पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त ] । ।अ वण श्ममण पातन (८७ता। साक काटद्वापमभ्यगात् ॥ ६०
न द्विजोऽश्रौषीद्गतं तं वणिजं ततः । द्वीपाकनकवर्माणं द्वीपं कथूरसंज्ञकम् ॥ ६१
ण कपॅरसुवर्णद्वीपसिंहलान् । वणिग्भिः सह गत्वापि तं प्राप वणिजं न सः ॥ ६२
स्तु शुश्राव गतं तं वणिजं निजम् । देशं कनकवर्माणं चित्रकूटाभिधं पुरम् ॥ ६३
मीश्वराख्येन वणिजा स समं ययौ । चन्द्रस्वामी चित्रकूटं तपोतोत्तीर्णवारिधिः । ६५
सुकवर्माणं वणिजं तमवाप सः । आचख्यौ चाखिलं तस्मै स्वोदन्तं दारकोसुकः ॥ ६४
कवर्मा तौ ज्ञातार्तिः सोऽस्य दारकौ । दर्शयामास यौ तेन लब्ध्वा नीताबरण्यतः ॥ ६५
मी च तौ यावद्वीक्षते दारकावुभौ । तावन्नैव तदीयौ तौ तावन्यावेव कौचन ॥ ६७
ष्पं शोकार्ता निराशो विललाप सः । इयङ्गान्वापि हा प्राप्तो न पुत्रो न सुता मया ॥ ६८
भुणेवाशा दर्शिता मे न पूरिता । भ्रामितोऽस्मि च मिथ्यैव दूरादूरं दुरात्मना ॥ ६९
शोचन्वणिजा क्रमात्कनकवर्मणा । आश्वासितः स तेनाथ चन्द्रस्वामी शुचाब्रवीत् ॥ ७०
मजैौ तौ चेन्न प्राप्स्यामि भुवं भ्रमन् । ततस्यक्ष्यामि तपसा गङ्गातीरे शरीरकम् ॥ ७१
तं तत्रस्थो ज्ञानी कोऽपि तमभ्यधात् । नारायण्याः प्रसादात्तौ प्राप्स्यस्येवात्मजौ व्रज ॥ ७२
स प्रहृष्टात्मा भास्करानुग्रहं स्मरम् । वणिग्भिः पूजितः प्रायाच्चन्द्रस्वामी प्रान्ततः ॥ ७३
रान्ग्रामांश्च चिन्वन्स नगराणि च । भ्रमन्प्रापैकद सायं वनं प्रांशुबहुदुमम् ॥ ७४
येतुं रात्रिं कृत्वा वृत्तिं फलाम्बुभिः । स तस्थौ तरुमारुह्य सिंहव्याघ्रादिशङ्कया ॥ ७५
निशीथेऽत्र ददर्श स तरोरधः । महन्नारायणीमुख्यं मातृची समागतम् ॥ ७६
समाहृत्य नानारूपान्निजोचितान् । प्रतीक्षमाणं देवस्य भैरवस्य किलागमम् ॥ ७७
। किं देव इति तत्र च मातरः। नारायणीमथापृच्छन्सा जहास तु नाब्रवीत् ॥ ७८
धपृष्टा च ताभिस्ताः प्रत्युवाच सा । लजावहं यष्येतत्सख्यस्तदपि वच्म्यहम् ॥ ७९
रसेनाख्यो राजा सुरपुरे पुरे । तस्य विद्याधरी नाम ख्यातरूपास्ति चारमज्ञा ॥ ८०
श्र तेनास्या राज्ञा रूपसमः श्रुतः । विमलाख्यस्य तनयो राज्ञो नाम्ना प्रभाकरः ॥ ८१
इति तां तस्मिन्राज्ञि तेनापि सा श्रुता । विमलेन सुता तस्य निजपुत्रानुरूषिका ॥ ८२
चेमलस्तस्मात्सुरसेनादयाचत । विद्याधरीं दूतमुखान्पुत्रार्थे तां तदात्मजाम् ॥ ८३
भूतसंपत्त्या तत्सुताय सुतामदात् । प्रभाकराय तस्मै तां सुरसेनो यथाविधि ॥ ८४
प्राप्य विमलपुराख्यं श्वशुरं पुरम् । विद्याधरी समं भर्ती शयनीयमगान्निशि ॥ ८५
सुप्तं सा पतिं सोत्का प्रभाकरम् । यावन्निरीक्षते तावत्तमपश्यन्नपुंसकम् ॥ ८६
स कथं षण्ढः पतिः प्राप्तो मयेति सा । शोचन्ती चेतस रात्रिं राजपुत्री निनाय ताम् ॥ ८७
दत्ताहमनन्विष्य कथं त्वया । इति लेखं लिखित्वा च पित्रे सा प्राहिणोत्ततः ॥ ८८
//चयित्वैव विमलेनास्मि वञ्चितः। छद्मनेत्यगमत्क्रोधं तत्पिता विमलं प्रति ॥ ८९
अकायाहं यव्याजाद्दपितस्त्वया । पुत्राय तस्फलं भुङ्क्ष्व पश्य त्वामेत्य हन्म्यहम् ॥ ९०
स लेखेन संदिदेश स भूपतिः । सुरसेनो बलोद्रिक्तो विमलाय महीक्षिते ॥ ९१
घेगवैतं तल्लेखार्थं समत्रिकः । विमृशन्दुर्जये तस्मिन्नोपायं कंचिदैक्षत ॥ ९२
हुदत्ताख्यो मन्त्री विमलमभ्यधात् । एक एवास्युपायोऽत्र तं देव श्रेयसे कुरु ॥ ९३
शिरा नाम यक्षस्तस्य च वेद्यहम् । सत्रमाराधनं येन वरमिष्टं ददाति सः ॥ ९४
मन्त्रेण यक्षमारध्य संप्रति । लिङ्गं याचस्व पुत्रार्थं सद्यः शाम्यतु विग्रहः ॥ ९५
त्रिणा तस्मान्मश्रमादाय तं नपः । मतार्थ यज्ञमाशrध्य म तं लिङमयाचत ॥ ९६