुज्यो भग्नी दिनेशतुदिनद्युतिजीवशुक्रैः ।
जातो विशालनयनो बहुवित्तपुत्रो वाराङ्गनापनिविनेन्दुसुरेज्यनन्दैः ॥ १८॥

मन्देन्दुभानुभृगुजैविबलोऽतिभीरः कन्याज्नाश्रयधनाशनत्त्परश्च ।
आतारुणज्ञगुरुभिः सवलो विपन्ने दरार्धवान् नयन्रोगयुतोऽनुगः स्यात् ॥ १९॥

रविकुजबुधशुक्रैरन्यदारानुरक्तो विषमनयनचेपश्चोरधीर्वीतसत्त्वः ।
दिनकरकुजतारासूनुमन्दैश्चमूपो नरपतिसचिवो वा नीचकृद् भोगशीलः ॥ २०॥

सूर्यारार्यसिअतिर्मद्दीपतिसमः ख्यातोऽतिपूज्यो भनी
जीवारार्किदिवकरैर्गतधनो भ्रान्तः मृदुद्बन्धुमान् ।
भूपुत्रार्कसितासितैः परिभवप्राप्तो विकर्मागुणः
शुक्रार्केन्दुजसूरिभिर्धनयशोमुख्यप्रधानो भवेत् ॥ २१

जीवार्किज्ञदिवाकरैः कलहकृन् मानी दुराचारवान्
मदज्ञारुणभार्गवैः सुवदनः सत्यव्रताचारवान् ।
अर्कार्किज्यसितैः कलासु निपुणो नीचप्रभुः साहसी
जीवेन्दुज्ञकुजैर्नृपप्रियकरो मन्त्री कविः क्ष्मापतिः ॥ २२॥

चन्द्रारज्ञसितैः सुदारतनयः प्राज्ञो विरुपः सुखी-
मन्दरेन्दुभ्धैद्विमातृपितृकः शूरो बहुस्त्रीसुतः ।
चन्द्रारार्यसितैरधर्मकुशलो निद्रालुरर्थानुरो
जीवारार्किनिशाकरैः स्थिरमतिः शूरः शुखी पण्डितः ॥ २३॥

शुक्रज्ञेन्दुसुरार्जितैः स वधिरो विद्वान्यशस्वी धनी
चन्द्रार्किज्ञसुराच्चितैरतिधनो बन्धुप्रियो धार्मिकः ।
शीतांशुज्ञसितासितैर्बहुजनद्वेषी परस्त्रीपति-
जीर्वेन्द्वर्कजभार्गवैर्गतसुखः श्रद्धादयावर्जितः ॥ २४॥

कुजबुजगुरुशुक्रैरर्थवान्निन्दितः स्यात् बुधगुरुशनिभौमैः सामयो वित्तहीनः ।
गुरुसितशनिसौम्यैरेकगेहोपयातैरतिशयधनविद्याशीलमेति प्रजातः ॥ २५॥

अथ पङ्चग्रहयोगाः ।

एकर्क्षगैरिनशशिक्षितिजज्ञजीवैर्जातस्तु युद्धकुशलः पिशुनः समर्थः ।
शुक्रारभानुबुधशीतकरैर्विधर्मश्रद्धालुरन्यजनकार्यपरो विबन्धुः ॥ २६॥

भनन्दनेन्दुरविमन्दपुरन्दरेज्यैराशालुइष्टर्मणीबिरहाभिभूतः ।
चन्द्रारभानुशशिसूनुदिनेशपुत्रैरल्पायुरर्जनपरो विकलत्रपुत्रः ॥ २७॥

जीवेन्दुभौमसितभानुभिराततायी त्यक्तः स्वमातृपितृनधुजनैरनेत्रः ।
मन्देन्दुशुक्ररविभूमिसुतैर्विनामवित्तप्रभावकुशलो मलिनोऽन्यदारः ॥ २८॥

तारेशभानुगुरुबोधनदानवेज्यैर्मन्त्री धनी बलयशोनिजदण्डनाथः ।
भास्वद्बुधेन्दुगुरुभानुसुतैः परान्नभोजी सुभीरुरतिपापरतोग्रवृत्तिः ॥ २९॥

सौम्यासितेन्दुसितभानुभिरर्थहीनो दीर्घाकृतिर्गतसुतो बहुरोगगात्रः ।
जीवेन्द्रशुक्ररविभानुसुतैः सदारो वाग्मीन्द्रजालचतुरो विभयः सशत्रुः ॥ ३०॥

शुक्रारभानुगुरुचन्द्रसुतैर्विशोकः सेनातुरङ्गपतिरन्यवधूविलोलः ।
भूसूनुजीवरविबिधनभानुपुत्रैभिक्षाशनो मलिनजीर्णतराम्बरः स्यात् ॥ ३१॥

पूज्यः कलासु निपुणो वधबन्धनाढ्यो रोगी सितासितगुरुज्ञधराकुमारैः ।
श्रेष्ठोऽतिदुःखभयरोगयुतः क्षुधार्तः शन्यारबोधनविकर्तनदानवेज्यैः ॥ ३२॥

प्रेष्योऽधनो मलिनवेषयुतोऽतिमूर्खश्वोरः कुजेन्दुगुरुशुक्रदिनेशपुत्रैः ।
मन्त्राक्रियासुरतधातुबलप्रसिद्धिकर्मा गुरुज्ञशनिचन्द्रवसुन्धराजैः ॥ ३३॥

ज्ञानी सदेवगुरुसन्मतिधर्मशीलः शास्त्री दिनेशगुरुर्शुक्रशनीन्दुपुत्रैः ।
साधुः सुखी बहुधनप्रबलश्च विद्वानिन्दुज्ञदेवगुरुदानवपूजितारैः ॥ ३४॥

पङ्चग्रहिरेकगृहोपयातैस्चन्द्रज्ञजीवासुग्वन्द्यमन्दैः ।
सर्वत्र पूज्यो विकलेक्षणश्च महीपतुलुअः सचिवोऽथवा स्यात् ॥ ३५॥

अथ षड्ग्रहयोगाः ।

सूर्येन्द्वारबुधामरेज्यभृगुजैरेकर्क्षगैस्तीर्थकृ-
लातोऽरण्यागिरिप्रदेशनिलयः स्त्रीपुत्रवित्तान्वितः ।
शुक्रेन्द्वर्कबुधामरेज्यदिनकृत्पुत्रैः शिरोरोगवा-
नुन्मादप्रकृतिश्च निर्जनधरावासो विदेशं गतः ॥ ३६॥

जीवज्ञारुणभूमिजासितसितैः सङ्चारशीलः सुधी-
रिन्दुज्ञारसितार्किदेवगुरुभिस्तीर्थाटनः स्याद् व्रती ।
जीवारेन्दुरवीन्दुजारुणसुतैश्चोरः परस्त्रीरतः
कुष्ठी बान्धवदूषितो गतसुतो मूर्खो विदेशं गतः ॥ ३७॥

नीचोऽन्यकर्मनिरतः क्षयपीनसार्तो निन्द्यो महीसुतरवीन्दुसितासितज्ञैः ।
मन्त्री कलत्रधननन्दनभोदहीनः शान्तः सितासितकुजारुणजीवचन्द्रैः ॥ ३८॥

अथ मेषादिराशिस्थाग्रहफलम्

जातः स्वल्पधनस्तु गानरसिको विद्याधनक्लेशधी-
रज्ञः सर्वकलारसज्ञैचतुरो हैरण्यर्कः साहसी ।
सम्पूज्यः कुवणिक्क्रियासु कुशलः पुत्रादिभाग्यच्युतः
श्रीमांस्तोयकृषिक्रियादिभिरिने मेषादिराशिस्थिते ॥ ३९॥

स्वर्क्षे भूपकृषिक्रियाटन्धनः शुक्रर्क्षगे कामधीः
सौम्यर्क्षे परिदीनवाक्कर्टकभे राजप्रियो वित्तवान् ।
सिंहे भूमिसुते तु निर्भयधनो जैवे जितारिः सुखी
कुम्भे दुर्जनसेवितो मृगगते भूपोऽथवा तसमः ॥ ४०॥

कौजे चन्द्रसुतेऽधनः सितगृहे विद्वान्नृयुग्मे सुखी
कर्किस्थे निजवित्तहा हरिगते जातो वधूनिजितः ।
कन्यास्थे सुगुणाकरो गतभयश्चापे नृपालप्रियो
मीनस्थे जितसेवकः शनिगृहे शिल्पी परप्रेश्यकः ॥ ४१॥

सेनावित्तसुताधिकः गुरुणवान् दाता कुजर्क्षे गुरौ
तेजस्त्री सितभे परिच्छद्सुहृत्ताराउतर्क्षं गते ।
प्राज्ञः पुत्रधनश्च कर्किणि घटे भोगी यशस्वी हरौ
राजा राजसमोऽथवा निजगृहे नीचोऽटनः केशधीः ॥ ४२॥

जारः श्रीमतिमित्रबन्धुविभवो विद्याधनज्ञानवान्
भीरुर्मन्दसुतोऽतिनीचविहिताचारो नृपालम्प्रियः ।
दुष्टस्त्रीगणसेवितो जनपतिर्भोगी कमारीरतः
श्रीविद्यागुणशीलवान् भृगुसुते मेषादिराशिस्थिते ॥ ४३॥

मुर्खो नातिधनो गतस्वसुतधीरम्बासुखप्रच्युतोऽ-
नार्ययः स्वल्पधनात्मजो गुणपुरग्रामाग्रणीरुग्रधीः ।
जातः पुत्रकलत्रवित्तविभवो राजप्रियो वित्तवान्
तेजोराजगुणाधिको रविसूते मेषादिराशिस्थिते ॥ ४४॥

यदुक्तमुडुनाथस्य फलं मेषादिराशिषु ।
तदंशकफलं चात्र परिचिन्त्य वदेद् बुधः ॥ ४५॥

अथ दृष्टिफलम् ।

पापेक्षिते गगनगामिनि दुष्टरोगी जातः स्वधर्धगुणविचयशोविहीनः ।
पापान्विते तु परवित्तवधूविलोलः पारुष्यवाक्कपटबुद्धियुतोऽलसः स्यात् ॥ ४६॥

यदि शुभकरदृष्टे खेचरे जातमर्तः सुतधनयुतभोगी सुन्दरो राजपूज्यः ।
परिभवरहितः स्थात्सौम्यखेतोपयाते जितरिपुरिह धर्माचारवानिञ्गितज्ञः ॥ ४७॥

अथ चन्द्रस्य दृष्टिफलम् ।

चन्द्रे मेषगते कुजादिस्वचरैरालोकिते भूपति-
र्विद्वान् राजसमः समस्तगुणवान् चोरो दरिद्रो भवेत् ।
निस्वस्थेयनृमान्यभूपधनिकप्रेष्यो वृषस्थे तथा
युग्मस्थे विकलो नृपः सुमतिमान् धीरः खलो निर्धनः ॥ ४८॥

कर्कस्थे शशिनि क्षमासुतमुस्वैरालोकिते शौर्यवा-
नार्यश्रेष्ठलविर्महीपतिर्योजीवी सनेत्रामयः ।
भुपः पण्डितवाग् धनी नरपतिः पापी विभुः सिंहगे
कन्यायां धनिको विभुः प्रभुसमो विद्वान् विशीलः सुखी ॥ ४९॥

तौलिस्थे हिमगौ बुधादिशुभदैरालोकिते स्यात् क्रमाद्
भूपः स्वर्णकरो वणिक्कुजरविच्छायासुनैर्वङ्चकः ।
कीटस्थे शशिनि द्विमातृपितृको राजप्रियो नीचकृ-
द्रोगी निर्वनिको नृपालसचियो दृष्टे बुधादिग्रहैः ॥ ५०॥

चन्द्रे धनुःस्थे शुभदृष्तियुक्ते विद्याधनज्ञानयशोबलाढ्यः ।
दृष्टे कुजादित्यदिनेशपुत्रैः सभाशठः पण्यवधूरतः स्यात् ॥ ५१॥

राजा महीपतिर्विद्वान् धनी निर्धनिको विभुः ।
कुजादिग्रहसन्दृष्टे मकरस्थे निशाकरे ॥ ५२॥

कुम्भस्थिते निशानाथे शुभदृष्टे यशोधनः ।
जातः परवधूलोलः पापखेटनिरीक्षिते ॥ ५३॥

मीनस्थे शुभवीक्षिते हिमकरे हास्यप्रियो भूपति-
र्विद्वान् पापनिरीक्षिते परुषवाक् पापात्मको जायते ।
पापांशे खलवीक्षिते शठमतिर्जातोऽन्यजायारतः
सौम्याम्शे शुभवीक्षिते हिमकरे जातो यशस्वी भवेत् ॥ ५४॥

राशिदृष्टिफलं यत्तदंशकेपु च योजयेत् ।
भवन्ति शुभदाः सर्वे शुभदृग्योगसंयुता ॥ ५५॥

अथ लग्नादिभावगतग्रहफलम् ।

मार्तण्डो यदि लग्नगोऽल्पतनयो जातः सुखी निर्घृणः
स्वल्पाशी विकलेक्षणो रणतलश्लाधी शुशीलो नटः ।
ज्ञानाचाररतः सुलोचनशयःस्वातन्त्र्शकस्तूच्चगे
मीने स्त्रीजनसेवितो हरिगते राव्यान्धको वीर्यवान् ॥ ५६॥

क्षीणे रशिन्युदयगे वधिरोऽङ्गहीनः प्रेष्यश्च पापसहिते तु गतायुरेव ।
स्वोच्चस्वर्के धनयशोबहुरूपशाली पूर्णे तनौ यदि चिरायुरुपैति विद्वान् ॥ ५७॥

क्रूरः साहसिकोऽटनोऽतिचपलो रोगी कुजे लग्नगे
विद्यावित्ततपःस्वधर्मनिरतो लग्नस्थिते बोधने ।
जीवे लग्नगते चिरायुरमलज्ञानी धनी रूपवान्
कामी कान्तवपुः सदारतनयो विद्वान् विलग्ने भृगौ ॥ ५८॥

दुर्नासिको वृद्धकलत्ररोगी मन्दे विलग्नोपगतेऽङ्गहीनः ।
महीपतुल्यः सुगुणाभिरामो(आभो)जातः स्वतुङ्गोपगते चिरायुः ॥ ५९॥

क्रूरो दयाधर्मविहीनशीलो राहौ विलग्नोपगते तु रोगी ।
केतौ विलग्ने सरुजोऽतिलुब्धः सौम्येक्षिते राजसमानभोगी ॥ ६०॥

रविक्षेत्रोदये राहू राजभोगाय सम्पदि ।
स्थिरार्थपुत्रान् कुरुते मन्दक्षेत्रोदये शिखी ॥ ६१॥

अथ द्वितीयस्थग्रहफलम् ।

त्यागी धातुद्रव्यवानिष्टशत्रुवार्ग्मी वित्तस्थानगे चित्रभानौ ।
कामी कान्तश्चारुवागिङ्गितज्ञो विद्याशीलो वित्तवान् वित्तगेन्दौ ॥ ६२॥

धतोर्वादकृषिक्रियाटनपरः कोपी कुजे वित्तगे
बुद्ध्योपर्जितवित्तशीलगुणवान् साधुः कुटुम्बे बुधे ।
वाग्मी भिजनसौम्ख्यवित्तविपुलस्त्वागी धनस्थे गुरौ
विद्याकामकलाविलासधनवान्वित्तस्थिते भार्गवे ॥ ६३॥

असत्यवादी चपलोऽटनोअधनः शनौ कुतुम्बोपगते तु वङ्चकः ।
विरोधवान्वित्तगते विधुन्तुदे जनापराधी शिखिनि द्वितीयगे ॥ ६४॥

अथ तृतीयस्थग्रहफलम् ।

शूरो दुर्जनसेवितोऽतिधनवान् त्यागी तृतिये रवौ
चन्द्रे सोदरराशिगेऽल्पधनिको बन्धुप्रियः सात्त्विकः ।
स्व्यातोऽपारपराक्रमः शठमतिर्दुश्चिक्ययाते कुजे
भायाकर्मपरोऽटनोऽतिचपलो दीनोऽनुजस्थे बुधे ॥ ६५॥

भ्रातृस्थानगते गुरौ गतधनः स्त्रीनिर्जितः पापकृत
शुक्रे सोदरगे सरोषवचनः पापी वधूनिजितः ।
अल्पाशी धनशीलवंशगुणवान् भ्रातृस्थिते भानुजे
राहौ विक्रमगेऽतिवीर्यधनिकः केनौ गुणी वित्तवान् ॥ ६६॥

सोदरारातिगः शुक्रः शोकरोगभयप्रदः ।
तत्रैव शुभकारी स्यात् पुरतो यदि भास्करात् ॥ ६७॥

अथ चतुर्थस्थग्रहफलम् ।

हृद्रोगी धनधान्यबुद्ध्गिरहितः क्रूरः सुखस्थे रवौ
विद्याशीलसुखान्वितः परवधूलोलश्चतुर्थे विधौ ।
भौमे बन्धुगते तु बन्धुरहितः स्त्रीनिर्जितः शौर्यवान्
बन्धुस्थे शशिजे विबन्धुरमलज्ञानी धनी पण्डितः ॥ ६८॥

वाग्मी धनी सुखयशोबलरूपशाली जातः शठप्रकृतिरिन्द्रगुरौ सुखस्थे ।
स्त्रीनिर्जितः सुखयशोधनबुद्धिविद्यावाचालको भृगुसुते यदि बन्धुयाते ॥ ६९॥

आचारहीतः कपटी च माटृक्लेशान्वितो भानुसुते सुखस्थे ।
राहौ कलत्रादिजनावरोधी केतौ सुखस्थे च परापवादी ॥ ७०॥

अथ पङ्चमस्थग्रहफलम् ।

राजप्रियश्चलबुद्धियुक्तः प्रवासशीलः सुतगे दिनेशे ।
मन्त्रक्रियासक्तमना दयालुर्धनी मनस्वी तनये मनीन्दौ ॥ ७१॥

क्रूरोऽटनश्चपलसाहसिको विधर्मा भोगी धनी च यदि पङ्चमगे धराजे ।
मन्वाभिचारकुशलः सुतदारवित्तविद्यायशोबलयुतः सुतगे सति ज्ञे ॥ ७२॥

मन्त्री गुणी विभवासार समन्वितः स्यादल्पात्मजः सुरगुरौ सुत राशियाते ।
सत्पुत्रमित्रधनवानतिरूपशाली सेनातुरञ्गपतिराय्मजगे च शुक्रे ॥ ७३॥

मत्तश्चिरायुरसुखी चपलश्च धर्मि जातो जितारिनिचयः सुतगेऽर्कपुत्रे ।
भीरुर्द्दयालुरधनः सुतगे फणीशे केतौ शठः सलिलभीरुरतीव रोगी ॥ ७४॥

अथ षष्ठस्थग्रहफलम् ।

कामी शूरो राजपूज्योऽभिमानी ख्यातः श्रीमान् शत्रुर्याते दिनेशे ।
अल्पायुः स्यात् क्षीणचन्द्रेऽरिसंस्थे पूर्णे जातोऽतीव भोगी चिरायुः ॥ ७५॥

स्वामी रिपुक्षयकरः प्रबलोदराग्निः श्रीमान् यशोबलयुतोऽवनिजे रिपुस्थे ।
विद्याविनोदकलहप्रियकृशालो बन्धूपकाररहितः शशिजेऽरियाते ॥ ७६॥

कामी जितारिरबलोऽरिगतेऽमरेज्ये शोकापवादसहितो भृगुजे रिपुस्थे ।
बह्वशनो विषमशीलसपवभीतः कामी धनी रविसुते सति शत्रुयाते ॥ ७७॥

राहौ रिपुस्थानगते जीतारिश्चिरायुरत्यन्तसुखी कुलीनः ।
बन्धुप्रियोदारगुणप्रसिद्धविद्यायशस्वी रिपुगे च केतौ ॥ ७८॥

अथ सप्तमस्थग्रहफलम् ।

स्त्रीद्वेषी मदनस्थिते दिनकरेऽतीव प्रकोपो खल-
श्चन्द्रे कामगते दयालुरटनः स्त्रीवश्यको भोगवान् ।
स्त्रीमूलप्रविलापको रणरुचिः कामस्थिते भूमिजे
व्यङ्गः शिल्पकलाविनोदचतुरस्तारासुतेऽस्तं गते ॥ ७९॥

धीरश्चारुकलत्रवान् पितृगुरुद्वेषी मदस्थे गुरौ
देश्यास्त्रीजनवल्लभश्च सुभगो व्यङ्गः सिते कार्मगे ।
भाराध्वश्रमतसप्तधीरधनिको मन्दे मदस्थानगो
गर्वी जारशिस्वामिनिः कणिपतौ कामस्थिते रोगवान् ॥ ८०॥

अनङ्गभावोपगते तु केतौ कुदारको वा विकलत्रभोगः ।
निद्री विशीलः परिदीनवाक्यः सदाऽटनो मूर्खजनाग्नगण्यः ॥ ८१॥

अथ आष्यमस्थग्रहफलम्

मनोऽभिरामः कलहप्रवीणः पराभवस्थे च रवौ न तृप्तः ।
रणोत्सुकस्त्यागविनोदविद्याशीलः शशाङ्के सति रन्ध्रयाते ॥ ८२॥

विनीतवेषो धनवान् गनेषो महीसुते रन्ध्रगते तु जातः ।
विनीतबाहुल्यगुणप्रसिद्धो धनी सुधारश्मिसुतेऽष्ट्मस्थे ॥ ८३॥

मेधावी नीचकर्मा यदि दिविजगुरौ रन्ध्रयाते चिरायु-
र्दिर्घयुः सर्वसौख्यातुलबलधनिको भार्गवे चाष्टमस्थे ।
शूरो रोषाग्न्गण्यो विगतबलधनो भानुजे रन्ध्रयाते
रहौ क्लेशापवादी परिभवगृहगे दीर्घसूत्रश्च रोगी ॥ ८४॥

केतौ यदा रन्ध्रगृहोपयाते जातः परद्रव्यवधूरतेच्छुः ।
रोगी दुराचाररतोऽतिलुब्धः सौम्येक्षितेऽतीव धनी चिरायुः ॥ ८५॥

अथ नवमस्थग्रहफलम् ।

आदित्ये नवमस्थिते पितृगुरुद्वेषी विधर्मश्रित-
श्चन्द्रे पैत्रिकदेवकार्यनिरतस्त्यागी गुरुस्थे यदा ।
भूसूनौ यदि पित्र्यनिष्टसहितः ख्यातः शुभस्थानगे
सौम्ये धर्मगते तु धर्मधनिकः शास्त्री शुभाचारवान् ॥ ८६॥

ज्ञानी धर्मपरो नृपालसचिवो जीवे तपःस्थानगे
विद्यावित्तकलत्रपुत्रविभवः शुक्रे शुभस्थे सति ।
मन्दे भाग्यगृहस्थिते रणतलक्यातो विदारो धनी
भाग्यस्थे भुजगे तु धर्मजनकद्वेषी यशोवित्तवान् ॥ ८७॥

केतौ गुरुस्थानगते तु कोपी वाग्मी विधर्मी परनिन्दकः स्यात् ।
शूरः पितृद्वेषकरोऽतिदम्भाचारो निरुत्साहरतोऽभिमानी ॥ ८८॥

अथ दशमस्थग्रहफलम् ।

मानस्थिते दिनकरे पितृवित्तशील-विद्याशोबलयुतोऽवनिपालतुल्यः ।
चन्द्रे यदा दशभगो धनधान्यवस्त्र-भूषावधूजविलासकलाविलोलः ॥ ८९॥

मेषूरणस्थेऽवनिजे तु जाताः प्रतापवित्तप्रबलप्रसिद्धाः ।
व्यापारगे चन्द्रसुते समस्त-विद्यायशोवित्तविनोदशीलः ॥ ९०॥

सिद्धारम्भः साधुवृत्तः स्वधर्मी विद्वानाद्यो मानगे चामरेज्ये ।
शुक्रे कर्मस्थानगे कर्षकाङ्च स्त्रीभूलाद्वा लब्धवित्तो विभुः स्यात् ॥ ९१॥

मन्दे यदा दशमगे यदि दण्डकर्ता मानी धनी निजकुलप्रभवश्च शूरः ।
चोरक्रियानिपुणबुद्धिरतो विशीलो मानं गते फणिपतौ तु रणोत्सुकः स्यात् ॥ ९२॥

सुधीर्बली शिल्पविदात्मबोधी जनानुरागी च विरोधवृत्तिः ।
कफात्मकः शूरजनाग्नगण्यः सदाऽटनः कर्मगते च केतौ ॥ ९३॥

अथ लाभस्थग्रहफलम् ।

भानौ लभगते तु वित्तविपुलस्त्रीपुत्रदासान्वितः
सन्तुष्तश्च विषादशीलधनिको लाभस्थिते शीतगौ ।
आर्थस्थे धरणीसुते चतुरवाक्कामी धनी शौर्यवान्
सौम्ये लाभगृहं गते निपुणधीविद्यायशस्वी धनी ॥ ९४॥

आयस्थेऽमरमन्त्रिणि प्रबलधीविख्यातनामा धनी
लाभस्थे भृगुजे सुखी परवधूलोलाटनो वित्तवान् ।
भोगी भूपतिलब्धवित्तविपुलः प्राप्ति गते भानुजे
राहौ श्रोत्रविनाशको रणतलश्लाधी धनी पण्डितः ॥ ९५॥

उपान्त्ययाते शिखिनि प्रतापी परप्रियश्चान्यजनाभिवन्द्यः ।
सन्तुष्टचित्तः प्रभुरल्पभोगी शुभक्रियाचाररतः प्रजातः ॥ ९६॥

अथ व्ययस्थग्रहफलम् ।

व्ययस्थिते पूषणि पुत्रशालो व्यङ्गः सुधीरः पतितोऽटनः स्यात् ।
चन्द्रेऽन्व्ययाते तु विदेशवासी भौमे विरोधी धनदारहीनः ॥ ९७॥

बन्धुद्वेषकरो धनी विगतधीस्तारासुते रिष्फगे
चार्वाकी चपलोऽटनः खलमतिर्जीवे यदाऽन्त्यं गते ।
शुक्रे बन्धुविनाशकोऽन्त्यगृहगे जारोपचारोऽधनी
मन्दे रिष्फगृहं गते विकलधीर्मूर्खो धनी वङ्चकः ॥ ९८॥

विधुम्तुदे रिष्फगते विशीलः सम्पत्तिशाली विकलश्च साधुः ।
पुराणवित्तस्थितिनाशकः स्याच्चलो विशीलः शिखिनि व्ययस्थे ॥ ९९॥

उच्चस्थे दिननायके यदि धनी सेनापतिः शीतगौ
मिष्टान्नान्बरभूषणः कुतनयो भूनन्दने शौर्यवान् ।
सौम्ये वंशविवर्द्धनो जनपतिर्धीमाङ्जितारिः सिखी
जीवे वंशकरः सुशीलचतुरो विद्वान्नृपालप्रियः ॥ १००॥

शुक्रे स्वोच्चगते विलासव्नितासङ्गितनृत्यप्रियो
मन्दे ग्रामपुराटवीक्षितिपतिर्जातः कुमारीरतः ।
राहौ चोरजनाधिपः कुलवरः शूरः कुकर्मी धनी
केतौ चोररतस्तु हीनधरणीपालप्रियो जायते ॥ १०१॥

एकः स्वतुङ्गगः स्वेटो मित्रग्रहनिरीक्षितः ।
जनयत्यवनीशं तं पूज्यं शस्यं सुहृद्युतम् ॥ १०२॥

तुङ्गस्थैकवियच्चरे बलयुते जातः स धन्यो धनी
साम्न्त्ः स्वचरद्वये त्रिषु थदा जातोऽवनीशो भवेत् ।
उच्चस्थेषु चतुर्ग्नद्देषु बलवान् केन्द्रेषु भूपालरात्
पङ्चव्योमचरेषु तुङ्गभवनप्राप्तेषु लोकेश्वरः ॥ १०३॥

अथ मूलत्रिकोणगतफलम् ।
मार्तण्डे यदि मूलत्रिकोणगृहगे जातो धनी वन्दित-
श्चन्द्रे वित्तसुखान्वितश्च रुधिरे कोपी दयावर्जितः ।
ताराजे धनिको जपी सुरगुरौ भोगी नृपालप्रियः
शुक्रे ग्रामपुराधिपस्तणिजे शूरस्तु राहौ धनी ॥ १०४॥

अथ स्वक्षेत्रस्थफलम् ।

स्वर्क्षे भास्वति चारुमन्दिरदुराचारोऽग्नकामी विधौ
तेजोरूपधनी कुजे कृषिबलख्यातो बुधे पण्डितः ।
जीवे काव्यकलागमश्रतपरः शुक्रो मनस्वी धनी
मन्दे चण्डपराक्रमो गतसुखी राहौ यशोवित्तवान् ॥ १०५॥

स्वजातिकल्पाधिकपूज्यवित्तो धनाधिकः क्ष्मापतितुल्यभूपः ।
एकादिभिः स्वर्क्षगतैर्ग्रहेन्द्रैर्जालक्रमेणैव भवेन्मनुष्यः ॥ १०६॥

अथ मित्रक्षेत्रस्थफलम् ।

मित्रक्षेत्रगते रवौ दृढसुहृदाता यशस्वी भेवे-
त्तारेशे बहुमानसौख्यधनिको जातो धरानन्दते ।
वित्तागारसुहृत्प्रियः शशिशुते चातुर्यहास्याग्रणी-
जीवे शिष्टरतः सिते सुतसुखी मन्दे परान्नो धनी ॥ १०७॥

स्व्यातः सुखी सुहृत्प्रीतश्वातुर्यगुणवान् सुधीः ।
भोगी परान्नभोक्ता च मित्रराशिफलं क्रमात् ॥ १०८॥

परद्रव्योपभोक्ता स्यादेको मित्रक्षगो ग्रहः ।
द्वौ सुहृद्वित्तभोगी स्यात् त्रयः स्वार्जितवित्तभुक् ॥ १०९॥

सुहृच्चतुष्तये दाता गणपः पङ्चखेचराः ।
चमूपः पङ्ग्रहाः सप्त ग्रहाः स्याद्धरणिपतिः ॥ ११०॥

त्रिभिरुच्चङ्गतैर्भूपस्त्रिभिर्मन्त्री स्वराशिगैः ।
त्रिभिरस्तं गतैर्दासः त्रिभिनर्चिं गतैर्जडः ॥ १११॥

अथ शत्रुक्षेत्रस्थफलम् ।

शत्रुक्षेत्रगते रवौ पितृसुखत्यागी च सेवापरः
शीतांशौ यदि मातृदुःखनिरतो हृद्रोगशाली भवेत् ।
भूसूनौ विकलोऽकृतज्ञमलिनः सौम्ये सुखी पापधी-
र्जैवे भव्यरतः सिते तु भृतको मन्देऽध्वशोकाकुलः ॥ ११२॥

मिश्रदा रिपुगाः पङ्च षड् ग्रहा हीनसौख्यदाः ।
सर्वदुःकराः सप्त मूढाः कुर्वन्त्यशोभनम् ॥ ११३॥

अथ नीचस्थफलम् ।

नीचस्थे दिननायके तु पतितोऽबन्धुः प्रवासे रतः
शीतांशौ सरुजोऽल्पपुण्यधनवान् भौमे कृतघ्नो धनी ।
क्षुद्रो बन्धुविरोधकृच्छ्शिसुते जीवेऽपवादी खलः
शुक्रे दुःखरतः शनौ गतधनस्त्रीको विप्रन्नः खलः ॥ ११४॥

स्वेषूच्चभावेषु फलं समग्नं त्रिकोणवत्स्यात्फलमंशकेषु ।
स्वराशितुल्यं सुहृदंशकेषु नीचारिमूढेष्वरिराशितुल्यम् ॥ ११५॥

स्वोच्चत्रिकोणस्वसुहृच्छत्रुनीचगृहार्कगैः ।
फलं सम्पूर्णपादोनदलपादाल्पनिष्फलम् ॥ ११६॥

केन्द्रत्रिकोणगाः सर्वे शुभदा बलिनः शुभाः ।
त्रिषदायगताः पापा बलिनो यदि शोभनाः ॥ ११७॥

षड्पङ्चकत्रिचतुरक्षिवियङ्चरेन्द्रसम्पर्कजद्यचरभावभवानि यानि ।
तुङ्गादिकग्रहफलानि च कीर्तितानि प्रद्योतनप्रसुखलब्धवरप्रसादात् ॥ ११८॥

इति जातकपारिजाते द्व्यादिग्रहयोगासयेऽष्टमेऽध्याये विमला हिन्दी टिका समाप्ता ॥ ८॥