किराताष्टकम्

विकिस्रोतः तः

प्रत्यर्थि व्रातवक्षःस्थलरुधिरसुरा-
   पानमत्तम्पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे
  मामके तापहन्ता ।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो
   सावधानः सदा नः ॥ १ ॥

आखेटाय वनेचरस्य गिरिजा-
   सक्तस्य शम्भोःसुतः
त्रातुं यो भुवनं पुरा समजनि
   ख्यातः किराताकृतिः ।
कोदण्डः छुरिकाधरो घनरुचिः
   पिञ्छावतंसोज्वलः
स त्वं मामव सर्वदा रिपुगण
    त्रस्तं दयावारिधे ॥ २ ॥

यो मां पीडयति प्रसह्य सततं
   देही त्वदेकाश्रयं
भित्वा तस्य रिपोरुरः छुरिकया
   शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोलसितया
    श्रीमन् किराताकृते
 तत्प्राणान् वितरान्तकाय भगवन्
   कालारिपुत्राञ्जसा ॥ ३ ॥

विद्धो मर्ममसु दुर्वचोभिरसतां
   सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां
   खिन्नोऽस्मि यावद् भृशं
तावत् त्वं छुरिकाशरासनधरः
    चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय
    प्रत्यर्थिवर्गं क्षणात् ॥ ४ ॥

हर्तुं वित्तधर्मतो मम रताः-
   छोराश्च ये दुर्जनाः
तेषां मर्मसु ताडयाशु विशिखै-
   स्त्वत्कार्मुकान्निःसृतैः ।
शास्तारं द्विषतां किरातवपुषं
   सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं
    नान्यं प्रपन्नोऽस्म्यहम् ॥ ५ ॥

यक्षप्रेतपिशाचभूतनिवहाः
   दुःखप्रदा भीषणाः
बाधान्ते नरशोणितोत्सुकधियो
   ये तां रिपुप्रेरिताः ।
चापज्यानिनदैस्त्वमीश सकलान्
   संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किरा-
   ताकार संरक्ष माम् ॥ ६ ॥

द्रोग्धुं ये निरतास्त्वदीयपदप-
  द्मैकान्तभक्ताय मे
मायाःछन्नकळेबराश्च विषदा
   नाद्यैःसुदा कर्मभिः ।
वश्यस्तम्भनमारणादि कुशल-
   प्रारम्भ दक्षानरीन्
दुष्टान्संहर देवदेव शबरा-
   कार त्रिलोकेश्वर ॥ ७ ॥

तन्वा वा मनसा गिराऽपि सततं
   दोषां चिकीर्षन्त्यलं
त्वत्पादप्रणतस्य मे निरपरा-
   धस्यापि ये मानवाः ।
सर्वान् सहेर तान् गिरीशसुत मे
   तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं
   नाथं प्रपन्नोऽस्म्यहम् ॥ ८ ॥

कृष्टो राजभटैः सदाऽपि परिभूतोअं
   खलैर्वैरिभि-
श्चान्यर्घोरतरैर्वि पज्जलनिधौ
   मग्नोऽस्मि दुःखातुरः
हा हा किं करवै विभो शबरवेषं
   त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपां
   नाथार्थ बन्धो मयि ॥ ९ ॥

स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्-
   नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपती-
   नाबद्धवैरानपि ।
संहृत्यात्म विरोधिनः खलजनान्
   दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो-
   दिव्यां गतिं शाश्वतीम् ॥ १० ॥

इति किराताष्टकं सम्पूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=किराताष्टकम्&oldid=56883" इत्यस्माद् प्रतिप्राप्तम्