पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५०
[ Iततरङ्गर
कथारसागरः

अवधीत्पुरुषांस्तांश्च पापदापहारिणः । प्रष सारणां तां च सधनां निजयोषितम् ॥
हृतीयेऽह्नि स च प्रतरेय गत्वा कृतास्थितिः । चकार ढ्याक्षसिद्धस्य तस्याहृनिमव्रणम् ॥
गृहप्रवेशानिलछोश्वनक्तभोजिस्ववादिनः । प्रदोषे हस्तिशालायां तस्या(ह्मकल्पयत् ॥
सोऽपि मत्रबलासवें वंशनाडीनिवेशितम् । गुप्तं गृहीत्वा गस्वात्र मी भुर्ते स्म खानुगः॥
ततो गते हस्तिषाले सुतेष्वन्येषु तत्र खः । हस्तिनो भद्रदन्तस्य वंशनाड्या निवेश्य तम् ॥
कथं सुप्तस्य भुजगं रात्रिं नीत्वैव तत्र ताम् । ययौ स्वदेशं मगधान्हस्ती तेन व्यषादि च ॥
इव तं धर्मगोपस्य गजं दर्पमिवागते । तस्मिन्मन्त्रिवरे राजा भद्रवाहुर्ननन्द सः ॥
इतो वाराणसीं तस्मै धर्मगोपाय याचितुम् । अनङ्गलीलां कन्यां तां दूतं च विंसज सः ॥
सोऽपि तां प्रददौ तस्मै तद्भावदुर्बलः । भजन्ति वैतसीं वृतिं राजानः कलचेदिनः ॥
तदेवं प्रज्ञया तस्य मन्त्रगुप्तस्य मन्त्रिणः। अनङ्गीलां संप्राप भद्रबाहुः स भूपतिः ॥
तस्मान्मयापि बुद्ध्या सा भार्यां प्राप्येति वादिनम् । मृगाङ्कदत्तं सचिचतं विचित्रकथोऽब्रवीत् ॥
सबै सेरस्यति ते हारास्खनदृष्टादनुग्रहात् । अमोघो देवतानां च प्रसादः किं न साधयेत् ॥
तथा च श्रुणुतालैको वर्द्धमानां मया कथाम् । आसीतशिलापुर्यो भद्रक्षो नाम भूपतिः ॥
स पुत्रकामः पदानां शतेनाष्टभिरेव च । सितानां पूजयामास खड़े लक्ष्मीं दिने दिने ॥
एकर्चयतस्तस्य राज्ञो मौनमभुञ्चतः । ऊनमेकसभूतपझां दैवाद्णयतो धिया ॥
स हृत्पद्म विपाय वं ददौ वेव्यै ततश्च सा । तुष्टा तस्मै ददौ सार्वभौमपुत्रनदं वरम् ॥
कृस्व चक्षतदेहं तं ' नृपं प्रायाद्दर्शनम् । अथ तस्य सुतो राज्ञो महादेव्यामजायत ॥
ऋपुष्करप्रसादेन जातोऽयमिति तं च सः । पुष्कराक्षी नृषश्चक्रे नन्ना पुत्रं सुलक्षणम् ॥
साञ्च यौवनप्राप्तं तनयं तं गुणान्वितम् । राज्येऽभिषिकय ' मद्राक्षः स राजा शिश्रिये वनम् ॥
पुष्कराक्षोऽपि संप्राप्य राज्यं प्रतिदिनं हरम्। पूजयन्नेकदाभ्यकथं भार्यां तस्मादथाचत ॥
सर्व संपत्स्यते पुत्र यथाभिलषितं तव । इति शुश्राव स गिरं गगनादुद्गतां तदा॥
ततः प्रहृष्टो जातास्थः स तिष्ठञ्जातुचिऋष । आखेटकविनोदाय जगाम ' मृशकाननम् ॥
तत्र संभोगसंसक्तभुजंगमिथुनाशने । प्रवृत्तं करभं | शोकाक्रान्तो न्यपातयत् ॥
स निपातितमात्रः सन्भुक्त्वा तां करभतनुम् । भूवा विद्याधरः प्रीतः पुष्कराक्षी सप्तश्रवीत् ॥
भवान्कृतोपकरो मे तसे यादृच्मि तकङ्कणं । रङ्गमालीति नान्नास्ति राजन्विद्याधरोत्तभ ॥
रूपछब्धा तरुणं वने दृष्टानुरागिणी । स्वयं तारावली नाम विद्याधरवरात्मजा ॥
तस्याः पिता च खेच्छातयोः कृतविवाहयोः । कोपातयच्छायं कंचित्कालं वियोगम् ॥
अतस्तारावलीरङ्गलिनौ तौ विजहतुः । दंपती प्रसमीती तमु तासु स्वभूमिषु ॥
कदाचितेन शापेन मिथो दृष्टिपथायुतौ । अन्योन्यविप्रयुक्तौ तौ जातौ कापि वनान्तरे ॥
ततस्तावली सा तमन्विष्यन्ती पतिं क्रमात् । पश्चिमाञ्शशापरे वनं सिद्धर्षिसेवितम् ॥
तत्र सापश्यदुrडलसक जवुसहाङ्गम् । आश्वासयन्तं प्रीत्येव मधुरं “मरवेः ॥
उपाविश्य विश्रान्त्यै भृङ्गीरीरूपं विधाय सा । वृक्षे तस्मिन्नर्थेकस्मिन्कुटुमे मधुपाथिनी ॥
अणादैवतमव्रव प्राप्तं दृष्ट्वा चिरापतिम् । हर्षयुतेन वीर्येण सितं पुष्पं तयाशु तत् ॥
घस्त्वा भृङ्गीवपुर्गत्वा सँगताभूच्च तेन सा। उयोनेव शशिना भर्ना चिन्वता रङ्गमालिना ॥
ततस्तेन समं तस्यां गतायां स्खनिकेतनम् । तीर्थसितसत्राभूअग्धुपुष्पातितः फलम् ॥
यान्यका । समभून्नहि दिव्यानां वीर्यं भजति मोधताम् ॥
| मुनिः । तत्रागदपतसञ्च षकं जम्भृतशेः फलम् ॥